User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

navamaḥ sargaḥ|

iti sthite vākyamudīrya daityasaṅgrāmakāryaikarase gaṇendre|
sphuradvivakṣāvalitāṃsakūṭaḥ prabhāmayaḥ śāntamidaṃ babhāpe||1||
L
yasyoddhatānvidviṣataḥ samūlaghātaṃ ghnati yodhajanena nītiḥ|
alabdhayuddhotsavasaṃmadena prajñāparispandagururjagāhe||2||
savibhramollāsitakhaḍgavallighanāndhakāravṛtadiṅmukheṣu|
ekākinaiva bhramatā salīlaṃ na yena bhītirdadṛśe raṇeṣu||3||
agādhasattvāspadatāṃ gatena śūnyatvadoṣāddhṛdayena yasya|
vistīrṇatāleśalavānvaye 'pi na sāmyamākāśamupājagāma||4||
avekṣya lakṣmīṃ vikacāravinde sarasvatī yasya kṛtapratiṣṭhām|
tatspardhayevātanusaukumāryaṃ paryāptaśobhaṃ mukhamadhyuvāsa||5||
yasyābhiyogeṣu rajāṃsyanīkavimardajātāni diśaḥ prasastruḥ|
nimnāvakāśeṣvavapūrya kīrtisaṃcārayogyāmiva kartumurvīm||6||
yo bāhumartyūrjitavairivṛndavimardarāgoddhuramāhaveṣu|
sadaiva baddhāspadarājalakṣmīsparśādivotkaṇṭakitaṃ babhāra||7||
yenābhayaṃ nirjayanamramūrtervidveṣiṇaḥ saṃyugamūrdhni dattvā|
harāṭṭahāsacchavi dikpuraṃdhrīpaṭṭāṃśukaṃa cāru yaśo gṛhītam||8||
ākarṇakṛṣṭātanucāpamuktā nipetivāṃso yudhi yasya bāṇāḥ|
vicchinnajīvāni śarāsanāni vapūṃṣi cārātijanasya cakruḥ||9||
prakāśitāśeṣadiśekṣaṇeṣu kālāñjanaṃ matsarikāminīnām|
ciraṃ yaśaścandrikayāndhakāramāropya roṣādiva yasya bhagnam||10||
ābhāṣamāṇasya gabhīraghoṣaṃ dantaprabhā tasya mukhaṃ tadānīm|
vibhūṣayāmāsa viniṣpatantī jyotsneva bimbaṃ paripūrṇamindoḥ||11||
(daśabhiḥ kulakam)
L
alaṃ tavābhyunnatadhariyavṛtteḥ saṃrambhitāmetya kṛśe 'pi kārye|
saṃbhāvyate kiṃ kalaviṅkapakṣaravābhighātena kulādrikampaḥ||12||
jyākṛṣṭicakrīkṛtakārmukasya samādhibhaṅge madanasya dīptā|
tāreva saṃrambhavatastṛtīyā vipatkarī yasya babhūva dṛṣṭiḥ||13||
bibharti gurvīṃ jagato dhuraṃ yaḥ sargasthitipratyavahārakārye|
asmiñśaraṇye 'pi surāsurāṇāṃ sthite 'tra vo brūta kimākulatvam||14||
(yugmam)
manye nimīlannayanāravindametadvibhoḥ pañcamamasya vaktram|
jagaddhitādeva na kiṃcidanyaddhyeyātmanaścintayatīndumauleḥ||15||
vibhāti hāroragaratnakhaṇḍaireṣa kṣayagrastasurāsuraughaḥ|
sargāvatārapratimucyamānairjīvairivādyāpyavimuktakaṇṭhaḥ||16||
bibharti nārāyaṇamūrtireṣa sarvāṅgasaṃdhiprasṛtāḥ stravantīḥ|
itīva baddhabhrukuṭistaraṅgaiścakāra keśagrahamasya gaṅgā||17||
tanoti bhāgāntarakeśalagnajīmūtanirmuktajalaughalakṣmīm|
kapālamālākuharodareṣu surāpagā nākatalātpatantī||18||
ambhodharaśyāmalamardhabhāganiṣaṇṇanārāyaṇavaktrabimbam|
lalāṭavedīśikhisāndradhūmacchāyāparāmṛṣṭa ivaiti lakṣmīm||19||
sāndrībhavatyutkaṭakālakūṭacchāyānuviddhāñjanamecakaśrīḥ|
