User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [flo­ral] ||¦_

    ku­rvva­nnaṃ­ga­klāṃ­ti­ma­rkka­pra­kā­śo ga­cchaṃ­tī­bhir mma­tyu­re­vāṃ­ga­nā­bhiḥ|
    phu­lla­nnī­lāṃ­bho­jā­saṃ­vā­di­ne­tra­cchā­yā­pā­taiḥ kha­ḍga­so 'tha vya­vā¯yi||
    āśā­plā­vi­sva­ccha­lā­va­nya­kāṃ­ti­jyo­dgra­pu­rā¦pa­hnu­tā­ny apy aśe­ṣaṃ|
    cha­ttrā­ṇy uccai vā­rya­mā­ṇā­ni tā­sāṃ hai­maiḥ pāṃ­ḍū­nā­nva­mī­ya­nta da­ṇḍaiḥ|
    ti­rya­gyo­tsnā­pāṃ­ḍu­bhā­sā vyū­te­na ccha­ttre­ṇā­nā­nyā rā­ja­ti sma vra­jaṃ­tī
    vaktreṃ­doḥ svi­nmaṃ­ḍa­lā­gre_ṇa caṃ­ca­nmu­ktā­dā­mo­ddā­ma­tā­rā­ga­ṇe­na|
    ra­myā­bho­gair gau­ra­tām udva­ha­dbhiḥ prau­ḍha­syeṃ­do biṃ­ba­śo­bhām avā­ptaiḥ||
    ra­myā__​_​_​_​_​_​bho­gar gau­ra­tām udva­ha­dbhiḥ||¦_ prau­ḍha­syeṃ­do biṃ­ba­śo­bhām avā­ptaiḥ|
    cha­trai­cchā­yā­tā­ni sī­maṃ­ti­nī­nāṃ va­ktraiś cā­rāc cā­ru­ṇa­trā­bhi­rā­maiḥ|
    baṃ­hī­yas tvaṃ nā­ka­na­rī­ja­na­sya ccha­tra­cchā­yā­maṃ­ḍa¯nīyabhava­dbhiḥ||
    ta­dva­ktreṃ­du¦grā­sa­ga­rbhā­va­dī­rṇṇaiḥ r❝vvī sai­hi­ke­yor ivā­sīt|
    mā­rgo­ddhū­tā dhū­la­yo dhū­sa­ra­tvaṃ mācā kā­rṣu sva­ccha­lā­va­ṇya­kāṃ­teḥ||
    va­lyo 'dhū­nvā­tvā­ta­nu­nnā­ti­nī­va strī­ṇā­mā­rā­dva­lla­rī­cā­ma_rau­ghāṃ|
    kāṃ­cī­na­ddhaiḥ sthū­la­biṃ­bair ni­taṃ­baiḥ saṃ­bā­dha­tvaṃ ¯rmma­naḥ ku­rvva­tī­bhiḥ|
    maṃ­daṃ ya­nme­ṣāṃ­ga­le­khā­ni­ṣa­nne| sphū­rjja­tkaṃ­da­rpp❝bhā­rā­di­vā­bhiḥ|
    pra­tyu­ptā­nāṃ he_ma­pā­dāṃ­ga­de­ṣu| strī­ṇāṃ bhoāge pa­dma­rā­go­pa­lā­nāṃ|
    pra­bhra­ṣṭo 'pi ccha­ya­yā ni­hnu­taḥ sa­nā­pya va­ttiṃ yā­va­kī­yo ra­sau­ghaḥ||
    agre yā­nnaṃ kā­na­nā­lo­ka­ne­cchā­vya­gra­tvāt tvaṃ la­kṣi­to no payeti||
    vyā­jā­dā­kṣyaṃ­dva­lla­bhaṃ pī­va­rā­bhyā­mā­ha­nyā­raṃ­ka­pi pṛ­ṣṭhe sta­nā­bhyām|
    ga­cchaṃ­tī­nāṃ nū­pu­ra­tkvā­ṇa­kṛ­ṣṭā haṃ­sa­śre­ṇyo vṛ­ṣṭam agre sa­raṃ­tyāḥ|
    gaṃ­ḍā­bho­gair apy aha­sva­nna kā­ścit pāṃ­ḍu­cchā­yā­hā_sa­bhā­ve­na tā­sāṃ|
    spa­ṣṭā­ga­cchaṃ jī­vi­te­śaṃ vi­dhū­ya pra­tyā­sa­nnaṃ ma­nyu­nā­gre vra­jaṃ­tīṃ||
    ālā­vā­rā­dya­tva­śai­thi­lya­he­toḥ kāṃ­cī kā­cit_pā­da­pā­ti­nya­ro­tsīt||
    sī­maṃ­ti­nyāḥ_ saṃ­sa­raṃ­tyāḥ sa­lī­laṃ dha­rmma­ny❝tpī­na­tuṃ­ga­sta­nā­grāt|
    prā­laṃ­be­na cchi­nna­sū­tre­ṇa pete yo­gyaḥ pā­taḥ sa­rvva­thā ni­rgu­ṇā­nāṃ|
