User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

hlb5cts8pz
  • KOCR
  • J
  • K
  • Śc
  • ŚA(A)
  • HV-only
  • HVVU-only

pañcamaḥ sargaḥ |

taṃ prītivistāritalocano 'tha śaileśvaraṃ sādaram īkṣamāṇaḥ |
śailādinā vismitamānasena śaśāṅkacūḍāmaṇir ittham ūce || 1 ||
HVVU-only(ŚA(A)) Ścadd oṃ Ksādaramīkṣa° Śc°maṇi K°maṇiritthamūce||1|| Ścrittham
śailādir nandī || 1 ||
HV-only(J, K, Śc)
eṣa sasārasasāras tulitaśrīḥ pītavāsasārasa sāraḥ |
analasasārasasāraḥ prakarṣam adriḥ paraṃ sasāra sasāraḥ || 2 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)°sārastulitaśrīḥ°sārastulitaśrīḥ K, Śc°rasāraḥ°rasāraḫ K, Ścprakarṣamadriḥ
eṣa giriḥ prakarṣaṃ sasāra yayau | saha sārasena saraḥsamūhena vartate sasārasaḥ | saha ārābhir dhārābhir vartate sāraḥ | sasārasaś cāsau sāraś ceti viśeṣaṇasamāsaḥ | yadi vā sa iti lokaprasiddhaḥ pūrvānubhūto vābhihitaḥ sārasaḥ saraḥsaṃbandhī sāra utkarṣo yasminn iti yojyam_ | pītavāsā haris tena tulitā prakarṣagatyā sadṛśīkṛtā pīyūṣāharaṇasamaye vā paricchinnā śrīr yasya | he arasa vītarāga, saha araiḥ śṛṅgair vartata iti sāraḥ | rasena vā amṛtena sāra utkṛṣṭaḥ | analasas tv arāvān_ sārasānāṃ lakṣmaṇānāṃ sāro gatir yatra | saha sāreṇa dārḍhyena ayobhedena vā vartamānaḥ sasāraḥ || 2 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))vartaṃte HVVU-only(ŚA(A))saha arābhiḥ HVVU-only(ŚA(A))om sa° HVVU-only(ŚA(A))viśeṣeṇa sa° HVVU-only(ŚA(A))°bhūtatā HVVU-only(ŚA(A))vābhibhūtā | HVVU-only(ŚA(A))saura HVVU-only(ŚA(A))pīyūṣāṃ hariṇa° HVVU-only(ŚA(A))vāmṛ° HVVU-only(ŚA(A))sāraḥ HVVU-only(ŚA(A))samutkṛṣṭaḥ
ābaddhatāṇḍavaśikhaṇḍiśikhaṇḍaśāra-
cāmīkaravratatimaṇḍapamaṇḍano 'driḥ |
paśyaiṣa bhāti kṛtamegharavānukāra-
jhāṃkāratāraravanirjharajhallarīkaḥ || 3 ||
HVVU-only(ŚA(A)) Śc°ravallarīkaḥ||3||
jhallarī vāditramedaḥ || 3 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))vāditrabhedaḥ
asya kṣitir nūtanakānanā sā na kānanāsāditabhaṅguraśrīḥ |
haraty aho bandhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ || 4 ||
HVVU-only(ŚA(A)) K, Śckṣitirnūta° Kharatyaho
bandhuratāṃ ramaṇīyatāṃ lānti gṛhṇanti yās tālyas tarubhedās tatra ratā bhavanti yatra bhramarāḥ sā kṣitiḥ kān na harati sarvān evāvarjayati | anāsāditā aprāptā | latālībhṛti vratatipaṅktidhāriṇyām_ | tālāś ca, tālyaś ceti tu na yuktam_ | Lsarūpatvād ekaśeṣaprasaṅgāt_ || 4 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°yakaṃ HVVU-only(ŚA(A))°rjayanti HVVU-only(ŚA(A))°tāprāptā
Lsphuṭam īśa parair alaṅghyadhāmno dadhato dustaravāritām ajasram |
harisainyasahasramardabhājaḥ subhaṭasyeva na dṛśyate 'sya pṛṣṭham || 5 ||
HVVU-only(ŚA(A)) Kalaṅghyamno Jdurastavā° J°sramaṃthabhājaḥ K, Ścpṛṣṭam||5||
parair anyair vipakṣaiś ca | dhāma sthānaṃ tejaś ca | dustaraṃ vāri yasya | duṣṭaś ca ripughātī taravārir āyudhabhedo yasya tadbhāvam_ | ajasraṃ sadā | harayo vānarāḥ siṃhā vā turagāś ca | pṛṣṭham uparibhūḥ paścādbhāgaś ca || 5 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))āLdha° HVVU-only(ŚA(A))yasya ajasraṃ
ābhāty asau gajatayā samareṣv avāpya
sāraṃ bhayānakatam eṣu sadānayāgaḥ |
ścyotanmadārdrakaṭayā kaṭakāntareṣu
sārambhayā na katameṣu sadānayāgaḥ || 6 ||
HVVU-only(ŚA(A)) J, Ścsamareṣvavāpyasamareṣvacrossed akṣaravāpya Ksamaraiṣvavāpya HV-only(J, K, Śc)°katameṣu
kaṭakāntareṣu sadānayāgo dakṣiṇāḍhyakratuḥ asau ago 'nayā gajatayā hastisaṃhatyā sadā bhrājate | gajānāṃ samūho gajatā | ‘gajāc ceti vaktavyam_’ iti tal_ | bhayānakatameṣv atibhīṣaṇeṣu katameṣu sāraṃ balaṃ prāpya na sārambhayā sarveṣv eva sodyogayā || 6 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))samūhaṃ HVVU-only(ŚA(A))tayānakatam eṣv HVVU-only(ŚA(A))eva HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))sārasyayā HVVU-only(ŚA(A))om
sphuradanimeṣamaṇḍalarucā śanakai-
r asikatilottamāvanitayaiṣa giriḥ |
kaṭakasaraḥ śriyā rucirayā sumata-
s tridivabhuveva nākṣipati kasya manaḥ || 7 ||
HVVU-only(ŚA(A)) Jśanakair Kom Krasi° Jsumatas Kom Kstridi°
animeṣā matsyāḥ surāś ca | rukkāntir abhilāṣaś ca | asikatilā sikatārahitā uttamā cāvanir yatra tadbhāvena | ‘deśe lubilajau ca’ iti sikatāśabdādilajmatvarthīyaḥ | rasikā ca saśṛṅgārā tilottamākhyā vanitā yasyām_ | sumataḥ śraddheyaḥ | asumato vā prāṇinaḥ || 7 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))matsyā HVVU-only(ŚA(A))devāś HVVU-only(ŚA(A))ruk_ | kāntiḥ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))avanir HVVU-only(ŚA(A))om HVVU-only(ŚA(A))asuto
bhavati nāsya marutpralayāgame 'sakalabhaṅguravegatayāsakṛt |
kim iva na pramadāya vanaśriyā sakalabhaṃ gurave 'gatayāsakṛt || 8 ||
HVVU-only(ŚA(A)) J, Ściha Jvanaṃ śriyā Ścvaneśriyā
asakalaṃ kṛtvā bhaṅguraḥ pracalanaśīlo vego yasya tadbhāvena kalpāntavāto 'py asya asakṛn na bhavati | nāmuṃ nirasyatītyarthaḥ | asya ca vanaśriyā kim iva na pramadāya sakalam eva pramodayati | sakalabhaṃ gajapotakasahitam_ | gurave mahate | agatayā nityasaṃnihitayā | asakṛd bahuśaḥ || 8 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sakalaṃ HVVU-only(ŚA(A))praharaṇaśīlo HVVU-only(ŚA(A))sakalabhaṃ HVVU-only(ŚA(A))gajaptakasahitaṃ HVVU-only(ŚA(A))guravena HVVU-only(ŚA(A))add mahate HVVU-only(ŚA(A))agatayā HVVU-only(ŚA(A))om HVVU-only(ŚA(A))nityasannihitayā | HVVU-only(ŚA(A))gajapotokeśotitam_
preyāṃsam arkam upakaṇṭhagataṃ vikāsi-
padmānanāḥ kaṭakavartmani paṅkajinyaḥ |
rāgād ivālivirutaiḥ smarakeligarbha-
m atrāniśaṃ kimapi komalam ālapanti || 9 ||
HVVU-only(ŚA(A)) Jvikāśi- Ścpadmānanaẖ HV-only(J, K, Śc)rāgādivā° J°garbham Jkim api
preLyān kāmuko 'pi | upakaṇṭhaṃ samīpaṃ kaṇṭhasya ca samīpam_ || 9 ||
HV-only(J, K, Śc)
Latra snigdhaṃ naladavidalanaprāptābhikhye 'tibalaphalavati |
akṣṇāṃ cakre navanalinavanacchāyāṃ dhatte vibhur amarabhuvi || 10 ||
HVVU-only(ŚA(A)) Śctidhala° Jniviḍanaḍavini Jcakraṃ J°cchāyan꣹ Jvatte J, Kvibhurama°
naladasya gandhamāṃsyā vidalanam udbhedaḥ | ‘atibalaphalavati’ iti ni*rdoṣa eṣa pāṭhaḥ | atibalāni mahāprabhāvāṇi phalāni santi yasmin_ | amarabhuvi svarge vibhur indraḥ || 10 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))gandhamāṃsyasya HVVU-only(ŚA(A))°vāni
    • 1. ādarśapustake 'pi sadoṣapāṭho nopalabdhaḥ.
(samapratilomānulomārdhapādaḥ)
J, HVVU-only(ŚA(A)) Ścpratilomavilomābapādaḥ
iha vibudhagajasya karṇatālaskhalanasamīravidhūtakumbhadhātoḥ |
vahati madanadī parāgaraktā ratagṛhabhittir iva śriyaṃ parārdhyām || 11 ||
HVVU-only(ŚA(A)) Jkarṇṇatālaskhalitasa° K°bhittiriva Ścśriyāṃ Kparārghyām||11||
karṇāv eva tālau vyajane | praśaṃsārtho vātra tālaśabdaḥ | dhātur atra sindūram_ | madanadī dānajalakulyā | parāgo rajaḥ saindūram_ | madanadīpaś ca suratapradīpas tasya rāgaḥ prabhā || 11 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))luye
abhyetya kānanam idaṃ harati dvirephaḥ
sajjātapakṣatitayānatamāṃsi cetaḥ |
śakto nikuñjagahaneṣv amihartum arkaḥ
sajjātapakṣatitayā na tamāṃsi cetaḥ || 12 ||
HVVU-only(ŚA(A)) Kkānanamidaṃ Śc°ti tayā na tamāsi J°yā na tamāṃsi Śc°neṣvabhihartum K°neṣvamihartumarkaḥ Jabhihaṃtum Śc°ti tayā
satī jātā pakṣatir yasya tadbhāvena bhramaro vanam idaṃ anatamāṃsi dīrghasallakīkaṃ prāpya cetaḥ samāvarjayati | itaś ca latāmaṇḍapābhyantareṣu raviḥ sajjā saṃnihitā ātapakṣatir yasya tadbhāvena tamāṃsi nirasituṃ na samarthaḥ | pakṣāṇāṃ mūlaṃ pakṣatiḥ | māṃsiśabdaḥ kṛtahrasvekārānto 'tra || 12 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))pakṣmabhir HVVU-only(ŚA(A))om HVVU-only(ŚA(A))°yati tataś HVVU-only(ŚA(A))°kṣati HVVU-only(ŚA(A))add pakṣāttiḥ HVVU-only(ŚA(A))māṃsiśabda HVVU-only(ŚA(A))ikā°
sphuritāhirājakaṭakaṃ vikaṭasphuṭakuñjarājinam amuṃ rabhasāt |
abhivīkṣya ko na ramate 'bhimataṃ jagatāṃ bhavantam iva śailapatim || 13 ||
HVVU-only(ŚA(A)) K°jinamamuṃ Jrabhasā| Kbhavantamiva
sphuritāhirājaḥ kaṭako nitambaṃ yasya | ahirājā eva kaṭakā valayāni | kuñjarājinaṃ kuñjair bhrājanaśīlam_ | kuñjarasya ca gajasyājinaṃ kṛttiḥ || 13 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°rājā
tālīlatālīlalitāvataṃsaḥ sārāvasārāvahitāṇḍajo 'sau |
mattālimattāli taṭaṃ bibharti sānūpasānūpahitopaśobhaḥ || 14 ||
HVVU-only(ŚA(A)) J°taṃsaṃ Śc°taṃsaṃs|
tālīlatānāṃ paṅktaya evāvataṃso yasya | sārāvā mukharāḥ sāre ca gatau svāduni bisādau vā avahitāḥ pakṣiṇo yatra | mattā alinaḥ santi yatra | tālāś ca taravaḥ santi yasmin_ | sānūpaiḥ kṣetrabhūmisahitaiḥ sānubhir utpāditaśobhaḥ || 14 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))bhisādau HVVU-only(ŚA(A))vihitā
gaṇḍopalaskhalanajarjaritācchavīci-
cakrāṇi tāraravapūritadiṃśi dūrāt |
Lasyaiṣa nirjharajalāni pibaty amanda-
m adhvaśramārta iva tigmakaraḥ karāgraiḥ || 15 ||
HVVU-only(ŚA(A)) Jratnopa° Kgaṇḍopalaskhana° Ścratnopalaskhalanajarjaritācchavīciś J°tadīṃśi Kasyaiva K, Ścpibatyamanda- HV-only(J, K, Śc)om HV-only(J, K, Śc)madhva°
karāḥ pāṇayo 'pi L|| 15 ||
HV-only(J, K, Śc)
viṭapitatir amuṣya nānāphalair atiśayanamitāsakṛcchrīmataḥ |
iha ramayati yaṃ na sīmantinī ratiśayanamitā sa kṛcchrī mataḥ || 16 ||
HVVU-only(ŚA(A)) K°tatiramuṣya Knānāphalairatiśayanamitāsakṛcchrī mataḥ| Śc°yanam itāsakṛc chrī mataḥ| J°tāśakṛcchrī mataḥ| Jyan Ksāman° Jsīmaṃtinīr Śc°yanam itā Jatiśayanamitāśakṛcchrī
śrīmato 'sya girer viṭapināṃ paṅktiḥ phalair atiśayena namitā | asakṛd bahuśaḥ | iha ca ratiśayanaṃ surataśayyāmitā prāptā yuvatir yaṃ janaṃ na ramayati sa kṛcchrī duḥkhavān mataḥ || 16 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))yuvabhir HVVU-only(ŚA(A))yajanaṃ HVVU-only(ŚA(A))ramayāti HVVU-only(ŚA(A))kṛśśrī
saviśeṣakāntam alikālasacchavi sphuṭapāṭalādharam udāradarśanam |
taṭavartma cārucibukopaśobhitaṃ śriyam ety amutra vadanaṃ ca subhruvaḥ || 17 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)saviśeṣakāṃtamali°saviśeṣakāntamali°saviśeṣakāntamali° HV-only(J, K, Śc)°dharamudāradarśanaṃ°dharamudāradarśanaṃ|°dharamudāradarśanam|°dharamudāradarśanam| Kśriyametyaputra Ścaputra Jadd ऽऽऽऽऽऽऽऽऽऽऽऽऽ
saviśeṣaṃ kāntam atiruciram_ | alibhiḥ kālī satī chavir yasya | pāṭalā puṣpabhedas taṃ dhārayati yat_ | udāradarśanam uttamair avalokanīyam_ | ārucibhiḥ sarvato bhāsurair bukaiḥ puṣpabhedair upaśobhitam_ | vadanaṃ tu—saviśeṣakaḥ satilako 'nta ekadeśo yasya tat_ | praśasto vā viśeṣako viśeṣakāntaḥ | antaśabdo 'tra praśaṃsāvacanaḥ | yathā—‘dhūpena saṃtyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam_ |’ iti | alike lalāṭe ā samantāl lasantī chavir yasya | sphuṭapāṭalo 'tilohito 'dharo yasya | udāre darśane nayane yasya | cāruṇā ca cibukenādharasyādhobhāgenopaśobhitam_ || 17 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°citam_ HVVU-only(ŚA(A))pāṭalāḥ HVVU-only(ŚA(A))tāṃ HVVU-only(ŚA(A))tu viśeṣaLs HVVU-only(ŚA(A))tilako HVVU-only(ŚA(A))yathā || dhūmena HVVU-only(ŚA(A))santyārjitam HVVU-only(ŚA(A))om HVVU-only(ŚA(A))add tat_
