User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

 ||śrī ga­ṇe­śā­ya na­maḥ||

oṁ sthi­to| 'tha| sau­dho| vra­ta­ca­ndra­śā­li­kātale vi­bhuḥ kḷ­pta­ma­hā­rgha­saṃ­sta­re||
iti| pri­yām| aṅka­ga­tām| 'abhā­ṣa­ta| kṣa­pā­ka­ra­sya| śriyam īkṣya hā­ri­ṇīm_|||1||
ito| 'dhu­nā| 'vi­ṣkṛ­ta­la­kṣma la­kṣya­tāṃ| ni­śā­ka­ra­syo| tthi­tam| 'atri­loca­nāt_||
vi­bhā­ti| ta­nva­ṅgi| ta­dī­ya­tā­ra­ka­tvi­ṣā| 'va­lī­ḍho­da­ra­va­rtma ma­ṇḍa­lam_|2||
Lvi­dhi­tsu­nā| ke­lim| ivo|da­ya­śri­tā| ni­ja­pra­bhā­ku­ṅku­ma­vā­sa­mu­ṣṭi­bhiḥ||
pa­rā­ha­taṃ| pa­kṣma­la­me|ṇa la­kṣma­ṇā| ni­mī­la­ya­ty| 'ambu­ja­ne­tram| abji­nī|||3||
sphu­ṭaṃ pa­rā­se­kapa­rā­ṅmu­khā­tma­nas| sthi­rā| vi­bhū­tir| vi­ma­la­sya| jā­ya­te||
sthi­taṃ| ja­gad| vyā­pya| ta­thā­hi| tāmasaṃ| na­tā­ṅgi| niḥ­śe­ṣi­tam| etad| indu­nā|||4||
asau| śa­śāṅ kaḥ| ku­ru­te| sa­mu­nna­tāḥ| ku­mu­dvatī­nāṃ| ku­mu­da­sta­nā­va­līḥ||
ni­ja­pra­bhā­hā­ra­la­tā­vi­bhū­ṣa­ṇāṣ| ṣa­ḍa­ṅghri­kā­lā­gu­rupa­ttri­bha­ṅgi­nīḥ|||5||
vi­gā­ḍha­to| yaḥ| pra­ti­mā­cha­lād| 'asau| navo| ru­ṇa­tvaṃ| ga­mi­to| nu| candra­māḥ||
ma­dhu­ccha­ṭā­śī­ka­ra­vā­ri­va­rṣi­bhiḥ| ku­mu­dva­tī kair ava­ha­sta­sa­mpu­ṭaiḥ|||6||
da­dhatyam| ūrmī­li­ta­pa­ṅka­je­kṣa­ṇāḥ| kṣa­ṇād| 'ava­śyā­ya| ka­ṇaiẖ| ka­rā­li­tāḥ||
ku­śe­śa­yi­nyo| dayi­tā­rka­bhā­va­nā­sa­mu­ccha­la­tsve­da­ja­lā| iva| śri­yam_|||7||
ni­śā­kṛ­tā bi­mba­mu­khe­na| pā­ṭa­la­pra­bhā­sa­vaṃ ma­ttam| |asau| ku­mu­dva­tī||
apā­vṛ­to­ttā­ni­ta­kair| ivā­na­nā| ci­raṃ| na­ta­bhrū|ḫ pi­ba­tī| iva| sa­spṛ­ham_|||8||
vi­dā­rya| daṃ­ṣṭrā­ṅku­ra­ko­ma­la­tvi­ṣā| ni­śā­ndha­kā­rā­dri­kulaṃ| sva­le­kha­yā||
bi­bha­rty| asāv ādi| va­rā­ha­vi­bhra­maṃ| sadā| tu| la­kṣmo­dva­ha­ne­na| ca­ndra­māḥ|||9||
ane­na| te| pū­rṇa­ka­po­la­bhi­tti­nā| ka| eva| va­ktre­ṇa| kṛ­śo­da­ri| sma­yaḥ||
bi­bha­rti| lakṣmīṃ| pra­ti­mā­sam utthi­taṃ| ni­śā­ka­ra­sye| dṛ­śam| eva| ma­ṇḍa­lam_|||10||
