User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    cha || [floral] || cha ||

    śrutvāsya vācam iti taṃ vikaṭāṭṭahāsa-
    phenacchaṭācchuritadiktaṭamagnidaṃṣṭraḥ|
    cukṣobha siṃdhur iva saṃsadi kālakūṭa-
    lekhākarālakuṭilabhṛkuṭīvibhaṃgaḥ||
    saṃvarttavāridaghaṭāvikaṭābhinīla-
    cchāyaṃdhakārakaluṣīkṛtadigvibhāgān|
    ābhaṃgino bhrukuṭim utkuṭakopavahnir
    veṇīlatām iva babaṃdha sa kālarātreḥ||
    vyāvṛtti¦_kuṃḍalitaromalatālavāla-|
    cakrāyamāṇavikarālakaṇāni kopāt|
    sasyaṃdire sadasi gharmmajalāni tasya
    tanvanti ratnakavacaśriyam āśudehe||
    kro¦_dhas tathāsya vavṛdhe bhṛkuṭībabhaṃga-
    rekhātaraṃgitalalāṭataṭānanāgraḥ|
    bhartur yathānadhigatoddhataśāśano 'pi
    saṃhartum āsu bhuvanatritayaṃ sa cecchat||
    tasya ghnataḥ karatalena karāla¦saṃsat-
    kūṭaṃ ruṣā nakhamayūkhaśikhāḥ khacaṃtyaḥ|
    ūhuḥ kaṭhorabhujapaṃjarayuṃjyamāna-
    durvvāravikramamṛgeṃdrasaṭāvilāsaṃ||
    aurjityaśāli saruṣo vacanaṃ vicakṣos
    ta¦_syāhatāṃśaśikharasya vivṛttilīlā|
    sannāyikeva sadasi pratipannapīṭha-
    maṃdā rarāja kuṭilonnamitāṃcitabhrūḥ||
    hṛtpuṃḍarīkam iva tasya suraiḥ saroṣa-
    ¦_dātighātakṛtaraṃdhrapathena pṛṣṭhyāḥ|
    pātālakukṣikuhare maṇiraśmirāga-
    piṃgaṃ vyaloki pṛthuśeṣaphaṇāsahasraṃ||
    bibhratsa saurabhabharākulitadvirepha-
    mālaṃ maṇistabaka¦karṇṇaśikhāvataṃsaṃ|
    aṃsopadhānabhujatalpaniviṣṭayāva
    lakṣmyānivesitam ivāṃbara āraviṃdaṃ||
    utsarppidarppajalavisphuradūrmmisaṃgha-
    saṃghaṭṭaghorataraghoṣanibhā_ravaśrīḥ|
    līlāvivṛttanijadehabharāvaśīrṇṇa-
    ratnāśanāsithilasaṃdhir idaṃ babhāṣe||
    satyo girā tava vibhūṣita eṣa nīti-
    mārgo nisargagahano 'pi ganeṃ¦_dra gucyā|
    ekaiva sā jalanidhirudiyāya caṃdra-
    lekhā samaskuruta yā sitikaṃṭhajūṭaṃ||10
    utpadyate jagati ko 'pi sa eka eva
    yasyoktiṣu sphurati sarvvamanorathor 'thaḥ|
    anyaḥ sa kalpaviṭapī maṇimaṃjarīṣu
    cintāmaṇiḥ stabakatām upayāti yasya|
    kṣobhan na yā vrajati jātu nayārthatatva-
    garbha parā tava gaṇādhipa sātra vāṇī||
    paṃkatvameti na madhu_sthitikāraṇaṃ yā
    sānyaiva saṃbhṛtaguṇā kusumasya dhūliḥ|
    ākāradāruṇatayāpi mamānvitasya
    vākyaṃ vilakṣaṇam abhiplutituccharūpaṃ||
    asthāstu kulam i_va śālmalipādapasya
    saṃśrūyamāṇam upayāsyati tucchatāṃ vaḥ||
    helāparibhramaṇamaṃḍalitena yasya
    nīlatviṣāridalanādasinā raṇeṣu|
    vaktreṇa manmatharipor iva nirmmalāṭṭa-¦
    L꣹hāsacchaṭā vicakire bhuvaneṣu kīrttiḥ||
    sra jyotiraṃgaṇaganeṣv iva vajramuṣṭi-
    ghātocchaladvikaṭakaṃkaṭavahnile_śaiḥ|
    yasyānidurddinamukheṣu kṛpāṇamegha-