prītiṃ na kasya kurute kaṭake vinidra-
tāpiñchamecakatamānaghanāgatārāt |
dhyānāvanir dayitatāṃ śucitām arāti-
tāpiñcchame ca katamā na ghanā gatārāt || 18 ||
HVVU-only(ŚA(A)) J, Ścprītin Jtāpicchame ca katamā na ghanā ga° HV-only(J, K, Śc)dhyānāvanirdayi°dhyānāvanirda¦_yi° J, Kśucitāmarāti- Jtāpicchame J, Kdhanā
tāpiñchaṃ tamālaṃ tadvanmecakatamā atiśyāmā anaghāś cākhaṇḍitā nāgāḥ kariṇo yasya tadbhāvo 'sya kasya na prītim utpādayati | ārād dūrāt_ | samādhibhūmiś ca ghanā śuddhiṃ ca gatā katamā na śamanimittaṃ dayitatāmarāt_ | sarvaiva priyatāṃ dadau | arātitāpinn iti bhagavantaṃ saṃbodhayati | atra nakārasya śakāre parataḥ ‘śituk_’ iti tuk_ | ‘śaścho 'ṭi’ iti śakārasya chakāraḥ | ‘stoścunā ścuḥ’ iti takārasya cakāraḥ | nakārasyānusvāraparasavarṇau | yady evam iha cakārasyābhyadhikasya śravaṇāt tulyaśrutitvam uparuddham iti yamakatā na prāpnoti | saṃyogāntalopāś cātra na saṃbhavati | tadvidhau cakārasyāsiddhatvāt_ | satyam etat_ | kiṃ tu vyañjanāt paraś cakāraś chakārasaṃnidhau tacchāyāchurita evopalabhyamānaḥ parabhāgaṃ nāyātīti tulyāyām akṣaraśrutau yamakavyavahṛtir atrāpy ucitaiveti nāsti doṣaḥ || 18 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))śamaṃ nirmittaṃ HVVU-only(ŚA(A))arātatā° HVVU-only(ŚA(A))śitug HVVU-only(ŚA(A))tuk_ śaścho HVVU-only(ŚA(A))°lopaś HVVU-only(ŚA(A))ca ¯¯¯¯ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))kārasya si° HVVU-only(ŚA(A))vyaṃjanā HVVU-only(ŚA(A))__​_​ś HVVU-only(ŚA(A))nā¯¯yatīti HVVU-only(ŚA(A))°vakṛtir HVVU-only(ŚA(A))atrānapoditai° HVVU-only(ŚA(A))_raḥ ||
abhimatajanasaṃgame 'ṅganānām anukṛtakomalasīripāṇipadmāḥ |
iha manasijavibhramā vibhānti sphuṭataralāṅgalatābhirāmarūpāḥ || 19 ||
HVVU-only(ŚA(A)) K'ṅganānāmanu°
sīrī halaLdharaḥ | sphuṭā taralā cāṅgalatā gātrayaṣṭis tatra | sphuṭataraṃ lāṅgalaṃ halaṃ yasya tadbhāvena ca sundaraḥ || 19 ||
HV-only(J, K, Śc)
Lpaśya nātha surasadmasaṃpadāṃ kuṃ jarājitam amuṃ japāvanaiḥ |
śailarājam abhito na saṃkulaṃ kuñjarājitamamuñjapāvanaiḥ || 20 ||
HVVU-only(ŚA(A)) Jkuṃja° Kjarājitamamuṃ Kśailarājamabhito J, Śc°jitam amuṃ japāvanaiḥ°jitam amuṃ japāvanaiḥ||20°jitam amuñ japāvanaiḥ||20||
svargasaṃpadāṃ kuṃ avaniṃ, jarayā ajitaṃ satataikarūpaṃ amuṃ śailendram ākalaya | muñjākhyais tṛṇaiḥ pāvanāni na bhavanti yāni japāvanāni tair na saṃkulam_ | api tu muñjapāvanair eva tair vyāptam_ | ata eva kuñjeṣu rājitam_ | japā kusumabhedaḥ || 20 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))jitaṃ HVVU-only(ŚA(A))add te HVVU-only(ŚA(A))śailam HVVU-only(ŚA(A))avalokaya HVVU-only(ŚA(A))muṃñchākhyais HVVU-only(ŚA(A))om muñ°
kṣiptaḥ priyāpahṛtapīnanitambabimba-
vāsoṅganākaratalena virugṇanālaḥ |
ratnapradīpa iva nīlasarojakarṇa-
pūro 'tra bhāti madhukṛnnavacampakāgre || 21 ||
HVVU-only(ŚA(A)) Jvāso 'ṃga° Ścnīrasa° Śc°caṇḍakāgre||21||
madhu karoti pibatīti madhukṛdbhramaraḥ || 21 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))pivatīti
utkayantī śriyā mānasāraṃ janaṃ kurvatī rāgiṇāṃ mānasārañjanam |
atra rauty unmukhī he matā līlayā saṃhatiḥ pattriṇāṃ hematālīlayā || 22 ||
HVVU-only(ŚA(A)) Śckurvīta Jyoṣitā Ścmana° K, Ścrautyunmukhīrautyunmukhī Jhematā
māna eva sāraḥ sarvasvaṃ yasya taṃ manasvinīnāṃ janam utkaṇṭhayantī vihagapaṅktir atra kvaṇati | ārañjanam āvarjanam_ | he ity abhimukhīkāre | līlayā hetunā matā abhipretā | hemamayīṣu ca tālīṣu layaḥ saṃśleṣo yasyāḥ | || 22 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))āraṃjaṃ nam HVVU-only(ŚA(A))taulīṣu
stananābhimukhaśriyaṃ dadhatyaḥ satataṃ sajjaghanāvalambiśampāḥ |
avadhūtaniśākaraprakāśā iha varṣā iva yoṣito vibhānti || 23 ||
HVVU-only(ŚA(A)) J°valaṃbiśambāḥ| K°valimbiśampāḥ|
stanayor nābher mukhasya ca, stanane ca garjane abhimukhī śrīḥ śobhā | sati jaghane, sajjeṣu ca saṃnaddheṣu ghaneṣv avalambinī śampā yāsām_ | śampā raśanā vidyuc ca || 23 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))garjate HVVU-only(ŚA(A))bhimukhī HVVU-only(ŚA(A))sannaddheṣv HVVU-only(ŚA(A))om HVVU-only(ŚA(A))śampāṃ HVVU-only(ŚA(A))dhārayanti HVVU-only(ŚA(A))vā |
bibhraty amūs taṭabhuvo maṇicakram uccai-
r atrasnu tās tava kareṇukarālitābhyaḥ |
vallībhya eva purato makaranvṛṣṭi-
r atra snutā stabakareṇukarālitābhyaḥ || 24 ||
HVVU-only(ŚA(A)) Kbibhratyamūstaṭa° Kmaṇicakramuccai- Juccair Kom Kratrastu Ścatraṣu Jatra snutās K, Śctāstavatāstava Kvalībhya Ścvallībhir K, Ścmakarandavṛṣṭi- Jmakaraṃdavṛṣṭir Kom Kratra Jta¦va ka°
atrasnu bhedarahitaṃ maṇīnāṃ cakram etā vanabhuvo dhārayanti | tā iti pūrvānubhūtāḥ | tavaiva ca purato 'tra latābhyo madhuvṛṣṭiḥ snutā prasrutā | kareṇūnām ibhānāṃ karair ālitābhya upadrutābhya ākṛṣṭābhyo vā | stabakānāṃ ca reṇunā karālitābhyo bhrājitābhyaḥ || 24 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))tathaiva HVVU-only(ŚA(A))madhur yaṣṭiḥ HVVU-only(ŚA(A))itānāṃ
mā bhūt satrāsatvam amīṣām iti śaṅkām aṅkasthānāṃ vatsalatāyā dadhad adriḥ |
nānāratnābhīṣuvitānavyapadeśād rakṣāsūtrāṇīva diśaty eṣa maṇīnām || 25 ||
HVVU-only(ŚA(A)) Jbhṛtsatrā° Kbhūtsatrāsatvamamīṣāmiti K, Ścśaṅkāmaṅka° J, Ścvatsalatayāvatsalatayā K, Ścdadhadadriḥ| Knanāratnābhīṣuvitānavyapadeśādrakṣā° Ścnanāratnābhīśuvitānavyapadeśādrakṣā° J°bhīśuvitānavyapadeśādrakṣāstatrāṇīva J, Kdiśatyeṣa
trāso bhaṅgaḥ bhūtādibhyo bhayaṃ ca | aṅkasthāḥ samīpavartino bālāś ca ye notsaṅgam ujjhanti | Lvatsalatāyā iti hetau ‘vibhāṣā guṇe—’ iti yogavibhāgāt pañcamī | abhīṣuvitāno raśmipuñjaḥ | vyapadeśo vyājaḥ || 25 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))abhīṃśuvi° HVVU-only(ŚA(A))add vibhago
Lvṛttiḥ sarojair na vinodakānāṃ śilīmukhaughasya vinodakānām |
atrāśritān alpakuraṅganābhir divaukasāṃ bhāti kuraṅganābhiḥ || 26 ||
HVVU-only(ŚA(A)) Ksarojairna Jśilīmukhoghasya K°khaudhasya J, Ścatrāśritānalpa° K°tānalpakuraṅganābhirdivaukasāṃ
udakānām atra kamalair vinā na vartanam_ | ata evālivṛndasya vinodakānām āvarjanaparāṇām_ | divaukasām aṅganābhir apsarobhiḥ śritā ca kuḥ pṛthivī bhrājate | kuraṅganābhiḥ kastūrikā || 26 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°vṛnde HVVU-only(ŚA(A))om HVVU-only(ŚA(A))bhrāje
asyāniśaṃ kaṭakabhūmir anargalarkṣa-
cakrākulasthitir adhaḥkṛtatigmaraśmiḥ |
ābaddhakelikilakiñcitakāminīkā
dhatte 'kṣapākaracitāṃ rajanīva lakṣmīm || 27 ||
HVVU-only(ŚA(A)) K, Śckaṭakabhūmirana° J°bhūmira_nargalakṣaṃ Jcakrākulaḥ sthitir Kcakrākulasthitiradhaḥ° Jadhaḥ kṛ° Jābaddhakelikilikiṃ° K°minikā Ścyasyām||27||
ṛkṣāḥ prāṇibhedā nakṣatrāṇi ca | kilakiñcitaṃ ceṣṭāviśeṣaḥ | uktaṃ ca—‘śuṣkaṃ kṣaṇaṃ praruditaṃ kṣaṇam aśrupātaḥ krodho muhur hasitam āśu punaś ca gītam_ | vyāmiśrarūpam iha harṣavaśaprayuktam uktaṃ janaiḥ śrutadhanaiḥ kilakiñcitākhyam_ ||’ iti | akṣā bibhītakās tatpākena racitām_ | kṣapākareṇa ca citāṃ vyāptāṃ vihitāṃ vā || 27 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))ca . śuṣkaṃ HVVU-only(ŚA(A))asrupātaḥ HVVU-only(ŚA(A))śrutidharaiẖ HVVU-only(ŚA(A))vibhī° HVVU-only(ŚA(A))om
vyādhaśreṇī nāgakumbhāgrabhaṅgasthām āsaktā mugdhamuktāsamāsthā |
ābhāty atra strīṣu cāṭuprapañce kālī vyaktārambharaktāvyalīkā || 28 ||
HVVU-only(ŚA(A)) J°¦gasthāmāśaktā K, Śc°gasthāmāsaktā Kābhātyatra
nāgānāṃ kumbhadalane sthāma balaṃ tadāsaktā śabarapaṅktir atra rājati | mugdhāsu svabhāvarucirāsu muktāsu asamā āsthā yasyāḥ | kālī kṛṣṇā | strīviṣaye cāṭuprapañce vyaktārambhaṃ kṛtvā raktā prasaktā | avyalīkā gotraskhalitādyaparādhaśūnyā || 28 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))śavara° HVVU-only(ŚA(A))rājate HVVU-only(ŚA(A))muktāsu HVVU-only(ŚA(A))muktāmbusamā HVVU-only(ŚA(A))śrīvi° HVVU-only(ŚA(A))caṇḍupra°
(pratilomavilomapādaḥ)
J, Śc, HVVU-only(ŚA(A))
iha caṭulatayā vilocanaughaiḥ sphuṭaśititārakavibhramais taruṇyaḥ |
dadhati madhukaraiś cakorakāntasthitiramaṇīyataraiḥ śriyaṃ nalinyaḥ || 29 ||
HVVU-only(ŚA(A)) Jvilocanoghaiḥ Jsphuṭasiti° K°bhramaistaruṇyaḥ| Kmadhukaraiścako° J°sthitir amaṇīyataraiḥ
sphuṭā śitiś ca śyāmā tārakā kanīnikā yeṣu tādṛśā vilāsā yeṣām_ | madhukarāś ca sphuṭaśitayaḥ | tāra eva tārakaś codbhaṭo vibhramo yeṣāṃ te tathoktāḥ | cakorāḥ krakarās tadvatkāntā | pakṣāntare caḥ samuccaye | korakānto mukulaikadeśaḥ || 29 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sphuṭaṃ śi°
dhatte viṣāṇagaṇam eṇakulaṃ kṛtāstha-
m atrāsamānasamadabhramarālatābhiḥ |
prāptā sthitiś ca makarandabharasya nūna-
m atrāsamāna samadabhramarā latābhiḥ || 30 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)°gaṇameṇakulaṃ°gaṇameṇakulaṃ Jkṛtāstham Kom Kmatrā° Śc°na samadabhramarā latābhiḥ| Ksthitiśca Jdūram Ścnūnam Kom Kmatrā° Jatrāsamānasa°
arālatābhiḥ kauṭilyaiḥ kṛtasthitim atra śṛṅganikaraṃ kuraṅgayūthaṃ dhatte | atrāsaLmānasaṃ nirbhayacittam_ | adabhraṃ prabhūtam_ | he asamāna lokottara | samadā bhramarā yatra tādṛśī madhubharasthitir atra latābhiś ca prāptā || 30 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°rasya sthitir
Liha dṛṣṭipathād ivākṣamās taravas tyaktum adhogatān nidhīn |
vidadhaty upari sthitāḥ kṣamātalavisphāritanetracakratām || 31 ||
HVVU-only(ŚA(A)) J, Śc°thādivākṣamās K°thādivākṣamāstaravastyaktumadhogatānnidhīn| Jnidhī| Kvidadhatyupari
netrāṇi mūlāni nayanāni ca | ye ca taravaḥ kṣititalavistārimahājālās teṣām adho nidhibhir avaśyaṃ bhavitavyam ity utprekṣitaṃ dṛṣṭipathāt tyaktuṃ nidhīn ivākṣamā iti || 31 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°jālaṃ HVVU-only(ŚA(A))dṛṣṭipadāt
rājaty urvī maṇinikaraiḥ śubhrāntā bhrāntān ekatridaśagaṇā vāpīnām |
pīnāṃ lakṣmīm iha dadhatīsādhyānāṃ dhyānāmbhobhiḥ kṣatarajasāṃ sevyāsau ||32||
HVVU-only(ŚA(A)) Krājatyurvī Jmaṇikiraṇaiḥ Kbhrāntāneka° Klakṣmīmiha HV-only(J, K, Śc)dadhatī sā°
vāpīnāṃ śriyaṃ bibhratī bhūmir atra bhrājate | sādhyā devaviśeṣāḥ | rajaḥ pāṃsur api || 32 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sakhyā HVVU-only(ŚA(A))pāsur
asyollasatkusumavāsanabhṛṅgapaṅkti-
veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvan |
vallīpuraṃdhripaṭalaṃ ghaṭitābhirāma-
vṛkṣādhirūḍhakam upaiti parām abhikhyām || 33 ||
HVVU-only(ŚA(A)) Jvitanvat| Kvalīpu° Jvalgīpu° K°ḍhakamupaiti Kparāmabhikhyām||33||
