User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
L

ekā­da­śaḥ sa­rgaḥ|

śru­tvā­sya vā­ca­mi­ti taṃ vi­ka­ṭā­ṭṭa­hā­sa-
phe­na­ccha­ṭā­cchu­ri­ta­di­kta­ṭa­ma­gni­daṃ­ṣṭraḥ|
cu­kṣo­bha si­ndhu­ri­va saṃ­sa­di kā­la­kū­ṭa-
re­khā­ka­rā­la­vi­ka­ṭa­bhru­ku­ṭī­vi­bha­ṅgaḥ||1||
saṃ­va­rta­vā­ri­da­gha­ṭā­vi­ka­ṭā­bhi­nī­la-
cchā­ya­ndha­kā­ra­ka­lu­pī­kṛ­ta­di­gvi­bhā­gām|
ābha­ṅgi­nīṃ bhru­ku­ṭi­mu­tka­ṭa­ko­pa­va­hni-
ve­ṇī­la­tā­mi­va ba­ba­ndha sa kā­la­rā­treḥ||2||
vyā­vṛ­tti­ma­ṇḍa­li­ta­ro­ma­la­tā­la­vā­la-
ca­krā­ya­mā­na­vi­ka­rā­la­ka­ṇā­ni ko­pāt|
sa­sya­ndi­re sa­da­si gha­rma­ja­lā­ni ta­sya
ta­nva­nti ra­tna­ka­va­ca­śri­ya­mā­śu­de­he||3||
kro­dha­sta­thā­sya va­vṛ­dhe bhru­ku­ṭī­vi­bha­ṅga-
le­khā­ta­ra­ṅgi­ta­la­lā­ṭa­ta­ṭā­na­nā­graḥ|
bha­rtu­rya­thā­na­dhi­ga­to­ddha­ta­śā­sa­no 'pi
saṃ­ha­rtu­mā­śu bhu­va­na­tri­ta­yaṃ sa ai­cchat||4||
ta­sya ghna­taḥ ka­ra­ta­le­na ka­rā­la­maṃ­sa-
kū­ṭaṃ ruṣā na­kha­ma­yū­kha­śi­khāḥ kha­ca­ntyaḥ|
ūhuḥ ka­ṭho­ra­bhu­ja­pa­ñja­ra­pu­ñjya­mā­na-
du­rvā­ra­vi­kra­ma­mṛ­ge­ndra­sa­ṭā­vi­lā­sam||5||
au­ci­tya­śā­li sa­ru­po va­cnaṃ vi­va­kṣo
ta­syā­ha­tāṃ­sa­śi­kha­ra­sya vi­vṛ­tti­lī­lā|
L
sa­nnā­yi­ke­va sa­da­si pra­ti­pa­nna­pī­ṭha-
ma­rdā ra­rā­ja ku­ṭi­lo­nna­mi­tā­ñci­ta­bhrūḥ||6||
hṛ­tpu­ṇḍa­rī­ka­mi­va ta­sya su­raiḥ sa­ro­ṣa-
pā­dā­bhi­ghā­ta­kṛ­ta­ra­ndhra­pa­the­na pṛ­thvyāḥ|
pā­tā­la­ku­kṣi­ku­ha­re ma­ṇi­ra­śmi­rā­ga-
pi­ṅgaṃ vya­lki pṛ­thu­śe­ṣa­pha­ṇā­sa­ha­stram||7||
bi­bhra­tsa sau­ra­bha­bha­rā­ku­la­dvi­re­pha-
mā­laṃ ma­ṇi­sta­ba­ka­ka­rṇa­śi­khā­va­taṃ­sam|
aṃ­so­pa­dhā­na­bhu­ja­ta­lpa­ni­vi­ṣṭa­ye­va
la­kṣmyā­rpi­taṃ ni­ja­ka­rā­dvi­ka­cā­ra­vi­ndam||8||
utsa­rpi­da­rpa­jā­dhi­sphu­ra­dū­rmi­saṃ­gha-
saṃ­gha­ṭṭa­gho­ra­ta­ra­gho­ṣa­ni­bhā­ra­va­śrīḥ|
lī­lā­vi­vṛ­tta­ni­ja­de­ha­bha­rā­va­ru­gṇa-
ra­tnā­sa­nā­śi­thi­la­saṃ­dhi­ri­daṃ ba­bhā­ṣe||9||
(yu­ga­la­kam)
sa­tyaṃ girā tava vi­bhū­ṣi­ta eva nīti-
