User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

 ||śrī ga­ṇe­śā­ya na­maḥ||

|| oṁ spa­ṣṭo­cchva­sa­tki­raṇa­ke­sa­ra­sū­rya­bi­mba-
vi­stī­rṇa­ka­rṇi­kam atho di­va­sā­ra­vi­ndam_|
śli­ṣṭā­ṣṭadi­gda­la­ka­pā­la­pu­ṣā­va­tā­ra-
ba­ddhā­ndha­kā­ra­ma­dhu­pā­va­li sa­ñcu­ko­ca||1||
astā­dri­go­ca­ra­ca­raṃ ru­ru­ce ci­rā­ya
go­ro­ca­nā­ru­ci­ma­rī­ci vi­ro­ca­na­sya
bi­mbaṃ di­nā­nta­pa­va­nā­ha­ta­pu­ṇḍa­rī­ka-
pa­rya­sta­pa­kṣma­ra­ja­se­va vi­la­ṅghya­mā­nam_||2||
si­ndhau ku­su­mbha­ku­su­ma­sta­ba­kā­bhi­rā­mam
āji­hma­kā­nti ta­pa­naḫ pra­ti­bi­mbi­taṃ sat_|
sa­mpa­śya­ti sma ni­ja­ma­ṇḍa­la­ma­sta­kū­ṭa-
sa­ṅgha­ṭṭa­bha­gna­ra­tha­kā­ñca­na­cakra­śa­ṅke||3||
prā­ptaṃ kra­mād va­la­na­pu­ñji­ta­di­gvi­bhā­ga-
vi­kṣi­pta­dī­pti­ku­su­makṣa­pi­tā­ya­ti­tvam_
astā­dri­mū­rdha­ni ba­ba­ndha sa­ro­ja­ba­ndhu-
ba­ndhū­ka­śe­kha­ra­ma­tho di­va­sā­na­dhi­śrīḥ||4||
astā­va­la­mbi­ra­vi­bi­mba­ta­yo­da­yā­dri-
cū­ḍo­nmi­ṣa­tsa­kala­ca­ndra­ta­yā ca sā­yam_|
sandhyāpra­nṛ­tta­ha­ra­vā­dya­gṛ­hī­ta­kāṃ­sya-
tā­la­dva­ye­va sa­ma­la­kṣya­ta nā­ka­la­kṣmīḥ||5||
pra­tya­gra­rā­ga­gha­ṭa­ne­ndu­ka­lā­ki­rī­ṭa-
śai­lā­dhirā­ja­su­ta­yor iva gā­ḍha­sa­mpat_|
sa­ndhyā­hi­tā­tha di­va­sa­kṣa­pa­yoś śa­rī­ra-
bhāga­dva­yā­virala­vṛ­ttir ajṛ­mbha­ta śrīḥ||6||
sa­ndhyā­pra­vṛ­tti­ru­dhi­rā­ru­ṇa­sā­ndra­dhā­tu-
dhū­li­ccha­ṭā­ka­pi­śi­tā­mba­ra­di­gvi­bhā­gā|
adhya­mbu­rā­śi gi­ri­pa­ṅktir iva nya­pa­pta-
da­bhyā­pa­ta­tku­li­śa­tā­ku­li­tā di­na­śrīḥ||7||
pre­ṅkha­tku­lā­ya­ka­la­no­nmu­kha­pa­ttrica­kra-
ko­lā­ha­lā­ku­la­vi­śa­ṅka­ṭa­di­gla­tā­graḥ|
ti­gmāṃ­śu­pā­ta­vi­śa­dā­kṛ­ti­dūra­dṛ­śya-
cchā­yā­pa­tho dhi­ni­śa­ma­mba­ra­pā­da­po bhūt_||8||
prā­pte sta­śai­la­śi­kha­ra­sthi­tim uṣṇa­bhā­si
lo­kā­nu­sā­ra­sa­ra­la­tva­ju­ṣo na­li­nyaḥ|
sa­ndhyāṃ sa­sa­mbhra­ma­ma­va­ndi­ṣateva sāya-
mā­tā­mra¯¯¯¯¯ka­rā­ñja­li­jā­la­ba­ndhāḥ||9||
sa­ndhyā­ta­pā­ru­ṇi­tapā­rśva­ta­ṭā­va­la­mbi-