kusumeṣu vāsanā prasaktiḥ | teṣāṃ ca vāsanādhivāsaḥ | maṇitaṭā ratnasānūni svalpāni maṇitāni ca | ratiś cittarañjanaṃ nidhuvanaṃ ca | vṛkṣādhirūḍhakaṃ vṛkṣādhirohaṇam āliṅganabhedaś ca | uktaṃ ca—‘ākramya pādaṃ caraṇena patyur ūruṃ dvitīyena samāśrayantī | tatpṛṣṭhasaktaikabhujāpareṇa doṣṇāṃsam asya sphuṭam añcayantī || kiṃcic ca khinnaśvasitaṃ rutāni vitanvatī cumbanalālasaiva | īheta yad vṛkṣam ivādhiroḍhuṃ vṛkṣādhirūḍhaṃ tam ihāmananti ||’ iti || 33 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))ca . ākramya HVVU-only(ŚA(A))samāśrajantī | HVVU-only(ŚA(A))khinnacchinna° HVVU-only(ŚA(A))yeheta HVVU-only(ŚA(A))ivādhirūḍhaṃ HVVU-only(ŚA(A))add hi HVVU-only(ŚA(A))taṭam HVVU-only(ŚA(A))anantīti |
rajobhir asmiñ janatā harantī vadhūsarāgā navadhūsarāgā|
bibharti no puṣpatatīr dvirephair asāv anālīḍharasā vanālī || 34 ||
HVVU-only(ŚA(A)) Krajobhirasmiñja° Jasmin Jpuṣpataṭīḥ Ścpuṣpatatīn Kpuṣpatatirdvirephairasāvanā° Jdvirephaiḥ|rasāvanā° Ścasāvanā°
asau vanālī vadhūṣu viṣaye sarāgā janatā harantī kusumapaṅktīr dhārayati | rajobhir navā dhūsarāś cāgās taravo yasyām_ | bhramaraiś ca no anālīḍharasā api tv āsvāditarasā eva || 34 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))vadhū HVVU-only(ŚA(A))sarāgaja° HVVU-only(ŚA(A))om HVVU-only(ŚA(A))navadhū° HVVU-only(ŚA(A))kusumapaṃktīḥ HVVU-only(ŚA(A))dhārayati || HVVU-only(ŚA(A))om
kuṃtālībhir yudham iva gahanām etām āsādyoccaiḥ śitaśaraśatasaṃkīrṇām |
asmin nānāphalakavalanasaṃsaktā valganty ete diśi diśi harisainyaughāḥ || 35 ||
HVVU-only(ŚA(A)) J, ŚckuṃtālibhirkuṃtāLlibhirkuntālibhir Kkuṃtālibhiryudhamiva Kgahanāmetāmāsā° J, Ścom Jśitasara° Kasminnā° Kvalgantyete Jharisainyoghāḥ||
harayo vānarā atra valganti | tālībhis tarubhedair gahanāṃ kum urvīm āsādya | yudham iva | tām api kuntālībhiḥ prāsapaṅktibhir gahanāṃ saṃkaṭām_ | śitāḥ paripākaśūnyatayā śyāmās tīkṣṇāś ca | phalānāṃ kavalanaṃ grāsaḥ | phalakānāṃ ca kheṭakānāṃ valanaṃ cālanam_ | nānāphalakā vāditrasvaropetā yodhās teṣāṃ valanaṃ ceṣṭanam_ | harayo 'śvā api || 35 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))kuṃ HVVU-only(ŚA(A))bhūmiṃ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))saṃyudham HVVU-only(ŚA(A))om HVVU-only(ŚA(A))kṛśāḥ HVVU-only(ŚA(A))yodhas HVVU-only(ŚA(A))add dhe HVVU-only(ŚA(A))aśvā
dhatte 'bjinīmayam aleḥ śikharair vibhinda-
nn ākarṣayogamadhurabhramaṇāvaniṃ dyām |
Labhyetya cāmum iha pāṭalacandanārcāṃ
nākarṣayo 'gam adhur abhramaṇāv anindyām || 36 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)bjinīmayamaleḥ'bjinīmayamaleḥ'bjinīmayamaleḥbjinīmayamaleś Kśikharairvibhinda- Jvvibhiṃ_dan Ścvibhindan Knnāka° Ścnākarṣayogamadhurabhramaṇāvanin Jnākarṣayogamadhurabhramaṇāvanidyāṃ| Kcāmumiha Jnākarṣayogamadhurabhramaṇāvanidyāṃ|| Ścnākarṣayogamadhurabhramaṇāvanindyam||36|| K'gamadhurabhramaṇāvanindyam||36||
aleḥ śilīmuLkhasya ākarṣayogaḥ saurabhavaśād āharaṇayuktis tena madhurasya bhramaṇasyāvanim āspadaṃ nalinīm eṣa dhatte | dyāṃ divam_ | amuṃ cāgamāgatya nākarṣayo nāradādyāḥ surarṣayo raktacandanacarcām abhramaṇau sūrye 'ṃ'dhur dhārayan_ dattavanto vā | anindyām uttamām_ || 36 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))śilīmukhasyāka° HVVU-only(ŚA(A))°napūjāṃ HVVU-only(ŚA(A))matramaṇau HVVU-only(ŚA(A))adhuḥ HVVU-only(ŚA(A))om
sphuṭakanakāvadātarucayaḥ sahematālī-
vyatikaragaṇḍakāḥ pratidiśaṃ haranti nāsmin |
na khalu manaḥ stanadvayasitā natabhrūvo 'mūḥ
śucimaṇimaṇḍalīs taṭabhuvaś ca saṃdadhānāḥ || 37 ||
HVVU-only(ŚA(A)) J°tāḍī_ J°gaṃḍikā Janāsmin| HV-only(J, K, Śc)natabhruvo Śc°ḍalīstaṭabhuvaś K°ḍalīstaṭabhuvaśca
tāḍī karṇābharaṇabhedas tālītaruś ca | gaṇḍau kapolau gaṇḍāś ca mahānto muktapāṣāṇāḥ | stanayor dvayena sitā baddhās tatra vā candanena dhavalāḥ | pakṣāntare stanadvayasi kūjatpakṣiṇi iti giriviśeṣaṇam_ | tā iti prakṛṣṭāḥ || 37 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))dhavalā
sthitiṃ labhante 'sya na dūram ujjhitā niruddhatāpāyatayopari grahāḥ |
bhajanti divyāś ca nitambakānanaṃ niruddhatāpā yatayo 'parigrahāḥ || 38 ||
HVVU-only(ŚA(A)) K, Ścdūramujjhitā Kniruddhatāpaya° J, Śc°pā yatayo parigrahāḥ°pā yatayo parigrahāḥ|°pā yatayo parigrahāḥ| Kdivyāśca Jnitaṃbakā°
asyopari grahā nāvatiṣṭhante | yato nirgata uddhatena girer ucchrāyeṇāpāyo viśleṣo yeṣāṃ tadbhāvenojjhitāḥ | unnativaśād uparibhāgād apetā ityarthaḥ | uddhatam iti bhāve ktaḥ | niruddhas tāpaḥ sāṃsārikaṃ duḥkhaṃ yaiḥ | aparigrahā muktasaṅgāḥ || 38 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))viśiṣṭatā HVVU-only(ŚA(A))unnatam HVVU-only(ŚA(A))bhāge
asyodabhārabharamantharameghacakra-
gambhīratāraravanartitabarhiṇāyām |
sāmyaṃ kalā kaṭakavartmavidūrabhūmā-
v udbhinnayā vrajati ratnaśalākayendoḥ || 39 ||
HVVU-only(ŚA(A)) K, Ścom Jbuddhinnayā K, Ścbuddhinnayā Ścratnaśilākayena||39||
udabhāra iti ‘manthaudana—’ ityādinā udakaśabdasyodabhāvaḥ | barhiṇo mayūraḥ | ‘phalabarhābhyām inac_’ | vidūro vālavāyagiriḥ || 39 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))udatāra HVVU-only(ŚA(A))saktaudanetyādinoda° HVVU-only(ŚA(A))varhiṇo HVVU-only(ŚA(A))mayūrāḥ HVVU-only(ŚA(A))phalavarhabhyām HVVU-only(ŚA(A))add
iha kāntir unmiṣati kāmalī lāsakṛ-
nmṛgacakṣuṣāṃ racitakāmalīlāsakṛt |
kriyatetarāṃ ratir anuttarā gāyatā
madhupena cāniśam anuttarāgāyatā || 40 ||
HVVU-only(ŚA(A)) Kkāntirunmi° Jkāmalīlāsakṛn Jom Jracati kā° Kratiranu° Śccānisam Kcāni'samanu° Jcānu°
kāmalī padmajā kāntir atrollasati | madhupena ca gāyatā strīṇāṃ lāsakṛdullāsajananī ratiḥ saukhyam asakṛd vidhīyate | kāmalīlā ratikrīḍā | anuttarā lokottarā | anuttena Lcākṣuṇṇena rāgeṇa cāyatā dīrghā || 40 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))kamalī HVVU-only(ŚA(A))tatkṛṣṭā HVVU-only(ŚA(A))ananto HVVU-only(ŚA(A))kṣuṇṇo HVVU-only(ŚA(A))rāgo yasyā HVVU-only(ŚA(A))āyatā
Lvikaṭakaṭakabhittibhāganunnāḥ kṣitibhṛd asāv avakāśalābhaśūnyāḥ |
diśa iva śaraṇāgatā bibharti tridaśavadhūr maṇikaṃdarodarasthāḥ || 41 |
HVVU-only(ŚA(A)) J°kabhāganunnāḥ K, Śckṣitibhṛdasāvava° Jkṣitibhṛdasāva° Ktridaśavadhūrmaṇi° Jtṛdaśavadhūrmmaṇi° Śc°dhūḥmaṇikandaroddharasthāḥ||41||
nunnāḥ preritāḥ | ‘nudavida—’ ityādinātra vaikalpiko nakāraḥ || 41 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))nudavidetyādinānvatveti
mandākinījalarayair haritābhirāma-
rambho 'jarāgama sa kṛtsnapitaḥ sahe 'lam |
paśyaiṣa sānuvanavartmani bibhrad adri-
r ambhojarāgam asakṛt snapitaḥ sahelam || 42 ||
HVVU-only(ŚA(A)) K°rayairharitābhirāma- Ścharitāsu ramya- Ścr ambho Jgarāgama HV-only(J, K, Śc)bibhradadri- J, Kom J, Kraṃbhojarāgamasakṛtsnapitaḥrambhojarāgamasakṛtsnapitaḥ
he ajarāgama nityataruṇa, tathā kṛtsnapitaḥ viśvajanaka, eṣa girir ambhojānāṃ rāgam asakṛd bibhrajjāhnavīsalilavegaiḥ snapita iti sahelam avahelayā vilokaya | vākyārthasyātra karmatvam_ | rambhāḥ kadalyaḥ | alam atyartham_ | sahe bharakṣame || 42 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))jhaṣa adriḥ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))jāhna° HVVU-only(ŚA(A))svapita HVVU-only(ŚA(A))°syā HVVU-only(ŚA(A))rambhaẖ
ghaṭitārjunabāṇacakravālāṃ janatāścaryakarīṃ taveva māyām |
kaṭakakṣitim eṣa nātha dhatte dhanasacchāyakirātatābhirāmām || 43 ||
HVVU-only(ŚA(A)) Jjanatāś carya° Ścjanatāś caryakarī Śc°kṣiti Lm K°kṣitimeṣa Ścghana° Jghanasacchāyakirātatābhirāmaṃ||
ghaṭitam utpannam arpitaṃ ca | arjunā bāṇāś ca taruviśeṣāḥ | arjune ca pārthe bāṇāḥ śarāḥ | ghanair mustair bhakṣitaiḥ sacchāyāḥ kirāḥ sūkarās tair ātatām abhirāmāṃ ca | ghanasacchāyo meghavarṇo yaḥ kirātaḥ śabaras tadbhāvena ramyāṃ ca || 43 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))add taṃ HVVU-only(ŚA(A))arjunena HVVU-only(ŚA(A))pārthena HVVU-only(ŚA(A))muktair HVVU-only(ŚA(A))śavaras
ramaṇīyatayā viyogināṃ prathamānaṅgavikāratāpadam |
amum āpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padam || 44 ||
HVVU-only(ŚA(A)) J, Śc°naṃ gavi kā ratā padaṃ°naṃ¦_ gavi kā ratā padaṃ|°naṅ gavi kā ratā padam| Kamumāpya
śriyāṃ padaṃ gavi ca bhūmau prathamānaṃ amuṃ prāpya kā kāminī na ratā | sarvaiva krīḍitā | prathamo 'bhinavaḥ pradhānaṃ vā anaṅgavikāreṇa smarakṣobheṇa yas tāpas taṃ dadāti yaḥ || 44 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))dadhati
uttasthuṣaḥ pravigalanmakarandadāna-
bindor manobhavajayadviradasya paṅkāt |
padmākarasya navakuṅmaladantakoṣa-
lagnaṃ dvirephavalayaṃ tanute 'tra lakṣmīm || 45 ||
HVVU-only(ŚA(A)) Kbindormanobhavajayādvi° Jnavakudmalada¦ntakośa- Śc°kośa-
padmākara eva kāmasya jayagajas tasya kuṅmalam eva dantās tatkoṣalagnam alivalayaṃ śobhāṃ tanoti | koṣo 'bhyantaraṃ pratimā ca | valayaṃ samūhaḥ kaṭakaś ca | kariṇo hi dantapratimāyāṃ kaṭakenopari kāntihetunā bhavitavyam_ | padmākarasya ca paṅkād utthānam_ | padmānām utthitatvāt tadvārakam_ (?) | uttasthuṣa iti kvasoś chandasi vidhānād bhāṣāyām ayaṃ prayogaḥ pramādaja ity āhuḥ | anye punaś chandasi liṭaḥ ‘chandasy ubhayathā’ iti sārvadhātukatvāt kvacid atideśikena kvacic ca tathāvidhena kittvenābhimatalakṣyasiddheḥ kānacaḥ kitkaraṇam apārthakam iti Ltatsāmarthyenāsya bhāṣāyām api prayogābhyupagamād etaj jātīyakasya kvasor apy evam ādau tadviṣayatāṃ pratipedire | uktaṃ ca—‘kānac_kvasu kikinau yaṅ_lug iti bhāṣāyāṃ prayogadarśanāt_’ iti || 45 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))dantaḥ HVVU-only(ŚA(A))tatkośalagnam HVVU-only(ŚA(A))om HVVU-only(ŚA(A))padmānād HVVU-only(ŚA(A))taddvārakam_ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))ūbha° HVVU-only(ŚA(A))abhide° HVVU-only(ŚA(A))kiṃtve° HVVU-only(ŚA(A))upā° HVVU-only(ŚA(A))tatsāmargyenāsya HVVU-only(ŚA(A))prayogād abhyu° HVVU-only(ŚA(A))kvasur HVVU-only(ŚA(A))°yakaṃ HVVU-only(ŚA(A))om
Lihāṅganā kā pramadaṃ priyasya nādhād asaṃrambharasaṃ dadhānā |
cetaḥ sthitā kalpalatānikuñje helāmatārabdharatāmalāhe || 46 ||
HVVU-only(ŚA(A)) Knādhādasaṃ° Ścnādhādasaṃ ram° Jnādhādasaṃ raṃ° Jhelāmanāra°
he amalāhe nirmalālaṃkārabhujaga, nāsti saṃrambhe krodhe raso yasya tādṛśaṃ cittam udvahantī kā yuvatir vallabhasya harṣam iha nādhāt_ | sarvaivākarot_ | helayā mataṃ sadārabdhaṃ rataṃ yayā || 46 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))add uktaṃ ca . HVVU-only(ŚA(A))saṃrambho HVVU-only(ŚA(A))krodharaso HVVU-only(ŚA(A))notpāditavān_ HVVU-only(ŚA(A))samārabdhaṃ HVVU-only(ŚA(A))add =100=truṭitam atra ||
(pratilomānulomapādaḥ)
J, Śc, HVVU-only(ŚA(A))