    yā pā­dā­nām ujva­lā śrīr amī­ṣām aṃ­bho­jā­nāṃ mā kute|o ¦ ta­mu­ktāḥ|
    maṃ­jī­ro­gho maṃ­ju­nā śiṃ­ji­te­na prī­tye­tī­va vyā­ja­hā­rā­tha he­sāṃ|
    la­kṣmyā­dhā­rair bhaṃ­gu­rā­pāṃ­ga­bhṛṃ­gaṃ śre­ṇi­cchā
    me­vi­ta­sva­rṇṇa­pa­dma­cchā­yām āyuḥ syaṃ­di­nīm iṃ­du­va­ktrāḥ|
    śāṃ­teḥ_ śa­sva­tsa­jya­lā­bhān ni¯¯dyāṃ­bu­lo­ke nī­ci­bhaṃ­ga­pra­ga­lbhāṃ||
    pra­tyā­sī­da­pu­ṣka­rā­va­rtta­kau­ghāḥ prā­ptāṃ­ka­lpaṃ­pā­ya­ne­le­vi­lā­saṃ||
    ni­drā­mu­drā­re­ci­ta­sva­rṇṇa­pa­dmā pa_dma­cchā­yā­śī­ta­la­sva­ccha­tā­yāṃ|
    to­yo­dga­ccha­dvī­ci­vi­kṣi­pta­haṃ­sāṃ haṃ­sa­śre­ṇī­śā­ri­to­ttā­na­nī­rāṃ
    saṃ­sa­rppaṃ­tyā maṃ­gum etyā­dhi­ro­dhaḥ sī­maṃ­ti­nyā ni­rji­tā­nvī­kṣya ga­tyā|
    va­lga­dvī­ci­kṣobha­bhi­nnaṃ ta­daṃ­bho mu­ktā­stha­tve­nne­va haṃ­sān ni­rā­sthaṃ|
    āyā­tā­nāṃ ni­rmma­lāṃ­bhaḥ ka­ṇau­ghaḥ vyā­jā­la­kṣya­sva­ccha­mu­ktā­pha­lā­rghyaṃ|
    sa­tkā­rā­ye­vā­bji­nī­pa­tra­pā­traṃ maṃ­dā­ki­nyā saṃ­da­dhe suṃ­da_rī­ṇāṃ|
    kā­cit tī­ro­ttaṃ­ga­saṃ­sthā mi­ma­kṣuḥ sa­rvvāṃ­gī­na­sva­ccha­lā­va­ṇya­kāṃ­tiḥ||
    anyau­tsu­kya­pre­ri­te­nā­nu­rā­gād abhyu­tthā­yā­liṃ­gi­te­vāṃ­bha­sā­sīt|
    spa­rśe­nāṃ¦_gā­nyā­su ni­rvvā­pa­yaṃ­tyaḥ| sva­ccha­cchā­yā­lo­ka­ne­trā­bhi­rā­māḥ|
    rā­mās ta­smi sni­gdha­vai­dū­rya­nī­le vyo­mnī­vā­nu­ṣṇāṃ­śu­bhā­mo ꣹ ni­pe­tuḥ
    tī­ro­tsaṃ­gā­tuṃ­ga­nā­mā­da­dhā­naiḥ|| dṛ­śyaṃ­tī­nā­mā­su sī­maṃ­ti­nī­nāṃ|
    aṃ­bho­bhā­ge ni­rjha­ra­ṇyā gu­ru­tvāt tā­sāṃ pete pī­va­raiḥ prā­ṅni­taṃ­baiḥ|
    bhra­sya­nmā­lyā vi­śla­tha­tke_śa­ha­stā tru­ṭya­ttā­ra­sphā­ra­hā­rā­va­lī­kaṃ|
    abhrā­ji­ṣṭā­kṛ­ṣṭa­saṃ­bho­ga­la­kṣmī raṃ­bho­rū­ṇāṃ ma­jja­nā­raṃ­bha­lī­lā||
    āyāṃ­tī­nāṃ tī­ra­haṃ­sī­ni­nā­das tā­sāṃ ji­gye¦_ me­kha­lā­bhi­rya­kā­bhiḥ||꣹
    Lākra­myāṃ­ta­rmma­tsa­re­ṇe­va siṃ­dhor dū­rā­va­sthās tā vya­dhāt_kṣu­bhya­daṃ­bhaḥ|
    ba­ddha­trā­sā ra­tna­so­pā­na­pa­ṭṭa­kṣo­bho­dga­ccha­llo­la­ka­llo­lam aṃ­bhaḥ|
    ālaṃ­bye­vā­va­tā­ra­kāṃ­ta­ha­staṃ pī­ḍā­gā­ḍhaṃ ta­tsa­pa¦_tnyāś ca ce­taḥ|
    śī­tā­lu­tvād apy ani­cchu­nni­maṃ­ku ko­ci­tto­yaṃ ci­tta­nā­thā­nu­ro­dhān|
    rā­dhaḥ­sī­mno ni­mna­gā­yo ja­gā­he kiṃ ta­tpre­mṇā kā­rya­te ya­tna lo­kaḥ||