bi­mbai­ka­de­śa­ja­la­daḥ kṣa­ṇa­ma­sta­śai­laḥ|
va­jra­vra­ṇā­na­na­ga­latkṣa­ta­jo­kṣi­tā­rdha-
vi­cchi­nna­vi­śla­tha­pa­ta­ttra ivā­ba­bha­se||10||
abhye­yu­ṣaḫ pa­ri­ṇa­tiṃ sa­ma­ya­kra­me­ṇa
sā­yaṃ na­bha­ssa­ra­si vā­sa­ra­pa­ṅka­ja­sya|
sra­stāṃ­śu­pa­kṣma­ra­vi­ma­ṇḍala­bī­ja­ko­śa-
ca­kraṃ ba­bhā­ra pa­ri­dhū­sa­ra­pī­va­ra­tvam_||11||
tu­ṅgā­va­kā­śa­ra­ci­tiLsthi­ti­mā­ta­pa­sya
śe­ṣaṃ sa­mu­tsu­ka­ta­ye­va di­dṛ­kṣa­mā­ṇāḥ|
utka­ndha­rā iva saroja­bhu­vo ba­bhū­vur
unna­mra­ko­ra­ka­ka­rā­li­ta­pu­ṇḍa­rī­kāḥ||12||
ākṛ­ṣya­mā­ṇam iva pa­ści­ma­di­gvi­bhā­ga-
ba­ddhā­spa­da­dvi­ra­da­dī­rgha­ka­rā­rga­le­na|
tā­rā­ccha­bu­ddhbu­daka­rā­la­na­bha¯¯¯
ra­ktā­mbu­jaṃ ta­pa­na­bi­mba­ma­la­mba­tā­rāt_||13||
pa­rya­stam asta­gi­ri sā­nu­ni sā­ndra­sā­ndhya-
rā­gā­ru­ṇa­ccha­vi sa­ha­sra­ma­rī­ci­bi­mbam_|
ka­ndarpa­ko­pi­ta­ha­ra­sphu­ri­tā­na­lā­rci-
rū­rdhvā­kṣi­tā­ra­ka­ti­ro­hi­ta­bhe­dam āsīt_||14||
āvi­rbha­vat ti­mi­ra­saṃ­va­la­nā­nu­vi­ddha-
sa­ndhyāṃ­śu­dhū­sa­ra­vi­pā­ṭa­lam uṣṇa­dhā­mnaḥ|
bhā­ti sma ni­śśva­si­ta­dhu­ma­śi­khā­va­kī­rṇa-
vi­stī­rṇa­śe­ṣa­pha­ṇa­ra­tna­vi­ḍa­mbi bimbam_||15||
mu­ktā­mba­ras ti­mi­ra­ta­ska­ra­lu­pya­mā­na-
la­kṣmī­ma­lī­ma­sa­ru­ci pra­ka­ṭo­pa­ghā­taḥ|
ahnā­ya vā­sa­ra­hi­ta­sphu­ṭa­lo­hi­ta­śrīr
uṣṇāṃ­śur asta­gi­ri­kāna­nam abhya­vi­kṣat_||16||
si­ndū­ra­rā­ji­ṣu gha­naṃ sphu­rad anya­va­rṇa-
bhe­de­ṣva­la­kṣyam adhi­ma­ndi­ra­bhi­tti­ci­tram_
bhā­ti sma ni­rji­ta­ja­ra­cchu­ka­gho­ṇa­śo­ṇa-
rāgolba­ṇa­ccha­vi ra­veẖ ka­ra­ca­kra­vā­lam_||17||
ābhā­sa­tā­mba­ra­ta­laṃ di­va­sā­va­mā­na-
rā­gā­ru­ṇa­ccha­vi vi­ḍa­mba­ya­da­mbu si­ndhoḥ|
bha­ṅgā­bhi­yu­kta­ma­dhu­kai­ṭa­bha­ha­sti­dhūta-
va­ku­ṇṭha­nā­bhi­na­li­no­da­ra­dhū­li­pi­ṅgam_||18||
adhyū­ṣu­ṣas sa­pa­di ca­ndrakiṇo ni­vā­sa-
ya­ṣṭiṃ ¯¯¯bhā­ra­na­mi­tā­gra­bhā­gām_|
sa­ndhyā­ta­po na­ya­ti ka­rbura­tāṃ sva­ka­ṇṭham