avyañjitānulbaṇabhāgasaṃdhiḥ kaṇṭhāntarasya cchavirullasantī||20||
L
śiraḥsthalabhraṃśisurasravantīniṣevanābhyāgatahaṃsalīlām|
śarīrabhāgāntarapāṇipadmabaddhapratiṣṭho 'ñcati pāñcajanyaḥ || 21 ||
sthitiṃ vidhatte sabhayā kathāṃcidvakṣasthalārdhe vinimīlitākṣī|
vilambihāroragaphūtkṛtā|gnijvālātaḍidvisphuraṇeṣu lakṣmī || 22 ||
saṃpreritārdhasya ca vakṣaso 'ntaḥ śarīrabhāgeṇa jagatsaśampam |
sampādayaddīdhiticakravālaṃ tucchatvam āgacchati kaustubhasya || 23 ||
ṭaṅkāhatoṣṇadyutimaṇḍalotthasphuliṅgasantāna ivābhiramaḥ |
hāroragāṇāṃ phanaratnakhaṇḍas tasyaiva dhatte parivāralīlām || 24 ||
prakṣālyate 'ntarviniguḍhanābhihradapratiṣṭhāmbujabījakoṣaḥ |
pīṭhaḥ sasatkāram ivābjayoneḥ kukṣipraviṣṭodadhivīcibhaṅgaiḥ || 25 ||
trayo 'pi lokāḥ pratipattum aikyam arhanti mūrtyor anayor itīva |
vivakṣayodeti nigūḍhasaṃdhibhāgā valīnāṃ tritayasya lakṣmīḥ || 26 ||
ity eṣa miśrīkṛtakaiṭabhāriśarīrabhāgo vibhutāviśeṣam |
vyanakti lokatritaye 'py aśeṣam ananyasādhāraṇatām upetam || 27 ||
(daśabhiḥ kulakam)
grāsīkṛtānantaphaṇāprakāṇḍair jvālākalāpaiḥ sphuritaṃ kṛśānoḥ |
visrabdham ārabdhasitāravindasahasrahomair iva vāḍavasya || 28 ||
jvālāvalībhiḥ kaladhautaśailaśilonnatābhiḥ kṛtatāpayoccaiḥ |
gabhīrarandhrodarasaṃpraviṣṭakulādrikūṭaṃ sphuṭitaṃ dharitryā || 29 ||
L
vilīyamānāsu himasthalīṣu tuṣāraśailasya vanāni dagdhum|
ṭāṃkāratārāravaraudrahetirbhavatyavāptaprasaraḥ kathaṃcit||30||
nirvāpaṇaṃ ratnalatāṃśutoyairjvālāvalīnāmiva saṃvidhitsūn|
dahatyamandaṃ suraśākhino 'pi dhūmacchaṭāsaṃśayitadvirephān||31||
jaṭānikuñjāspadamindumaulestacchāyayeva cchuritaṃ kapālam|
jvālākalāpāntarasaṃniruddhaṃ vinirdahatyuṣṇamarīcibimbam||32||
śaśāṅkabimbaṃ prathamāvalagnadhumacchaṭāvibhramalakṣmalekham|
viṣyandisāndrāmṛtabaddhadugdhadhārāhutiḥ pluṣyati viplutārciḥ||33||
tārākulaṃ sāndraśikhāsahastratāmrātapāpāditapiṅgimārāt|
dahatyalaṃ śaritadigvibhāgasphuliṅgarāṃdohavinihnutaṃ sat||34||
māñjiṣṭharāgāruṇacāmaraughaviḍambibhirbhītamarudvidhūtaiḥ|
śikhāśataistatkṣaṇapārśvalagnairdahatyamandaprasaraḥ surendram||35||
caturmukhasyātanukarṇikāgrakarālaparyantavidhūrṇitārciḥ|
bhasmīkaroti kṣaṇadīprarūpapakṣmacchdaṃ viṣṭarapuṇḍarīkam||36||
iti kramadbhasmamayaṃstrilokīmanekaśo 'muṃ pralayāgameṣu|
uddhūlanāvibhramabhūticarcāsaṃpādanenopacacāra vahniḥ||37||
(daśabhiḥ kulakam)
rasātale gāḍhaniveśitāṅghriḥ kiṃcidbharābandhurakaṃdharāgraḥ|
sasauṣṭhavaṃ pṛṣṭhapuṭaṃ bibharti kūrmaḥ samāropitamandarādriḥ||38||
anyonyaviddhāṅgulicakravāladordaṇḍamadhye bhramato murāreḥ|