    sā­sū­yā­tā kaṃ­cī¦_daṃ­go 'cya­nā­rī­gā­trā­lla­gnaṃ va­lla­bha­syāṃ­ga­rā­gaṃ|
    krī­ḍā­vyā­jā­cchūṃ­bha­kāṃ­bhaḥ ꣹ pra­hā­ra­ru­nmā­rṣṭiḥ sa sme­na­va­ktrāṃ­bu­ja­śrīḥ|
    mā­rgaṃ­gī­bhis tā­la­lī­lā­bhi­rā­māṃ ha­stāṃ­bho­jaiḥ rā­ha­te 'ṃbha­sya­maṃ­daṃ|
    bhrū­na­rtta­kyo va­lgi­ta­vyā­ja­nṛ­tta­vyā­kṣe­pe­ṇa pre­ya­so ja­hnu¯¯||
    sa¦_¯sa­ṅgā siṃ­du­vā­ra­pra­sū­na­śra­gvai­da­gdhīṃ bi­bhra­tī suṃ­da­rī­ṇāṃ|
    va­lga­dvī­ci­vyā­la­vi­śli­ṣṭa­ve­lla­ni­rmo­ka­śrī­rvyaṃ­dyu­ta­tthe­na­paṃ­ktiḥ|
    āma­gnā­nāṃ vī­ci­pā­ri­pla­vo­rmmi­bhra­mya­nmī¦_no­nme­ṣi­ca­kṣus ta­daṃ­bhaḥ|
    vi­mva­gvṛ­ttiṃ kau­tu­ke­ne­va tā­sāṃ mā­rgī śo­bhām aṃ­ga­nā­nām apa­śyat|
    śi­ktāṃ­bho­bhiḥ kāpi dū­rāt sa­pa­tnī­nām agrā­haṃ dā­ha­saṃ­ve­gam āpat|
    śāṃ­tiṃ bhe­je 'nu­kṣi­tā­pī­ta­rā svāṃ saṃ­jñāṃ śru­tvā kī­rtti­tāṃ va­lla­bhe­na||
    strī­va­kṣo­ja­sphā­la­no­tthā­nu­daṃ­taḥ pāṃ­tuṃ pa­dme­ṣū maya ṣa­ṭya­dā­nāṃ|
    kiṃ­ja­lkā­līṃ no da­du­ṣkiṃ vi­dha­ttām udvṛ­ttair vvā saṃ­ga­to 'nya­jja¦_nau­ghaḥ|
    maṃ­khā pre­yo­nī­yi­vān aṃ­bha­so­tta­rya­tpa­śya­to ro­ṣa­rū­kṣaṃ sa­pa­ntyāṃ|
    āśi­śle­ṣa sme­ra­va­ktrāṃ stri­yat tat_sā­pha­lyaṃ mā ta­tpra­sā­da­sya mene|
    sā­dṛ­śyaṃ yaiḥ_ ka­lpya­te strī­mu­khā­nāṃ| phu­llāṃ­bho­jai­śme 'sa­mī­cī­na­bo­dhāḥ|
    ity ālo­cyair vvāṃ­ta­raṃ ta­cchri­yo 'bhūd vī­ci­vrā­taḥ sphī­ta­phe­na­smi­ta­śrīḥ||
    dū­rād eva strī­mu­kho ya­sya la­kṣmīṃ ya­tsaṃ¦prā­ptā yū­yam etāv adas tu
    hrī­he­tu­rvyo 'bhya­rṇṇa­te­tī­va bhṛṃ­gai­rā­śiṃ­ja­nair abhya­dhī­yaṃ­ta pa­dmāḥ|
    vī­kṣya bhra­ṣṭaṃ ka­rṇṇa­pū­rī­kṛ­taṃ sa­llī­lā­va­nyāḥ phu­lla­nī­lā­ra­viṃ_daṃ|
    maṃ­dā­ki­nyāṃ kī­rṇṇa­ma­rṇṇaḥ­ka­ṇau­ghaiḥ sauṃ­da­rya­tve­ne­va pa­dmaṃ vya­ro­dīt||
    uttaṃ­sā­dāv utpa­lā­ny aṃ­ga­nā­nāṃ yā­nyā­saṃ­stā­npū­rmmi­jā­lā­ni ja­hnuḥ|
    ta­sthāv aṃ­bho_rū­ḍham abjaṃ ta­thai­va syāt sā­dhyaḥ ko ba­ddha­mū­lo ja­lā­nāṃ|
    āro­pya tvām aṃ­ga­nai­ṣā­dhi­ka­rṇṇaṃ nū­naṃ ne­tra­cchā­ya­yā vaḥ ka­ro­ti|
    ity aṃ­bho­jaṃ vī­ci­ha­stais ta­tra ja­rṣe­he­ne­vā­pā­ha­rat_kṣubhya­daṃ­bhaḥ|
    saṃ­sa­rge­ṇā­vā­pta­maṃ­bho 'ti­bhū­miṃ ka­rṇṇā­rū­ḍhā­ny utpa­lā­ny aṃ­ga­nā­nāṃ|
    udgccha­dbhir nna­rmma­ṇe­vo­rmmi­ha­stair hṛ­tvā dūre phe­na­hā­saṃ vya­tā­nīt|