ullā­si­ta­sphu­ri­ta­ca­ndra­ka­ca­kra­vā­laiḥ||19||
uttā­ra­kū­rma­ka­ra¯¯¯sphu­ra­du­ṣṇa­ra­śmi-
bi­mbā śa­nais sa­rid iva sphu­ṭa­pa­ttri­nā­dā|
astā­va­nī­dhra­śikha­rā­nni­pa­pā­ta dhā­tu-
pa­ṅkā­ru­ṇā­ta­pa­ja­lā ja­la­dhau di­na­śrīḥ||20||
vi­cchāya­tā­ma­bha­ja­ta kṣaraṇa­dā­va­tā­ra-
sā­ndrī­bha­vat ti­mi­ra­dhū­sa­ri­tā­ru­ṇa­śrīḥ|
dhū­ma­ccha­ṭā­bhi­ha­ta­vi­dru­ma­da­ṇḍa­ṣa­ṇḍa-
saṃ­vā­di­tāṃ di­na­ka­ra­sya da­dha­tka­rau­ghaḥ||21||
tu­ṅgā­tma­tā­sa­dṛ­śam adhya­va­ja­hnu­ṣo sta-
śai­la­sya ta­sya ni­dha­naṃ vra­ja­tu pra­ti­ṣṭhā|
āla­mbi­to mba­ra­ta­lā­tpa­ta­tā ka­rau­ghais
si­ndhau na yas saha sa­ha­sra­ru­cā nya­paptat_||22||
te­jaḫ pra­ka­rṣa­pa­ri­hā­nim upe­yi­vāṃ­sam
ārā­tpra­do­ṣa­ta­ma­sā­bhibu­bhū­ṣya­mā­ṇam_|
ambho­ni­dhau ta­pa­nam anva­pa­ta­ddi­na­śrīr
ekā­tma­tāṃ vi­da­dha­tāLm idam eva yu­ktam_||23||
ārū­ḍham ārda­vam upā­mbu­dhi­la­mba­mā­na-
bi­mbaẖ kra­me­ṇa nipa­ta­nra­vi­ra­nta­ri­kṣāt_|
ullā­si­ta­tsa­li­la­tu­ṅga­ta­ra­ṅga­bha­ṅga-
saṃ­sa­rga­jā­ta­ja­ḍim eva ba­bhā­ra te­jaḥ||24||
vi­straṃ­sa­mā­na­ka­pi­lāṃ­śu­śi­khā­sa­ha­sra-
vi­ṣpa­ndi­sāndra­ru­dhi­ra­stru­ti sū­rya­bi­mbam_
chi­nnaṃ ja­vāj ja­la­ni­dhau ni­pa­pā­ta kāla-
kha­ḍgena vi­sphu­ri­tam ahna ivo­tta­mā­ṅgam_||25||
gau­rī­va gau­ra­ka­ra­śe­kha­ra­ka­ṇṭha­pī­ṭha-
ba­ddhā­spa­dā­ta­nu­vi­ṣa­ccha­vi­la­ṅghi­ta­śrīḥ|
śyā­mī­ba­bhū­va ja­la­dhau ka­la­dhau­ta­kā­ṣa-
pi­ṅga­ccha­vis ti­mi­ra­saṃ­va­li­tā­tha sa­ndhyā||26||
anta­rvi­vi­kṣur iva bhā­nu­ma­to rathā­śva-
pa­ṅkti sphu­ra­tsa­li­la­sai­ri­bha­ro­ṣa­dṛ­ṣṭā|
śvā­sā­ni­lais sa­pa­di ja­rja­rayāṃ ca­kā­ra
si­ndhor ja­laṃ vi­dhu­ta­phe­ni­la­vī­ci­ca­kram_||27||
ucci­kṣi­pe vatara­tām adhi­si­ndhu pa­dma-
ba­ndhor avā­ṅmu­kha­ta­yā stha­gi­te­kṣa­ṇa­śrīḥ|
se­vā­ra­sād iva ta­ra­ṅga­sa­mī­ra­ṇe­na
ka­rṇa­pra­kī­rṇa­ka­śi­khā­ni­ka­ro ha­rī­ṇām_||28||
pre­yāṃ­sa­ma­rkam iva dṛ­ṣṭi­pa­tha­vya­tī­tam
anta­rvi­ka­lpa­ra­ci­tā­kṛ­ti­mī­ha­mānāḥ|
