Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

ekonaviṃśaḥ sargaḥ|

spaṣṭocchvasatkiraṇakesarasūryabimba-
vistīrṇakarṇikamatho divasāravindam|
śliṣṭāṣṭadigdalakalāmuṣāvatāra-
baddhāndhakāramadhupāvali saṃcukoca||1||
astādrigoracaraṃ ruruce cirāya
gorocanārucimarīci virocanasya|
L
bimbaṃ dināntapavanāhatapuṇḍarīka-
paryastapakṣmarajaseva vilaṅghyamānam||2||
sindhau kusumbhakusumastabakābhitāmra-
mājihmakānti tapanaḥ pratibimbitaṃ sat|
saṃpaśyati sma nijamaṇḍalamastakūṭa-
saṃghaṭṭabhagnarathakāñcanacakraśaṅkī||3||
prāpte kramādvalanapuñjitadigvibhāga-
vikṣiptadīptikusumakṣapitāyatitvam|
astādrimūrdhani babandha sarojabandhu-
bandhūkaśekharamatho divasāvadhiśrīḥ||4||
astāvalambiravibimbatayodayādri-
cūḍonmiṣatsakalacandratayā ca sāyam|
saṃdhayapranṛttaharavādyagṛhītakāṃsya-
tāladvayeva samalakṣyata nākalakṣmīḥ||5||
pratyagrarāgaghaṭanendukalākirīṭa-
śailādhirājasutayoriva gāḍhasaṃpat|
saṃdhyāhitātha divasakṣapayoḥ śarīra-
bhāgadvayāviralavṛttirajṛmbhata śrīḥ||6||
L
saṃdhyāpravṛttirudhirāruṇasāndradhātu-
dhūlicchaṭākapiśitāmbaradigvibhāgā|
adhyamburāśi giripaṅktiriva nyapapta-
dabhyāpatatkuliśatākulitā dinaśrīḥ||7||
preṅkhatkulāyakalanonmukhapattricakra-
kolāhalākulaviśaṅkaṭadiglatāgraḥ|
tigmāṃśupātaviśadākṛtidūradṛśya-
cchāyāpatho 'dhiniśambarapādapo 'bhūt||8||
prāpte 'staśailaśikharasthitimuṣṇabhāsi
lokānusārasaralatvajuṣo nalinyaḥ|
saṃdhyāṃ sasaṃbhramamavandiṣateva sāya-
mātāmrakorakakarāñjalijālabandhāḥ||9||
saṃdhyātapāruṇitapārśvataṭāvalambi-
bimbaikadeśajaladaḥ kṣaṇamastaśailaḥ|
vajravraṇānanagalatkṣatajokṣitārdha-
vicchinnaviślathapatattra ivāvabhase||10||
abhyeyuṣaḥ pariṇatiṃ samayakrameṇa
sāyaṃ nabhaḥsarasi vāsarapaṅkajasya|
srastāṃśupakṣmaravimaṇḍalabījakoṣa-
cakraṃ babhāra paridhūsarapīvaratvam||11||
tuṅgāvakāśaracitasthitimātapasya
śeṣaṃ samutsukatayeva didṛkṣamāṇāḥ|
L
utkaṃdharā iva sarojabhuvo babhūvu-
runnamrakorakakarālitapuṇḍarīkāḥ||12||
ākṛṣyamāṇamiva paścimadigvibhāga-
baddhāspadadviradadīrghakarārgalena|
tārācchabuddhbudakarālanabhastaṭāka-
raktāmbujaṃ tapanabimbamalambatārāt||13||
paryastamastagiri sānuni sāndrasāṃdhya-
rāgāruṇacchavi sahastramarīcibimbam|
kaṃdarpakopitaharasphuritānalārci-
rūrdhvākṣitārakatirohitabhedamāsīt||14||
āvirbhavattimirasaṃvalanānuviddha-
saṃdhyāṃśudhūsaravipāṭalamuṣṇadhāmnaḥ|
bhāti sma niḥśvasitadhumaśikhāvakīrṇa-
vistīrṇaśe.aphaṇaratnaviḍambi bimbam||15||
muktāmbarastimirataskaralupyamāna-
lakṣmīmalīmasaruciḥ prakaṭopaghātaḥ|
ahnāya vāsarahitasphuṭalohitaśrī-
ruṣṇāṃśurastagirikānanamabhyavikṣat||16||
sindūrarājiṣu ghanaṃ sphuradanyavarṇa-
bhedeṣvalakṣyamadhimandirabhitticitram|
L
bhāti sma nirjitajaracchukaghoṇaśoṇa-
rāgolbaṇacchavi raveḥ karacakravālam||17||