    ro­māṃ­ca_lī­maṃ­ci­tāṃ kaṃ­pam ūrvvoḥ sī­ta­vyā­jāt sī­tkṛ­taṃ vā­dhi­to­yaṃ|
    kā­cit pre­yaḥ­kā­ma­rā­go 'yam agre pra­tya­gro­ḍhā spa­ṣṭam ahne­ṣṭa saṃ­khyāḥ|
    vī­ci­kṣo­bhā­vi­bhra­vat_saṃ_bhra­ma­tvāt kāṃ­taṃ kā­cit_sa­sva­jo jā­ta­sau­khyā|
    prā­ye­ṇe­tthaṃ śre­ya­se vi­kri­yā­pi prā­du­rbhū­tā ka­lpa­te ko­ma­lā­nāṃ|
    ro­dho­haṃ꣹L꣹sa­svān_la­kṣmīṃ vya­je­ṣṭa spra­ṣṭaṃ yaḥ strī­me­kha­lā­nāṃ ni­nā­daḥ|
    vi­cchi­nno 'sau ma­jja­lo­ghair itī­va sro­tā­svi­nya phe­na­hā­so vi­ve­ne||
    ka­llo­lo­ghaiḥ gha¦_ṭṭi­tā­syaṃ­du­gau­rī haṃ­sa­vrā­ta­sye­va de­ha­ccha­vi­śrīḥ|
    bhra­ṣṭā reje kā­mi­nī­nāṃ ku­rvvā­gra­kṣo­ddhū­tā pha­ne­phā­li sphu­raṃ­tī||
    lā­le­no­ccaiḥ pā­ṭa­lā­vṛ­tta­bhā­sā dī­rghe­ṇo­rmi_vrā­ta­saṃ­paṃ­ḍi­te­na|
    vī­ṇā­daṃ­ḍe­nā­pya­teḥ sāṃ­ga­nā­yāḥ| pā­tā­lo­ttha­vyā­ja­bho­gā­nu­kā­raḥ
    ro­māṃ­co­ghaṃ bi­bhra­tī śī­ta­to­yaṃ| spa­rśe­ne­va pre­ya­sā­nyo­nya dū­nāt|
    vyā­tyu­kṣī­bhir ni­rji­te­tyāṃ꣹ta­hā­saṃ pa­rjja­svaṃ­ji­vyaṃ­ji­ta­pre­ma su­bhrūḥ|
    ādā­yai­kā pa­dma­nā­lā­gra­sū­taṃ ¯¯gṇair aṃ­bhaḥ­krī­ḍa­yā­gre vi­kī­rṇṇaiḥ||
    mu­ktā­jā­laiḥ ka­rtu­kā­mai­ṣṭi hā­raṃ ka­sya syā¦_dvā mau­gdhya­rṇṇā­je vi­ve­bhaḥ|
    krī­ḍā­maṃ­dāt_ su­bhru­vo ra­tna­kaṃ­po­rbha­gna­syā­cchā kko­ṭi­va­kli­ṣṭa­kāṃ­tiḥ||
    pra­bhra­ttī to­ya­rā­śer adha­stāt tā­rā­mā­rgād iṃ­du­le­khī­va reje|
    pa¦_kṣṇa­śre­ṇī­pa­tra­śo­bhā­bhi­rā­ma­preṃ­kha­llī­lā­luṃ­khi­tā­pāṃ­ga­puṃ­gāḥ|
    tā­bhir mu­ktā dṛ­ṣṭi­bā­ṇais ta­dā­nīṃ niḥ­sā­raṃ­gāṃ ca­kri­re kā­na­no­rvvī|
    sā­rddhaṃ strī­ṇāṃ va­lla­bher me­jja­tī­nām udvṛ­tta­tvā¦꣹d bha­jya­mā­nā sta­nā­graiḥ|
    rā­dho­haṃ­saḥ prā­ta­mā­sus ta­raṃ­gāḥ niḥ­sā­ma­rthye śa­kta­tā­ho ja­ḍā­nām|
    śyo­ta­llā­va­ṇya­mṛ­tan ni­rbha­ra­tvād ūrmmi­vrā­tair gā­ḍham āsī­ya bhū­yaḥ|
    abhyu_dve­me ghū­rṇṇa­mā­nair ivā­sāṃ| saṃ­kṣo­bhā­vi­rbhā­vi­he­na­ccha­le­na|
    sva­ccha­cchā­ye biṃ­bi­taṃ gaṃ­ḍa­bhā­ge vi­bbo­ki­nyāḥ phu­lla­nī­lā­ra­viṃ­daṃ||
    se­vā­rthī­vā­la­kṣa­to­pāṃ­ta­ra­rtti_ pra­tyā­ha­rtuṃ kāṃ­ti­sa­rvva­sva­ma­kṣṇaḥ|
    la­bdhā nā­bhī­maṃ­ḍa­lāṃ­taḥ pra­ve­śaṃ ku­rvva­llī­lā­sphā­la­naṃ strīs ta­re­ṣu|
    ka­llo­lau­gho 'mā­ni­vā­ṅma­nya­yā­sī­tto­ṣā­ve­śād udbha­rī­bhū­ya se­dhaḥ||