pre­mṇā vi­lo­ka­yi­tum askha­li­te­na ca­krur
ambho­ja­ne­tra­vi­ni­mī­la­nam ambuji­nyaḥ||29||
śyā­mā­va­tā­ra­sa­ma­ye­na ma­lī­ma­sa­tvam
āse­du­ṣā stha­gi­ta­tigma­ma­rī­ci­ro­ciḥ|
sa­llo­ha­kā­nta­ma­ṇi­ne­va ta­dā­ndha­kā­ra-
kā­lā­ya­saṃ pra­sa­bham āca­kri­ṣe pu­ra­stāt_||30||
tā­va­tkra­me­ṇa da­yi­ta­rka­vi­yo­ga­ja­nma-
dā­ha­jva­ra­vya­thita­di­gva­ni­tāẖ ka­rā­staiḥ|
kṣmā­ma­ṇḍa­lī vi­ga­li­tā­ñja­na­bā­ṣpa­to­ya-
le­śo­tka­rair iva ta­ma­śśa­ka­laiḥ pu­pū­re||31||
klā­ntaṃ di­vā­ka­ra­ka­rā­la­ka­rā­bhi­ṣa­ṅgā-
cchā­yām aśi­śri­ya­da­tho ti­mi­raṃ ta­ru­ṇām_
lī­lā­ni­ṣa­ṇṇa­vi­ni­mī­li­ta­lo­ca­nā­rdha-
romantha­ma­ntha­ra­sa­mū­ra­ca­mū­ra­ca­kram_||32||
cchā­yā­pa­thais ti­mi­ra­saṃ­va­la­nā­nu­ba­ndha-
ni­rvyāma­dī­rgha­vi­ka­ṭaiḥ kṣi­ti­pī­ṭha­pṛ­ṣṭham_
śā­rī­ba­bhū­va pa­ti­te ta­ra­ṇau ka­li­nda-
ka­nyāvi­ve­ṣṭa­na­vi­bhi­nna­ja­lau­gha­ka­lpaḥ||33||
ma­ndā­ni­lā­ha­ti ta­ra­ṅgi­ta­ke­sa­rāgra-
ra­ktā­ra­bi­nda­ma­ka­ra­nda­sa­pī­ti­la­gnāḥ|
bha­gne hani bhra­ma­ra­saṃ­ha­ta­yaḥ pra­sa­sru-
re­ṣyanni­śā­ti­mi­ra­pa­tti­sa­mū­ya­ma­nāḥ||34||
astā­dri­pā­rśvam upa­ja­gmu­ṣi ti­gma­bhā­si
jā­nī­ta śī­ta­ki­ra­ṇo bhyu­di­to na veti|
cārā ivā­tha ra­ja­nī­ti­mi­ra­pra­yu­ktāś
ce­ru­ściLraṃ ca­ra­ṇa­bhū­mi­ṣu ca­ñca­ri­kāḥ||
prā­pte sta­śai­la­śi­kha­raṃ ta­ra­ṇā­va­ba­ddha-
sā­ndrā­nuba­ndha­ta­ma­so py abha­van va­nā­ntāḥ|
sa­ñcā­ri­ṣa­ṭca­ra­ṇa­ca­kra­gṛ­hī­ta­dā­na-
ga­ṇḍū­ṣa­gaṇḍa­gu­ru­ga­ndha­ga­jā­ndha­kā­rāḥ||36||
bhā­svac cha­vir bhu­va­na­ve­śma­ga­taś śa­śā­ma
yā­vat pata­ṅga­pa­rva­nād di­va­sa­pra­dī­paḥ|
tā­va­tku­to py uda­bha­van na­ya­no­pa­ghā­ta-
da­kṣaṃ ma­ṣī­ma­lama­lī­ma­sa­ma­ndha­kā­ram_||37||
na­ktaṃ ni­pe­tu­ṣi tu­ṣā­ra­vi­pa­kṣa­bhā­si|
śū­rair ivāsa­ma­sa­mī­ka­ra­ṇa­pra­ga­lbhaiḥ|
dyaur lo­ha­jā­la­ma­li­nais ta­ra­sā ta­mo­bhir
āta­sta­re diśi diśi sti­mi­tā­nu­ba­ndhaiḥ||38||