śailasya tatpārśvavighaṭṭanena prakoṣṭharatnābharaṇairviśīrṇam||39||
L
vibhānti saṃdānitadandaśūkavikṛṣyamāṇasya gireḥ sudhārdrāḥ|
vighūrṇamānapratimāchalena taraṅgabhaṅgā iva mathyamānāḥ||40||
āśīviṣākarṣaṇagāḍhakāṣakṛśībhavanmadhyaparicyutābhiḥ|
śailasya nimnāntaravartinībhirnitamba evopacitaḥ śilābhiḥ||41||
daityendraniṣpīḍitakaṇṭhapīṭhaphullatphaṇāmaṇḍalaphūtkṛtotthaiḥ|
kṣayārkabimbairiva vīcicakramāpīyate bhogipateḥ sphuliṅgaiḥ||42||
surāsurākarṣaṇaghūrṇamānamanthācalāghātaviśīryamāṇā|
taraṅgapaṅktiḥ śaraṇārthinīva gṛhṇāti vegena diśaścatastraḥ||43||
uttasthuṣīṃ toyanidheśca lakṣmīṃ cetovikalpaiḥ pariripsunārāt|
āliṅyate mandara eva gāḍhabhujopapīḍaṃ garuḍadhvajena||44||
vaikuṇṭhadordaṇḍadṛḍhopagūḍhā vivepate mandaraśailamūrtiḥ|
kauśeyasaṃkāśanitambabhittivistraṃsamānāmalanirjharāmbhāḥ||45||
kṣaṇaṃ dadhānāmṛtalābhagarbhavisrambhasaṃbhāvanavipralambham|
saṃvāditadvalguguṇābhyudeti surādhipānāṃ dayitā sarisrut|46||
uttiṣṭhati prāṃśunavapravālavalīnikuñjagrathitā muhūrtam|
lekhāmalā dhūrjaṭijūṭakoṭinivāsayogyāmiva kurvatīndoḥ||47||
L
māṇikyapuṣpoccayalagnanārīkacāgrasaṃkrāntimivāruṇatvam|
pravālavallivalayeṣu bibhratsalīlamuttiṣṭhati pārijātaḥ||48||
kṣodocchvasadvidrumareṇubhaṅgo muhūrtalagnaḥ suravāraṇasya|
ālānalīnonnataśātakaumbhastambhatvamāgacchati mandarādriḥ||49||
nirdahyamāno bhiṣajeva kiṃcitsthānāntareṣvaurvahutāśanena|
uccaiḥśravā dhūtasaṭāsahastraḥ savegamuttiṣṭhati vīcimadhyāt||50||
śaśāṅgagaurādapi dugdhasindhorabhyudgataḥ śyāmarucirviṣaughaḥ|
grāsīkṛtaḥ kaṇṭhagato 'sya dhatte dīvaradāmalīlām||51||
(caturdaśabhiḥ kulakam)
cakrībhavanmaṇḍalamuṣṇaraśmerindośca dhatte pṛthurandhramadhyam|
āsannadaityendravināśavalgadutpātaśaṃsīva bhayaṃkaratvam||52||
rathapratiṣṭhoṣṇamarīcitāpapariplutā vedamayāsturaṃgāḥ|
muhurvaladgrīvavivṛttalolapārśvakramātkūbariṇaṃ vahanti||53||
cakrīkṛtoṣṇāṃśuśikhākṛśānuhetipratānāhitapākakāṣṭhā|
saśailakīlā vasudhā rathatvamāpāditā gāḍhamupaiti dārḍhyam||54||
vrajannagastyena purārkamārgarurutsayā vṛddhimalaṃ niruddhaḥ|
rupāntareṇāmbaravartma bhūyo ruṇaddhi vindhyācalavaṃśaketuḥ||55||
madhyaṃ samuṣṭigrahasauṣṭhavaṃ ca kṛśīkṛtaṃ vāsukibhogakāṣaiḥ|
dadhannatāntobhayakūṭakoṭiḥ kodaṇḍadaṇḍatvamupaiti śailaḥ||56||
girīndracāpāṭanigāḍhabandhanipīḍanādbandhurakaṇṭhapīṭhaḥ|
karoti nāgaḥ śvasitānalena dāhakriyāyā iva pūrvaraṅgam||57||
L
krameṇa daityendravipattihetoḥ saṃkṣiptadeho nijamāyayaiva|
janārdano mārgaṇatāmupaiti pureva lokeṣu nirargalaujāḥ||58||
śarīkṛtasyāgrata eva śaureḥ śalyībhavatyāhitatīvradāhaḥ|