    dhau­te 'py a¦kṣṇo­raṃ­ja­ne vī­ci­raṃ­gaiḥ saṃ­sa¯kyā hā­nir āsīn na la­kṣmyāḥ|
    ye­nā­ra­tvaṃ ya­tra ta­ddra­vya­pe­te ta­syā­bhā­vā­jyā­ya­te 'ti­pra­saṃ­gaḥ||
    pra­tyā­sa­nne vī­ci­bhaṃ­ge mu­hū­rttaṃ biṃ­bā­yā­tā¦_ kāpy akā­śi­ṣṭa vṛ­ṣṭaṃ|
    utkī­rṇṇe­va sphā­ṭi­ka­staṃ­bha­bhi­ttau spa­ṣṭā­kā­rā pu­tri­ke­va sphu­raṃ­tī||
    le­khā sītā bi­bhra­tī ma­dhya­bhā­jāḥ su­bhrūr anyā kā­ma­ke­dā­ra­bhū­miḥ_|
    āpyā­yi­ṣṭa pre­ya­so ha­sta­pa­dma­kṣi­ptair aṃ­bhaḥ­śī­ka­raiḥ śi­kta­mū­rttiḥ|
    śyo­ta­tpā­dā­la­kta­kāṃ­bhas ta­raṃ­ga­vyā­saṃ­ge­nā­ba­ddha­rā­gāṃ­hri­va­ktraḥ|| ꣹
    ro­dho­le­khā­va­rtti­no dhā­rtta­rā­ṣṭrās tā­sām agre rā­ja­haṃ­sā ivā­san||
    ka­llo­lo­ghā­bhyā­ha­te­bhyas ta­dā­nīṃ| taṃ­ga­tre­bhyaḥ śyo­ta­tā caṃ­da­ne­nā
    nī­taṃ lā­va­ṇyā­mṛ­te­ne­va gau­rī_ chā­yām āsīd aṃbu saṃ­di­gdha­phe­naṃ||
    vi­śraṃ­bhaḥ sa­tkau­tu­ke­nā­gra­bhāṃ­ji vyā­lo­lā­graḥ kā­mi­nī­ke­ma­ha­staḥ|
    vi­stā­ri­tvaṃ vī­ci­jā­le­na nī­taḥ pa­dmā­nī­vā­jī­ga_ṇa­ni­rjha­ri­ṇyāḥ|
    vyā­tyu­kṣī­cchā­pre­ri­te­nāṃ­bha­sā­rā꣹L꣹tsi­ktā kā­cit_ pre­ya­sā ta­tpra­tī­paṃ|
    prā­ga­lbhi­ṣṭā­haṃ­tum enaṃ na­vo­ḍhā| ¯vair yā­tyaṃ haṃ­ti la_jjā­dha­nā­nāṃ
    sthū­lo­cchvā­sā ni­rbha­raṃ vā­da­yaṃ­tī| gā­ḍho­tkaṃpauoccai­sta­ro da­tta­vī­ṇāṃ
    śī­tā­rttā­nu­prā­pta­kā­ma­jva­rā tu| bhre­je ro­māṃ­cāṃ­ci­tāṃ꣹gī na­ta­bhrūḥ|
    spa­ṣṭa­preṃ­kha­tspa­ṣṭa­śo­bhā­bhi­rā­mair nne­traiḥ strī­ṇāṃ di­kṣu kāṃ­tiṃ ki­ra­dbhiḥ|
    phu­llair nnī­lāṃ­bho­ru­haiś ca sra­vaṃ­tyāḥ saṃ­gha­rṣe­ṇa vyā­va­hā­sī­va tene|
    asyā­vi­ṣṭāṃ­bho­ru¦_he yaṃ ta­ru­ṇyāḥ| va­ktre­rā­cchā­ya­yā jī­ya­mā­naṃ
    ta­tsaṃ­va­dhre ni­rjha­ri­ṇyā ta­dā­nīṃ phe­na­vrā­te vrī­ḍa­ye­vo­rmmi­ṣa­dbhiḥ|
    abhrā­ji­ṣṭa pre­ri­to mū­rddhni bha­rtuḥ sī­maṃ­ti­nyā ma­jja_nā­ra­mbha­nā­ṭyo
    kaṃ­po­dre­kā­nni­rga­la­tto­ya­śe­ṣaḥ phe­na­prā­taḥ pāṃ­ḍu­pu­ṣpāṃ­ja­la­śrīḥ|
    vi­cchi­nnā­nāṃ tā­ra­hā­rā­va­lī­nāṃ la­gnair aṃ­bhaḥ śrī­ka­rair utpa­ta­dbhiḥ
    pra­tyā­ja­hre śrīḥ pu­raṃ­dhris ta­ne­ṣu| sve­cchair yo­gaḥ saṃ­pa­de ka­sya na syāt|
    mā drā­kṣur mmāṃ bhra­ṣṭa­ma­nyā­ni bhī­roḥ ka­rṇṇo­tsaṃ­gāṃd utpa­lā­ny aṃ­bha­sī­ti||