mṛ­ṇā­li­nī| ndos| spṛ­śa­taẖ| ka­raiḥ| kru­dhā| vi­va­rta­ya­ntī| va| ku­śe­ṣa­yā­na­nam_||
bi­bha­rti| pṛ­ṣṭhā­ga­ta­yā| kṛtaśri­yaṃ| dvi­re­pha­ve­ṇī­la­ta­yā|mbu­ja­sta­nam_|||11||
sphu­ṭaṃ| pa­ta­ntī| śa­śi­ca­ndri­kā­mbudhau| ni­śā­ga­me| 'pī­ya­ta| śu­kti­sa­mpu­ṭaiḥ||
kuto| nva tā­bhyo| mbu­da­mu­kta­vā­ri­ṇo| vi­pā­ṇḍu­mu­ktāpha­la­sa­mbha­vo| 'nya­thā|||12||
ni­śā­ka­re| ke­sa­ra­dhū­li­ku­ṅku­ma­ccha­ṭā­pi­śa­ṅkā­gra­ka­re| viśe­ṣa­kam_||
vi­dhi­tsa­tī| va| śla­tha­bhṛ­ṅga­ma­ṇḍa­lī| bhrū­vā| sthi­taṃ| kair ava­kā­na­na­śri­yā||||||13||
ku­mu­dva­tī| kair ava­ha­stam| ucchva­sa­dda­lā­ṅgu­lī­kaṃ| śri­yam| eti| bi­bhra­tī||
avā­ptapā­rśva­sthi­ta­bhṛ­ṅga­ma­ṇḍa­lī­kṛ­tā­va­na­ddhā­si­ta­ka­mbu­vi­bhra­mam_|||14||
adhi­kṣa­paṃ| la­kṣi­ta­kā­mi­nī­ma­no| ma­no­bha­va­sya| kṣa­pi­taś| śi­lī­mu­khān_|
ta­dī­ya­pa­kṣā­va­lisa­mbhṛ­tā| iva| kra­me­ṇa| śī­tāḫ| pra­sa­ra­nti| mā­ru­tāḥ|||15||
śi­lī­mu­khaiś| śe­kha­ra­sau­ra­bhāhṛ­tair| bhra­ma­dbhir| ety| opa­ri­ba­ddha­ma­ṇḍa­lam_|
śri­yaṃ| ci­kī­rṣa­dbhir| ivā| 'bhi­sā­ri­kāḥ svakā­nta­ve­śma stha­gi­tāḥ| pra­yā­nty| amūḥ|||16||
vya­dhā­yi sa­ṅko­ca­vi­dhū­re­ndu­nā| kim| ity| 'asau| Lsvā­du­ra­sā| 'pi pa­dmi­nī||
itī­va| taṃ| ni­nda­ti| ṣa­ṭpa­das| sva­nais| sa­dā­nu­kū­le| hi| jano| nurajya­te|||17||
ku­mu­dva­tī­nāṃ| pra­ti­bi­mbi­tāṃ| jale| vi­ji­hma­vī­ci­śru­ti­pā­śa­ma­dhya­gām_||
adaḥ sphu­ra­nma­ṇḍalanaśa­ṅkha­pa­ttra­tāṃ| bi­bha­rti| su­śro­ṇi mṛ­gā­ṅka­ma­ṇḍa­lam_|||18||
mṛ­ṇā­li­nī­nāṃ| ni­bi­ḍī­kṛ­tā­ru­ṇa­ccha­dā­ṅga­lī­da­ntu­ra­cā­ru­ko­ṭi­bhiḥ||
pinahya­te| 'mbho­ru­ha­pā­da­ma­ṇḍa­lair| dvi­re­pha­mā­lā­ma­ṇi­nū­pu­rā­va­liḥ|||19||
ku­mu­dva­tī­bhi|r ma­ka­ra­nda­ku­ṅku­ma­ccha­ṭā­pi­śa­ṅgā­mbu­vi­pū­ri­to­da­raḥ||
sa­vi­bhra­maṃ| kair ava­śṛ­ṅga­kotka­raḥ| kṣa­pā­ka­raṃ| ha­ntum| iva| vyu­da­sya­te|||20||
