User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

ekaviṃśaḥ sargaḥ |

sthito 'tha saudhonnatacandriśālikātale vibhuḥ kḷptamahārghasaṃstare |
iti priyām aṅkagatām abhāṣata kṣapākarasya śriyam īkṣya hāriṇīm || 1 ||
candraśālikā pragrīvakaviśeṣaḥ | saṃstaraḥ śayyā || 1 ||
ito 'dhunāviṣkṛtalakṣma lakṣyatāṃ niśākarasyotthitamatrilocanāt |
vibhāti tanvaṅgi tadīyatārakatviṣāvalīḍhodaravartma maṇḍalam || 2 ||
2 ||
vidhitsunā kelim ivodayaśritā nijaprabhākuṅkumavāsamuṣṭibhiḥ |
parāhataṃ pakṣmalam eṇalakṣmaṇā nimīlayaty ambujanetram abjinī || 3 ||
udaya aiśvaryam api | prabhaiva kuṅkakumavāsaḥ kuṅkakumamiśraṃ piṣṭātakādicūrṇam_ | prabhāyāḥ kiṃcid udayarāgaśabalatvāt_ | Lpakṣmalaṃ sakesaram api || 3 ||
Lsphuṭaṃ parāsekaparāṅmukhātmanaḥ sthirā vibhūtir vimalasya jāyate |
sthitaṃ jagad vyāpya tathāhi tāmasaṃ natāṅgi niḥśeṣitam etad indunā || 4 ||
vimalasya puṃsaḥ sthirā ātmano vibhūtir ātmīyā śrīḥ parasya śatrorāseke pade parāṅmukhī taddarśanāsahā saṃpadyate | tama eva tāmasam_ | prajñāditvād aṇ_ || 4 ||
asau śaśāṅkaḥ kurute samunnatāḥ kumudvatīnāṃ kumudastanāvalīḥ |
nijaprabhāhāralatāvibhūṣaṇāḥ ṣaḍaṅghrikālāgurupattrabhaṅginīḥ || 5 ||
5 ||
vigāḍhatoyaḥ pratimāchalād asau navo 'ruṇatvaṃ gamito nu candramāḥ |
madhucchaṭāśīkaravārivarṣibhiḥ kumudvatīkairavahastasaṃpuṭaiḥ || 6 ||
6 ||
dadhaty amūr militapaṅkajekṣaṇāḥ kṣaṇād avaśyāyakaṇaiḥ karālitāḥ |
kuśeśayinyo dayitārkabhāvanāsamucchalatsvedajalā iva śriyam || 7 ||
7 ||
niśākṛtā bimbamukhena pāṭalaprabhāsavaṃ prattam asau kumudvatī |
apāvṛtottānitakairavānanā ciraṃ natabhrūḥ pibatīva saspṛham || 8 ||
prattaṃ vitīrṇam_ || 8 ||
vidārya daṃṣṭrāṅkurakomalatviṣā niśāndhakārādrikulaṃ svalekhayā |
bibharty asāv ādivarāhavibhramaṃ sadā tu lakṣmodvahanena candramāḥ || 9 ||
turavadhāraṇe | sadaivetyarthaḥ || 9 ||
anena te pūrṇakapolabhittinā ka eva vaktreṇa kṛśodari smayaḥ |
bibharti lakṣmīṃ pratimāsam utthitaṃ niśākarasyedṛśam eva maṇḍalam || 10 ||
pratimāsam utthitaṃ māsemāse 'bhyuditaṃ candramaṇḍalam īdṛśam eva tvadānananibham iti smayo na kartavyaḥ | athavā tvanmukhe pratimāyai pratibimbāyodgataṃ sad etena sadṛśam_, anyathā tu virūpam eva | yadi hi tvanmukhe pratimāyāṃ nāpatiṣyan na tatvadānanasaubhāgyabhājanam abhaviṣyad iti kaḥ smayo yukta eva ca garva iti kākuprayogeṇa vadanasya tadapekṣayā prakarṣa eva kathitaḥ || 10 ||