mā­rgo ni­sa­rga­ga­ha­no 'pi ga­ṇe­ndra gu­ryvā|
ekai­va sā ja­la­ni­dhe­ru­di­yā­ya ca­ndra-
le­khā sa­ma­sku­ru­ta yā śi­ti­ka­ṇṭha­jū­ṭam||10||
utpa­dya­te ja­ga­ti­ko 'pi sa eka eva
ya­syo­kti­ṣu sphu­ra­ti sa­rva­ma­no­ra­mor 'haḥ|
anyaḥ sa ka­lpa­vi­ṭa­pī ma­ṇi­ma­ñja­rī­ṣu
ci­ntā­ma­ṇiḥ sta­ba­ka­tā­mu­pa­yā­ti ya­sya||11||
L
kṣo­bhaṃ na yā vra­ja­ti jātu na­yā­rtha­ta­ttva-
ga­rbha parā tava ga­ṇā­dhi­pa sā­tra vāṇī|
pa­ṅka­tva­me­ti na ma­dhu­sthi­ti­kā­ra­ṇaṃ yā
sā­nyai­va saṃ­bhṛ­ta­gu­ṇā ku­su­ma­sya dhū­liḥ||12||
ākā­ra­dā­ru­ṇa­ta­yā­pi ma­mā­nvi­ta­sya
vā­kyaṃ vi­la­kṣa­ṇa­ma­bhi­plu­ti­tu­ccha­rū­pam|
asthā­snu tū­la­mi­va śā­lma­li­pā­da­pa­sya
saṃ­śrū­ya­mā­ṇa­mu­pa­yā­sya­ti hā­sya­tāṃ vaḥ||13||
he­lā­pa­ri­bhra­ma­ṇa­ma­ṇḍa­li­te­na ya­sya
nī­la­tvi­ṣā­ri­da­la­nā­da­si­nā ra­ṇe­ṣu|
va­ktre­ṇa ma­nma­tha­ri­po­ri­va ni­rma­lā­ṭṭa-
hā­sa­ccha­ṭā vi­ca­ka­re bhu­va­ne­ṣu kī­rtiḥ||14||
sa jyo­ti­ri­ṅga­ṇa­ga­ṇai­ri­va va­jra­mu­ṣṭi-
ghā­to­ccha­la­dvi­ka­ṭa­ka­ṅka­ṭa­va­hni­le­śaiḥ|
ya­syā­ji­du­rdi­na­mu­khe­ṣu kṛ­pā­ṇa­me­gha-
dhā­rā ja­hā­ra ri­pu­pa­ṅka­ja­ko­ṣa­la­kṣmīm||15||
ya­syā­śu kī­rti­ba­ku­lā­va­li­rā­ta­tā­yi-
se­nā­va­dhū­vra­ja­mu­kha­skha­li­taiḥ sa­lī­lam|
ni­nye­vi­kā­sa­ma­sa­kṛ­nna­va­ra­kta­śī­dhu-
ga­ṇḍū­ṣa­se­ka­vi­sa­rai ra­ṇa­kā­na­ne­ṣu||16||
L
ta­syā­pi nāma bha­va­taḥ sa­ka­lā­rtha­śā­stra-
ta­ttvā­va­gā­ha­na­ga­bhī­ra­ma­ti­pra­ga­lbham|
āka­rṇya vā­kya­ma­ma­rā na­ya­mā­rga­śā­li
śa­ṅke bha­va­nti sa­vi­śe­ṣa­ra­ṇā­bhi­lā­ṣāḥ||17||
(ka­lā­pa­kam)
uddā­ma­dā­na­va­va­rū­tha­va­tī­sa­mī­ka-
saṃ­ma­rda­yo­gya­ma­pa­raṃ kṣi­ti­pī­ṭha­pṛ­ṣṭam|
ni­rmi­tsya­mā­na­mi­va pa­śya ha­riṃ sa­ro­ṣa-
ra­tnā­ṅga­da­pra­ka­ra­pe­ṣa­pa­rā­ga­pu­ñjaiḥ||18||
saṃ­ra­mbha­ga­rbha­gu­ru­ma­nyu­ju­ṣa­stri­lo­kīṃ
ku­rva­nti sāṃ­pra­ta­ma­mī mu­sa­lā­yu­dha­sya|
śvā­sā vi­ghū­rṇa­na­vi­saṃ­sthu­la­ti­gma­ra­śmi-
bi­mbā­hi­tā ni­ya­ta­de­śa­di­na­tri­yā­yā­mām||19||