na­bha­ssa­mu­dro­da­ra­phe­na­saṃ­ha­tir| na­ge­ndranā­gā­dhi­pa­bhū­ti­ca­rci­nā||
ni­śī­thi­nī­ka­lpa­la­tāṃ­śu­kā­va­lir| ni­śā­ka­ra­sya| śri­ya|m eti| ca­ndri­kā|||21||
iti| sma­ro­ddī­pi­ni| ca­ndra­śe­kha­re| vi­bhur| vi­vṛ­tte| sa­ma­ye| sva­sanni­bhe||
hi­mā­dri­ka­nyām| 'abhi­dā­ya| sā­da­raṃ| sa sā­ndhya­ve­lā­vi­dhi­ta­tpa­ro| 'bha­vat_|||22||
ava­nda­tā|na­ndi­ta­mā­na­sas| ta­tas| ta­nuṃ| sa| sa­ndhyā­ma­ra­bi­nda­ja­nma­naḥ||
mu­rā­ri­nā­bhī­hra­dapa­dma­vi­ṣṭa­ra­pra­kī­rṇa­re­ṇu­cchu­ra­ṇād| iivā| 'ru­ṇām_||23||
apā­vṛ­tau­ṣṭhā­nta­ra­la­bdhani­rga­mair ja­pa­kri­yā­yāṃ| da­śa­nāṃ­śu ma­ṇḍa­laiḥ||
ba­bhau| śi­ra­śchi­dra­pa­tha­pra­ve­śi­bhis| sura­sra­va­ntyā| iva| dhū­rja­ṭir| ja­laiḥ|||24||
uda­gra­nā­sā­gra­ni­vi­ṣṭa­ca­kṣu­ṣaḥ| pi­śa­ṅgapa­kṣmā­va­li­me­la­na­kra­māt_|
sa­ro­ca­nā­re­kham| ivā| sya| va­hni­mal| la­lā­ṭa­pa­ṭṭaṃ| vidadhe| vi­lo­ca­nam_|||25||
ni­ba­ddha­pa­dmā­sa­na­pā­da­pa­ṅka­ja­sphu­ṭā­ru­ṇo­ttā­na­ta­la­pra­varti­taiḥ||
vi­lu­pya­mā­nāt| anu­ka­ṇṭha­ma­ṇḍa­la­pra­bhā­ndha­kā­ra­ccha­vi­raṃ| śu­rā­śi­bhiḥ|||26||
avā­pta­nā­bhi­vya­ti­ṣa­ṅga­vi­sphu­ra­tpra­bhā­ru­ṇo­ttā­na­ka­rā­mbu­ja­dva­yaḥ||
sthi­rāṃ sapīṭhaḥ sa| sa­mā­dhi­go­ca­raṃ| ci­rā­ya| da­dhyau| kim| apī| ndu­śe­kha­raḥ|||27||
yu­ga­la­kam_||
vya­tī­ta­saṃ­khyā­ti­ga­pa­ṅka­jā­sa­na­vya­pā­śra­yā­mbho­ru­ha­bī­ja­ni­rmi­tam_|
ni­jā­kṣa­sū­tre| ni­ja­mu­dra­yā| ja­pan| ka­rā­nta­re­ṇā| bja­ru­cāṃ| vya­va­rta­yat_|||28||
vi­lo­ka­ya­ntī| giri­rā­ja­ka­nya­kā| ta­thā ca| taṃ| dhyā­na­ni­mī­li­te­kṣa­ṇam_|
ba­bhā­ra| saṃ­dhyā­ta­pa­rā­gapā­ṭa­lām| ivo| nmi­ṣa­tko­pa­ka­ṣā­yi­tāṃ| dṛśam_|||29||
sa­ma­nyu­niś śvā­sa­sa­mīra­ṇo­ṣma­bhiẖ| ka­da­rthya­mā­nā­ru­ṇa­dhū­sa­rāgadha||
dvi­re­pha­pā­lā­ṅki­ta­mu­gdha­pa­llavāṃ| va­sa­nta­la­kṣmīm| atha|| vya­ḍa­mba­yat_|||30||
sa­mā­pta­sa­ndhyā­vi­dhir| īśva­ro| pi| tāṃ viloLkya ko­ṣāt| pa­ri­vṛ­tya| ta­sthu­ṣīm_||