iha nitambabhuvo bhuvanātigāṃ sthitim upeyuṣi tāraghanatviṣaḥ |
kumudinīhṛdayaṃgamavibhramā dadhati candramasāracitāṃ śriyam || 47 ||
HVVU-only(ŚA(A)) Jnitaṃ¦_ babhuvo Ksthitimupeyuṣi Ktāradhana°
tāraṃ rūpyaṃ tārāś ca muktām aṇayaḥ | tais tadvac ca ghanaśobhāḥ | kumudinībhiḥ kumudinīvac ca hṛdayaṃgamo manoharaḥ | atra ‘gameḥ supi’ ity aupasaṃkhyānikaḥ khac_ | candreṇa suvarṇena masāraiś ca maṇibhedaiś citāṃ vyāptām_ | candramasā ca racitāṃ kṛtām_ || 47 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
gītaiḥ pranṛtyati puras tava paśya miśra-
keśī karālavalayā balitālasadbhiḥ |
dantīndradānapayasaḥ pavanais taṭe 'sya
ke śīkarā lavalayāvalitā lasadbhiḥ || 48 ||
HVVU-only(ŚA(A)) Kpurastava Kpavanaistaṭe J'smin Śckeśī karāla° Jkeśī karālavalayā valitālasadbhiḥ||
balino mahāntaḥ | tālāś cañcupuṭādayas taiḥ sadbhir atimanoharair gītaiḥ saha miśrakeśī nāma surayoṣin nṛtyati | karālavalayā bhāsvarakaṭakā | karālā bhāsvatī valayānām ālir yatra tādṛśais tālaiḥ karayor anyonyam abhighātaiḥ sadbhir iti vā yojanā | lasadbhiḥ pavanaiś ca dānapayasaḥ śīkarāḥ ke lavalayāvalitāḥ | sarve prabhūtaśobhā eva || 48 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
vyāptavato 'sya dīrghavikaṭair maṇiśikharaśatai-
r ūrdhvam aśeṣam aṇḍaśakalaṃ sarasiruhabhuvaḥ |
astamitāvakāśaghaṭanā kaṭakabhuvam asā-
v ambaradevateva śabarī bhajati śikhariṇaḥ || 49 ||
HVVU-only(ŚA(A)) Kdīrghavikaṭairmaṇi° J°śatair Kom Ścūrdhvamaśeṣamaṇḍa° Krūrdhvamaśeṣamaṇḍa° Jaśeṣamaṃḍa° Jsarasibhavabhuvaḥ| HV-only(J, K, Śc)°bhuvamasā- K, Ścvamba° Jvaṃbara°
......veṣṭitā maṇayo yasya tādṛśaṃ śikharaṃ......||49||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
eti siddhamithunaṃ rasavattām atra sanmaṇitamohanam ārāt |
śṛṅgam asya nikaraṃ ca karāṇām atrasanmaṇi tamohanam ārāt || 50 ||
HVVU-only(ŚA(A)) Krasavattāmatra HV-only(J, K, Śc)°hanamārāt°hana_mārāt|°hanamārāt|°hanamārāt| Kśṛṅgamasya Kkarāṇāmatra° J, Ścatra sanmaṇitamohanamārātatra sanmaṇitamohanamārāt||50atra sanmaṇitamohanamārāt||50|| Ktamohanamārāt||50||
cāsya karāṇāṃ nikaraṃ ārāt_ ādadau | ata eva ārāt_ dūrād eva tamohanaṃ timiraghātakam_ | tamo Lhantīti kālasāmānye ‘kvip_ ca’ iti kvip_ | atra ca bhūtakālo vākyārtho na padārtha iti padasaṃskārasamaye tasyābhāvāt_ hanter bhūte kvip_ iti ‘brahmā—’ ādisūtreṇa niyamo na pravartate || 50 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Lnirdhūtadīrghataravāladhicāmaraugha-
lakṣmībhṛto 'nukṛtarājagṛhāḥ salīlam |
krīḍanti nirjharajalaiḥ sakareṇavo 'tra
nāgā nage sakaladhautakarālakumbhāḥ || 51 ||
HVVU-only(ŚA(A)) J, Śc°ṇa vo Jśaka°
vāladhiḥ puccham_ | lakṣmīḥ śobhā vibhūtiś ca | kareṇuḥ kariṇī | sakalaṃ kṛtvā dhautāḥ kumbhāḥ kavāṭā yeṣām_ | saha ca kaladhautakumbhaiḥ kanakaghaṭair vartante || 51 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
bhramaṇākulāḥ sphuradadabhramaṇāv iha tā nabhoyuvatayo 'vihatāḥ |
na lasanti saṃprati mahānalasaṃ sakalāḥ priyair lalitahāsakalāḥ || 52 ||
HVVU-only(ŚA(A)) K°maṇāviha J, Ścnabho yu° Jsahā° Kpriyairlali°
sphurantaḥ sthūlā maṇayo yatra tasmin_ | iha avihatā vītabhītayas tāḥ surayoṣitaḥ priyaiḥ samam analasaṃ na lasanti | api tu mantharam eva krīḍanti | kalā madhurāḥ || 52 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
ghaṭitavikaṭasaptapattracakre ghanapadavīrudhi nātha siddhasādhyāḥ |
sthitim iha vidadhur yuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ || 53 ||
HVVU-only(ŚA(A)) K, Ścdhana° Ksthitimiha Kvidadhuryuyu°
saptapattraḥ saptasaptiḥ | saptapattrāś ca saptaparṇavṛkṣāḥ | cakraṃ rathāṅgaṃ samūhaś ca | ghanapadavī meghamārgas tāṃ ruṇaddhi yat_ | ghanapadāś ca nibiḍasthitayo vīrudho latā yatra | siddhaṃ sādhyam abhīṣṭaṃ phalaṃ yeṣām_ | yuyukṣavo mumukṣavaḥ | strībhiś ca saha riraṃsavaḥ | siddhāḥ sādhyāś ca devaviśeṣāḥ || 53 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
nṛtyan girā suravadhūjana eti tṛptiṃ
na grāmarāgamatayā savikārahastaḥ |
ślāghye calanti na janāś ca sajānayo 'smi-
nn agrāmarāgamatayāsavikā rahastaḥ || 54 ||
HVVU-only(ŚA(A)) Knṛtyangirā Jtṛptin Jhi Kjanāśca J'smin Jna Knnagrā° Ścnagrāmarāgamatayā savikārahastaḥ||54|| Jgrāmarāgamatayā savikārahastaḥ||
grāmarāgeṇa ṣaḍ_jakaiśikena kaiśikamadhyamena vā matayā girā savikārau karau yasya saḥ | gītānusāreṇa karābhinayaṃ kurvann ityarthaḥ | agresarāṇā[mamarāṇā]m āgama upasarpaṇaṃ yasya tadbhāvena hetunā ślāghye 'tra janā rahasta ekāntān na calanti | tatraiva saṃnidhīyanta ityarthaḥ | āsavikā āsavapānam eva yeṣāṃ prayojanam ity ārhīyaṣṭhak_ || 54 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
etat paśyāmy adripateḥ śṛṅgam udūḍhapremodrekaiḥ kiṃpuruṣaiḥ sevitam ārāt |
śobhotkarṣaṃ dhātubhir avyāhatarūpair dhatte vīṇāvādyam ivānekavidhair yat || 55 ||
HVVU-only(ŚA(A)) Ketatpaśyāmyadri° Jpaśyāsy Ścādri° Kśṛṅgamudū° Ścuddhūḍha° HV-only(J, K, Śc)sevitamārātsevitamārāt|sevitamārāt|seLvitamārāt| Kdhātubhiravyāhatarūpairdhatte J°rūpaṃ Kvīṇāvādyamivānekavidhairyat||55||
kiṃpuruṣair iti ‘pumān striyā’ ity ekaśeṣaḥ | dhātavo gairikādayo vistārādayaś ca vādyaprakārāḥ | ‘vistāraḥ karaṇaś ca syād āvidyo vyañjanas tathā | catvāro Ldhātavo jñeyā vāditrakaraṇāśrayāḥ ||’ rūpaṃ lakṣaṇam api || 55 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Lsarāgamayutāyutāpratisamāsamāptamadapādapāśritakhagā |
sphuranmaṇivibhā vibhāti sakalākalāpirahitā hitāsya ca taṭī || 56 ||
HVVU-only(ŚA(A)) Ścsarāgamayutāyutā pratisamāsam āptapada° J°yutāḥ pratisamāsamāptamadapādapāśritaśikhā| K°ptapadapādapāśritakhagā| Ścsphuran ma°
sarāgā mayavaḥ kiṃnarā yatra tadbhāvena yuktā | apratisamā lokottarā | asamāptamadāś ca pādapāśritāḥ khagāḥ pakṣiṇo yasyāḥ | vibhā kāntiḥ | akalāpīty akārapraśleṣaḥ || 56 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
bibhrāṇam ardhavinimīlitatārakatva-
m utsāritātanutamaḥ sphuṭadṛṣṭatattvam |
asya prabhātam iva saṃyamaśāli paśya
sānūrudhāma munimaṇḍalam etad adreḥ || 57 ||
HVVU-only(ŚA(A)) Kbibhrāṇamardha° Jatra vinimīlitatārakatvam Śc°katvam Kom Kmutsā° Kprabhātamiva K°ḍalametadadreḥ||57||
tārakāḥ kanīnikā nakṣatrāṇi ca | tamo moho 'ndhakāraś ca | tattvaṃ pāramārthikaṃ rūpaṃ tattvāni ghaṭādayaḥ padārthāḥ | saṃyamāḥ trayam_ (?) ekatra dhyānadhāraṇāsamādhilakṣaṇaṃ saṃdhyāvandanādikam_ | adreḥ sānava eva tatra vā uru dhāma sthānaṃ yasya | saha cānūror aruṇasya dhāmnā tejasā vartate || 57 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
vārdhakakṣīṇaśaktir gatau tāpasas tāpasīdattam ālambanaṃ yācate |
atra paśya kṣitiṃ saṃtatānāgratastāpasīdattamālaṃ vanaṃ yā ca te || 58 ||
HVVU-only(ŚA(A)) Jpāvaka° Jgate Jālaṃbanaṃ Jsthitiḥ Ksaṃtatānāgratas tāpa° J, Śc°gratas tāpasīdattam ālaṃbanaṃ°gratas tāpasīdattam ālambanaṃ Jyācate||
tāpasyā dattam ālambanaṃ karāśrayaṇaṃ tāpaso yācate | gamanaṃ pratyaśaktatvāt_ | tāpena sīdantas tamālā yatra tādṛśaṃ vanaṃ yā tavāgrataḥ samatanot_ tāṃ ca kṣitimālokaya || 58 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
sthāyitvaṃ kvacana bhajaty asau nage 'smin saṃcārī bhavati punaḥ kvacit sarāgaḥ |
ārohī kvacid avarohy api kvacic ca śraddheyo mṛga iva citravarṇaśobhaḥ || 59 ||
HVVU-only(ŚA(A)) Jom Kbhajatyasau Jpunaḥ Jadd kvacin K'sminsaṃcārī Ścsmitsañcārī Ścom Kkvacitsarāgaḥ| Ścadd punas Kkvacidavarohyapi Javarohyapi Kkvacicca Jśraddhe yo
iha sthāyitvādinā rūpeṇa mṛgaḥ śraddheyo manoharaḥ citravarṇaśobhaḥ śabalaśrīḥ | kṛṣṇasāratvāt | citrākhye ca gītamārge varṇaḥ kaścit svaradharmaḥ tadvac chobhā yasya saḥ | tasya rāgeṇa ḍhakkarāgādinā vartamānasya sthāyyādibhedena catūrūpatvam eva | uktaṃ ca—‘ārohī cāvarohī ca sthāyisaṃcāriṇau tathā | varṇāś catvāra evaite hy alaṃkāras tadāśrayaḥ || sthirāḥ svarāḥ samā yatra sa tv ārohīti saṃjñitaḥ | yatra caivāvarohanti so 'varohīti kīrtitaḥ ||’ iti || 59 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
siṃhaḥ karāhatibhir atra na dantināṃ sma
helālasābhir apinaḍ balato 'dhipaṃ kam |
L
nottīryate mahiṣasaṃhatibhir divāpi
he lālasābhir api naḍvalato 'dhipaṅkam || 60 ||
HVVU-only(ŚA(A)) K°tibhiratra K°sābhirapinaḍ Japi na¦dvalato Jnodīyate K°tibhirdivāpi Jhelā° Śchelālalāsir Khelālasābhirapi J'dhipaṃ kaṃ||60
siṃho 'tra karaprahatibhiḥ kariṇām adhipaṃ kaṃ na balataḥ pauruṣeṇa na apinaṭ_ | sarvam eva pipeṣa | helā avajñā tayā lasābhir lasantībhir alasābhir vā mantharābhiḥ | ādhipaṅkaṃ kardame lālasābhir abhilāṣiṇībhir mahipāṇāṃ saṃhatibhir api divā naḍvalataḥ sarasto noḍḍīyate sma (nottīryate sma) notthitam_ | he ity abhimukhīkāre | yadi vā alālasa vitṛṣṇa | adhipaṅkaṃ sthitābhir ābhir api mahiṣasaṃhatibhir iti Lyojanā | smaśabdo bhinnakramaḥ || 60 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Lgajadarśam upāśritakrudho 'bhī dadhate hastatalastham eva siṃhāḥ |
sphuṭam atra yaśas tadīyakumbhakṣitilagnāmalamauktikāpadeśāt || 61 ||
HVVU-only(ŚA(A)) Jgajadarśanam Kgajadarśamupā° Japā° J, Śc'mī K°lasthameva Ksphuṭamatra Kyaśastadī° Jta_dīyakumbhakṣati°
gajadarśaṃ sarvaṃ gajam evāvalokya | ‘karmaṇi dṛśividoḥ sākalye’ iti ṇamul_ || 61 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
madhulihām iha puṣparasair latā navasudhāmadhurā śuśubhetarām |
vividharatnacitās taṭasānavo na vasudhām adhur āśu śubhetarām || 62 ||
HVVU-only(ŚA(A)) Kmadhulihāmiha Kpuṣparasairlatā Jśuśubhe tarāṃ| K, Śc°citāstaṭasānavo Jnavasudhāmadhurā K, Ścvasudhāmadhurāśuvasudhāmadhurāśu Jśu_śubhe tarām||
puṣpāṇāṃ rasair alināṃ navasudhāvanmadhurā latā śuśubhetarām atīvārājata | taṭāḥ sānavaś ca samā bhāgāḥ | teṣāṃ yathākramaṃ budhnoparigatatvena bhedaḥ | te śubhetarām aśubhāṃ vasudhāṃ nādhuḥ śubhām evāvahan_ | āśu | ratnaiś citatvāt_ || 62 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
gaṇḍūṣaśīdhusamakālanipītanārī-
niḥśvāsasaurabhaviśeṣakṛtādhivāsān |
āmodasaurabham ivodgirato 'bhibhūta-
puṣpāntarān iha vilokaya kesaraughān || 63 ||
HVVU-only(ŚA(A)) Jgaṃdūṣa° Ścniśśvāsa° Jniḥsvāsasaurabhaviśeṣakṛtādhivāsāt| Jāmodasaṃpadam K, Śc°rabhamivodgirato Jvibhūta- K°rāniha Jkeśaraughān|| Kkesaraudhān||63||
śīdhu madyam_ || 63 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
madacchaṭāmodasugandhitāśamahāniśāntāv iha santi nāgāḥ |
mithaś ca puṣpair na manojñalakṣmīmahāniśāntā vihasanti nāgāḥ || 64 ||
HVVU-only(ŚA(A)) J°śāṃtā K, Śc°śāntāviha Jvihasaṃti Jmivaś Kmithaśca Kpuṣpairna