bhī­tiṃ ta­no­ti vi­ka­ṭa­bhru­ku­ṭī­vi­lā­sa-
ve­lla­dvi­ṣa­dru­ma­la­tā­ṅka­la­lā­ṭa­sā­nuḥ|
kro­dhe­śva­ra­kṣi­ti­dha­raḥ pra­ti­pa­kṣa­ko­pa-
ka­lpā­va­sā­na­pa­va­nā­hi­ta­tī­vra­ka­mpaḥ||20||
saṃ­va­rta­me­gha­ma­li­na­ccha­vi­ra­pra­ka­mpa-
ko­pa­sya huṃ­kṛ­ti­hu­tā­śa­na­dhū­ma­va­rtiḥ|
ābhā­tya­mu­ṣya ka­va­lī­kṛ­ta­kā­la­de­ha-
cchā­ye­va va­ktra­ku­hā­da­bhi­ni­ṣpa­ta­ntī||21||
bhrū­bha­ṅga­me­ṣa vi­da­dhā­ti ya­thā ya­thā ca
saṃ­ra­mbha­pā­ṭa­la­vi­lo­ca­na­tā. mvi­dha­tte|
L
ni­ṣpi­ṣṭa­hā­ra­la­ta­pā­ṇi­pu­ṭo ya­thā ca
pe­kṣya­tya­va­śya­ma­ci­re­ṇa ta­thā­su­rā­ṇām||22||
ro­ṣā­nu­ba­ndha­dṛ­ḍha­pī­ḍi­ta­da­nta­pa­ṭṭa-
saṃ­gha­ṭṭa­va­hni­mi­va ta­rpa­ya­ti tri­śū­lam|
ta­tko­ṭi­ni­ṣṭhu­ra­vi­da­ṣṭa­ni­jau­ṣṭha­pṛ­ṣṭha-
vi­ṣya­ndi­sā­ndra­ru­dhi­rā­hu­ti­bhiḥ pu­ra­stāt||23||
kālī ma­ṣī­ma­la­ma­lī­ma­sa­māṃ­sa­lā­rci-
ru­ddā­ma­dhā­ma­ka­ra­vā­la­ka­rā­la­bā­huḥ|
du­rgā­ha­tāṃ pra­la­ya­kā­la­na­vā­bhra­kā­ya-
sa­cchā­ya­kā­li­ya­la­yā ya­mu­ne­va dha­tte||24||
sta­mbe­ra­mā­na­na­ma­muṃ vi­ka­ṭā vi­ṣā­ṇa-
da­ṇḍa­pra­bha ku­mu­da­kha­ṇḍa­vi­ṣā­ṇḍu­ra­śrīḥ|
ma­ndā­ki­nī­va gu­ru­saṃ­ga­ra­ba­ddha­ka­kṣya-
meṣā vi­cu­mba­ti mu­khe ta­na­ya­pri­ya­tvāt||25||
la­jjā­na­tā­na­na­ta­yā ra­ṇa­śau­ṇḍa­da­rpa-
ka­ṇḍū­ya­na­dru­ma­bhu­jo 'tra vi­bhā­vya­te 'sau|
mā­ṇi­kya­ku­ṭṭi­ma­ma­yū­kha­ja­laṃ­vi­ṣā­ṇa-
lī­lā­mṛ­ṇā­la­śa­ka­le­na pi­ba­nni­vai­tat||26||
vā­kyaṃ ta­vai­ta­di­ti śu­śru­vu­ṣaḥ sa­lī­la-
mā­kṣi­pta­nī­ti­ga­ha­naṃ sa­da­sī­ndu­mau­leḥ|
pa­śyā­dhu­nā­ti­vi­ma­lā­pi gu­ha­sya va­ktra-
cchā­yā ga­ṇā­dhi­pa ma­lī­ma­sa­tāṃ bi­bha­rti||27||
ekī­bha­vi­ṣya­ti raṇe ka­ra­vā­la­ghā­ta-
bhī­ti­pra­ṇa­śya­da­su­re­śva­ra­da­rśa­no­tthaiḥ|
L
hā­sāṃ­śu­bhi­sta­va ya­śaḥ sta­ba­kā­ya­mā­na-
mā­śā­la­tā­su śi­śi­rāṃ­śu­ma­rī­ci­śu­bhram||28||
pra­tya­rthi­no ma­da­bha­ro­ddhu­ra­kaṃ­dha­ra­sya
śa­ktiṃ da­dha­dda­li­ta­bhū­dha­ra­sa­ra­gu­rvīm|
kī­rtiṃ mṛ­ṇā­la­dha­va­lā­ma­ha­mu­ddha­rā­mi