ābhāsatāmbaratalaṃ divasāvamāna-
rāgāruṇacchavi viḍambayadambu sindhoḥ|
bhaṅgābhiyuktamadhukaiṭabhahastidhūta-
vaikuṇṭhanābhinalinodaradhūlipiṅgam||18||
adhyūṣuṣaḥ sapadi candrakiṇo nivāsa-
yaṣṭiṃ śanairnijabharānamitāgrabhāgām|
saṃdhyātapo nayati karburatāṃ svakaṇṭha-
mullāsitasphuritacandrakacakravālaḥ||19||
uttānakūrmakaraṇisphuraduṣṇaraśmi-
bimbā śanaiḥ saridiva sphuṭapattrinādā|
astāvanīdhraśikharānnipapāta dhātu-
paṅkāruṇātapajalā jaladhau dinaśrīḥ||20||
vicchāyatāmabhajata kṣaṇadāvatāra-
sāndrībhavattimiradhūsaritāruṇaśrīḥ|
dhūmacchaṭābhihatavidrumadaṇḍakhaṇḍa-
saṃvāditāṃ dinakarasya dadhatkaraughaḥ||21||
tuṅgātmatāsadṛśamadhyavajahnuṣo 'sta-
śailasya tasya nidhanaṃ vrajatu pratiṣṭhā|
ālambito 'mbaratalātpatatā karaughaiḥ
sindhau na yaḥ saha sahastrarucā nyapaptat||22||
L
tejaḥ prakarṣaparihānimupeyivāṃsa-
mārātpradoṣatamasābhibubhūṣyamāṇam|
ambhonidhau tapanamanvapataddinaśrī-
rekātmatāṃ vidadhatāmidameva yuktam||23||
ārūḍhamārdavamupāmbudhilambamāna-
bimbaḥ krameṇa nipatanravirantarikṣāt|
ullāsitatsalilatuṅgataraṅgabhaṅga-
saṃsargajātajaḍimeva babhāra tejaḥ||24||
vistraṃsamānakapilāṃśuśikhāsahastra-
viṣpandisāndrarudhirastruti sūryabimbam|
chinnaṃ javājjalanidhau nipapāta kāla-
khaḍgena visphuritamahna ivottamāṅgam||25||
gaurīva gaurakaraśekharakaṇṭhapīṭha-
baddhāspadātanuviṣachavilaṅghitaśrīḥ|
śyāmībabhūva jaladhau kaladhautakāṣa-
piṅgacchavistimirasaṃvalitātha saṃdhyā||26||
antarvivikṣuriva bhānumato rathāśva-
paṅktiḥ sphuratsalilasairibharoṣadṛṣṭā|
śvāsānilaiḥ sapadi jarjarayāṃcakāra
sindhorjalaṃ vidhutaphenilavīcicakram||27||
uccikṣipe 'vataratāmadhisindhu padma-
bandhoravāṅmukhatayā sthagitekṣaṇaśrīḥ|
L
sevārasādiva taraṅgasamīraṇena
karṇaprakīrṇakaśikhānikaro harīṇām||28||
preyāṃsamarkamiva dṛṣṭipathavyatīta-
mantarvikalparacitākṛtimīhamānāḥ|
premṇā vilokayitumaskhalitena cakru-
rambhojanetravinimīlanamambujinyaḥ||29||
śyāmāvatārasamayena malīmasatva-
māseduṣā sthagitatigmamarīcirociḥ|
sallohakāntamaṇineva tadāndhakāra-
kālāyasaṃ prasabhamācakṛṣe purastāt||30||
tāvatkrameṇa dayitarkaviyogajanma-
dāhajvaravyathitadigvanitākarāstaiḥ|
kṣmāmaṇḍalaṃ vigalitāñjanabāṣpatoya-
leśotkarairiva tamaḥśakalaiḥ pupūre||31||
klāntaṃ divākarakarālakarābhiṣaṅgā-
cchāyāmaśiśriyadatho timiraṃ taruṇām|
līlāniṣaṇṇavinimīlitalocanārdha-
romanthamantharasamūracamūracakram||32||
chāyāpathaistimirasaṃvalanānubandha-
nirvyāmadīrghavikaṭaiḥ kṣitipīṭhapṛṣṭham|
L
śārībabhūva patite taraṇau kalinda-
kanyāviveṣṭanavibhinnajalaughakalpaiḥ||33||
mandānilāhati taraṅgitakesarāgra-
raktāravindamakarandasapitilagnāḥ|
bhagne 'hani bhramarasaṃhatayaḥ prasasru-
reṣyanniśātimirapatticamūyamanāḥ||34||