    vārā jahāra ripupaṃkajakoṣṭhalakṣmīṃ||
    yasyāsu kīrttibakulāvalirātatāyi-
    senāvadhūtavraṇamukhaskhalitai_ḥ salīlaṃ|
    ninyevikāsamasakṛnnavaraktasīdhu-
    gaṃḍūṣasekavisarai raṇakānaneṣu||
    tasyāpi nāma bhavataḥ sakalārthaśāstra-
    tatvāvagāhanagabhīramatipragalbhaṃ|
    ākarṇṇya vā¦kyamamarā nayamārgaśāli
    śaṃke bhavaṃti saviśeṣaraṇābhir lakhāḥ||
    uddāmadānavavarūthavatīsamīka-
    saṃmarddayogyam aparaṃ kṣitipīṭhapṛṣṭhaṃ|
    nirmmyatsyamānam iva paśya hariṃ_ saroṣa-
    ratnāṃgadaprakarapeṣaparāgapuṃjaiḥ||
    saṃraṃbhagarbhagurumanyabhujastrilokīṃ
    kurvvaṃti sāṃpratamamī muśalāyudhasya|
    śvāsāḥ vighūrṇṇanaviśaṃkasthulati¦_gmaraśmi-
    bimbohitā niyatadeśadinatriyāmāṃ||
    bhītiṃ tanoti kuṭilāsa-
    velladviṣadrumalatāṃkalalāṭasānuḥ|
    krodheśvaraḥ kṣitidharaḥ pratipakṣakopa-
    kalpāvasānapa¦vanāhitatīvrakaṃpaḥ||20
    saṃvarttameghamalinaṃ vaniraprakaṃpa-
    kopasya huṃkṛtahutāśanadhūmavarttiḥ|
    ābhātyamukhya kavalīkṛtakāladeha-
    cchāyeva vaktrakuharād abhi¦_niṣpataṃtī||
    bhrūbhaṃgam eṣa vidadhāti yathā yathā ca
    saṃraṃbhapāṭalavilocanatāṃ vidhatte|
    niṣpiṣṭahāralatapāṇipuṭo yathā ca|
    pekṣyaty avaśyam acireṇa ta¦_thā surāṇām||
    śeṣānubaṃdhudṛḍhapīḍitadantapaṭṭa-
    vahnim iva tarppayati triśūlaṃ|
    utkoṭiniṣṭhuravidaṣṭanijauṣṭhapṛṣṭha-
    viṣyaṃdisārdrarudhirāhutibhiḥ purastāt||
    kālī masīmalamalīmasamāṃsalārci-
    ruddāmadhāmakaravālakarālabāhuḥ|
    durgāhatāṃ pralayakālanavābhrakāya-
    sacchāyakāliyalayā yamuneva dhatte||
    staṃberamānanam amuṃ_ vikaṭā viṣāṇa-
    daṃḍaprabhā kumudaṣaṃḍavipāṃḍuraśrīḥ|
    maṃdākinīva gurusaṃgarabaddhakakṣyam
    eṣā vicuṃbiti mukhe tanayapriyatvāt||
    lajjānatānanatayā raṇa¦_sauṃḍadarppa-
    kaṃḍūyanadrumabhujo 'tra vibhāvyate 'sau|
    māṇikyakuṭṭimamayūkhajalaṃviṣāṇa-
    līlāmṛṇālasakalena pibaṃti caitat||
    vākyaṃ tavaitad iti śuśruvuṣaḥ saroṣam
    ākṣiptanītigahanaṃ sadasīṃdumauleḥ|
    paśyādhunātivimalāpi guhasya vaktra-
    cchāyā gaṇādhivi malīmasatāṃ bibhartti||
    ekībhaviṣyati raṇe karavālaghāta-
    bhītipraṇamyadasureśvaradarśanocchaiḥ|
    hāsāṃ_śubhis tava yasastabakāyamāna-
    māsālatāsu śiśirāṃśumarīciśubhraṃ||
    pratyarthino madabharoddhurakaṃdharasya
    śaktiṃ dadhaddalitabhūdharasāragurvvīṃ|
    kīrttiṃ mṛṇāladhavalā¦_m aham uddharāmi
    dattārgalāṃ gaṇapater iva kārttikeyaḥ||
    kiṃ kālakhaṃjanikarair mmama jṛṃbhamāṇa-
    vātādibhiḥ sphuradariṣṭaduraṃtaśailyaiḥ|
    tān daivadagdhavapuṣo raṇamaṃtareṇa
    maṣṭātmanaḥ prathamam eva na vettha kasmāt||30
    avyāhataprasaratāṃ bhuvanatraye 'pi