da­ntā­rga­lāṃ ga­ṇa­pa­te­ri­va kā­rti­ke­yaḥ||29||
kiṃ kā­la­kha­ñja­ni­ka­rai­rma­ma jṛ­mbha­mā­ṇa-
vā­tā­pi­bhiḥ sphu­ra­da­ri­ṣṭa­du­ra­nta­śa­lyaiḥ|
tā­ndai­va­da­gdha­va­pu­ṣo ra­ṇa­ma­nta­re­ṇa
na­ṣṭā­tma­naḥ pra­tha­ma­me­va na ve­ttha ka­smāt||30||
avyā­ha­ta­pra­sa­ra­tāṃ bhu­va­na­tra­ye 'pi
prā­ptā­bhra­va­rtma pa­ri­pū­ra­ya­tu kṣa­ṇā­nnaḥ|
pra­tya­gra­pa­ttra­ma­ka­rā su­ra­nā­tha ja­hnu-
ka­nye­va si­ndhu­sa­li­laṃ yu­dhi bā­ṇa­pa­ṅktiḥ||31||
āpā­ṇḍu­rī­bha­va­tu vaḥ pra­ti­pa­kṣa­pa­kṣa-
nā­rī­ja­na­sya va­da­naṃ pa­ti­vi­pra­yo­ge|
duḥ­khā­gni­da­dha­hṛ­da­ye­ndha­na­bha­sma­dhū­li-
pu­ñjai­ri­vā­bhi­ha­ta­mu­cchva­si­ta­vyu­da­staiḥ||32||
sa­ṅgrā­ma­ra­ṅga­bhu­vi cā­ru­ta­rā­ṅga­śo­bhā-
saṃ­da­rbha­va­tya­ti­ra­sā­ddvi­ṣa­to 'pa­sā­rān|
L
sa­nna­rta­kī­va vi­da­dhā­tu kṛ­pā­ṇa­dhā­rā-
la­gne­na śau­rya­vi­bha­ve­na pa­daṃ ja­ya­śrīḥ||33||
āla­kṣyāṃ kṣi­ti­ta­laṃ dṛ­ḍha­va­jra­mu­ṣṭi-
ni­ṣpi­ṣṭa­ku­ñja­ra­gha­ṭo­nna­ta­ku­mbha­mu­ktaiḥ+|
mu­ktā­pha­laiḥ sphu­ri­ta­dī­dhi­ti­pa­kṣma­pa­ṅkti-
śau­rya­dru­ma­sta­ba­ka­vi­bhra­ma­mā­kṣi­pa­dbhiḥ||34||
saṃ­ra­mbha­vi­bhra­ma­bhṛ­tāṃ yu­dhi ma­nyu­ga­rbha-
mu­jjha­ntu dha­rma­ja­la­śī­kra­bi­ndu­vṛ­ṣṭīḥ|
sā­rdhaṃ la­lā­ṭa­ka­ṭa­kā bha­va­tā­ma­rā­ti-
sī­ma­nti­nī­ja­na­vi­lo­ca­na­bā­ṣpa­rpū­raiḥ||35||
āyo­dha­ne ga­ja­gha­ṭā­vi­ka­ṭā­sthi­kū­ṭa-
ku­mbha­stha­la­skha­li­ta­kha­ḍga­kha­ḍa­tkṛ­ti­rvaḥ|
anta­rda­dhā­tu ma­dhu­raṃ ja­ya­śa­bda­tā­ra-
ko­lā­ha­laṃ na­bha­si khe­ca­ra­saṃ­ha­tī­nām||36||
saṃ­spho­ṭa­vi­sphu­ṭa­ra­sa­sphu­ṭi­ta­vra­ṇo­ttha-
ra­kta­ccha­ṭā­ci­ra­ru­co ga­ja­ga­ṇḍa­me­ghāḥ|
mu­ñca­ntu dā­na­ja­la­vṛ­ṣṭi­ma­mā­na­sa­sya-
kṣe­traṃ vi­dhā­tu­ma­hu­nā su­ra­vai­ri­ca­kram||37||
abhya­rṇa­tau­ṇi­ka­vi­kī­rṇa­vi­ka­rṇa­ghā­ta-
ru­gṇā­ma­rā­ri­ka­ri­ka­rṇa­mu­dī­rṇa­sa­ttvam|
L
tū­rṇaṃ vi­tī­rṇa­bha­ya­ma­stu ra­ṇaṃ ni­dā­gha-
saṃ­śī­rṇa­jī­rṇa­ta­ru­pa­rṇa­va­nā­ya­mā­nam||38||
ni­ṣpi­ṣṭa­lo­ca­na­yu­gaṃ dṛ­ḍha­va­jra­mu­ṣṭi-