    hrī­te­ne­va kvā­pi saṃ­ciṃ­tya vī­ci­kṣo­bhā­jya­gme ka­rṇṇa_pū­ro­tpa­le­na|
    chā­yāṃ bi­bhra­dvā­sa­re 'py akṣa­ta­śrīḥ chā­to­da­ryā ga­mya­rū­po na hā­roḥ|
    ni­mrā­taṃ­kāṃ paṃ­ka­jā­nām aku­rvvan_ vya­dyo­ti­ṣṭā­pū­rvva enā­na­reṃ­draḥ||
    va­ktracchaā_yā­ni­rji­tās te­ja­śo­bhaṃ ro­ṣe­ṇe­va strī­ja­na­sye­kṣa­ṇā­ni|
    aṃ­bhaś ca­kre vī­ci­dhau­taṃ­ja­nā­ni sva­lpaṃ prī­tyair vvi­pra­kā­ro 'dhya­rā­tau|
    hā­ra­preṃ­kha­tta­sya­mu­ktā­pha­lo­ghaiḥ jyotsnā­tā­na­vyā­ja­so ni­rbha­ra­tvāt|
    āsyaṃ­di­ṣṭe­vā­kcha­lā­pa­ṇya­dṛ­ṣṭiṃ pī­no­ttuṃ­gaḥ suṃ­da­rī­ṇāṃ sta­nau­ghaḥ||
    anya­strī­gṛ­gdā­bhi­dhau­tāṃ­ga­rā­ga­spa­ṣṭa­preṃ­khā­tpā­ṇi­jā­rdra­kṣa­tāṃ­kāṃ_
    chā­to­da­nyā­cchā­da­yaṃ­tī ku­cā­graṃ| sā­sū­ya­tvaṃ phe­na­pā­lī ca­kā­ra|
    niḥ­svā­sā­nāṃ sau­ra­bhā­dā­pa­ti­ṣṇūḥ| no|laṃ­bau­ghān_dhā­ra­yaṃ­tyaḥ ka­rā­graiḥ|
    vyā­lo­lā­kṣyaḥ_ kā­ścid āri­psa­te­vaḥ| krī­ḍā­lī­lāḥ ka­rmu­ka­kṣe­pa­vṛ­ttiṃ|
    pra­tyā­sa­nnāṃ kāṃ­ci­da­mlo­bja­nā­laiḥ ālo­kyai­va pre­ya­sā ha­nya­mā­nāṃ|
    bi­bhran nṛ­tyaṃ va­ktram āba­ddha­ko­pā­tā¦mra­cchā­yaṃ vi­vya­the 'nā­ha­tā­pi|
    saṃ­gra­thyā­dā­tkāṃ­ca­nāṃ­bho­ja­mā­lāṃ yām udvo­ḍhā rā­ga­bhā­jo ra­ma­ṇyāḥ|
    plo­ṣaṃ ca­kre sā ni­kā­rā­na­la­sya jvā­le­vā­nya­strī­dṛ­śo vi­sphu­raṃ_tī||
    kiṃ pa­dme śo­nī­la­bhṛṃ­go 'ṃga­tā­yāḥ kiṃ vā ha­staḥ seṃ­dra­nī­lo­rmmi­kā­graḥ|
    māaṃtvā to­yet kāṃ­ta­yo­tkṣi­pta­mi­ttha saṃ­śi­ṣye ¯¯¯¯¯¯¯¯kya dū¦_rāt||
    preṃ­kha­ttā­rād utthi­to vī­ci­bhaṃ­gaiḥ avyā­rū­ḍhaḥ śī­ka­rau­gha sta­nā­graṃ|
    ga­ṇḍā­bho­gaṃ tuṃ­ba­ti smāṃ­ga­nā­yāḥ| ka­syā­no­ccaiḥ­sthā­na­lā­bho gu­ṇā­ya
    bhū­tā­rthai­va śre­yasī nanv abhi­kṣo kor 'tho 'mī­bhiś ciṃ­ta­yaṃ­tī­va tā­sām|
    oṣṭhā­da­kṣṇo­ryā­va­kaṃ ka­jja­lau­ghaṃ to­yaṃ ni­nye caṃ­da­naṃ ca sta­nā­grāt|
    vī­kṣya bhra­ṣṭaṃ ka­rṇṇa­pū­rī­kṛ­taṃ sa­llī­lā­va­tyāḥ¦_ phu­lla­nī­lā­ra­viṃ­daṃ|
    ci­traṃ ya­tte nā­pa­de­ṣe­ti no­pā­nnṛ­ttā­raṃ­bhī­vā­bja­mū­rvvo ca­kaṃ­pe||
    sī­maṃ­ti­nyāḥ ni­ṣpa­taṃ­tīṃ mu­kheṃ­doḥ pā­traṃ lā­va­ṇyā­mṛ­ta­sye­va vṛ­ṣṭiṃ|
    ni¦_rbhi­nnaṃ saṃ­kai­ra­vaṃ vī­ci­bhaṃ­gai­vyā­da­dā­nā­dā­da­rā­dā­na­nā­graṃ|
    ta­gṇo­nni­drāṃ­bho­ja­ṣaṃ­ḍās ta­dā­nīṃ maṃ­dā­ki­nyāḥ kṣo­bham āpā­da­yaṃ­tīḥ|