de­śā­nta­ra­pra­va­sa­na­pra­va­ṇo­śma­ra­śmi-
ci­ntā­nu­ba­ndhava­śa­jai­hmya­ju­ṣo na­li­nyāḥ|
āsīn ni­ko­ca­bha­ra­ji­hmi­ta­pa­kṣma­mā­la-
mā­mī­li­ta­bhrama­ra­tā­ra­kam abja­ne­tram||39||
āla­gna­nai­śa­ja­la­bi­ndu­gha­nā­ndha­kā­ra-
jā­le­na kajja­la­ru­cā ja­na­lo­ca­nā­nām_|
rū­pā­va­lo­ka­na­su­khaṃ pra­sa­bhā­da­hā­ri
kiṃ vā śubhaṃ pra­bha­va­to ma­li­nā­tma­nas syāt_||40||
ākrā­nta­tā­ra­ka­ni­ra­rga­la­jṛ­mbha­mā­ṇa-
tā­rā­vatī­ti­mi­ra­vi­pla­vā­ndhāḥ|
akle­bi­ṣur bhu­va­na­rū­pa­ni­rū­pa­ṇe tha|
sa­mmī­li­tā iva dṛśas sa­ka­lā ja­nā­nām_||41||
chā­yāṃ kra­me­ṇa sa­ka­lām atha kā­na­nā­nāṃ
sū­ryāṃ­śuśe­ṣa­śa­ba­lāṃ sa­ma­tāṃ na­ya­dbhiḥ|
saṃ­hā­ra­me­gha­ma­li­nair ati­me­du­ra­tvam
āsā­dya sa­mpapṛ­thi­re ka­ku­bhas ta­mo­bhiḥ||42||
vya­kto­pa­kā­ra­ma­mu­nā stha­gi­tā­su di­kṣu
pre­yo­gṛ­haṃ su­kha­ma­la­kṣi­tam eva yā­maḥ
dha­mmi­lla­ba­ndha­ru­ci­rair abhi­sā­ri­kā­bhiḥ
pre­mṇā tamaści­ra­mi­tī­va śi­ro­bhir ūhe||43||
draṃ­ṣṭrā­ka­rā­la­pṛ­thu­po­tra­ta­lā­va­la­gna-
kā­sā­rapa­ṅka­ka­lu­ṣās sa­li­lā­du­ra­sthuḥ|
gra­stā­rdha­ca­ndra­śa­ka­lā ba­ha­lā­ndha­kā­ra-
kūṭā ivā­tha va­na­sū­ka­ra­yū­tha­nā­thāḥ||44||
āba­ddha­pa­dma­mu­ku­lā­ñja­li yā­ci­to mām
utsṛ­jya sa­mpra­ti ga­taẖ ka­tham aṃ­śu­mā­lī|
anta­rni­ru­ddha­ma­dhu­pa­kva­ṇi­tair itī­va
sva­pnā­yate sma na­li­nī niśi la­bdha­ni­drā||45||
vi­sra­sta­ke­sa­ra­vi­bhā­vi­ta­bī­ja­ko­śa
la­śla­tha­pra­vi­ra­lā­nta­ra­pā­ṇḍu­pa­ttram_
kṛ­cchre­ṇa ba­ddha­mu­ku­laṃ sa­ra­lo­ru­dī­rgha-
nā­laṃ ka­rā­lam abha­vaj ja­ra­ḍhā­ra­vi­ndam_||46||
śli­ṣyad da­lā­gra­gha­ṭi­ta­kṣa­ṇa­do­da­bi­ndu-
vi­ṣya­nda­ka­rda­mi­ta­ke­sa­ra­dhū­li­jā­lam_|
ga­mbhī­ra­ku­kṣi­ku­ha­ra­kra­ma­pu­ñjya­mā­na-
sau­gandhya­ba­ndha­ma­ra­vi­nda­va­naṃ ni­da­drau||47||
śyā­mā­mu­khe śa­śi­ka­rair da­li­taṃ na tā­vad
īṣa­tpra­sāLri­ta­pa­lā­śa­pu­ṭaṃ dvi­re­phaiḥ||
itya­ñja­sā na vi­ca­kā­sa na sa­ñcu­ko­ca
pa­ryā­ku­laṃ kumu­da­kā­na­na­ca­kra­vā­lam_