pi­ṣṭā­sthi­kū­ṭa­śi­ra­saṃ vi­da­dhe su­rā­rim|
va­jrā­bhi­ghā­ta­da­li­tā­ta­nu­kū­ṭa­ko­ṭi-
vi­stra­sta­ra­tna­śa­ka­lā­ñja­na­śai­la­ka­lpam||39||
prā­pya kri­yā­sa­ma­bhi­hā­ra­ma­haṃ pra­ka­rṣa-
pa­rya­nta­va­rti­na­mu­po­ddhṛ­ta­śai­la­śṛ­ṅgān|
saṃ­hā­ra­mā­ru­ta iva pra­sa­bhaṃ kṣu­ṇa­dbhi
sa­ṅgrā­ma­sī­mni ta­ra­sā su­ra­śa­tru­śai­lān||40||
saṃ­bhrā­nta­vi­bhra­ma­va­tī­ka­ra­pu­ṇḍa­rī­ka-
dhū­tā vi­pā­ṇḍu­ra­ru­co mama cā­ma­rau­ghāḥ|
utpā­da­ya­nti bata śo­ka­ja­rā­mi­vā­ri-
he­lā­ni­kā­ra­ka­lu­ṣī­kṛ­ta­ci­tta­vṛ­tteḥ||41||
tī­vrā­tma­no da­la­ya­taḥ ka­ra­va­jra­mu­ṣṭi-
ghā­te­na dā­nā­ku­lā­ca­la­ca­kra­vā­lam|
vyā­pā­ri­tā yudi bha­ṭaiḥ kṛ­pa­ṇāḥ kṛ­pā­ṇa-
pa­ṭṭā bha­va­nti mama nū­na­ma­mī pu­ra­stāt||42||
āro­pi­to 'pi sa­ka­lā­su­ra­saṃ­pra­hā­ra-
bhā­ro bha­rā­ya na bha­vi­ṣya­ti me 'tra bā­hau|
saṃ­hā­ra­ko­la­va­pu­ṣaḥ kha­ga­ke­ta­na­sya
daṃ­ṣṭrā­gra­bhā­ga iva ra­tna­va­tī­ni­ve­śaḥ||43||
L
uddā­ma­ku­ñja­ra­gha­ṭo­na­ta­ku­mbha­pī­ṭha-
ma­rdo hi­tā­ha­va­ka­lā­su vi­ca­kṣa­ṇo 'ham|
tāṃ nā­yi­kā­mi­va ja­ya­śri­ya­mā­bhi­mu­khya-
meko na­yā­mi na­ya­ni­rvi­ṣa­yai­ka­vṛ­ttiḥ||44||
la­kṣmī­ma­kha­ṇḍa­na­va­sū ra­ṇa­bhū­mi­re­tu
nā­nā­dhva­jāṃ­śu­ka­kṛ­tāṃ su­ra­dā­ru­ṇā­sau|
adyai­va deva ha­ri­ṇā­ra­hi­tā hi­mā­dri-
sā­nu­stha­lī­va pṛ­thu­vaṃ­śa­ka­rī­ra­rā­śiḥ||45||
kai­lā­sa­śai­la­mi­va bā­hu­ba­le­na loka-
mu­nmū­la­ya­nta­ma­hi­taṃ ba­hu­do­ṣa­me­kaḥ|
tī­vrā­rti­nā­da­mu­kha­raṃ ca­ra­ṇe­na nā­tha
ni­ṣpī­ḍya saṃ­pra­ti ta­vā­nu­ka­ro­mi lī­lām||46||
sa­ṅgrā­ma­va­rtma­ni bha­yā­na­ka­tāṃ ga­te­na
ca­kre­ṇa nā­tha da­dha­tā­pi su­da­rśa­na­tvam|
rā­ho­ra­hā­ri ha­ri­ṇā­śu ya­do­tta­mā­ṅga-
mā­saṃ­sta­dā di­ti­su­tāḥ kva sa­mī­ka­śau­ṇḍāḥ||47||
L
ete­na kiṃ nu ka­va­lī­kṛ­ta­sū­rya­ca­ndra-
bi­mbe­na rā­hu­śi­ra­sā sphu­ra­tā­nta­ri­kṣe|
cā­mu­ṇḍa­yā ki­mi­ti mu­ṇḍa­ma­kha­ṇḍa­me­ta-
du­tkṛ­tya māṃ­sa­ma­dhu­nā dhri­ya­te na pā­ṇau||48||
ba­ddhe ba­lau ba­la­va­tā ma­dhu­sū­da­ne­na