    sā­nu­dvā­rair nni­sva­nair bhṛṃ­ga­ca­kraṃ saṃ­bhra­mye­va ꣹ bhrā­mya­da­mre nya­ṣe­dhīt||
    vī­ci­vrā­tā¦_bhyā­ha­taḥ kuṃ­ḍa­lā­gra­sya spa­ṣṭā­ghā­ta­kvā­ṇa­ra­myaṃ ra­ma­ṇyāḥ|
    asraṃ­si­ṣṭa svā­śra­yā­tka­rṇṇa­pū­raḥ pā­tyaṃ­te no ke ja­lau­gheḥ su­vṛ­ttāḥ||
    yā pa­ryā­se yo­ṣi­tāṃ caṃ­da¦_nāṃ­bhaḥ prā­le­yo­ghaiḥ nā­bhi­pa­tya sra­va­tyāṃ|
    ne­trā­ṇyā­rā­tse­va ra­ktā­ra­viṃ­da­cchā­yā­śā­myā­tpā­ṭa­lā­nyā­la­laṃ­be||
    pra­bhra­ṣṭaḥ san_ka­rṇṇa­pū­ras ta­dā­nīṃ tvā­me­siṃ­dhuḥ ne­yā­vi­la¦Lśrīḥ|
    bhū­yo nā­dhyā­ro­pya­te smāṃ­ga­nā­bhiḥ pra­tyā­pa­ttiḥ bhraṃ­sa­bhā­jā­du­rā­pā||
    +
    lī­lāṃ­bhā­jāt_ pa­kṣma­dhū­liḥ pi­saṃ­gī no ta­nva­gyāḥ ma­nma­thaṃ nādaidī­paṃ|
    ca­mdro­ttaṃ­sa­sye­va ne­tra­tṛ­tī¦_yād agni­jvā­lā­bhyu­tthi­tā vi­sphu­ra­mtī|
    vī­ci­kṣo­bhād ujji­hā­naṃ mu­hū­rttaṃ bi­mbo­ṣṭhī­nāṃ bo­dba­daṃ ca­kra­vā­laṃ|
    ¯¯kṣi­ṣṭā­rā­dva­ktra­caṃ­drā­nu­sā­ri­jyo­ti­śca­kre­cchā¦_ya­ma­cchaṃ yu­vau­ghaḥ||
    hā­raiḥ prā­ptāḥ spa­ṣṭa­guṃ­jā­pha­la­sra­cchā­yaiḥ śo­bhāṃ kuṃ­ku­māṃ­bhaḥ pi­saṃ­gaiḥ|
    tāḥ pa­dmi­nyāḥ pa­tra­pā­lī va­sā­nāḥ lī­lām āhuḥ śā­ca­rī­ṇāṃ va­dhū­nāṃ
    ni­rji­tyā¦pi cchā­ya­yā lo­ca­nā­nām aṃ­bho­jaṃ­ghaṃ ta­dva­dhas tās ta­dā­nīṃ||
    mū­ḍho lo­kaḥ paṃ­ka­jā­kṣī­ra­bo­ca­ddu­rgha­ghyā­ho rū­ḍha­ghā­tā pra­tī­tiḥ||
    vya­stan ne­tra­cchā­ya­yā jī­ya­mā­naṃ la­jjā­ve_śā­ddṛ­ṣṭi­mā­rgaṃ ji­hā­san|
    maṃ­dā­ki­nyā­mā­ha­taṃ vī­ci­bhaṃ­gair asyaṃ­di­ṣṭeṃ­dī­va­raṃ suṃ­da­rī­ṇāṃ|
    vī­ci­kṣo­bhād utthi­taḥ phe­na­puṃ­jī vi­ṣva­gvyā­pta­vyā­ya­ta­śro­ṇi­biṃ­ba_ḥ|
    sī­maṃ­ti­nyā nya­sya­mā­no mu­hū­rttaṃ śo­bhāṃ bhe­je pāṃ­ḍu­caṃ­ḍā­ta­ka­sya|
    pra­bhra­ṣṭā­nām aṃ­śu­kā­nā ta­dā­nīṃ| phe­na­vrā­tai vī­ci­bhaṃ­ga­ccha­ṭo­tthaiḥ
    la­gnai­rā­rān_ strī­ja­na­sya tān eṣa prā­pi sthā­nyā­de­śa­saṃ­ba­ddha­la­kṣmīḥ||
    prā­ptā­bhi­kṣyāḥ mu­kta­sai­pha­lya­bhā­gbhiḥ ve­ṇī­daṃ­ḍair drā­ghi­mā­ṇaṃ da­dhā­naiḥ|
    kṣe­po­tkṣe­pā­ya­sta­pā­dā­ra­viṃ­da­pā­tā­ghā­ta­preṃ­kha­dū­ndi¦_pra­tā­naṃ|
    sthū­lā­bho­gaiḥ kṛ­ṣya­mā­ṇā ni­taṃ­baiḥ to­ya­syāṃ­ta­stā sta­naiś cā­ti­tuṃ­gaiḥ|
    kṛ­cchrāt_ klā­myan_ ma­dhya­doḥ­kaṃ­da­lī­kāḥ saṃ­plu­tyā­nā­dva­lla­bhā­nā­li¦_liṃ­guḥ||