śī­tāṃ­śu­pā­da­pa­ri­ma­rśa­ghṛ­ṇām ivā­pya
la­kṣmīr mu­mo­ca śa­na­kaiẖ ka­la­śā­ka­rā­ṅkam_||49||
pre­ṅkha­tka­rā­la­pa­ri­pā­ṇḍu­pa­lā­śa­pa­ṅkti-
sa­ndhāna­rā­ji­śa­ba­lī­kṛ­ta­pṛ­ṣṭha­bhā­gam_|
bhā­ti sma dṛ­śya­mu­ku­lā­na­na­ra­ndhra­pī­ta-
jyo­tsnā­vini­rga­ma­na­mā­rgam ivā­ra­vi­ndam_||50||
kṛ­cchre­ṇa mī­la­nam avā­pa vi­śī­rṇa­jī­rṇa
pa­rṇo­tka­ra­śla­tha­vi­la­mbi­ta­pa­kṣma­mā­lam_|
vi­stā­ri­dhū­sa­ra­ha­ri­ccha­vi­bī­ja­ko­śa
ca­kraṃ pu­rā­ṇa­ka­ma­laṃ ka­ma­lā­ka­rā­ṅke||51||
prā­tas sa­mā­ga­ma­su­khā­nu­bha­vaṃ vi­dhā­ya
ce­ta­sya­nī­ya­ta niśā ra­bha­se­na ko­kaiḥ|
kṛ­cchrā­dvi­yo­ga­ca­ki­tais tu di­naṃ vya­la­ṅghi
duẖ­khe su­khaṃ bha­va­ti sā­dhu su­khe na duẖ­kham_||52||
abhyu­nmi­ṣad vi­ka­ṭa­ku­ṅma­la­pu­ṇḍarīka-
ga­rbho­pa­ru­ddha­ma­dhu­pa­kva­ṇi­tā­nu­ba­ndhaiḥ|
anta­rmu­kha­skha­li­ta­gho­ṣam ive­ndu­pā
bha­gnā­ta­pa­klamam aśe­ra­ta pa­ṅka­ji­nyaḥ||53||
tā­van ni­ra­rga­la­mu­dai­da­ma­lā­tma­mū­rti-
ka­lmā­ṣi­tā­mba­ra­ta­la­gra­ha­ca­kra­vā­lam_|
sū­rye­ndu­ma­ṇḍa­la­sa­mu­dra­ka­vā­ṭa­ko­śa-
viśle­ṣa­kī­rṇa­na­va­ra­tna­ka­ṇā­nu­kā­ri||54||
bhā­svan ni­śī­tha­va­na­pu­ṣpa­ka­da­mbakena
nā­kā­mbu­rā­śi­ja­la­bu­dbu­da­jā­la­ke­na|
bra­hmā­ṇḍa­śu­kti­pu­ṭa­mau­kti­ka­ma­ṇḍa­lena
bhū­ṣā ni­śe­ḍu­ni­ka­re­ṇa pa­rā­ma­yā­sīt_||55||
nī­hā­ra­gau­ra­śi­thi­lāṃ­śu­marī­ci­rā­śi-
ni­rbhi­nna­nai­śa­ni­bi­rī­sa­ta­maḫ pra­ba­ndham_
āla­kṣya­ta sphu­ri­ta­tā­ra­ka­ca­kravāla-
śā­rī­kṛ­taṃ ti­ta­ta­vi­bhra­mam anta­ri­kṣam_||56||
la­kṣmīṃ da­dha­nti śa­ba­lī­kṛ­ta­digvi­bhā­ga-
ra­śmi­ccha­ṭā­pa­ṭa­la­bhi­nna­ta­māṃ­sya­ma­ndam_|
jyo­tīṃ­ṣi rā­tri­ra­ti­māṃ­sa­la­bhāṃsya­sū­ta
ra­tnā­ni ka­lpa­ta­ru­va­lli­ri­vo­lla­sa­ntī||57||
utsṛ­jya ha­rmya­śi­kha­rā­ṇi ni­vā­sa­ya­ṣṭi-
ko­ṭi­pra­ti­ṣṭha­ca­ra­ṇair gṛ­ha­ke­ki­sā­rthaiḥ|
uddhū­ta­ca­ndra­ka­vi­tā­na­vita­nya­mā­na-
cchā­yā­ccha­le­na va­vṛ­ṣe gha­na­ma­ndha­kā­ram_||59||