ra­sā­rdra­ga­rbhair| ba­hu­sā­ntva­na­kra­maiḫ| pra­sā­da­yām āsa| cireṇa| sa­smi­taḥ|||31||
ma­dhū­pa­nīṃ taṃ| ja­ya­yā| ni­śā­ka­ra­pra­bhā­va­taṃ­saṃ| sa­ma­ya­jña­yā| tataḥ||
vi­ni­dra­ka­lpa­dru­ma­pu­ṣpa­sambha­vaṃ kra­mād| amuṃ| pā­ya­ya­te sma| sa­smi­taḥ|||32||
kapo­la­bhā­ge­na| sa­dā­ru­ṇa­tvi­ṣā| ja­hā­ra| ce­taḥ| śa­śi­śe­kha­ra­sya| sā|
nvipā­ka­pi­ṅge­na| pha­le­na| bi­bhra­tī| late| va| ra­ktā­dha­ra­pa­lla­vā| śri­yam|_||33||
tayā| vi­yu­ktāṃ| kila| ko­ka­kā­mi­nīṃ| vi­lo­ka­ya­ntyā| bha­va­nā­bji­nī­ga­tām_||
ayā­cya­tā| 'śa­ṅki­ta­vi­pra­yo­ga­yā| śarīrabhā­ga­sthi­tim| indu­śe­kha­raḥ|||34||
tayā| sa­maṃ| so| pi| vi­yo­ga­bhī­ti­mān| nya­veśa­yat| tāṃ| ta­nu­sā­mi­sī­ma­ni|
pra­ka­rṣa­taḥ| pre­ma­gu­ṇa­sya| nā­sti| tan| na| va­lla­bha­sya| kri­ya­te| yad| īpsi­tam||35||
ka­thaṃ| nu| sa­ndhyā­nu­ti­ṣu| pra­yo­kṣya­te| ka­re­ṇa| me| ma­tsa­ra­khi­nnam| añja­liḥ|||
śi­ra­sstha­ga­ṅgā­ja­la­śī­ka­ra­ccha­ṭā| tu­ṣā­ra­śī­tā| 'pi| na| māṃ| na 'dha­kṣya­ti|||36||
iti| pri­yasyā| rdha­śa­rī­ra­saṃ­sthi­tau| kṣa­ṇaṃ| vi­ka­lpā­ku­la­mā­na­sā| satī||
ba­bhū­va| ta­tsaṃ­śra­ya­kārta| pu­nar| na| ga­ṇya­te| pre­ma­ṇi| do­ṣa­dū­ṣa­ṇam|_||37||
yu­ga­la­kam_||
vi­mu­kta­pā­rśvasya| bhu­ja­ṅga­śe­kha­ra­sphu­ra­tpha­ṇā­phū­tkṛ­ta­kā­ta­rair| iiva||
ki­rī­ṭa­ca­ndra­sya| ma­rī­ci­maṇḍa­laiḥ| pi­śa­ṅga­jū­ṭā­nta­ra­pu­ñji­tais| sthi­tam_|||38||
vi­dhu­ntu­do­pa­plu­ta­bhā­ga­vi­sphu­ra­nnavā­rka­bi­mbo pa­mam| 'agni­pi­ṅga­lam_||
ni­lī­na­bhā­gā­nta­ra­mi­śram| ūrdhva­gaṃ| vi­bhā­ti| ca­kṣur da­dhad| 'ardha­tārakam_||39||
ni­ve­śi­ta­syā| nta­ra­sī­mni| ca­kṣu­ṣo| ni­mī­li­tā­rā­la­karā­la­pa­kṣmaṇaḥ||
vi­dhī­ya­te| bhā­va­na­yai| va| ta­tkṣa­ṇaṃ| pri­yā­na­nā­mbho­ru­ha­da­rśa­no­tsa­vaḥ|||40||
la­lā­ṭa­le­khā­va­li­bha­ṅgam| ucca­kais| sa­mā­sa­ja­ntyā| nta­ra­va­rtma­ni| bhru­vā||