astādripārśvamupajagmuṣi tigmabhāsi
jānīta śītakiraṇo 'bhyudito na veti|
cārā ivātha rajanītimiraprayuktā-
śceruściraṃ caraṇabhūmiṣu cañcarikāḥ||35||
prāpte 'staśailaśikharaṃ taraṇāvabaddha-
sāndrānubandhatamaso 'pyabhavanvanāntāḥ|
saṃcāriṣaṭcaraṇacakragṛhītadāna-
gaṇḍūṣagaṇḍagurugandhagajāndhakārāḥ||36||
bhāsvacchavirbhuvanaveśmagataḥ śaśāma
yāvatpataṅgapatanāddivasapradīpaḥ|
tāvatkuto 'pyudabhavannayanopaghāta-
dakṣaṃ maṣīmalamalīmasamandhakāram||37||
naktaṃ niṣetuṣi tuṣāravipakṣabhāsi
śūrairivāsamasamīkaraṇapragalbhaiḥ|
L
dyaurlohajālamalinaistarasā tamobhi-
rātastare diśi diśi stimitānubandhaiḥ||38||
deśāntarapravasanapravaṇoṣṇaraśmi-
cintānubandhavaśajaihayajuṣo nalinyāḥ|
āsīnnikocabharajihmitapakṣmamāla-
māmīlitabhramaratārakamabjanetram||39||
ālagnanaiśajalabindughanāndhakāra-
jālena kajjalarucā janalocanānām|
rūpāvalokanasukhaṃ prasabhādahāri
kiṃ vā śubhaṃ prabhavato malinātmanaḥ syāt||40||
ākrāntatārakanirargalajṛmbhamāṇa-
tārāvatītimiraviplavadhūsarāndhāḥ|
aklībiṣurbhuvanarūpanirūpaṇe 'tha
saṃmīlitā iva dṛśaḥ sakalā janānām||41||
chāyāṃ krameṇa sakalāmatha kānanānāṃ
sūryāṃśuśeṣaśabalāṃ samatāṃ nayadbhiḥ|
saṃhārameghamalinairatimeduratva
māsādya saṃpaṣṭacire kakubhastamobhiḥ||42||
L
vyaktopakāramadhunā sthagitāsu dikṣu
preyogṛhaṃ sukhamalakṣitameva yāmaḥ
dhammillabandharucirairabhisārikābhiḥ
premṇā tamaściramitīva śirobhirūhe||43||
draṃṣṭrākarālapṛthupotratalāvalagna-
kāsārapaṅkakaluṣāḥ salilādudasthuḥ|
grastārdhacandraśakalā bahalāndhakāra-
kūṭā ivātha vanasūkarayūthanāthāḥ||44||
ābaddhapadmamukulāñjali yācito mā-
mutsṛjya saṃprati gataḥ kathamaṃśumālī|
antarniruddhamadhupakvaṇitairitīva
svapnāyate sma nalinī niśi labdhanidrā||45||
visrastakesaravibhāvitabījakoṣa-
mūlaślathapraviralāntarapāṇḍupattram|
kṛcchreṇa baddhamukulaṃ saralorudīrgha-
nālaṃ karālamabhavajjaraṭhāravindam||46||
śliṣyaddalāgraghaṭitakṣaṇadodabindu-
viṣyandakardamitakesaradhūlijālam|
gambhīrakukṣikuharakramapuñjyamāna-
saugandhyabandhamaravindavanaṃ nidadrau||47||
śyāmāmukhe śaśikarairdalitaṃ na tāva-
dīṣatprasāritapalāśapuṭaṃ dvirephaiḥ|
L
ityañjasā na vicakāsa na saṃcukoca
paryākulaṃ kumudakānanacakravālam||48||
saṃkocasaṃhṛtadalasphuṭalakṣyamāṇa-
dūrāntarālanavakuṅmalacakravālam|
śītāṃśupādaparimarśaghṛṇāmivāpya
lakṣmīrmumoca śanakaiḥ kamalākarāṅkam||49||
preṅkhatkarālaparipāṇḍupalāśapaṅkti-
saṃdhānarājiśabalīkṛtapṛṣṭhabhāgam|
bhāti sma dṛśyamukulānanarandhrapīta-
jyotsnāvinirgamanamārgamivāravindam||50||
kṛcchreṇa mīlanamavāpa viśīrṇajīrṇa
parṇotkaraślathavilambitapakṣmamālam|
vistāridhūsaraharicchavibījakoṣa
cakraṃ purāṇakamalaṃ kamalākarāṅke||51||
prātaḥ samāgamasukhānubhavaṃ vidhāya
cetasyanīyata niśā rabhasena kokaiḥ|