mṛṇālinīndoḥ spṛśataḥ karaiḥ krudhā vivartayantīva kuśeśayānanam |
bibharti pṛṣṭhāgatayā kṛtaśriyaṃ dvirephaveṇīlatayāmbujastanam || 11 ||
karaiḥ pāṇibhir api | ambujam atra kumudam_ | parapuruṣeṇa ca karaspṛṣṭā susādhvī mukhaparivṛttyā veṇīṃ stanapṛṣṭhapātinīṃ karoti || 11 ||
sphuṭaṃ patantī śaśicandrikāmbudhau niśāgame 'pīyata śuktisaṃpuṭaiḥ |
kuto nu tābhyo 'mbudamuktavāriṇo vipāṇḍumuktāphalasaṃbhavo 'nyathā || 12 ||
sphuṭaṃ niścitam_ || 12 ||
Lniśākare kesaradhūlikuṅkumacchaṭāpiśaṅgāgrakare viśeṣakam |
vidhitsatīva ślathabhṛṅgamaṇḍalībhruvā sthitaṃ kairavakānanaśriyā || 13 ||
Lkaraḥ pāṇir api | vidhitsati cikīrṣati sati || 13 ||
kumudvatī kairavahastam ucchvasaddalāṅgulīkaṃ śriyam eti bibhratī |
avāptapārśvasthitabhṛṅgamaṇḍalīkṛtāvanaddhāsitakambuvibhramam || 14 ||
pārthasthitayā bhramaramālayā kṛto 'vavanaddhasyaikadeśapraviṣṭasyāsitakambor indranīlavalayasya vibhramo yasya || 14 ||
adhikṣapaṃ lakṣitakāminīmano manobhavasya kṣipataḥ śilīmukhān |
tadīyapakṣāvalisaṃbhṛtā iva krameṇa śītāḥ prasaranti mārutāḥ || 15 ||
lakṣitaṃ śaravyīkṛtam_ || 15 ||
śilīmukhaiḥ śekharasaurabhāhṛtair bhramadbhir etyopari baddhamaṇḍalam |
śriyaṃ cikīrṣadbhir ivābhisārikāḥ svakāntaveśma sthagitāḥ prayānty amūḥ || 16 ||
16 ||
vyadhāyi saṃkocavidhūsarendunā kim ity asau svādurasāpi padminī |
itīva taṃ nindati ṣaṭpadaḥ svanaiḥ sadānukūle hi jano 'nurajyate || 17 ||
rasaḥ śṛṅgāro 'pi || 17 ||
kumudvatīnāṃ pratibimbitāṃ jale vijihmavīciśrutipāśamadhyagām |
adaḥ sphuranmaṇḍalaśaṅkhapattratāṃ bibharti suśroṇi mṛgāṅkamaṇḍalam || 18 ||
vīcir eva śrutipāśaḥ karṇapālī | śobhanā śroṇiḥ kaṭī yasyāḥ | ‘svāṅgāc copasarjanāt_—’ iti ṅīṣ_ || 18 ||
mṛṇālinīnāṃ nibiḍīkṛtāruṇacchadāṅgulīdanturacārukoṭibhiḥ |
pinahyate 'mbhoruhapādamaṇḍalair dvirephamālāmaṇinūparāvaliḥ || 19 ||
19 ||
kumudvatībhir makarandakuṅkumacchaṭāpiśaṅgāmbuvipūritodaraḥ |
savibhramaṃ kairavaśṛṅgakotkaraḥ kṣapākaraṃ hantum iva vyudasyate || 20 ||
20 ||
nabhaḥsamudrodaraphenasaṃhatir nagendranāgādhipabhūticarcikā |
niśīthinīkalpalatāṃśukāvalir niśākarasya śriyam eti candrikā || 21 ||
bhūtir gajānāṃ maṇḍanam_ | carcikā carcaiva | ‘carcanā’ iti tu pāṭho na yuktaḥ | ‘ṇyāsaśrantho yuc_’ iti yucaḥ ‘cintipūjikathikumbicarcaś ca’ ity aṅā bādhitatvāt_ || 21 L||