ma­no­ra­thā­rū­ḍhaha­ra­kṣa­ṇa­kri­yā| sa­vi­bhra­mo­tkṣe­pa­da­śā| ni­ve­dya­te|||41||
apā­ṅgbhā­gaṃ| ra­bha­sād| apāśri­ta­sa­lī­lam| abhyā­sa­va­śe­na| tā­ra­kaḥ||
adṛ­ṣṭa­kā­ntā­na­na­khe­da­ma­ntha­raṃ| ka­thaṃ|cid| evo|tka­ta­yā| 'pi| va­rta­te|||42||
pra­sa­kta­tā­mbū­la­ka­la­ṅka­dhū­sa­rāṃ| śri­yaṃ| da­dha­tyā| dha­ram adhya­lekha­yā||
sphu­ṭe| va| mū­rti­dvi­ta­ya­sya| pe­śa­lā| vi­bhā­ga­sī­mā| sa­ra­lā| vi­ra­cya­te|||43||
stana­sya| ro­mā­ñca­bha­rā­va­la­mbi­naś| śa­rī­ra­bhā­gaṃ| vi­śa­to| nu­mī­ya­te||
vi­lo­ca­ne| mī­li­ta­pakṣma­sa­mpu­ṭe| ma­no­ra­ma­spa­rśa­su­kho­da­yo­tsa­vaḥ|||44||
ni­ṣi­ddha­de­hā­rdha­ni­ve­śa­vi­bhra­maṃ| kṛ­śa­tvayo­gaṃ| pra­ti ba­ddha­ko­pa­yā||
sa­bha­ṅgu­ra­bhrū­la­ta­ye| iva| ke­va­laṃ| ba­li­cchalāan| maLdhya­bhu­vā| vya­va­sthi­tam_|||44||
ma­no­ra­mā­nta­rvi­ni­ve­śa­ni­rvṛ­ter| 'avā­pta­vi­stā­ra­gu­ṇo­daye| 'dhi­kam_||
ni­ta­mba­bhā­ge| ma­ṇi­me­kha­lā­gu­ṇo| bha­re­ṇa| vi­cchi­nna­gu­ṇaḥ| pa­ta­ty| 'adhaḥ|||45||
iti| pri­ya­syā| 'ca­la­rā­ja­ka­nya­yā| śa­rī­ra­bhā­ge| kṛ­ta­sa­nni­ve­śa­yā||
ja­ga­tsu| saubhā­gya­gu­ṇair| ana­nya­gair| vya­jī­ya­tā| 'śe­ṣa­ni­ta­mbi­nī­ja­naḥ|||46||
da­śa­bhiẖ ku­la­kam_||
eka|tra| pa­nna­ga­ma­yī| sa­ja­lā| bhra­nī­la-
cchā­yāṃ| ka­ṭī­ra­ka­ta­ṭe| kṛ­ta­sa­nni­ve­śā||
vyā­va­rti­ta­ṇṭhaku­ha­rā­spa­da­kā­la­kū­ṭa-
to­yā­śa­ya­sru­ti­vi­lā­sam| 'adha­tta| kā­ñcī|||47||
śo­bhāṃ| babhā­ra| gla­pi­tā­ndha­ka­ram
anya­tra ra­tna­ra­śa­nā ma­dhu­raṃ| ra­ṇa­ntī||
lā­va­ṇya­kā­nti­sa­ra­sī­pu­linā­ya­mā­na-
vi­stā­ra­śā­li­ja­gha­na­stha­la­haṃ­sa­pa­ṅktiḥ|||48||
adhyū­ru śī­ta­ki­ra­ṇā­bhara­ṇa­sya| kā­ntiṃ|
kalmāṣam| 'āpa| mṛ­ga­ca­rma| vi­ṣa­jya­mā­nam_|
bi­bhrat| ki­rī­ṭa­śa­śi­da­rśa­na­baddhaga-
tā­rā­dhṛ­tā­ga­ta­si­te­ta­ra­pa­kṣa­la­kṣmīm_|||49||
ni­sa­rga­sū­kṣma­ccha­vi­śā­ram| amba­raṃ| vi­ci­tra­kā­ñcī­gu­ṇa­ra­tna­ra­śmi­bhiḥ||