kṛcchrādviyogacakitaistu dinaṃ vyalaṅghi
duḥkhe sukhaṃ bhavati sādhu sukhe na duḥkham||52||
abhyunmiṣadvikaṭakuṅmalapuṇḍarīka-
garbhoṣaruddhamadhupakvaṇitānubandhaiḥ|
antarmukhaskhalitaghoṣamivendupāda
bhagnātapaklamamaśerata paṅkajinyaḥ||53||
L
tāvannirargalamudaidamalātmamūrti-
kalmāṣitāmbaratalaṃ gṛhacakravālam|
sūryendumaṇḍalasamudrakavāṭakoṣa-
viśleṣakīrṇanavaratnakaṇānukāri||54||
bhāsvanniśīthavanapuṣpakadambakena|
nākāmburāśijalabudbudajālakena|
brahmāsṇḍaśuktipuṭamauktikamaṇḍalena
bhūṣāṃ niśoḍunikareṇa parāmadhāsīt||55||
nīhāragauraśiśirāṃśumarīcirāśi-
nirbhinnanaiśanibirīsatamaḥ prabandham|
ālakṣyata sphuritatārakacakravāla-
śārīkṛtaṃ vitatavibhramamantarikṣam||56||
lakṣmīṃdadhanti śabalīkṛtadigvibhāga-
raśmicchaṭāpaṭalabhinnatamāṃsyamandam|
jyotīṣiṃ rātriratimāṃsalabhāṃsyasūta
ratnāni kalpataruvalīrivollasantī||57||
niṣpiṣṭaśailavinighṛṣṭayugādighṛṣṭi-
daṃṣṭrāgrakoṭiparimaṇḍalasaṃniveśam|
kṣīrodaśīkarakaṇacchavi śāritābhraṃ
vyabhrājatātha nabhasi grahacakravālam||58||
L
utsṛjya harmyaśikharāṇi nivāsayaṣṭi-
koṭipratiṣṭhacaraṇairgṛhakekisārthaiḥ|
uddhūtacandrakavitānavitanyamāna-
cchāyāchalena vavṛṣe ghanamandhakāram||59||
kālāguruprakaraklṛptavicitrapattra-
bhaṅge payodharataṭe kabarīṣu līnam|
vyutthānamutpaladṛśāṃ śitiratnaśāra-
bhūṣāspadeṣu timiraṃ vidadhāvivendoḥ||60||
kṣoṇīnirokajaṭhareṣu viśaṅkaṭeṣu
naiśaṃ tamaḥ stimitatāmabhitastathāpat|
vispaṣṭamaihiṣata palvalapaṅkamoha-
mugdhā yathā mahiṣasaṃhatayo 'vagāḍhum||61||
saṃdhyātapacchuraṇapiṅgamarudvidhūta-
vistārikesaraśikhairvanamadhyabhāgbhiḥ|
suptotthitairvigalite 'hani puṇḍarīkai-
rekairajṛmbhi rabhasādaparairnidadre||62||
vistīrṇadantaparighasphuradaṃśurāśi-
sīmantyamānatimireṣu madāmbu pātum|
līnaṃ kaṭeṣu kṛtadṛṣṭivighātahṛṣṭi-
dhṛṣṭaṃ śilīmukhagaṇairvanakuñjarāṇām||63||
niṣṭyūtakajjalakarālaśikhaṇḍakhaṇḍai-
rutsaṅgavṛttimadhigamya niketanānām|
L
senāhānubandhibhiradīpi dināvasāna-
saṃdhyārbhakairiva sarāgakaraiḥ pradīpaiḥ||64||
netrairivāñjanaparāgakaṇāvakīrṇa-
tūlīvinirgamanamārganibaddharekhaiḥ|
vātāyanairagurudhūpajadhūmalekhā-
niryāṇaliptaśikharairvibabhurgṛhāṇi||65||
nirbhidyamānamapi jālagavākṣamārga-
iryatpradīparucirājibhirandhakāram|
sāndrībabhūva bhavanodaradahyamāna-
kālāgurūtthaghanadhūmaśikhāvalībhiḥ||66||
śikhiviśikhacite purāntalagne smararipucāpa ivārkaraśmicakre|
asurakulamivātha cakranāmnāṃ hṛdayamadahyata viprayogadīnam||67||
prathamamadhidharitri cchinnaniḥśeṣamūlaṃ
tadanu śikhariśṛṅgavyaṅgyarāgānubandhanam|
plutamatha ghanavīthyāṃ ratnarāśīṃ vivakṣu-
staraṇirapacitaśrīrātapaṃ saṃjahāra||68||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye divasāvasānavarṇano nāmaikonaviṃśaḥ sargaḥ|