iti smaroddīpini candraśekhare vibhur vivṛtte samaye svasaṃnibhe |
himādrikanyām abhidhāya sādaraṃ sa sāṃdhyavelāvidhitatparo 'bhavat || 22 ||
22 ||
Lavandatānanditamānsas tatas tanuṃ sa saṃdhyām aravindajanmanaḥ |
murārinābhīhradapadmaviṣṭaraprakīrṇareṇucchuraṇād ivāruṇām || 23 ||
aravindajanmano brahmaṇaḥ saṃdhyā tanuḥ śarīram_ | brahmaṇāpi hi purā nimiteṣu pitṛṣu svā tanuḥ kṛtakāryatayā parityaktā saiva saṃdhyārūpeṇa pariṇateti śaṃbhos tanāvavasthāna(?)m ity etat purāṇebhyo 'vaseyam_ || 23 ||
apāvṛtauṣṭhāntaralabdhanirgamair japakriyāyāṃ daśanāṃśumaṇḍalaiḥ |
babhau śiraśchidrapathapraveśibhiḥ surasravantyā iva dhūrjaṭir jalaiḥ || 24 ||
24 ||
udagranāsāviniviṣṭacakṣuṣaḥ piśaṅgapakṣmāvalimelanakramāt |
sarocanārekham ivāsya vahnimallalāṭapaṭṭaṃ vidadhe vilocanam || 25 ||
melanāt kapilapakṣmamālaṃ viloma(?)nayanam asya sarocanārekham iva lalāṭaṃ cakāra || 25 ||
nibaddhapadmāsanapādapaṅkajasphuṭāruṇottānatalapravartitaiḥ |
vilupyamānāt anukaṇṭhamaṇḍalaprabhāndhakāracchavir aṃśurāśibhiḥ || 26 ||
26 ||
avāptanābhivyatiṣaṅgavisphuratprabhāruṇottānakarāmbujadvayaḥ |
sthirāṃsapīṭhaḥ sa samādhigocaraṃ cirāya dadhyau kim apīnduśekharaḥ || 27 ||
27 ||
(yugalakam_)
vyatītasaṃkhyātigapaṅkajāsanavyapāśrayāmbhoruhabījanirmitam |
nijākṣasūtraṃ nijamudrayā japan karāntareṇābjarucaṃ vyavartayat || 28 ||
vyatītāś cirapraṇaṣṭāḥ | paṅkajāsanā brahmāṇaḥ | nijā pārameśvarī | mudrā karādyavayavānāṃ saṃsthānaviśeṣaḥ || 28 ||
vilokayantī girirājakanyakā tathā ca taṃ dhyānanimīlitekṣaṇam |
babhāra saṃdhyātaparāgapāṭalām ivonmiṣatkopakaṣāyitāṃ dṛśam || 29 ||
nūnam eṣa preyasīm anyāṃ dhyāyatīti kopena kaṣāyitā raktā || 29 ||
samanyuniḥśvāsasamīraṇoṣmabhiḥ kadarthyamānāruṇadhūsarādharā |
dvirephamālāṅkitamugdhapallavāṃ vasantalakṣmīm atha sā vyaḍambayat || 30 ||
30 ||
samāptasaṃdhyāvidhir īśvaro 'pi tāṃ vilokya kopāt parivṛtya tasthuṣīm |
rasārdragarbhair bahusāntvanakramaiḥ prasādayāmāsa cireṇa sasmitaḥ || 31 ||
31 ||
madhūpanītaṃ jayayā niśākaraprabhāvataṃsaṃ samayajñayā tataḥ |
vinidrakalpadrumasūnasaṃbhavaṃ kramād amuṃ pāyayate sma sasmitaḥ || 32 ||
jayākhyā sakhī bhagavatyāḥ | sūnaṃ puṣpam_ || 32 ||
Lkapolabhāgena sadāruṇatviṣā jahāra cetaḥ śaśiśekharasya sā |
vipākapiṅgena phalena bibhratī lateva raktādharapallavā śriyam || 33 ||