kā­lā­gu­ru­pra­ka­ra­kḷpta­vi­ci­tra­pa­ttra-
bha­ṅge pa­yo­dha­ra­ta­ṭe ka­ba­rī­ṣu lī­nam_|
vyu­tthā­nam utpa­la­dṛ­śāṃ śitira­tna­śā­ra-
bhū­ṣā­spa­de­ṣu ti­mi­raṃ vi­da­dhā­vi­ve­ndoḥ||60||
kṣo­ṇī­ni­ro­ka­ja­ṭha­re­ṣu vi­śa­ṅka­ṭe­ṣu
nai­śaṃ ta­mas sti­mi­ta­tā­ma­bhi­ta­sta­thā­pat_|
vi­spa­ṣṭa­mai­hi­ṣa­ta pa­lva­la­paṅka­mo­ha-
mu­gdhā ya­thā ma­hi­ṣa­saṃ­ha­ta­yo va­gā­ḍhum_|61||
sa­ndhyā­ta­pa­cchu­ra­ṇa­pi­ṅga­ma­ruLdvi­dhū­ta-
vi­stā­ri­ke­sa­ra­śi­khair va­na­ma­dhya­bhā­gbhiḥ|
su­pto­tthi­tair vi­ga­li­te hani puṇḍa­rī­kair
ekair ajṛ­mbhi ra­bha­sād apa­rair ni­da­dre||62||
vi­stī­rṇa­da­nta­pa­ri­gha­sphura­daṃ­śu­rā­śi-
sī­ma­ntya­mā­na­ti­mi­re­ṣu ma­dā­mbu pā­tum_|
lī­naṃ ka­ṭe­ṣu kṛ­ta­dṛṣṭi­vi­ghā­ta­hṛ­ṣṭi-
dhṛ­ṣṭaṃ śi­lī­mu­kha­ga­ṇair va­na­ku­ñja­rā­ṇām_||63||
ni­ṣṭyū­taka­jja­la­ka­rā­la­śi­khā­śi­kha­ṇḍa­kha­ṇḍair
utsa­ṅga­vṛ­ttim adhi­ga­mya ni­ke­ta­nā­nām_|
sne­hānu­ba­ndhi­bhir adī­pi di­nā­va­sā­na-
sa­ndhyā­rbha­kair iva sa­rā­ga­ka­raiḫ pra­dī­paiḥ||64||
ne­trair ivā­ñja­na­pa­rā­ga­ka­ṇā­va­kī­rṇa-
tū­lī­vi­ni­rga­ma­na­mā­rga­ni­ba­ddha­re­khaiḥ|
vātāya­nair agu­ru­dhū­pa­ja­dhū­ma­le­khā-
ni­ryā­ṇa­li­pta­śi­kha­rair vi­ba­bhur gṛ­hā­ṇi||65||
nirbhi­dya­mā­nam api jā­la­ga­vā­kṣa­mā­rga-
ni­rya­tpra­dī­pa­ru­ci­rā­ji­bhir andha­kā­ram_
ndrī­ba­bhū­va bha­va­no­da­ra­da­hya­mā­na-
kā­lā­gu­rū­ttha­gha­na­dhū­ma­śi­khā­va­lī­bhiḥ||66||
śi­vi­śi­kha­ci­te pu­rā­ntanala­gne sma­ra­ri­pu­cā­pa ivā­rka­ra­śmi­ca­kre|
asu­ra­kulam ivā­tha ca­kra­nā­mnāṃ hṛ­da­yam ada­hya­ta vi­pra­yo­ga­dī­nam||67||
pra­tha­mam adhi­dhari­tri cchi­nna­ni­śśe­ṣa­mū­laṃ
ta­da­nu śi­kha­ri­śṛ­ṅga­vya­ṅgi­rā­gā­nu­ba­ndham_
plu­tam atha ghana­vī­thyāṃ ra­tna­rā­śiṃ vi­vi­kṣus
ta­ra­ṇir apa­ci­ta­śrīr āta­paṃ sa­ñja­hā­ra||68||

iti śrīrā­jā­na­ka­ra­tna­vi­ra­ci­te ha­ra­vi­ja­ye ma­hā­kā­vye di­nā­nta­va­rṇa­no nā­mai­kā­nnaviṃ­śas sa­rgaḥ||