ahāniḥ anaśvarī śāntir munīnām upaśamau yatra | tasminn iha nāgāḥ kariṇo madāmodena surabhīkṛtāśaṃ kṛtvā santi vartante | lakṣmyāś ca mahānto niśāntā antaḥpurāṇi agās taravaḥ parasparaṃ kusumair na hasanti na | api tu hasanty eva || 64 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
madhumadavivaśā vadhūr giroccair asakalaśībharatāntatāṃ vahantyā |
iha kapaṭapuraṃdhriveṣalakṣmīpatikarapadmabhuveva bhāti bhartaḥ || 65 ||
HVVU-only(ŚA(A)) J°vasā J, Ścvadhūrgiroccair Kvadhūrgiroccairasa° Jasakalasībha° J, Śckapaṭapuraṃdhriveśala°kapaṭapurandhriveśala° Jbhartuḥ||
asakalā madavaśād avyaktavarṇā śībharā manohāriṇī tadbhāvas tattā tām_ | ‘tvatalor guṇavacanasya’ iti puṃvat_ | tatāṃ vistīrṇām_ | rasaḥ pīyūṣas tatkalaśyāś ca bhareṇa tāntatāṃ khedam_ || 65 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
vyāpya sthitaḥ kanakakūṭabhuvāntarikṣa-
m ābhāti karkaśaśilāñchitayā sadṛkṣaḥ |
prītiṃ bhavān iva diśañjaṭayā nago 'ya-
m ābhāti karkaśaśilāñchitayāsadṛkṣaḥ || 66 ||
HVVU-only(ŚA(A)) K°bhuvantarikṣa- J°bhuvaṃtarikṣam Kom Kmābhāti Kbhavāniva J'yam Kom Kmābhāti J°yā sadṛkṣaḥ||
kūṭaṃ śikharam_ | tadbhuvā ayam ābhāti | bhavān iva jaṭayā | karkaśābhiḥ śilābhiḥ | āñchitayā nibaddhayā | santaḥ ṛkṣāḥ prāṇibhedā yatra saḥ | Lābhayā atikarkeṇa atidhavalena śaśinā lāñchitayā lakṣitayā | asadṛkṣonanyasadṛśaḥ || 66 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Lmadavipāṭalakāntir asāv itaḥ kalakalākulitākhiladiṅmukhām |
alitatiṃ yamunājalaveṇikām iva rasād iha karṣati lāṅgalī || 67 ||
HVVU-only(ŚA(A)) K, Śc°pātalakāntirasāvitaḥ°pātalakāntirasāvitaẖ J°kāṃtirasādhitaḥ K°ṇikāmiva Krasādiha
mado vikāsaḥ kṣībatā ca | veṇikā pravāhaḥ | raso makarandam api | lāṅgalī nāmauṣadhir haladharaś ca || 67 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
atra vibhāti jalagrahahetoḥ kāñcanavaprasaro namadabhre |
premṇi vadhūṃ ramayaty api kāntaḥ kāṃ ca navaprasaronamadabhre || 68 ||
HVVU-only(ŚA(A)) Jkāṃ ca na° Kramayatyapi J°saro namadabhre||
kāñcanavapre svarṇasānuni saro 'tra bhrājate | jalaṃ grahītuṃ namadabhre avatarajjalade | adabhre ca mahati premṇi sati dayitaḥ kāṃ vadhūṃ prasareṇonaṃ kṛtvā ramayati | na kāṃcit_ | pūrvavatpūrṇām eva sarvāṃ ramayatītyarthaḥ || 68 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
bimbāgatāmalarucigrahacakravāla-
kalmāṣitasphuritanīlaśilānitambaḥ |
ālakṣyapāṇḍur apṛṣaṭ_kacamūrucarma-
saṃvītamadhya iva naktamayaṃ vibhāti || 69 ||
HVVU-only(ŚA(A)) Jbimbālatā° J°nitaṃbaḥ| K, Ścālakṣyapāṇḍuraṣṭaṣa° Jālakṣya pāṃdurapṛṣatkacamūracarmma- J, Ścnaktam ayaṃ
bimbāgataṃ pratibimbitam_ | nīlā indranīlamaṇayaḥ | pṛṣaṭ_kās tilakākārā bindavaḥ | ‘pṛṣatka’ iti pāṭhe pṛṣacchabdo binduvacanaḥ | ‘kap_ ca’ samāsāntaḥ | camūro mṛgaviśeṣaḥ || 69 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
asau ghanatatīr na dīrghanamitā nadīr ghanamitā jahāti nabhasaḥ |
sthitir jalaruhām ahāsarasikā mahāsarasi kā vibhāvyata itaḥ || 70 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)ghanatatīrnnaghanatatīrnna¦_ghanatatīrnaghanatatīrna Knadīrghana° Ścna dīrghana° Jom Jnamasaḥ| Ksthitirjalaruhāmahā° J, Ścjalaruhāmahā°
nabhaso dīrghaṃ namitāḥ kṛṣṭā nadīś ca ghanaṃ muhuḥ itāḥ prāptāḥ | ghanānāṃ paṅktīr eṣa nojjhati | ito 'tra mahāsarasi sarojānāṃ sthitiḥ ahāsarasikā vikāsān abhimukhī kā | sarvā vikasvaraivāvalokyata ityarthaḥ || 70 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
adṛṣṭapūrvā api khecaraughair alaṃkṛtāḥ kāñcanamekhalābhiḥ |
dhatte 'varodhapramadā ivāsāv adhiṣṭhitāḥ kañcukibhir guhorvīḥ || 71 ||
HVVU-only(ŚA(A)) Jkhecaroghair Kkhecaraughairalaṃ° HV-only(J, K, Śc)ivāsāvadhi° K, Śckañcukibhirguhorvīḥkañcukibhirguhorvīḥ||71||kañcukibhirguhorvīḥ||71|| Jgguhorvvī||
mekhalā nitambo raśanā ca | kañcukinaḥ sarpāḥ sauvidallāś ca || 71 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
lakṣmīr amuṣya sakalātiśayaṃ sureśa
sārā sasāra sarasāsurasaurasaṃsat |
dhatte 'bjinīṣu ca virājitam agravartma
sārāsasārasarasāsu rasaurasaṃ sat || 72 ||
HVVU-only(ŚA(A)) Klakṣmīramuṣya J°saṃ sat| Kvirājitamagra° Jagrapadmaṃ Jsārā sa¦_sāra sarasāsura°
asya sakalā lakṣmīr atiśayaṃ sasāra prāptavatī | sārā sthirā | ayaṃ cābjinīṣu vibhiḥ pakṣibhir viśeṣeṇa vā rājitatvād agravartma saccāru vahati | sarasā śṛṅgāriṇī asurāṇāṃ saurasya ca surasamūhasya saṃsat_ sabhā yatra saḥ | Lsārāsāḥ saśabdāḥ sārasā lakṣmaṇās teṣāṃ rasāsu bhūmiṣu teṣāṃ raso vā yāsu | rasaurasaṃ sahajajalam_ | auraso 'kṛtrimaḥ || 72 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Lkusumaiḥ kṛtavāsanaḥ samantād apanidratvam upeyivadbhir asmin |
śrutimantragaṇābhirāmarūpair navavauṣaṭpadaśobhibhiḥ samīraḥ || 73 ||
HVVU-only(ŚA(A)) Śc°sanā Ksamantādapanidratvamupeyivadbhirasmin| Ścupeyavadbhir J°ṇābhir āmarūpair K°rūpairnavavauṣaṭpadaśobhibhiḥ Jnivavauṣadyada°
śrutir vedaḥ | atra samīro na vavau | avahad eveti kākuprayogaḥ | yadi vā na vavau na jagāma | saṃnihito 'bhūd ityarthaḥ | ṣaṭ_padā bhramarāḥ | navaṃ cāru vauṣaṭ_padaṃ vauṣaḍ iti śabdaḥ || 73 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
gatikramo 'mutra bibharti subhruvām anuttaro mantharatābhirāmatām |
śriyaṃ mṛgībhiḥ pratanoti yaḥ parām anuttaromantharatābhirāmatām || 74 ||
HVVU-only(ŚA(A)) Ksubhruvāmanu° Ścadd Kparāmanu° Januttaro maṃ°
anutto 'parityakto romanthaś carvitacarvaṇaṃ tatra ratābhir mṛgībhir ā samantān matāṃ śriyaṃ yo giris tanute | tatrātra vadhūnāṃ gatikramo mantharatayā abhirāmatāṃ dhatte | anuttaro 'nanyasadṛśaḥ || 74 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
kṣmābhartur asya kaṭako vikaṭaḥ sapīlu-
pālyākulaḥ saharisainyaśatāvamardaḥ |
lakṣmīṃ vikāsaghaṭanāṃ nayati vyudasta-
nānādhikām acaramāgadharājitaśrīḥ || 75 ||
HVVU-only(ŚA(A)) J, Kkṣmābharturasya Jvikaṭaḥ Jkaṭakaḥ J, Ścpālīkulaḥ¦꣹līkulaḥpālīkulas Jlakṣmī Jvikāśagha° Jvyapāsta- Knānādhikāgraca° J, Ścnānādhikāmaca°
kṣmābhartā mahīpatir api | kaṭakaḥ skandhāvāro 'pi | pīlūnāṃ tarubhedānāṃ pālyaḥ paṅktayaḥ | pīlupānāṃ gajapatīnāṃ tadārohāṇāṃ vā ālyaḥ | tā eva (?) | harayaḥ siṃhās turagāś ca | sainyaṃ vṛndam_ | lakṣmīḥ śobhā vibhūtiś ca | vyapāstā nānāvidhā ādhayo draṣṭṝṇāṃ manaḥpīḍā yayeti lakṣmīviśeṣaṇam_ | kab atra samāsāntaḥ | acaramā mukhyā agās taravo yatra tādṛśā dharayā bhuvā jitaśrīr ākrāntaśobhaḥ | acaramāgo vā dharair anyaiḥ parvatair ajitā śrīr yasya | tathā vyapāstanānādhayaḥ kāmacarāś ca yadṛcchāgatā māgadhā bandinas tai rājitaśrīḥ śobhitavibhūtiḥ || 75 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
iha rūḍhamadojjhati na bhramarī navagucchalatāṃ sarasā madhunā |
sthitibandham ivaiṣa ravaiś ca surān avagucchalatāṃ sarasām adhunā || 76 ||
HVVU-only(ŚA(A)) Ksthitibandhamivaiṣa Kravaiśca Jsurā K, Ścsurānava° Jnava° Jsarasā Ksrasāmadhunā||76|| Ścsarasāmadhunā||76|| Jmadhunā||
madhunā makarandena sarasā vyasaninī bhramarī navagucchāṃ latāṃ na tyajati | eṣa cādhunā sāṃpratam ucchalatām udgacchatāṃ sarasāṃ ravaiḥ sthitibandham iva surān_ avak_ | badhnītātra sthitim itīvāvocat_ | avagiti vacer laṅi || 76 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
aviralavanamāla eṣa bibhratprakaṭamadāracitāṃ sureśa lakṣmīm |
haladhara iva tuṅgatālalakṣmā harati manaḥ sphuṭalāṅgalīyaśobhaḥ || 77 ||
HVVU-only(ŚA(A)) Ścbibhrat praka°
vanamālā sragviśeṣo 'pi | madārair marakatabhedaiś citāṃ madena cāracitām_ | tāla ubhayatrāpi taruviśeṣaḥ | lāṅgalī nāmauṣadhiḥ, lāṅgalaṃ ca halam_ || 77 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
vyāpya sthite 'tra śikharair navaratnabhābhi-
r abhraṃśarāsa na sahāyatayāgrahastaiḥ |
Lghnadbhir mṛgān gajatayā vijahe kirātai-
r abhraṃ śarāsanasahāyatayāgrahas taiḥ || 78 ||
HVVU-only(ŚA(A)) Kśikharairnava° J°bhābhir Kom Krabhraṃ° K, Ścghnadbhirmṛgānga°ghnadbhirmṛgānga° Jmṛdāṃga° Jkirātair Kom Krabhraṃ Jabhraṃśarāsa na sahāyatayāgrahastaiḥ|| K, Śc°grahastaiḥ||78||
he abhraṃśarāsa avinaśvaraśabda Lbrahmasvarūpa, atra śikharair abhramākāśaṃ vyāptavati śarāsanasahāyatayā dhanurmātrasahāyatvena agrahastaiḥ praśastakaraiḥ gajasamūhena saha hariṇāṃś ca tāḍayadbhiḥ kirātair āgraho na vijahe nirbandho na muktaḥ | āyatayā dīrghayā | tair iti || 78 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
avipannarāgam upapannasauṣṭhavaṃ sphuṭavarṇapāṭavam anekamārgagam |
śrutipeśalasvaram ihālimaṇḍalaṃ śriyam eti geyam iva jātisaṃśrayam || 79 ||
HVVU-only(ŚA(A)) K°rāgamupapanasauṣṭhataṃ Śc°ṭhataṃ K°ṭavamanekamārgayam| Śc°rgayam| Jśrutipesala° K°svaramihālmaṇḍalaṃ Kśriyameti Kgeyamiva K, Ścjātisaṃśsrayam||79||
prakṛṣṭo rāgaḥ kaiśikādir api | sauṣṭhavaṃ tālāder anirgamo 'pi | varṇaḥ kālimā sthāyyādiś ca | mārgāś citravārtikadakṣiṇā api | śrutau śrotre | śrutibhiś ca svarārambhakair dhvaniviśeṣaiḥ subhagaḥ svaraḥ śabdaḥ ṣaḍ_jādiś ca yasya | jātir mālatī jātayaś ca ṣaḍ_jamadhyamādyāḥ || 79 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
vyāpya yaḥ sthitim agāt saritāḍhyaḥ sānunāsikatayābhram arīṇām |
śiñjitasya sa haraty ayam adriḥ sānunāsikatayā bhramarīṇām || 80 ||
HVVU-only(ŚA(A)) K, Ścsthitimagātsari° Jagātsari° J°yā꣹ L꣹bhramarīṇāṃ| K°yābhramarīṇām| Jsiṃji° Kharatyayamadriḥ Ścayamadris
asikatayā nirvālukayā saritā samṛddho yaḥ sānunā taṭena unnatatvād abhramākāśaṃ vyāpya arīṇām anaśvarīṃ sthitiṃ yayau so 'yam adrir bhramarīṇāṃ kvaṇitasya sānunāsikatayā ṅañaṇādivarṇarūpatvena harati || 80 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
asyātituṅgaśikharonnamitaṃ vidūra-
pātākulatvam iva bibhrad adhityakāyām|
preṅkhadvidūrajamaṇiprakaraprakāśa-
vyājān nitambataṭam ambaram ālalambe || 81 ||
HVVU-only(ŚA(A)) K°latvamiva Kbibhradadhi° Jbibhradupatya° Jpreṃkhadviḍūra° J, Kvyājānnitaṃbataṭamambaramālalambevyājānnitaṃbataṭamambaramālalambe||vyājānnitambataṭamambaramālalambe||81|| Śc°taṭamambaramālalambe||81||
ambaraṃ nabho 'sya nitambaṃ samabhuvaṃ pātabhayād ivāgrahīt_ || 81 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
samadaḥ kaṭakāravindinīnāṃ navamaṃ kesarareṇunā sanādaḥ |
racitaṃ dadhad aṅgarāgam eko navam aṅke sara re 'ṇunāsanādaḥ || 82 ||
HVVU-only(ŚA(A)) Jnavam aṃke sarareṇunā¦_sa° J, Ścdadhadaṃga°dadhadaṅga° Kdadhadaṅgarāgameko K, Ścnavamaṅke Jsarareṇu°
samada ityādiyugalakam_ | re madhuvrata, aṇunā svalpena kesarareṇunā kiṃjalkarajasā racitaṃ anavamaṃ śreṣṭham aṅgarāgaṃ ca bibhrat_ abjinīnām aṅke nikaṭe navaṃ kṛtvā sara paribhrama | asanādaḥ asanākhyāni kusumāny atti yaḥ | eko niḥsahāyo mayaiva sahitaḥ | sanādaḥ saśiñjitaḥ || 82 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
kathayatīttham ivātra madhuvrataṃ śrutimanoramamañjulaśiñjitā |