adhara oṣṭhaḥ | adharāLś cādhomukhāḥ || 33 ||
tayā viyuktāṃ kila kokakāminīṃ vilokayantyā bhavanābjinīgatām |
ayācyatāśaṅkitaviprayogayā śarīrabhāgasthitim induśekharaḥ || 34 ||
kokaś cakravākaḥ || 34 ||
tayā samaṃ so 'pi viyogabhītimān nyaveśayattāṃ tanusāmisīmani |
prakarṣataḥ premaguṇasya nāsti tan na vallabhasya kriyate yadīpsitam || 35 ||
tanusāmi śarīrārdham eva sīmā maryādā || 35 ||
kathaṃ nu saṃdhyānatiṣu prayokṣyate kareṇa me matsarakhinnamañjaliḥ |
śiraḥsthagaṅgājalaśīkaracchaṭā tuṣāraśītāpi na māṃ na dhakṣyati || 36 ||
36 ||
iti priyasyārdhaśarīrasaṃsthitau kṣaṇaṃ vikalpākulamānasā satī |
babhūva tatsaṃśrayakātarā punar na gaṇyate premaṇi doṣadūṣaṇam || 37 ||
satī gaurī || 37 ||
(yugalakam_)
vimuktapārśvasya bhujaṃgaśekharasphuratkaṇāphūtkṛtakātarair iva |
kirīṭacandrasya marīcimaṇḍalaiḥ piśaṅgajūṭāntarapuñjitaiḥ sthitam || 38 ||
vimuktetyādidaśabhiḥ kulakam_ | vāmapārśvatyāgāc candramarīcibhir aparapārśvavartijūṭābhyantare puñjībhūya sthitam_ || 38 ||
vidhuṃtudopaplutabhāgavisphurannavārkabimbopamam agnipiṅgalam |
nilīnabhāgāntaramiśram ūrdhvagaṃ vibhāti cakṣurdadhadardhatārakam || 39 ||
vidhuṃtudo rāhuḥ | nilīnaṃ praśāntam_ | tena gaurīsaṃbandhinā bhāgāntareṇa miśritaṃ cakṣuś cakāsti || 39 ||
niveśitasyāntarasīmni cakṣuṣo nimīlitārālakarālapakṣmaṇaḥ |
vidhīyate bhāvanayaiva tatkṣaṇaṃ priyānanāmbhoruhadarśanotsavaḥ || 40 ||
cakṣuṣa ity anādare ṣaṣṭhī | arālaṃ kuṭilam_ | bhāvanā dhyānam_ | tanmātreṇa parasparamukhadarśanaṃ vihitam_ | saṃmukhaṃ darśanābhāvāt_ | priyaś ca priyā cety ekaśeṣaḥ || 40 ||
lalāṭalekhāvalibhaṅgam uccakaiḥ samāsajantyāntaravartmani bhruvā |
manorathārūḍhaharekṣaṇakriyā savibhramotkṣepadaśā nivedyate || 41 ||
manorathalabdhasya harasya kartuḥ karmaṇo vā yā gaurīgatā darśanakriyā sā lalāṭe valibhaṅgaṃ yojayantyā Lbhruvā savibhramā ātmana utkṣepāvasthā yasyās tādṛśī prakāśyate || 41 ||
Lapāṅgbhāgaṃ rabhasād apāśritaḥ salīlam abhyāsavaśena tārakaḥ |
adṛṣṭakāntānanakhedamantharaṃ kathaṃcid evotkatayāpi vartate || 42 ||
42 ||
prasaktatāmbūlakalaṅkadhūsarāṃ śriyaṃ dadhaty ādharamadhyalekhayā |
sphuṭeva mūrtidvitayasya peśalā vibhāgasīmā saralā viracyate || 43 ||
43 ||
stanasya romāñcabharāvalambinaḥ śarīrabhāgaṃ viśato 'numīyate |