bhi­nne hi­ra­ṇya­ka­śi­pau ca sa­kā­ñca­nā­kṣe|
du­raṃ vya­pā­sta­ma­dhu­nā bhu­ja­da­ṇḍa­da­rpa-
ka­ṇḍū­vi­no­da­na­su­khaṃ da­nu­jā­ha­ve vaḥ||49||
ta­dvā­ḍa­vaṃ va­da­na­mā­tra­ma­nu­ci­tī­stha-
mau­rvā­na­laḥ­ka­tha­mi­vā­dhi­va­se­du­da­rciḥ|
ta­syā­spa­daṃ ka­va­li­tā­khi­la­vā­hi­nī­śa-
ti­gma­tvi­ṣaḥ ku­pi­ta­vī­ra­kṛ­tā­nta­va­ktram||50||
te­ja­svi­tā­mu­pa­ga­to 'pi mṛ­duḥ pra­kṛ­tyā
kā­rye kva­ci­nna kha­lu ga­ṇya­ta eva nū­nam|
ma­dhye ki­lā­hu­ti­bhu­jā­ma­ta­nu­pra­kā­śa-
mi­ccha­nti pa­ñca­ta­pa­sa­sta­pa­naṃ na ca­ndram||51||
udvṛ­tta­ma­tta­ka­ri­kū­ba­ri­vā­ji­pa­tti-
duḥ­saṃ­ca­ra­tva­mu­pa­ja­gmu­ṣi saṃ­ga­rā­gre|
kṛ­ttā­ri­ka­ṇṭha­gha­na­śo­ṇi­ta­pa­ṅki­lā­ṣi
ni­striṃ­śa­ya­ṣṭi­ra­ma­lai­va bha­ṭa­sya pā­ṇau||52||
L
tejo vi­kā­si da­dha­taḥ ka­ra­ca­kra­vā­la-
lī­lā­gṛ­hī­ta­ka­ku­bhaḥ śu­ci­ma­ṇḍa­la­sya|
bhā­no­rdi­na­sthi­ti­ri­vā­pa­ri­vṛ­tti­śū­nya-
mai­kā­tmya­me­va bha­ja­te kṣi­ti­pa­sya la­kṣmīḥ||53||
jyo­tsnā­vi­tā­na­pa­ri­pā­ṇḍu­ru­co na jātu
kī­rte­rja­no bha­ja­ti bhā­ja­na­tāṃ vi­ji­hmaḥ|
da­ṇḍa­tva­me­ti ku­ṭi­lo ja­ya­vai­ja­ya­ntyāḥ
pra­tya­gra­ka­ṇṭa­ka­śi­khā­ja­ṭi­lo na vaṃ­śaḥ||54||
tu­ccho­pa­mā­na­pa­da­vī­mu­pa­ja­gmu­ṣā­pi
niḥ­sā­ra­tā­ma­pi ga­te­na ja­ḍā­tma­vṛ­tteḥ|
kro­ḍe nya­dhā­yi ha­ri­ṇe­na pa­daṃ ya­da­sya
ca­ndra­sya pa­śyā pha­laṃ ta­da­nū­ṣma­tā­yāḥ||55||
ta­jjā­ḍya­saṃ­bhṛ­ti­vi­jṛ­mbhi­ta­me­va ta­sya
te­ja­svi­śa­bda­sa­dṛ­śaṃ vi­da­dhā­ti nā­sau|
ni­rhī­ka indu­rsa­kṛ­tta­pa­nā­va­dhū­ta-
cchā­yo 'pyu­de­ti niśi ya­tpra­ti­kā­ra­śū­nyaḥ||56||
āja­nma­no 'pi ca­pa­lā ni­ya­me­na ta­tra
la­kṣmīḥ ka­thaṃ na ni­va­se­da­ra­vi­nda­kha­ṇḍe|
ti­ṣṭha­nti ya­sya pa­ri­ṇā­ma­śu­cā­va­kha­ṇḍa-
ko­ṣa­sthi­te­rgu­ṇa­ga­ṇāḥ sa­kṛ­de­va da­ṇḍe||57||
śā­ntiṃ na yā­ya­pa­rthā pa­ra­vi­pra­kā­ra-
pāṃ­su­rja­ga­tya­ta­nu­saṃ­bhṛ­ti­re­ṣa tā­vat|
ti­gmā­bhi­tā­pa­śa­ma­nā­ya kṛ­pā­ṇa­me­gha-
dhā­rā­ja­lā­nya­vi­ra­laṃ na pa­ta­nti yā­vat||58||