vi­la­gnam| anya­tra| sa pa­ñca­rā­ga­tām| ivo|dvahaḥ| cāru ta­ra­ṅgi­taṃ| ba­bhau|||50||
pa­ra­spa­ra­pre­ma­vi­jṛ­mbhi­to| 'na­yoś' ci­rā­ya| yogo| stu| śarī­ra­bhā­ga­yoḥ||
da­dhau| tu­lā­ko­ṭi­ka­śi­ñji­ta­ccha­lād| iitī­va gau­rī­ca­ra­ṇas| ta­dā­śiṣam_|||51||
nṛ­tya­tpa­ri­kra­ma­bha­rā­na­ta­bhū­mi­pī­ṭhaḥ
ni­ṣpi­ṣṭa­ra­tna­śi­ra­saṃ| kha­lu| mā kṛ­thā mām_|
bha­smā­va­dā­ta| iti| śeṣa| ive| ndu­mau­ler|
bho­gī| ba­bhau| ka­ṭa­ki­taś| ca­ra­ṇā­gra­la­gnaḥ|||52||
se­vā­ga­tā­mṛ­ta­ka­ra­pra­ti­bi­mba­ga­rbhaṃ|
va­kṣa­sstha­lā­rdham| abhṛ­to­nna­tam| indu­mau­liḥ|
antaḫ­pra­ve­śa­pa­ri­ma­ṇḍa­la­la­kṣya­mā­ṇa-
gau­rī­pa­yo­dha­ram| ivā| ccha­ta­yā| pa­rī­tam|_|||53||
sa­ndhyā­hi­to­tsa­va­vi­kā­sam| 'ahī­na­kā­ñcī-
dā­mā­bhi­rā­mam| 'ani­śaṃ| vi­ka­ṭā­kṣa­va­ktram_|
la­kṣmīm| anu­tta­ma­hi­māṃ­śu­ka­lā­ñchi­taṃ| sad|
'āvi­śca­kā­ra śi­va­yor| va­pur| ity 'abhinnam_||54||
anyo­nya­ma­nma­tha­su­khā­nu­bha­vā­nu­ba­ndha-
ni­sspa­nda­mī­li­ta­vi­lo­ca­na­yos| tadā­nīm_|
ce­ṣṭā| ta­yor| uda­bha­va|nn avi­bhi­nna­ci­tta-
sa­nthā­na­pa­rya­va­si­tā vi­ni­ba­ddha­vā­caḥ|||55||
iti ra­sa­po­ṣa­yu­kti­mad| anu­jji­ta­vṛ­tti gu­ṇa­vya­pā­śra­yaṃ
pra­thi­ta­śu­bhā­ṅga­la­kṣaṇam| apū­rva­kṛ­ti­pra­ṇa­vā­tma­tāṃ| da­dhat_||
ka­vir| iva| nā­ṭa­kaṃ| gha­ṭi­ta­sa­ndhi| vi­dhā­ya śaśāṅka­śe­kha­raś|
śi­kha­ri­su­tā­rdham| ardha­va­pu­ṣi| pra­ma­dā­nvi­ta­mā­na­so| 'bha­vat_|||56||
itthaṃ| bhū­yo| vi­yo­ga­jva­ra­vi­ra­sa­da­śo­pa­pla­va­cchadeahetoi|s
spa­ṣṭa­pre­mā­nu­ba­ndha sthi­ta­va­ti| Lda­yi­tā­de­ha­ra­tne­na| mi­śre||
ha­rṣo­tka­rṣān| ni­pe­tur| va­pu­ṣi| pu­ra­ri­por| eka­la­kṣyas| tadānīm|
āśca­ryo­dvṛ­tta­tā­rāḫ| pra­vi­ka­si­ta­pu­ṭā| dṛ­ṣṭa­yaḥ| pā­rṣa­dā­nām_|||57||

iti rājāna­ka­śrī­ratnaka­vi­ra­ci­te ha­ra­vi­ja­ye ma­hā­kā­vye gau­rī­śva­ra­de­hā­rdha­va­rṇa­no nā­maika­viṃ­śas sa­rgaḥ||