madhukarī makarandarasāsavapramuditānuvanaṃ racitasthitiḥ || 83 ||
HVVU-only(ŚA(A)) K°tītthamivātra J°lasiṃjitā|
mañjulaṃ madhuram_ || 83 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
(yugalakam_)
J, HVVU-only(ŚA(A))
nākṣipyate kusumitābhir adhityakābhiḥ
ko 'śātakīrasahitāmalakīcakābhiḥ |
Lmuktā girāv iha śilīmukhamaṇḍalībhiḥ
kośātakī rasahitāmalakī ca kābhiḥ || 84 ||
HVVU-only(ŚA(A)) Kkusumitābhiradhi° Jkośātakīr asahitāmalakī ca kābhiḥ| Kgirāviha Jkośātakīr Jasa°
aśātair atīkṣṇaiḥ sukumāravāgbhiḥ kīraiḥ śukaiḥ sahitā Lamalāś ca kīcakā veṇavo yāsu tābhir adhityakābhir girer uparibhāgaiḥ ko nāma nāvarjyate | kośātakī harītakī āmalakī ca latā kābhiś ca bhramarāṇāṃ saṃhatibhir muktā | na kābhiś cit_ | yato rasena madhunā hitā prītijananī || 84 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
bhramataḥ kamalākareṣu lagno madhupaṅkārdratayā hṛdi pragāḍham |
śriyam eti śilīmukhasya sūkṣmaḥ smaranārāca ivaiṣa pakṣmakhaṇḍaḥ || 85 ||
HVVU-only(ŚA(A)) Kśriyameti Ścśikhīmu° J°rā ca J, Ścpakṣmaṣaṃḍaḥpakṣmaṣaṃḍaḥ||pakṣmaṣaṇḍaḥ||85||
pakṣma kamalakesaras tatkhaṇḍo bhramarasya vakṣasi lagnaḥ śobhate || 85 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
taṭa iha nicite rajobhir adriḥ kapiśakuni stabakena hantarītim |
na harati dayito dadhat sucetaḥkapiśakunis tava kena hanta rītim || 86 ||
HVVU-only(ŚA(A)) Krajobhiradriḥ J, Śc°kunis J, Śctava kena Ścdadhatsu cetaẖ ka° Jdadhatsucetaḥ ka° Kdadhatsucetaḥ kapiśakunistava Kharata J, Śchaṃtarītiṃhaṃtarītiṃ||hantarītim||86||
he ītihantaḥ upadravonmūlaka, adrirayaṃ tava dayitas taṭe 'tra kena vastunā na harati | stabakena kartrā rajobhiḥ karaṇair nicite vyāpte | ata eva kapiśakuni piśaṅgabhūmau | rītiṃ dadhac chobhāṃ bibhrāṇaḥ | sucetasaḥ pramuditāḥ kapayo vānarāḥ śakunayaś ca yatra saḥ | hanteti vismaye || 86 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
asyādhisānu parabhāgam avāpnuvanti
śyāmatviṣo 'rkarathamudgabhujaḥ saṭābhiḥ |
vātāvadhūtasurapādapalambamāna-
lambīparāganikurumbapiśaṅgitābhiḥ || 87 ||
HVVU-only(ŚA(A)) Kparabhāgamavā° J, Kśyāmatviṣor Ścśyāmatv iṣor K'kara° J, Śckaratham udga°'karatham u¦dga° J°palaṃbamāna- Jlumbīparāganikuruṃbapi° Śc°śaṅgatābhiḥ||87||
mudgabhujo vājinaḥ | lambī kusumamayā śākhā || 87 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
siddhadvandvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutamagrāvadarīṣu |
paśyāsyoccaiḥ pattritatir nātha vidhatte savyāpāraṃ cārutam agrā vadarīṣu || 88 ||
HVVU-only(ŚA(A)) Śccārutam agrā° Jpaśyātroccai_ Ścpaśyāsyuccai K, Ścpattritatirnāthapattritatirnātha J, Kcārutamagrā K, Ścbadarīṣu||88||
cārutamā grāvāṇa upalā yāsāṃ tāsu darīṣu ratalīlāyāṃ savyāpāraṃ vyāpṛtaṃ siddhamithunaṃ virājate | badarīṣu ca taruṣu pakṣiṇāṃ paṅktir atra ārutaṃ kvaṇitam uccakaiḥ karoti | savyānukūlā | apāram anantam_ | agrā pradhānabhūtā || 88 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṇḍimaṇḍalāṅkām |
madhukarakulanīladṛṣṭihārivratatimirāṃ rajanīm ivaiṣa bibhrat || 89 ||
HVVU-only(ŚA(A)) Krajanīmivaiṣa
ghanarucayaś citraśikhaṇḍino meghābhilāṣukā nānāvarṇā mayūrāḥ, nibiḍaprabhāḥ saptarṣayo 'pi | madhukarair nīlā dṛṣṭihāriṇyaś ca lalitā vratatayo latā yasyām_ | irāṃ bhamim_ | bhramaravac ca nīlaṃ dṛṣṭihārivrataṃ niyamena darśanopaghātakaṃ timiraṃ yasyām_ || 89 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
prāpte 'tra kānanabhuvā kṣitibhṛty abhikhyāṃ
kāsāratāmarasabhāsitayā na dadhre |
Llakṣmyā sureśa racitāspadayā vaneṣu
kā sāratāmarasabhāsitayā nadadhre || 90 ||
HVVU-only(ŚA(A)) Kkṣitibhṛtyabhikhyāṃ Jabhikṣyāṃ Jkā sā° J, Ścna dadhrena dadhre||90na dadhre||90||
kāsāreṣu saraḥsu tāmarasair bhāsitayā vanabhuvā śobhāṃ gate 'tra girau lakṣmyā sāratā na dadhre | nadān_ dhriyate Ldhārayatīti nadadhro nadībhṛt tasmin_ | mūlavibhujāditvāt kaḥ | amarāṇāṃ sabhāsv āsitayā sthitayā || 90 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
lakṣyeṣv antarbāhyarūpeṣv abhīkṣṇaṃ kurvāṇānāṃ saṃyamaṃ teṣu teṣu |
vyaktaṃ te te yoginām aṅkabhājām utpadyante 'muṣya siddher viśeṣāḥ || 91 ||
HVVU-only(ŚA(A)) Klakṣyeṣvantarbāhyarūpeṣvabhīkṣṇaṃ Kyogināmaṅkabhājāmutpa° Ksiddherviśeṣāḥ||91||
antārūpeṣu hṛdādiṣu, bāhyarūpeṣu ca sūryādiṣu dhyeyeṣu saṃyamam ekātmatayā dhyānaṃ kurvatāṃ yoginām iha siddher viśeṣā bhuvanajñānādayaḥ samullasanti | uktaṃ ca—‘bhuvanajñānaṃ saha saṃyamāc candre tārāvyūhajñānam_’ ityādi || 91 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
ye 'dhyavātsur api kāñcanācalaṃ te 'hitīvrakaṭaka vratīhite |
prema babhrur iha subhruvāṃ sthitā he matārya caṭucaryatāmahe || 92 ||
HVVU-only(ŚA(A)) J'vyadhātpur K'dhyavātsurapi Kbabhruriha Jhema° Jcaduca°
kāñcanācalo merus tam adhyavātsur abhajanta te 'pi vratinām īhite 'bhiprete 'tra viṣaye prema babhruḥ prītā jātāḥ | subhruvāṃ caṭucaryatā cāṭukaraṇaṃ saiva maha utsavas tatra sthitāḥ kṛtābhiniveśāḥ | ahaya eva tīvrā viṣamāḥ kaṭakā yasya | matā āryāḥ sumatayo yasyeti saṃbodhanadvayam_ | tadabhidyotanāya heśabdaḥ || 92 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
(pratilomānulomapādaḥ)
J, Śc, HVVU-only(ŚA(A))
nyāsāṃ śatāviracitāñcitamadhyamālpa-
gāndhārabandhuratarasthitim aśvavaktraḥ |
vaikāramadhyamam adūragatas tavaiṣa
no śuddhaśāḍavam iha klamam eti gāyan || 93 ||
HVVU-only(ŚA(A)) J, Ścśatāviracitāṃ ci°śatāviracitāñ ci° J°racitasthitim K°sthitimaśvavaktraḥ|+ J, Śc°dhyamamadūragatas K°dhyamamadūragatastavaiṣa Jśuddhaṣāḍavam Ścśuddhaśābhravam K°ḍavamiha Kklamameti
vikāramadhyamākhyā gītajātis tata āgataṃ śuddhaśāḍavaṃ nāma gītaṃ gāyann eṣa kiṃnaraḥ klāntiṃ na bhajate | aṃśo 'nuvṛttidharmatayā balavānatitārasvaroparañjakaḥ svaraḥ | nyāsas tasyaiva jātivyañjanasvabhāvo bhedaḥ | tatra nyāsāṃśatayā nyāsābhidhāṃśarūpatvena racito yo 'ñcitaḥ praṇāśābhāvān manoharo madhyamasvaras tena tathālpena durbalatayā durupalakṣyeṇa gāndhāreṇa ramyatarasthitim iti tatsvarūpābhidhānam_ | uktaṃ ca—‘madhyamavikārajātisaṃbhūtaḥ śuddhaśāḍavaḥ | nyāso 'sya madhyamo 'ṃśaś ca gāndhāreṇa tu durlabhaḥ || yasmin bhavati rāgaś ca yasmāc caiva pravartate | mandraś ca tāramandraś ca yo 'tyarthaṃ nopalabhyate || grahopanyāsavinyāsanyāsasaṃnyāsagocaraḥ | anuvṛttas tu yac ceha so 'ṃśaḥ syād daśalakṣaṇaḥ || nyāsaś cāturamārgaś ca jātīnāṃ vyaktikārakaḥ | sarvasvarāṇāṃ nāśaś ca vihitas tv atha jātiṣu | na madhyamasya nāśas tu kartavyo hi kadācana ||’ iti || 93 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
apetasaṃbhāvanayācitānāṃ ratikriyābhāvanayā citānām |
iheṣṭakāntāsamayojanānāṃ sarvarturūpaḥ samayo janānām || 94 ||
HVVU-only(ŚA(A)) Jratakri° K°yābhavanayā
sarvartu yugapat saṃnihitartuṣaṭkaṃ Lrūpaṃ yasya tādṛśo 'tra janānāṃ samayaḥ apetasaṃbhāvanaṃ yācitaṃ yeṣām_ | yācñā yeṣāṃ na saṃbhāvyata ityarthaḥ | bhāvanā tatparatvam_ | citā vyāptāḥ | kāntābhiś cāsamaṃ sātiśayaṃ yojanaṃ yogo yeṣām_ || 94 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Latha vasantaḥ |
HV-only(J, K, Śc), HVVU-only(ŚA(A))
madhu pibaty asitacchaviśāritastabakarocir asau rabhasaṃ gataḥ |
kalaravair bhramaraḥ surabher iva stavakaro 'cirasaurabhasaṃgataḥ || 95 ||
HVVU-only(ŚA(A)) Jpibatyasi tacchavisāritas tava karocirasau Kpibatyasitacchaviśāritastabakarocirasau Śc°ritas tabakarocirasau Kkalaravairbhramaraḥ Ksurabheriva
asitayā rucā śabalitā stabakānāṃ rociḥ prabhā yena tādṛśo 'sau bhramaro 'cireṇa saurabhasya saṅgān makarandam āsvādayati | rabhasaṃ gatas tv arāvān_ | kalaiś ca ravair vasantasya stavakaraḥ stutikṛd iva || 95 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
sīmantinī vikacacampakabhābhir atra
he 'māya mānaparaśubhramarāvalīkam |
nāpekṣate priyatamasya saro 'valokya
hemāyamānaparaśubhramarāv alīkam || 96 ||
HVVU-only(ŚA(A)) Ścseman° Śc°caṇḍakabhābhir J°bhātir K°bhābhiratra Jhemāyamā° Ścnape° Jnāpekṣyate Ścpriyatam asya Jśaro HV-only(J, K, Śc)°marāvalīkaṃ°marāvalīkaṃ||°marāvalīkam||96||°marāvalīkam||96||
he amāya niṣprapañca, mānasya paraśuś chedakatvāt kuṭhārarūpā bhramarāṇām āvalī yatra tādṛśaṃ saro dṛṣṭvātra yoṣid dayitasyālīkam aparādhaṃ nāpekṣate na gṛhṇāti | campakānāṃ prabhābhir hemāyamānaḥ suvarṇavarṇo bhavan_ param atīva śuddhaḥ sikatāsu sūryamarīcipātān marur ūṣarapradeśo yasmin_ | rajatabhūmir marur iti kecit_ || 96 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
na śrīr anena katham api dalitāpāyāsahā samudrāgārāt ||
uditābjaṃ dadhatī galadalitāpāyāsahāsam udrāgārāt || 97 ||
HVVU-only(ŚA(A)) Kśrīranena Kkathamapi Ścada° J°hāsamudrāsārāt| J°hāsamudrāsārāt|| K°hāsamudrāgārāt||97|| Śc°hā samudrāgārāt||97||
samudra evāgāraṃ tata uditā śrīḥ etena katham api daivān na dalitā | apāyāsahā saukumāryān mardāsahiṣṇuḥ | galann alīnāṃ tāpenāyāsaḥ pariśramo yasmāt_ tādṛśo hāso vikasvaratvaṃ yasya tadabjaṃ dhārayantī | ārād dūrād eva udrāgā hariṃ pratyuditābhilāṣā || 97 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
khedam eti kusumān madhuvrataḥ svāduno 'tiramaṇīyato na vā |
dūragā ca pathikasya mānasaṃ svā dunoti ramaṇī yato navā || 98 ||
HVVU-only(ŚA(A)) Kkhedameti J, Kkusumānma° Jsma Jna vā||
svāduno madhurād atiramaṇīyataś ca śreṣṭhāt kusumād dhetor aliḥ khedaṃ na labhate | vāśabdo 'vadhāraṇe | naivetyarthaḥ | pathikasya ca yato gacchataḥ svā ramaṇī navatvāc cittaṃ dunoti || 98 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
kāminā tilakam atra natāṅgyā nālike racayatāsakalāpe |
prītir utsukayatīha ca phullannālikeracayatā sakalāpe || 99 ||
HVVU-only(ŚA(A)) Ktilakamatra Jna tāṃgyā Jnālikera° Kprītirutsu° Ścphullan nā°
atra kṛśāṅgyās tilakam alike lalāṭe racayatā kāmukena prītir asakalā nāpe | sakalaiva prāptā | phullannālikerāṇāṃ tarubhedānāṃ cayaḥ samūho yasya tadbhāvaś cātrotkaṇṭhayati | sakalāpe sāḍambare mayūrapicchacite vā || 99 ||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
Liha merāv iva sukhadā mahī na kāmānavāsa nākīśānām |
calati ca rasaiḥ phalānām ahīnakāmā na vāsanā kīśānām || 100 ||
HVVU-only(ŚA(A)) Kmerāviva Ścnākeśānām| Kphalānāmahī° Śckeśānām||100||
Liha mahī nākīśānām amarādhipānāṃ kāmān_ upadhyegān_ (?) nāvāsa na cikṣepa | yadi vā he mānavāsa manasvin_, iha mahī kā na surāṇāṃ sukhadā | sarvaiva sukhayatītyarthaḥ | phalānāṃ rasair ahīnakāmā paripūrṇamanorathā | vāsanā ca phaleṣv eva prasaktiḥ kīśānāṃ markaṭānāṃ neha calati || 100 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))keśānāṃ
sauhityam atra kurute makarandavarṣai-