L
ādhā­ra­dhā­mni ra­ci­ta­sthi­ti­ra­lpa­ke 'pi
tu­cche 'pi te­ja­si pa­ri­sphu­ra­ti sphu­ṭaṃ śrīḥ|
dīpo 'pi mu­ñca­ti śi­khāṃ bha­va­nā­ndha­kā­ra-
ni­rvā­sa­nā­ya ki­mu­tā­va­sa­re pra­vī­raḥ||59||
anye­ṣu sa­tsva­pi ni­sa­rga­vi­ni­rma­le­ṣu
ma­nye ma­hā­ja­na­dhu­rāṃ ka­ti­ci­dva­ha­nti|
ekaḥ sa ka­mbu­ru­da­bhū­dvi­ma­lo 'mbu­rā­śe-
ryaḥ pū­rya­te ma­dhu­ri­po­rmu­kha­mā­ru­te­na||60||
ti­gma­tvi­ṣaḥ pa­ri­mi­tā­khi­la­mā­na­me­va
te­jaḥ pra­kā­śi­ta­ja­ga­tsthi­ta­ma­tra bi­mbe|
te­ja­svi­naḥ pu­na­ra­pa­rya­va­sā­na­me­va
ma­nye ta­da­tra hṛ­da­ye ni­va­sa­tya­sa­hyam||61||
bhrū­bha­ṅga­mā­śu di­śa­to­lba­ṇa­ro­ṣa­rū­kṣa-
ma­kṣṇo­śca rā­ga­mu­pa­pā­da­ya­tā­sa­hi­ṣṇoḥ|
vā­ma­bhru­vā­ma­ta­nu­mā­na­pa­ri­gra­he­ṇa
ceto du­no­tya­bhi­mu­khaṃ sphu­ri­to 'dha­ro 'pi||62||
vi­stā­ra­śā­li­ni hṛdi pra­thi­mā­na­mā­pya
lo­kā­stra­yaḥ kila va­sa­nti ra­thā­ṅga­pā­ṇeḥ|
sa­ptā­pi dhī­ra­hṛ­da­ye sa­vi­kā­sa­me­va
ti­ṣṭha­nti te­sphu­ṭa­mi­ti sma ma­mai­ṣa ta­rkaḥ||63||
L
āja­nma­no 'pya­kṛ­ta­pū­rva­ta­yā pa­re­ṣāṃ
sā­dhā­ra­ṇa­tva­ra­hi­tāṃ pu­ru­ṣa­pra­kā­ṇḍaḥ|
pra­tya­gra­tā­ra­ka­gu­ṇāṃ ni­ja­pau­ru­ṣa­sya
cchā­yāṃ vi­mu­ñca­ti ni­śā­mi­va śī­ta­ra­śmiḥ||64||
kā­ryaṃ bha­ve­tkva­ca­na kiṃ­ci­da­ṇī­ya­sā­pi
sthū­lai­ra­laṃ ta­nu­bhṛ­tā­mu­pa­yo­ga­va­ndhyaiḥ|
kṣmā­bhṛ­tta­ṭe­ṣu va­ra­ma­stu tṛ­ṇo­la­pā­di
kiṃ ga­ṇḍa­śai­la­ni­ka­raiḥ pṛ­thu­ga­ṇḍa­ka­lpaiḥ||65||
ni­ṣṭhyū­ta­dī­dhi­ti­śi­khā­da­li­tā­ndha­kā­ra-
rā­śi­rva­raṃ ma­ṇi­ra­sau ta­nu­ra­pya­na­rghaḥ|
kṣo­ṇī­bhṛ­tāṃ ka­ṭa­ka­va­rtma­ni kiṃ nu kṛ­tya-
maṃ­śu­śri­yā vi­ra­hi­tai­rna­nu ga­ṇḍa­śai­laiḥ||66||
lū­tā­kṛ­to va­ra­ma­sau ja­ga­tī­ha ta­ntu-
rā­ru­hya nā­ka­ma­dhi­ro­ha­ti kī­ṭa­ko yam|
astā­ca­la­sya śi­ra­so­nna­ti­śā­li­nā ki-
mā­la­mba­naṃ na ta­ra­ṇeḥ pa­ta­to divo yat||67||
tu­ṅgā­tma­tā­sta­śi­kha­ra­sya mu­dhai­va bhā­no-
rnā­la­mba­naṃ bha­va­ti ya­tsa­ma­ye pra­pi­tsoḥ|
ślā­ghyaḥ sa tā­ma­ra­sa­nā­la­gu­ṇo 'pi dai­tya-