    biṃ­bo­ṣṭhī­nāṃ vi­bhra­mā hā­ri­ṇo 'tha prā­ga­nyo­nyā­śa­kta­ha­stā­ra­viṃ­dāḥ|
    ni­ryāṃ­tī­nāṃ jā­hna­vī­raṃ­ga­bhū­meḥ piṃ­ḍī­baṃ­dhā na­rtta­kī­nām ivā­san||
    bhā­ti sma kāṃtiam iva kāpi ra­sād di­dṛ­kṣu-
    rā­viḥ­kṛ­te­kṣa­ṇa­ca­tu­ṣṭa­ya­mā­na­neṃ­duṃ|
    ni­rddhau­ta­pa­tra­ra­ca­nā­ccha­ka­po­la­bhā­ga-
    bhi­tti­dva­ya­pra­ti­mi­to­tpa­lam udva­haṃ­tīḥ
    ka­llo­la­do­la­na­da­lat__ ka­na­kā­ra­viṃ­da-
    pa­kṣmā­va­lī­lu­li­ta­sā­rdra­pa­rā­ga­piṃ­gaṃ|
    strī­ṇāṃ pa­yaḥ pri­ya­ka­rau­bhi­ra­nū­dya­mā­na-
    maṃ­taḥ kṛ­tā­stham api raṃ­ja­ya­ti sma ce­taḥ||
    pra­tya­gra­ma­jja¦_ma­ra­sā­rdra­ta­yā gu­rū­ṇi
    lā­lā­ṭa­bhi­tti­lu­ṭhi­tā­nya­la­kā­ni tā­sāṃ|
    āprā­tta­mu­tpa­lam ivā­ma­la­gaṃ­ḍa­bhi­tti-
    biṃ­bā­ga­taṃ vi­ka­ca­ko­ma­la­pa­tra­mī­ṣuḥ
    aṃ­taḥ pra­vi­śya ma­ka­raṃda­ra­saṃ pi­pā­su-
    rā­rīṃ ku­ca­sya na­va­gau­ra­ru­co 'ṃhri­pā­taiḥ|
    ni­drā­lu­kāṃ­ca­na­ku­śe­śa­ya­saṃ­ki­ce­tāḥ
    śli­ṣya­nmu­huḥ ma­dhu­ka­ro mu­kham ulli­le­khaḥ||
    lā­va­ṇya­kāṃ­ti­śa­li¦_la­plu­ta­mā­pa la­kṣmīm
    ālaṃ­bya­kāṃ­ta­ka­ra­ja­kṣa­ta­rā­ji nā­ryāḥ|
    va­stuṃ va­pu­rla­li­ta­vi­bhra­ma­bī­ja­mu­ṣṭim
    ākṛ­ṣṭa­sī­ram iva kā­sa­kṛ­ṣī­va­le­na||
    siṃ­dho­ra­dho­bha­ya¦_ka­rā­gra­ni­pī­ḍi­to­da-
    bhā­rā­rdra­kuṃ­ta­la­ka­lā­pa­ma­no­ha­rā­bhiḥ|
    ni­rddhau­ta­ka­jja­la­ja­lau­gha­ka­da­rthi­tā­ccha-
    lā­va­ṇya­kāṃ­ti­pa­ri­pāṃ­ḍu­ra­gaṃ­ḍa­bhā­bhiḥ||
    preṃ­kha­nna­khāṃ­śu­ni­ku­ruṃ꣹ba­vi­ḍaṃ­bya­mā­na-
    to­yo­tka­ra­śru­ti­ka­ra­stha­gi­ta­sta­nī­bhiḥ|
    gā­ḍho­cchva­sa­ja¦_gha­na­la­gna­ja­la­ccha­ṭā­rdra-
    ta­nvaṃ­śu­kā­hi­ta­gu­rū­ddha­ra­ṇa­kra­mā­bhiḥ||
    vī­mi­ccha­ṭā­pa­ṭa­la­paṃ­kileara­tna­pā­da-
    so­pā­na­pa­ddha­ti­pa­ri­skha­la­nā­ku­lā­bhiḥ|
    ta­tkā­la­saṃ­bhra­ma_ni­lī­na­ma­no­jva­da­tta-
    ha­stā­va­laṃ­ba­mu­da­tā­ri ṇi­taṃ­bi­nī­bhiḥ||
    ja­gha­na­pha­la­kā­sphā­la­kṣu­bhya­tta­raṃ­ga­na­teḥ krā­mā-
    tri­da­śa­sa­ri­to ra­tna­kṣo­da­stha­lī­pu­li­nā­śra­yāḥ|
    nya꣹va­si­ta si­tā­nyu­tti­rṇṇo­ttha stri­yo va­sa­nā­ni tā
    ja­la­dha­ra­ku­lā­nī­ra sva­cchāḥ śa­ra­ddi­va­sa­śri­yaḥ||

    cha ||

    ra­tnā­ka­ra­kṛ­tau hara¦_vi­ja­ye ma­hā­kā­vye ja­la­krī­ḍā­va­rṇṇa­no 'ṣṭā­da­śaḥ sa­rggaḥ||

    cha ||