vilocane mīlitapakṣmasaṃpuṭe manoramasparśasukhodayotsavaḥ || 44 ||
44 ||
niṣiddhadehārdhaniveśavibhramaṃ kṛśatvayogaṃ prati baddhakopayā |
sabhaṅgurabhrūlatayeva kevalaṃ balicchalān madhyabhuvā vyavasthitam || 45 ||
niṣiddhaḥ priyasaṃbandhini dehārdhe gaurīdehārdhakṛśaniveśavibhramo yena | īśvaramadhyadeśaṃ vyāptum asyātikṛśasya paryāptatvam_ || 45 ||
manoramāntarviniveśanirvṛter avāptavistāraguṇodaye 'dhikam |
nitambabhāge maṇimekhalāguṇo bhareṇa vicchinnaguṇaḥ pataty adhaḥ || 46 ||
manoramaḥ priyaḥ | guṇas tantuḥ | vinaṣṭavinayādiguṇasya pāto 'nurūpaḥ || 46 ||
iti priyasyācalarājakanyayā śarīrabhāge kṛtasaṃniveśayā |
jagatsu saubhāgyaguṇair anyagair vyajīyatāśeṣanitambinījanaḥ || 47 ||
47 ||
(daśabhiḥ kulakam_)
ekatra pannagamayī sajalābhranīla-
cchāyā kaṭīrakataṭe kṛtasaṃniveśā |
vyāvartitakaṇṭhakuharāspadakālakūṭa-
toyāśayasrutivilāsam adhatta kāñcī || 48 ||
kaṭīrakaṃ kaṭī | kālakūṭa eva toyāLśayo 'bdhiḥ || 48 ||
śobhāṃ babhāra jaghane glapitāndhakara-
m anyatra ratnaraśanā madhuraṃ raṇantī |
lāvaṇyakāntisarasīpulināyamāna-
vistāraśālijaghanasthalahaṃsapaṅktiḥ || 49 ||
49 ||
adhyūru śītakiraṇābharaṇasya kāntiṃ
kalmāṣam āpa mṛgacarma viṣajyamānam |
Lbibhratkirīṭaśaśidarśanabaddharāga-
tārādhṛtāgatasitetarapakṣmalakṣmīm || 50 ||
50 ||
nisargasūkṣmacchaviśāram ambaraṃ vicitrakāñcīguṇaratnaraśmibhiḥ |
vilagnam anyatra sa pañcarāgatām ivodvahaccāru taraṅgitaṃ babhau || 51 ||
taraṅgitaṃ bhaṅgiyuktam_ || 51 ||
parasparapremavijṛmbhito 'nayoś cirāya yogo 'stu śarīrabhāgayoḥ |
dadhau tulākoṭikaśiñjitacchalād itīva gaurīcaraṇas tadāśiṣam || 52 ||
tulākoṭiko nūpuram_ || 52 ||
nṛtyatparikramabharānatabhūmipīṭha-
niṣpiṣṭaratnaśirasaṃ khalu mā kṛthā mām |
bhasmāvadāta iti śeṣa ivendumaule-
r bhogī babhau kaṭakitaś caraṇāgralagnaḥ || 53 ||
mām ity ato 'nantaram iti śabdo draṣṭavyaḥ | kaṭakitaḥ kaṭakīkṛtaḥ || 53 ||
sevāgatāmṛtakarapratibimbagarbhaṃ
vakṣaḥsthalārdham abhṛtonnatam indumauliḥ |
antaḥpraveśaparimaṇḍalalakṣyamāṇa-
gaurīpayodharam ivācchatayā parītam || 54 ||
54 ||
saṃdhyāhitotsavavikāsam ahīnakāñcī-
dāmābhirāmam aniśaṃ vikaṭākṣavaktram |
lakṣmīm anuttamahimāṃśukalāñchitaṃ sa-
d āviścakāra śivayor vapur ity abhinnam || 55 ||