r uccā palāśakalikā raṇatāmalīnām |
krīḍaty asau haricamūś ca jalair dadhadbhi-
r uccāpalā śakalikāraṇatām alīnām || 101 ||
HVVU-only(ŚA(A)) Jsohītyam Ksauhityamatra Jmadhubiṃduva¦_rṣair Kom Kruccā Ścraṇatām alīnām| Kkrīḍatyasau Kharicamūśca Jphalair Kjalairdadhadbhi- Jdadhadbhir Kom Kruccā° Juccā palāśakalikā ra° K°ṇatāmalīnām||101||
alayo bhramarās teṣām iha raṇatāṃ kvaṇatāṃ tṛptiṃ palāśākhyasya kusumasya kalikā karoti | uccā samunnatā | śakalino matsyabhedās tatkāraṇatvaṃ ca vahadbhir udakair atra kapisenā krīḍati | uccāpalā capalatvayuktā | alīnāṃ prakaṭām_ || 101 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))alayo tra
puṣpāmodais tarutatir atra ghrāṇaṃ nānākāntair alipata navyāpāraiḥ |
ābhāty ārād vinamitaśākhā śrīmann ā nākāntair alipatanavyāpāraiḥ|| 102 ||
HVVU-only(ŚA(A)) Kpuṣpāmodaistarutatiratra Knānākāntairali° J, Śc°tan avyāpāraiḥ| Jābhāṃty Kābhātyārādvina° Jārāddhina° Ścārādvinamatiśākhā Kśrīmannānākāntairali° J, Ścnānā° J, Śc°tan avyāpāraiḥ°tan avyāpāraiḥ||°tan avyāpāraiḥ||102||
he śrīman_, nānākāntair vicitraramaṇīyair apāraiś ca kusumasaurabhais tarūṇāṃ paṅktir atra nāsikām alipata churitavatī | navyā nūtanā | ā nākāntair āśritanabhobhāgair alināṃ patanalakṣaṇair vyāpāraiś ca namitaśākhā satā bhrājamānā || 102 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))satī
adhyāsate 'muṃ kusumāgralagnadvirephasālaṃ viṣahetayo 'gam |
kā viprayuktātra madhuśriyārād virephasālaṃ viṣaheta yogam || 103 ||
HVVU-only(ŚA(A)) Kkusumāgralagnidvi° J°phaśālaṃ J, Ścko J, Ścviprayukto traviprayukto 'tra¦_ J°rāddhirephasālaṃ K, Śc°rādvirephasālaṃ J°tayo J'gaṃ||
puṣpāgreṣu lagnadvirephāḥ sālās taravas taruviśeṣā vā yatra tādṛśam amum agaṃ giriṃ viṣahetayo bhujagā adhyāsate bhajanti | madhuśriyā ca yogaṃ kā virahiṇī atra viṣaheta | na kācit_ | virephasā niravadyayā | alam atyartham_ || 103 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sārās HVVU-only(ŚA(A))samupagiriṃ HVVU-only(ŚA(A))om
vallībhir asya kusumair na dadhe vasanta-
m āse vitānatalatāsusamānatābhiḥ |
strībhis taṭāvaniṣu nātha jahe ca nūna-
m āsevitā natalatāsu samānatābhiḥ || 104 ||
HVVU-only(ŚA(A)) Kvallībhirasya Kkusumairna Jvasaṃtaṃ Kom Kmāse Jāsevitā na talatāsu sa° Śc°su samānatābhiḥ| Kstrībhistaṭā° J_nam Kom Kmāse° Jna ta°
kusumair vitānaṃ śūnyaṃ talaṃ yasya tadbhāvo 'tra madhum āse latābhir na dhṛtaḥ | ābhiś ca kāminībhir natalatāsu taṭabhūmiṣu niścitam āsevitā satī samānatā mānavattvaṃ vijahe vyamoci | yasmād asusamaiḥ prāṇavallabhaiḥ priyair ānatābhiḥ kṛtapraṇāLmābhiḥ || 104 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))ta¯¯¯¯
Lśriyam iha kānanam eti ca ruddhataraṇitāpayogatāmasam ekām |
tyajati kamalālim alitatir uddhataraṇitā payogatām asame kām || 105 ||
HVVU-only(ŚA(A)) Kśriyamiha Kkānanameti K°masamekām| Śckamalām Kkamalālimalitatiruddha° Jkamalālimalitaliruddha° Ścalitatiruddhataraṇitāpayogatāmasam ekām||105|| Kpayogatāmasame Jpayogatāmasam ekāṃ||
ruddhas tarusaṃbādhatayā sthagito yas taraṇeḥ sūryasya tāpayogas tena tāmasaṃ ghanacchāyatayā malinaṃ vanam ekām asādhāraṇīṃ śriyam ihāyāti | atra cāsame niratiśaye payogatāṃ kamalapaṅktiṃ kāmalisaṃhatir vimuñcati | na kāṃcit_ | uddhataraṇitā paṭukvaṇitā || 105 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))yais HVVU-only(ŚA(A))taraṇis HVVU-only(ŚA(A))navam HVVU-only(ŚA(A))putra HVVU-only(ŚA(A))śāsane HVVU-only(ŚA(A))°śayo HVVU-only(ŚA(A))kamalāṃ paṃktiṃ HVVU-only(ŚA(A))kāmalatatir
kṛtāspadā na śakunasaṃhatir girāv ihāravānvitaratir aṅkureṣavaḥ |
sphuranty amī smaraṇabhuvo manaḥpriyaṃ vihāravān vitarati raṅkur eṣa vaḥ || 106 ||
HVVU-only(ŚA(A)) Jkṛtāsyadā Ścśakunisaṃ° K°hatirgirāvihāravānvitaratiraṅkureṣavaḥ| J, Ścgirāvihā° Ścaṅkur eṣa vaḥ| Ksphurantyamī J, Śc°vānvitaratir K°vānvitarati Ścaṅkur Kraṅkureṣa Jaṃkureṣavaḥ||
nāsti raveṇānvitā ratir yasyās tādṛśī vihaṃgasaṃhatir atra na kṛtāspadā | api tu sarutam eva ramamāṇāvatiṣṭhate | amī ca kāmasya aṅkureṣavaḥ aṅkurarūpāḥ śarāḥ parisphuranti | eṣa ca raṅkur mṛgo yuṣmākaṃ manaḥpriyaṃ vitarati dadāti | yato vihāravān_ viharaṇarataḥ || 106 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))vihaga° HVVU-only(ŚA(A))°dāpi HVVU-only(ŚA(A))satatam HVVU-only(ŚA(A))samāṇāva¯¯¯¯¯¯
premṇālibhir drumalatāgahanebhya ittha-
m adhyāsitena navasaṃtamasāvanibhyaḥ |
puṣpotkareṇa patatā dadhad ācakāsti
madhyāsitena na vasantam asāv anibhyaḥ || 107 ||
HVVU-only(ŚA(A)) Kpremṇālibhirdruma° Jittham Kom Kmadhyā° Jom na° Ścdapatatā K, Ścdadhadāca° Jdadhatācakāstim Jadhyā° J, Kvasantamasāvanibhyaḥvasantamasāvanibhyaḥ||vasantamasāvanibhyaḥ||107|| Ścasāvanibhyaḥ||107||
alibhir adhyāsitatvān madhyāsitena antaḥkṛṣṇena navasya saṃtamasasyāvanibhya āspadebhyas tarūṇāṃ latānāṃ ca gulmebhyaḥ patatā ca puṣpotkareṇa vasantaṃ bibhrad asāv itthaṃ virājate | nānibhyaḥ ibhya eva | ibhāḥ santi yasminn iti vigṛhya yatprakaraṇe ‘anyebhyo 'pi—’ iti duḥ | saṃtataṃ tamaḥ saṃtamasam_ | ‘avasamadhebhyas tamasaḥ’ ity ac_ || 107 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))adhyāsitate° HVVU-only(ŚA(A))vasantamāsa° HVVU-only(ŚA(A))add ca HVVU-only(ŚA(A))bibhram HVVU-only(ŚA(A))yappraka° HVVU-only(ŚA(A))yap_ HVVU-only(ŚA(A))avasam andhebhyas
(iti vasantaḥ)
J, HVVU-only(ŚA(A)) Ścom
vipineṣu pītakamalodarasravanmadhurāśir īṣad alasaṃ gatoṣitā |
bhramarāvalī kam iha nāma nākṣipen madhurā śirīṣadalasaṅgatoṣitā || 108 ||
HVVU-only(ŚA(A)) K°rastravanmadhurāśirīpadalasaṃ J°raśravanmadhurāśirīṣadalasaṃgatoṣitā| Śc°rāśirīṣadalasaṅgatoṣitā| K, Śckamiha K, Ścnākṣipenma° Jmadhurāśi°
iha vipineṣūṣitā bhramarapaṅktiḥ kaṃ nākṣipet_ | sarvam evāvarjayet_ | pītaḥ kamalodarād galan madhurāśir makarandasamūho yayā | ata evālasam īṣad gatā | madhurā kalakvaṇitā | śirīṣadalānāṃ saṅgena ca toṣitā pramoditā || 108 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))dalan HVVU-only(ŚA(A))om
diśati nātra ratiṃ prati mallikā viśadamānasadā madanāya kam |
ratigṛhaṃ ca vibhāti sacandanaṃ viśadamānasadāmadanāyakam || 109 ||
HVVU-only(ŚA(A)) J, Śc°yakaṃ°yakaṃ|°yakam| Jvi_sadamānasadā ma°
iha mallikā kaṃ na madanāya diśati samarpayati | sarvam eva tad āyattaṃ karotītyarthaḥ | yato ratiṃ prati viśadaṃ prasannaṃ mānasaṃ dadāti yā | viśantau amānau sadāmadau ca satatakṣībau nāyakau daṃpatī yatra tādṛśaṃ Lratigṛham atra rājate || 109 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))rataṃ HVVU-only(ŚA(A))viṣadaṃ HVVU-only(ŚA(A))tatra HVVU-only(ŚA(A))bhājate ||
Liha ramaṇī kalakomalarāsā madanāturā tu nādamasārā |
kā rativibhramam avirati yātā rasahāvabhāvahāsaratā yā || 110 ||
HVVU-only(ŚA(A)) Jkalakokila° J°bhramavirati K, Śc°bhramamavirati
yā ramaṇī rasādiṣu prasaktā sātra avirati nirantaraṃ kṛtvā kā na rativilasitaṃ yātā | rāsaḥ sītkṛtam_ | tur avadhāraṇe | adamo damaviruddho rāgaḥ sa sāraḥ sthiro yasyāḥ | bhāvaḥ priyaṃ prati snehaḥ || 110 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))add ratā HVVU-only(ŚA(A))sthito
(pratilomānulomapādaḥ)
J, Śc, HVVU-only(ŚA(A)) K°mapadaḥ)
mandārakānanataleṣv iha kā na māna-
hīnā matā ramaṇayogam itā mahelāḥ |
lakṣmyā taṭāś ca kam ivātiśayaṃ na dārḍhyaṃ
hīnāma tāramaṇayo gamitā mahelāḥ || 111 ||
HVVU-only(ŚA(A)) K°leṣviha Jramaṇayo gamitā K, Śc°yogamitā Ktaṭāśca Jkim Kkamivā° Śckimivātiśaye J°śaye Jdārḍhya Jhīnā matā ra°
iha mahelāḥ striyaḥ kā na mānahīnāḥ satyo ramaṇena saṃbandhamitāḥ prāptāḥ | mandārākhyāḥ surataravaḥ | matā manoharāḥ | tāramaṇayaś ca taṭā dārḍhyaṃ śilādimirgamitāḥ santaḥ kam ivātiśayaṃ śobhayā na gatāḥ | atretā iti prakṛtam anuṣajyate | atiśayaṃ ca dārḍhyaṃ ca lakṣmyā taṭā gamitā iti vā yojyam_ | hīnāmety āścaryasaṃbhāvanayoḥ | mahatī ilā bhūmir yeṣām_ || 111 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))bhaṭā HVVU-only(ŚA(A))śilādibhir gamitās HVVU-only(ŚA(A))om HVVU-only(ŚA(A))hīnām ety HVVU-only(ŚA(A))°vanā HVVU-only(ŚA(A))mahatīlā HVVU-only(ŚA(A))add ye HVVU-only(ŚA(A))yuvatiṣāṃ HVVU-only(ŚA(A))add te ||
taraṅgiṇī grāvaśateṣu yāntī rasajjalā bhaṅgam itā cakāsti |
vayasyayeṣṭaṃ bhavane natabhrūr asajjalābhaṃ gamitā ca kāsti || 112 ||
HVVU-only(ŚA(A)) J°lābhaṃ gamitā K, Ścbhaṅgamitā Jca kāsti| Jvayasya yeṣṭaṃ HV-only(J, K, Śc)natabhrūrasa°
rasajjalaṃ yasyāḥ sā nadī grāvasu bhaṅgaṃ gatā satī bhrājate | kā ca yuvatir veśmani asajjalābhaṃ asaṃmukhopagamanaṃ dayitaṃ vayasyayā gamitāsminn asti | na kācit_ | sarvāsāṃ sadane satatam eva dayitaḥ saṃnihita ityarthaḥ || 112 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))_mitāsminn
sthitam etya nitambabhuvaḥ sasnehaṃ sairibhair navārasadṛśye |
iha sarasīṣu na muditaiḥ sasne haṃsair ibhair na vā rasadṛśye || 113 ||
HVVU-only(ŚA(A)) K, Ścsthitametya Jety anikuṃjabhuvaḥ Ścnitañjabhuvaḥ Jsair ibhai Ksairibhairnavā° K, Ścsasnes Jsasnehaṃ sair K, Śchaṃsairibhairna Jnavāra°
navaṃ ramyam ārasanto nadantaḥ ṛśyā mṛgā yatra tasminn iha rasena dṛśye ca nitambabhūmer āgatya sairibhair mahiṣaiḥ sarasīsuṣu mahāsaraḥsu sasnehaṃ kṛtvā sthitam_ | tatra ca saṃtāpavigamāt_ | tatraiva haṃsair ibhair gajair vā na na sasne | snātam eva || 113 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))dṛśyā HVVU-only(ŚA(A))sarasīṣu HVVU-only(ŚA(A))sthite HVVU-only(ŚA(A))om HVVU-only(ŚA(A))add vā na HVVU-only(ŚA(A))om HVVU-only(ŚA(A))add he |
(iti grīṣmaḥ)
J, Śc, HVVU-only(ŚA(A))
stabakān na jahāty alir vinidrānabhitas tān asamāṃsa lāṅgalīnām |
taḍitaṃ dadhad ambudo 'py amuṣminn abhitastāna sa māṃsalāṅgalīnām || 114 ||
HVVU-only(ŚA(A)) Kstabakānna Kjahātyalirvinidrānabhitastānasa° Ścvinidrān abhitastānasa° Jvvinidrān abhitastānasamāṃsalāṃ° Ktaḍitāṃ Jdadhadaṃbudo K, Ścdadhdambudo K'pyamuṣminnabhi° Jabhita_stānasamāṃ°
he asamāṃsa pīvaraskandha, alir atra lāṅgalīnāṃ kusumagucchān abhitaḥ samantān na muñcati | teṣāṃ vinidratvāt_ | māṃsale ghane aṅge līnāṃ taḍitaṃ bibhrad ambudaś ca abhitastāna garjitavān_ | tān iti sa iti ca sarvanāmaprakarṣam atra bravīti || 114 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))°skandha ālir HVVU-only(ŚA(A))samannān HVVU-only(ŚA(A))ṅge HVVU-only(ŚA(A))cābhimatasnāna HVVU-only(ŚA(A))atrāvanati || 114 ||
Lratnāṃśubhiḥ sakalayan vapuṣo 'rdham indo-
r abhyarṇavarti samayū ratayā śrito 'yam |
nākāṅganājanatayā dadhad āhitaśrī-
r abhyarṇavarti samayūratayāśritoyam || 115 ||
HVVU-only(ŚA(A)) J°yatvapuṣor K°yanvapuṣor Ścvapuṣor Jdvam K, Ścdhamindo'dhamindo-dhamindo- Jiṃdor J, Kom Krabhya° Jsamayūra° K, Ścdadhadāhi° Jdadhadāhitaśrīr Kom Krabhya° Ścsamayū ra° J°yā śrito 'yaṃ||