didhakṣyamāṇāsuracakravālabālājanasyānu kṛśānurāśiḥ||59||
ākṛṣṭāniḥśeṣakulādrikūṭaniṣpeṣadakṣakṣayakālaraṃhāḥ|
mahāsurīṇāṃ hṛdayaiḥ karoti kampaṃ marutpuṅkhapatattrapaṅkteḥ||60||
ityeṣa eva praṇavapratodavirañcisārathyasanāthamekaḥ|
rathāgramāsthāya sumeruketuṃ puratrayīṃ bhasmamayīṃ cakāra||61||
(daśabhi kulakam)
abhyuddhatāmarṣadurīkṣyamūrterjvalatkarālānalahetipiṅgam|
samullasantī bhrukuṭistṛtīyaṃ dāhāya tīvraṃ nudatīva cakṣuḥ||62||
ploṣāvalagnasya vapuṣyudagrajvālājaṭālasya vilocanāgreḥ|
praśāntihetoriva saṃbhrameṇa niryānti gharmodakaśīkaraughāḥ||63||
lalāṭapaṭṭekṣaṇatārakaughātsaṃdhyāghanādvidyudivotpatantī|
saṃbhāvitā dṛṣṭinimīlanena na vīkṣituṃ piṅgarucojjvalārciḥ||64||
dagdhe 'sya kāme nayanāgninetthaṃ krodhaḥ prasādaśca tathā jajṛmbhe|
aṅgeṣu lāvaṇyasudhāhradeṣu yathā sa lebhe padamaṅganānām||65||
(kalāpakam)
L
saṃbhrāntadevāsurasaptalokadāhopaśāntyarthamivāmbunāthāḥ|
vīcicchaṭāghaṭṭanaghoraghoramanyonyamuddāmarayā ghaṭante||66||
ūrdhvekṣaṇāgniglapitoṣṇimārānmandībhavatyuṣṇamarīcibimbam|
anyonyasaṃṣṭaktasamudravāritaraṅgamaṅgairiva laṅghyamānam||67||
kimetadityākulatāvivartaniṣpīḍitasyaiva caturmukhena|
raktacchaṭābhāsanapaṅkajasya galatyamandaṃ makarandavṛṣṭiḥ||68||
ityasya kālo 'pi vilaṅghitājñaḥ saṃdhukṣitaḥ kopahutāśanena|
babhāra dāvānaladahyamānaparijvalanmekalaśailalīlām||69||
(kalāpakam)
saṃvartameghamalinacchavikālakūṭa-
cchāyāchalena bhuvanapralayāgameṣu|
ābhātyayaṃ kavalitākhilasaptaloka-
pātālarandhratamaseva niruddhakaṇṭhaḥ||70||
bhāsvatkirīṭamakarīmaṇipattrabhaṅga-
cchāyāpiśaṅgitatalāṅgulipādayugmam|
asya sphurannakhamayūkhaśikhāchalena
prajñāprakāśamiva bhāti diśatsurebhyaḥ||71||
saṃdehamohaviratirgahaneṣu kṛtya-
vastuṣvapoḍhatamasāmapi no matīnām|
L
asyāmalāḥ kila dhiyo vicaranti yena|
tāsāmuparyupari citraviśeṣaṇiṣṭhāḥ||72||
prajñātirekavaśato viśadāvabhāsa-
mālocyamānamakhilaṃ khalu kāryatattvam|
puṣṇāti niṣpratighamarthaviśeṣajāta-
muddhṛṣyamāṇamiva varṇakadāru gandham+||73||
mantreṇa pañcavidhatāmupajagmuṣā ca
nītiprapañcaracanā vijigīṣupuṃsām|
ā saṃsṛti kramajuṣā bhuvanatraye 'pi
nirvartyate hi maruteva śarīrayātrā||74||
saṃrambhamitthamapahāya nirūpayantu
saṃpratyanena kṛtanitipathaprakāśāḥ|
kāryaṃ bhavanta idamujjhitamohamāryāḥ
prekṣāvatāṃ jagati tanna yadastyasādhyam||75||
ākarṇya vācamiti tasay gaṇādhināthā-
stasthuḥ parasparaniveśitadṛṣṭayaste|
līlāvivṛttiśithilībhavadadrikūṭa-
pīnāṃsapīṭhaluṭhitāmalaratnahārāḥ||76||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye prabhāmayanayaprakāśanaṃ nāma navamaḥ sargaḥ|