    prāptābhravartma paripūrayitu kṣaṇānnaḥ|
    pratyagrapatramakarā suranātha jahnu-
    kanyeva siṃdhusalilā yudhi bāṇapaṃ_ktiḥ||
    āpāṃḍurībhavatu vaḥ pratipakṣapakṣa-
    nārījanasya vadanaṃ pativiprayoge|
    dukhāgnidagdhahṛdayeṃdhanabhasmadhūli-
    puṃjair ivābhihatamucchvasitavyudastaiḥ||
    saṃ¦_grāmaraṃgabhuvi cārutarāṃgaśobhā-
    saṃdarśayaṃtyatirasāddviṣato 'pasārāt|꣹
    L꣹sannarttakīva vidadhātu kṛpāṇadhārā-
    lagnena śauryavibhavena padaṃ_ jayaśrīḥ||
    ālakṣyatāṃ kṣititalaṃ dṛḍhavajramuṣṭi-
    niṣpiṣyakuṃjaraghaṭonnatakuṃbhamuktaiḥ|
    muktāphalaiḥ kusumadīdhitipakṣmapaṃkti-
    śauryadrumastabakavibhramamākṣipa_dbhiḥ||
    sīraṃbhavibhramabhṛtāṃ yudhi manyugarbham
    ujjhaṃtu gharmmajalasīkaravidudhriṣṭīḥ|
    sārddhaṃ lalāṭakaṭakā bhavatāmarāti-
    sīmaṃtinījanavilocanabāṣpapūraiḥ||
    āyodhane gajaghaṭāvikaṭā¦sthikūṭa-
    kuṃbhasthalaskhalitakhaḍgakhanatkṛtir vvaḥ|
    antardadhātu madhuraṃ jayaśabdatāra-
    kolāhalaṃ nabhasi khecarasaṃhatīnāṃ||
    saṃphelavisphu[ṭa]rasasphuṭitavraṇottha-
    raktacchaṭāciraruco_ gajagaṃḍameghāḥ|
    muṃcaṃtu dānajalavṛṣṭisamānasasya-
    kṣetraṃ vidhātum adhunā suracakravālaṃ||
    abhyarṇṇatolikavikīrṇṇavikarṇṇaghāta-
    rugṇāmarārikarikarṇṇam udīrṇṇa¦_satvāṃ|
    kurṇṇaṃ vitīrṇṇanayam astu raṃgaṇaṃ nidāgha-
    saṃsīrṇṇajīrṇṇataruparṇṇavanāyamānaṃ||
    niṣpaiṣṭalocanayugaṃ dṛḍhavajramuṣṭi-
    piṣṭāsthikūṭaśirasaṃ vidadhe surāriṃ|
    vajrābhighātadalitātanu¦kūṭakoṭi-
    visrastaratnasakalāṃjanaśailakalpaṃ||
    prāpya kriyāsamabhihāram ahaṃ prakarṣa-
    paryaṃtavarttinam apoddhṛtasauryasṛṃgaṃ|
    saṃhāramātata iva prasabhaṃ kṣuṇaddi
    saṃgrāmasīmni tarasā_ suraśatruśailān||40
    saṃbhrāṃtavibhramavatīkarapuṃḍarīka-
    dhūtā vipāṃḍuraruco mama cāmaraughāḥ|
    utpādayaṃti tava śokajarāmivāri-
    helānikārakaluṣīkṛ¦_taci|ttavṛtteḥ||
    tīvrātmano dalayataḥ karavajramuṣṭi-
    ghātena dānakulācalacakravālaṃ|
    vyāpāritā yudhi tatoḥ kṛpaṇākṛpāṭa-
    paṭṭā bhavaṃti mama nūnam amī purastāt||
    āropito 'pi sakalāsurasaṃprahāra-
    bhāro bharāya na bhaviṣyati me 'tra bāho|
    saṃhārakolavapuṣaḥ khagaketanasya
    daṃṣṭrāgrabhāga iva ratnavatīniveśaḥ||
    uddāmakuṃjaraghaṭonnatakuṃbhapīṭha-
    maṃdo_ hitāhavakalāsu vicakṣaṇo 'haṃ|
    tāṃ nāyakām iva jayaśriyam ābhimukhyam
    eko nayāmi nayanirvviṣayaikavṛttiḥ||
    lakṣmīmakhaṃḍanavasū raṇabhūmiretu
    nānā_dhvajāṃśukakṛtāṃ suradāruṇāsau|
    adyaiva deva hariṇārahitā himādri-
    sānusthalīva pṛthuvaṃśakarīrarāśiḥ||
    kailāśaśailam iva bāhubalena lokam
    unmūlayaṃtamahitaṃ| bahudoṣamekaḥ|