saṃdhyayā āhitas tāṇḍavāder utsavasya vikāso yasya | saṃdhyā ca dehadvayasaṃśleṣeṇotsavaḥ pramodas tena vividhaṃ kāsate dīpyate iti ‘karmaṇy aṇ_’ | ahīno nāgarāja eva | ahīnaṃ ca sarvotkṛṣṭam_ | kāñcīdāma raśanākalāpaḥ | vikaṭākṣaṃ vipulanayanam_, vicitrakaṭākṣaṃ ca | anuttamayā sarvotkṛṣṭayā himāṃśoḥ kalayāñchitaṃ vyāptam_, anuttamahimnā cākṣīṇamāhātmyenāṃśukena lāñchitam_ || 55 ||
anyonyamanmathasukhānubhavānubandha-
niḥspandamīlitavilocanayos tadānīm |
Lceṣṭās tayor udabhavann avibhinnacitta-
saṃtānaparyavasitā vinibaddhavācaḥ || 56 ||
avibhinnasya cittasya saṃtānaḥ prakalpanaṃ tatra paryavasitā ekātmatāvidhānaṃ cetaso nivedayantyo 'samāptākṣarā vāco yāsu L|| 56 ||
iti rasapoṣayuktimadanujjhitavṛtti guṇavyapāśrayaṃ
prathitaśubhāṅgalakṣaṇam apūrvakṛtipravaṇātmatāṃ dadhat |
kavir iva nāṭakaṃ ghaṭitasaṃdhi vidhāya śaśāṅkaśekharaḥ
śikharisutārdham ardhavapuṣi pramadānvitamānaso 'bhavat || 57 ||
rasapoṣo 'nurāgavṛddhis tat saṃbaddham_ | guṇāḥ saundaryādayas teṣāṃ kṛtasthitīnām āspadam_ | aṅgeṣu cakṣurādiṣu lakṣaṇāni dairghyādayo dharmāḥ | apūrvā anyena kenacid akṛtā kṛtir gaurīśvararūpasaṃpādanaṃ tatra pravaṇaḥ pravīṇaḥ | saṃdhiḥ saṃśleṣaḥ | pramadātra gaurī | anyasmin pakṣe—rasāḥ śṛṅgārādayas teṣāṃ poṣo vibhāvādīnām aucityena niveśāt prakaṭatā| tatra yuktir vidagdhatā | vṛttayo bhāratīsātvatyārabhaṭīkaiśikyaḥ | guṇā ojaḥ prasādādayaḥ | aṅgāni saṃdhīnām avayavāḥ ‘upakṣepaḥ parikaraḥ parinyāso vilobhanam_ | yuktiḥ prāptiḥ samādhānaṃ vidhānaṃ paribhāvanā ||’ ityādayaḥ | catuḥṣaṣṭilakṣyāṇi(lakṣaṇāni) | ‘vibhūṣaṇaṃ cākṣarasaṃhatiś ca śobhābhimāno guṇakīrtanaṃ ca | protsāhanodāharaṇe niraktaṃ guṇābhimāno 'tiśayaḥ sahetuḥ ||’ ityādīni ṣaṭtriṃśatkāvyavyavasthāsthāpakāni | kṛtiḥ kāryam_ | saṃcayo mukhapratimukhādayaḥ pañca pūrvamuktāḥ | pramadaḥ pramodaḥ || 57 ||
itthaṃ bhūyo viyogajvaravisaradaśopaplavacchedahetoḥ
spaṣṭapremānubandhaṃ sthitavati dayitādeharatnena miśre |
harṣotkarṣān nipetur vapuṣi puraripor ekalakṣyās tadānī-
m āścaryodvṛttatārāḥ pravikasitapuṭā dṛṣṭayaḥ pārṣadānām || 58 ||
āścaryetyādinānāviśeṣaṇaiḥ ‘yatrākuñcitapakṣmāgrā sāścaryodvṛttatārakā | samā vikasitāntā ca sādbhutā dṛṣṭir iṣyate ||’ ity adbhutākhyā dṛṣṭir abhihitā || 58 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye gaurīśvaradehārdhavarṇano nāmaikaviṃśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyota ekaviṃśaḥ sargaḥ ||