bhī­tyā ya­me­tya ma­ru­tāṃ pa­ti­rā­la­la­mbe||68||
āplā­vi­ta­kṣi­ti­ta­lā va­ḍa­vā­gni­vai­va
sā da­hya­tāṃ ja­la­ni­dhe­rva­ra­ma­mbha­sāṃ śrīḥ|
L
śa­ktā na yo­nna­ti­kṛ­to va­pu­ṣaḥ pra­mā­rṣṭu-
ma­ṅko­tthi­ta­sya śa­śi­no 'pi ka­la­ṅka­le­khām||69||
ūrdhvaṃ ga­tā­bhi­ra­va­ṭā­spa­da­pā­da­pa­sya
śā­khā­śi­khā­bhi­ra­la­mu­nna­ti­śā­li­nī­bhiḥ|
ślā­ghyā­ma­dho­ga­ti­ma­pi skha­la­tāṃ ka­dā­ci-
dā­la­mba­kā­ra­ṇa­ma­vai­mi ja­ṭā­va­lī­nām||70||
bhrū­bha­ṅga­mā­ra­ca­ya ni­ṣṭhu­ra­ro­ṣa­rū­kṣa-
mu­dva­rta­ye­kṣa­ṇa­pu­ṭau daśa da­nta­vā­saḥ|
hā­rāṃ­llu­nī­hi pa­ri­pi­ṇḍḍhi mi­thaḥ ka­rā­gra-
yu­gmaṃ jahi kṣi­ti­ta­laṃ pa­ṭu­pā­rṣṇi­ghā­taiḥ||71||
āsphā­la­yāṃ­sa­śi­ha­raṃ śi­kha­rā­nu­kā­ri
ga­rjā­bhra­nā­da­mu­kha­ra­sthi­ti bhi­nddhi dhai­ryam|
itthṃ vṛ­thā vi­pha­la­ma­tsa­ra­mī­ha­mā­na-
me­ta­nna saṃ­pra­ti vi­bhā­ti sa­daḥ sma­rā­reḥ||72||
(yu­ga­la­kam)
na bhrū­vi­bha­ṅga­ra­ca­nā va­da­ne na cāṃ­sa-
de­śā­ha­ti­rna da­śa­na­ccha­da­daṃ­śa­yo­gaḥ|
kro­dhā­nu­bhā­va­gha­ṭa­ne­na vinā kṣa­ye 'gni-
rbha­smī­ka­ro­ti bhu­va­nā­ni ca duḥ­sa­hā­rciḥ||73||
he­lā­va­ro­pi­ta­ku­lā­ca­la­ca­kra­bā­la-
lo­kā­pa­va­rta­na­sa­ma­rtha­bhu­jāḥ kva yū­yam|
saṃ­ra­mbha eṣa ca vi­saṃ­va­da­dā­na­ne­ndu-
bi­mba­dyu­tiḥ kva bha­va­tāṃ di­ti­jā­ha­ve­ṣu||74||
L
saṃ­kṣe­pa eṣa ga­di­to va­ca­na­pra­pa­ñca-
saṃ­co­da­ne­na ki­mi­vo­rji­ta­te­ja­sāṃ vaḥ|
dai­tye­ndra­ḍā­ma­ra­sa­mī­ka­ni­yo­ga­me­va
vā­kyā­rtha­ma­tra mama kiṃ vi­bu­dhā ma­nu­dhve||75||
vi­gha­ṭi­ta­gu­ru­pa­rvo­tse­dha­ma­bhyu­nmi­ṣa­nme
da­ha­tu di­ti­ja­vaṃ­śaṃ kro­dha­huṃ­kā­ra­va­hniḥ|
pu­na­ra­pi pu­ru­hū­taḥ svāṃ urīṃ ra­tna­sā­nā-
va­dhi­va­sa­tu pu­re­va stū­ya­mā­naḥ su­rau­ghaiḥ||76||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­ya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­nā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye 'gni­daṃ­ṣṭrā­ra­bha­ṭī­va­rṇa­naṃ nā­mai­kā­da­śaḥ sa­rgaḥ|