    tīvrārttinādamukharaṃ caraṇena nātha
    niṣpīḍya saṃprati tavānukaromi līlāṃ||
    saṃgrāmavartmani bhayānakatāṃ gatena
    cakreṇa nātha dadhatāpi sudarśanatvaṃ|
    rāhorahāri ha_riṇāśu yadottamāṃga-
    māsaṃstadā ditisutāḥ kva samākaṣoṃḍāḥ||
    etena kiṃ nu sakalīkṛtacaṃdrasūrya-
    biṃbena rāhuśirasā sphuratāṃtarikṣe|
    cāmuṃḍayā ki_m iti muṃḍam akhaṃḍam etad
    utkṛtya māṃsam adhunā dhriyate na pāṇau||
    baddhe balau balavatā madhusūdanena
    bhinne hiraṇyakasipo ca sakāṃcanākṣe|
    dūraṃ vyapāstam adhunānujadaṃḍadarppa-
    kaṃḍūvinodanasukhaṃ danujāhave vaḥ||
    tadvāḍavaṃ vadanamātramanocitīstha-
    maurvvānalaḥ katham ivādhivasedudarciḥ|
    tasyāspadaṃ kavalitākhilavāhinīśaṃ
    tigmatviṣaḥ kupita¦_vīrakṛtāṃtavaktraṃ||50
    ujasvitām upagato 'pi mṛduḥ prakṛtyā
    kārye kvacin na khalu gaṇyata eva nūnaṃ|
    madhye kilāhutibhujāmatanupratāpam
    icchaṃti paṃcata_pasastapanaṃ na caṃdraṃ||
    udvṛttamattakarikūbarivājipatti-
    duḥsaṃcaratvam upajagmuṣi saṃgarāgre|꣹
    Lkṛttānikaṃṭhaghaṇaśoṇitapaṃkilāpi
    nistriṃśayaṣṭiramalaiva bhaṭasya pāṇau||
    tejo vikāsi dadhataḥ karacakravāla-
    līlāgṛhītakakubhaḥ śucimaṃḍalasya|
    bhānor dinasthitir ivāpara¦_vṛttiśūnyam
    ekātmyam eva bhajati kṣitipasya lakṣmīḥ||
    jyotsnāvitānaparipāṃḍuruco na jātu
    kīrtter jano bhajati bhājanatāṃ vijihmaḥ|
    daṃḍatvam eti kuṭilo jayavaijayaṃ¦_tyāḥ
    pratyabhrakaṃṭakaśikhājaṭilo na vaṃśaḥ||
    tucchopamānapadavīm upajagmuṣāpi
    nismāratām api gatena jaḍātmavṛtteḥ|
    kroḍe nyadhāyi hariṇā supadaṃ yadasya
    caṃdrasya paśyataphalaṃ tadanūṣmatāyāḥ||
    tajjātyasaṃbhṛtivijṛṃbhitam eva tasya
    tejasviśabdasadṛśaṃ vidadhāti nāsau|
    nihrīka iṃdurasakṛttapanāvadhūta-
    cchāyo 'pyudeti niśi yatraprakāraśūnyaḥ||
    ājanmano 'pi capalā ni¦_yamena tatra
    lakṣmīḥ kathaṃ ma nivasedaraviṃdakhaṃḍe|
    tiṣṭhaṃti yasya pariṇāmaśucāvakhaṃḍa-
    kośaḥ sthiteḥ guṇagaṇā sakṛd eva khaṃḍe||
    śāṃti na vātyaparathā paraviprakāra-_
    pāṃśurjjagatyatanusaṃbhṛtineṣa tāvat|
    tigmāhitāpaśamanāya kṛpāṇamegha-
    dhārājalanyaviralaṃ na pataṃti yāvat||
    ādhāradhāmni racitasthitir alpake 'pi
    tucche 'pi tejasi parisphurati praśasyāḥ|
    dīpo vimuṃcati śikhāḥ bhavanāṃdhakāra-
    nirvvāsanāya kimutāvasareṣu dhīraḥ||
    anyeṣu satsv api nisargavinirmmaleṣu|
    manye mahājanadhurāṃ katicidvahaṃti|
    ekasmi kaṃbu_ruhabhūdamalo 'ṃburāśer
    yā yaḥ pūryate madhuripor mukhamārutena||60
    tigmatviṣaḥ parimitākhilamāna eva
    tejaḥ prabhāvitajagatsthitam atra biṃbe|
    tejasvinaḥ punara¦_paryavasāna eva
    manye tad atra hṛdaye nivasatyasahyaṃ||
    bhrūbhaṃgamāśu diśatolbaṇaroṣarūkṣam
    akṣṇoś ca rāgam upapādayatāsahiṣṇoḥ|
    vāmabhruvāmatanumānaparigraheṇa
    ceto durūnyabhimukhaṃ sphurito 'dharo 'pi||
    vistārasālini hṛdi prathamānam āpya
    lokās trayaḥ kila vasaṃti rathāṃgapāṇeḥ|
    saptāpi vīrahṛdaye savikāsam eva
    tiṣṭhaṃti te sphuṭam aiti samamaiṣa tarkkaḥ_||
    ājanmano 'py akṛtapūrvvatayā pareṣāṃ
    sādhāraṇatvarahitāṃ puruṣaprakāṃḍaḥ|
    pratyugratārakaguṇāṃ nijapauruṣasya
    cchāyāṃ na muṃcati niśām iva śītaraśmiḥ||
    ¦_ryaṃ bhavet kvacana kiṃcid anīyasāpi
    sthūlair alaṃ tanubhṛtām upayogavaṃdhyaiḥ|
    kṣmābhṛttaṭeṣu varamastu nṛṇolapādi
    kiṃ gaṃḍaśailanikaraiḥ pṛthagaṃḍakalpaiḥ||
    niṣṭhyūtadīdhitiśikhādali¦tāṃdhakāra-
    rāśir vvaraṃ maṇir asau
    jagatīha taṃtur
    ālaṃbya nākam adhirohati kīṭake yat||
    astācalasya śirasonnatiśālinā kim
    ālaṃbanaṃ na patatas taraṇer divo yat||
    tuṃgātmanāsta_śikharasya mudhaiva bhāno-
    nālaṃbanī bhavati yatsamaye prapitso
    ślāghyaḥ sa tāmarasanālaguṇo 'pi daitya-
    tītyā yametya marutāṃ patir āralaṃbe||
    āplāvitakṣiti_talā vaḍavāgninaiva
    sā dahyatāṃ jalanidher vvaram aṃbhasāṃ śrīḥ|
    śaktān na yonnatikṛto vapuṣaḥ pramārṣṭu-
    maṃkotthitasya śaśino 'pi kalaṃkaleśaṃ||
    ūrdvaṃ gatābhitaṭāspadapādapasya
    śāLkhāśikhābhir alam unnatiśālinībhiḥ|
    ślāghyam adhogatim api skhalatāṃ kadācid
    ālaṃbakāraṇam avaimi jaṭāvalīnāṃ||70
    bhrūbhaṃgamārāvaya niṣkuraroṣarūkṣam
    udvarttayekṣaṇapuṭo daśa_ dantavāsaḥ|
    hārāṃlunīhi pariṇḍhi mithaḥ karāgra-
    jugmaṃ jahi kṣititalaṃ paṭṭapāṣṇighātaiḥ||
    āsthālayāṃśaśikharaṃ śikharānukāri
    garjabhranādamukharasthiti bhiṃdhi dhairyaṃ|_
    itthaṃ vṛṣā viphalamatsaramīhamānam
    etan na saṃprati vibhāti sadaḥ smarāreḥ||
    na bhrūbhaṃgaracanā vadane na cāṃga-
    deśāhatir na daśanacchadadaṃśayogaḥ|
    krodhānubhāvaghaṭaneti na saṃkṣaye 'gner
    bhasmīkaroti bhuvanāni ca duḥsahārciḥ||
    helāvaropitakulācalacakravāla-
    lokāpavarttanasamarthanujāḥ kva yūyaṃ||
    saṃraṃbha eṣa ca visaṃvadadānaneṃdu-
    biṃbadyutiḥ kva bhavatāṃ diti¦_jāhaveṣu||
    saṃkṣepa eṣa gadito vacanaprapaṃca-
    saṃcodanena kimivorjitacetasāṃ vaḥ|
    daityeṃdratvāmarasamīkaniyogam eva
    vākyārtham atra mama kiṃ na budhā manudhve||
    vi_ghaṭitagurugarvvotsedham abhyurmiṣan me
    dahatu ditijavaṃśakrodhahuṃkāravahniḥ
    punar api puruhūtaḥ svāṃ purīṃ ratnasānāv
    avivasatu pureva stūyamānaḥ suraughaiḥ||

    cha||

    76||

    haravijaye mahākāvye agnidaṃṣṭrāvyāhāravarṇṇano nāma ekādaśamaḥ sargaḥ||