Labhyarṇavarti nikaṭastham indubimbārdhaṃ maṇibhābhir āpūrayann ayaṃ apsarojanatayā śritaḥ sevitaḥ | samayuḥ sakiṃnaraḥ | ratayā krīḍitayā | abhyarṇavaṃ samudrābhimukhaṃ ṛtir gamanaṃ yasya tādṛśaṃ aśritoyaṃ dhārājalaṃ bibhrat_ | samayūratayā mayūrayogeṇāhitaśrīr utpāditaśobhaḥ || 115 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))asparo° HVVU-only(ŚA(A))dhārāsu jalaṃ HVVU-only(ŚA(A))°taśrī HVVU-only(ŚA(A))°śobha ||
amunā hṛtamanasādbhutam adhikailāsaṃ ca yena surasahitena |
devena na kṛtam āspadam adhikailāsaṃcayena surasahitena || 116 ||
HVVU-only(ŚA(A)) K°dbhutamadhikailāsaṃ Śc°lāsanañ cayane J°tena[arrows Ścdevane Jom Śckṛtamāspadam Kkṛtamāspadamadhi° Jon Śc°cayane Jna]||
adbhutaṃ cedam_—yatsuraiḥ sahitena devena tvayā kailāse nāspadaṃ kṛtam_ | amunā hṛtacittatvāt_ | adhika elāsaṃcayo niṣkuṭīnāṃ saṃhatir yatra girau | suṣṭhurasenāmbhasā prītihetunā yeneti nipāto vākyārthaṃ parāmṛśati || 116 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))cedaṃ yatsurais HVVU-only(ŚA(A))add hitena HVVU-only(ŚA(A))parāmṛṣati ||
manmathaṃ virahibhūruhāṃ diśan prāvṛṣīṣṭam akaraṃ davānalam |
lāṅgalīnavarajombaraṃ bhavān prāvṛṣīṣṭa makarandavān alam || 117 ||
HVVU-only(ŚA(A)) Jdiśat Kdiśanprāvṛṣīṣṭamakaraṃ Ścdiśenprāvṛṣīṣṭamakaran Jprāvṛṣīṣṭamakaraṃ J°rajo 'mbaraṃ K, Ścbhavānprā°bhavānprā° J°ṣṭamakaraṃdavānalaṃ|| K, Śc°vānalam||117||
HV-only(J, K, Śc)
iti dadhad iva nālim āha ghoṣair asakṛd anuttaratāṃ viśaṅkaṭaṃ kaḥ |
striyam iha sukhayan ghano 'viyoge rasakṛdanuttaratāṃ viśaṅkaṭaṅkaḥ|| 118 ||
HVVU-only(ŚA(A)) Jcavadiva Kdadhadiva Jnābhimāha K, Ścnālimāha Jghoṣer Kghoṣairasakṛdanu° Jasakṛdanu° Jvisaṃkaṭaṃ Kstriyamiha Ksuhayandhano Ścsuhayanghano Jviyoger Ścrasakṛd anu° Jasakṛd anu° Jvisaṃkaṭaṃ kaḥ||_
atra ghanaḥ ko na viśaṅkaṭaṃ kṛtvā anuttaratāṃ lokottaratvaṃ bibhrat_ bhramaram ittham iva āha ghoṣair hetubhir abhidhatte | yathā lāṅgalyā navaraja evāmbaraṃ vasanaṃ tadbhavān_ alam atyarthaṃ makarandavān_ samadhuḥ prāvṛṣi prāvṛṣīṣṭa paridadhātu | virahiṇa eva bhūruho vṛkṣās teṣāṃ dāhakatvād davānalaṃ jhaṣaketanatvād iṣṭam akaraṃ ca kāmaṃ diśan samuddīpayan_ | anuttam anapākṛtaṃ rataṃ yayā tādṛśīṃ striyaṃ aviyoge dayitasaṃnidhau sukhayan_ | yato rasakṛdanurāgahetuḥ viśaṅko niḥsaṃdehaṣ ṭaṅkaḥ śobhā yasya || 117 || 118 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))kṛtvānu° HVVU-only(ŚA(A))ivāsakṛd HVVU-only(ŚA(A))doṣair HVVU-only(ŚA(A))°vā¯¯madhuḫ HVVU-only(ŚA(A))paridadātu HVVU-only(ŚA(A))°payanti HVVU-only(ŚA(A))tādṛśī HVVU-only(ŚA(A))rasakṛt_ anu° HVVU-only(ŚA(A))add ca HVVU-only(ŚA(A))add saḥ
(yugalakam_)
J, HVVU-only(ŚA(A))
bibhrattaṭīḥ śriyam asāv upayāti puṣpai-
r āmodaśālibhir apāṃ sulabhāvatārāḥ |
ratnatviṣaś ca kakubhaḥ sthagayan sarāga-
rāmo daśālibhir apāṃsulabhāvatārāḥ || 119 ||
HVVU-only(ŚA(A)) Kśriyamasāvupa° Jpuṣpaiḥ Kom Krāmodaśālibhirapāṃ Ścratnatviṣā Kratnatviṣaśca HV-only(J, K, Śc)sthagayansarāgasthagayansarāga-sthagayansarāga-sthagayansarāga- Kdaśālibhirapāṃ° Ścapāṃsu la°
apāṃ sulabho 'vatāro 'vataraṇamārgaḥ sopānamālā yāsāṃ tādṛśos taṭīḥ, apāṃsulabhāvena adhūsaratayā tārāḥ kacantī ratnarucaś ca bibhrad asau saurabhaśālibhiḥ kusumair alibhiś ca daśa diśaḥ sthagayann upaśobhate | sarāgarāmo 'nuraktaramaṇīkaḥ L|| 119 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))tādṛśīs HVVU-only(ŚA(A))°latāvena dhūsarā¯¯¯¯ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))kacantīḥ HVVU-only(ŚA(A))apa° HVVU-only(ŚA(A))nukta°
Lsubhrūr atra priyatamalābhe nūnaṃ sthānādānānaghaghananādān āsthā |
asyorvī me janayati toṣaṃ nānāsādhyāpātā pikakapitāpādhyāsā || 120 ||
HVVU-only(ŚA(A)) Ksubhrūratra Ścpriyatam alābhe Śc°ghananādānāsthā| J°dāsthā| K°dānāsthā| Jtoṣan Jnānā-sādhyāpātāpi° K°tāprādhyāsā||120|| Śc°pāsādhyāsā||120||
sthānaṃ samucito deśas tadgraheṇa anaghasyākhaṇḍitasya ghanasya nāde viṣaye nāsti āsthā gaṇyatā yasyās tādṛg atra subhrūḥ priyatamalābhe sati | garjato 'py asmān na bibhetītyarthaḥ | strīṇām iti tāsāṃ ghanagarjite sthānagaṇyatā tasyāḥ kiṃcit karatvād ityarthaḥ (?) | nānāvidhāḥ sādhyāḥ suraviśeṣās teṣām āpāta āgamanaṃ yatra | pikāḥ kokilāḥ kapayaś ca vānarās teṣāṃ tāpaḥ śarīraruk_ ādhir mānasī pīḍā tayoś cāso nirasanaṃ yasyās tathāvidhā vasudhā asya māṃ saṃtoṣayati || 120 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))garjito HVVU-only(ŚA(A))asmād HVVU-only(ŚA(A))abi° HVVU-only(ŚA(A))om HVVU-only(ŚA(A))add ca HVVU-only(ŚA(A))chvāso HVVU-only(ŚA(A))yasya HVVU-only(ŚA(A))
(pratilomānulomapādaḥ)
J, Śc, HVVU-only(ŚA(A))
viyogato 'nukriyate 'śruśīkarair anuttamānastanitambabhārayā |
striyātra sā meghaghaṭā natā jalair anuttamāna stanitaṃ babhāra yā || 121 ||
HVVU-only(ŚA(A)) J'sruśī° K'śruśīkarairanu° J°nai_taṃ babhāra yā| Jmeghaghayā Kjalairanu° J°nastanitaṃ
anastaḥ svīkṛto nitambasya bhāro gauravaṃ yayā tayātra yoṣitā viyoge bāṣpaśīkarair ambudānāṃ paṅktir anukriyate | yā jalair natā satī stanitaṃ babhāra | tathāvidhāyāḥ sarvaṣatvāt_ | anuttamā śreṣṭhā | anutto mānaḥ pūjā yeneti bhagavatsaṃbodhanam_ | athavā he anuttama sarvātiśāyin_, yā ghanapaṅktir anuttamā gṛhītalakṣmīḥ stanitaṃ na babhāra sā striyānukriyate | tasyā virahe vāṅ_nirodhāt_ || 121 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))vāṣpa° HVVU-only(ŚA(A))sarṣatvāt_ HVVU-only(ŚA(A))anuttamaṃ
saṃdarśanaṃ vyathayatīha janaṃ vimukta-
m abhrāntarāgam alipannagamaṇḍalīnām |
ratnāṃśusaṃhatir amuṃ dadhataṃ ca mūrti-
m abhrāntarāga malipannagam aṇḍalīnām || 122 ||
HVVU-only(ŚA(A)) Jvimuktam Kom Kmabhrāntarāgamali° Jabhrāṃratarāgamali° Ścratnāṃ śu° Kratnāṃ'susaṃhatiramuṃ Ścsa Jmūrttim Kom Kmabhrān° J°gamalipannagamaṃḍalīnāṃ|| K, Śc°nagamaṇḍalīnām°nagamaṇḍalīnām||122||°nagamaṇḍalīnām||122||
alina eva pannagāḥ sarpās tanmaṇḍalīnām iha darśanaṃ virahijanaṃ khedayati | abhrānto niścitaḥ | aṇḍalīnāṃ brahmāṇḍavyāpinīṃ mūrtiṃ bibhrataṃ, samunnatatvād abhrasya nabhaso 'ntare agās taravo yasya tādṛśaṃ cāmuṃ nagaṃ ratnakiraṇasaṃhatir alipat_ churitavatī || 122 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sarpā HVVU-only(ŚA(A))ajāto HVVU-only(ŚA(A))om HVVU-only(ŚA(A))bibhrat HVVU-only(ŚA(A))gās HVVU-only(ŚA(A))cā¯¯ HVVU-only(ŚA(A))narī HVVU-only(ŚA(A))alipan_ HVVU-only(ŚA(A))karibhavatī
prāvṛṣā ka iha bṛṃhitam ūrmimatīpayaḥ
saṃtatāra sikatopalasajjanatāpadam |
ketakīvipinam utkalikās tanutetarāṃ
saṃtatā rasikatopalasajjanatāpadam || 123 ||
HVVU-only(ŚA(A)) Jiva J, Kbṛṃhitamūrmmi°bṛṃhitamūrmi° Jsaṃtatārasi° K, Śc°pinamutkalikāstanutetarāṃ°pinamutkalikāstanutetarāṃ| Jtanute tarāṃ Jsaṃtatāra° Śc°saj janatāpadam||123||
ūrmimatyo nadyas tāsām iha salilaṃ varṣābhir abhivardhitaṃ kaḥ saṃtatāra | na kaścit_ | sikatāsūpaleṣu ca sajjanaṃ bruḍanaṃ tena tāpadaṃ khedakaram_ | rasikatayā rasenopalasantyā janatāyāḥ padaṃ viharaṇasthānam iha ketakīvanaṃ cotkalikā ruharuhikā unmukhāLś ca kalikāḥ pratanoti | saṃtatāḥ sthirāḥ || 123 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))bhūrmi° HVVU-only(ŚA(A))tāpade HVVU-only(ŚA(A))unmukāś HVVU-only(ŚA(A))śaka°
Lkṣmābhṛd asau bibharti kaṭakaśriyam amṛtamucā
hemamasārasāravasudhām adhikamalinitām |
śrotrapathaṃ nayanti madhurāṃ mudam iha dadhato
he 'mama sārasā ravasudhām adhikamalini tām || 124 ||
HVVU-only(ŚA(A)) Kkṣmābhṛdasau Kkaṭakaśriyamamṛ° Ścamṛtam ucā Śchemam asā° J°sudhāmavikamalinitāṃ|| K°sudhāmadhikamalinitām| Jom Kmudamiha Kravasudhāmadhi°
hemnā suvarṇena masāraiś ca maṇibhedaiḥ sārā prakarṣavatī vasudhā yatra tādṛśīṃ kaṭakalakṣmīm amṛtamucā jaladenādhikaṃ malinitāṃ eṣa bhūbhṛd bibharti | rājāpi śiviraśobhām īdṛśīm eva bibharti | he amama nirahaṃkāra, iha cādhikamalini padminyāṃ sārasāḥ śrotṝṇāṃ karṇagocaraṃ ravasudhāṃ virutāmṛtaṃ prāpayanti | tām iti prakṛṣṭām_ || 124 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sasāraiś HVVU-only(ŚA(A))tādṛśī HVVU-only(ŚA(A))edṛśīm HVVU-only(ŚA(A))vahati HVVU-only(ŚA(A))asama HVVU-only(ŚA(A))śotṝṇāṃ
(iti prāvṛṭ_)
J, Śc, HVVU-only(ŚA(A))
vīkṣya prasīdati vadhūr dayite 'pi mānā-
n nānāvilā sarasi kaumudam atra santau |
kāntau kulaṃ kalayataś ca ratāv amandaṃ
nānāvilāsarasikau mudam atrasantau || 125 ||
HVVU-only(ŚA(A)) Kvadhūrdayite Jmānāṃ Kom Knnā° Ścnānābhidā J°lāsarasikaumudam Kkaumudamatra Kkalayataśca Jratāvimardān Kratāvamandaṃ Ścratāvamandān J°kaumudam K, Ścmudamatrasantau||125|| Jatra saṃtau||
mānāt_ na anāvilā api tv āvilaiva tathāvidhāpi vadhūr atra sarasi kaumudaṃ kulaṃ kumudavanaṃ vīkṣya dayite prasīdati kāluṣyaṃ jahāti | anu ca atrasantau eva santau vartamānau nānāvilāseṣu rasikau ca kāntau surate amandaṃ saṃmadaṃ bhajataḥ | kāntaś ca kāntā ca kāntāv ity ekaśeṣaḥ || 125 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))na anābilāpi HVVU-only(ŚA(A))atra HVVU-only(ŚA(A))cātra ca santau HVVU-only(ŚA(A))om HVVU-only(ŚA(A))add eva HVVU-only(ŚA(A))suratasammande na HVVU-only(ŚA(A))mudaṃ HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))kānta¯¯ka°
yad api rahayituṃ mayūrakekāravaśamanī yatate na bandhurāgam |
śarad iha kusumair vanaṃ natabhrūr avaśam anīyata tena bandhurāgam || 126 ||
HVVU-only(ŚA(A)) Kyadapi J°vasamanīyata tena K, Ścśaradiha Kkusumairvanaṃ K, Ścnatabhrūravaśamanī°natabhrūravaśamanī° Javaśamanī°
bandhurāgaṃ sundarataru vanaṃ yad iha kusumair varjayituṃ mayūrāṇāṃ kekāravasya śamanī śarat_ na yatate | tenāpi ramaṇībandhau priye rāgam avaśaṃ balād anīyata prāpitā || 126 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sundaro taruṃ HVVU-only(ŚA(A))avaśaba°
sthitam aliyoṣitā smararasaṃ janasya vidadhānayā madhulihā
navatatamālatīrasikatām adabhram itayā sahāravapuṣā |
saśiśiramārutātra ca sarin niṣevyata iyaṃ ratau na sudṛśā
na bata tamālatīrasikatāmadabhramitayā sahāravapuṣā || 127 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)sthitamali° Ścsmararaṣaṃsaṃsaṃ HV-only(J, K, Śc)°katāmadabhramitayā°katāmadabhramita Jsāahārapuṣā| Jśaśi° K, Ścsarinni° Jnavatata°
navā tatā ca mālatī jātis tatra rasikatāṃ rasaṃ adabhraṃ bahulaṃ itayā bhramaryā asmin_ āravapuṣā bhramareṇa saha sthitam_ | eṣā ca ratau suratakāle śītalamarutsahitā nadī sudṛśā na na niṣevyate | niṣevyata eva | tamālatīrasikatāsu madena kṣībatayā saṃcāritayā sahāraṃ ca vapuLr yasyās tayā | bateti vismaye || 127 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))bahalam HVVU-only(ŚA(A))bhramaryāsminn HVVU-only(ŚA(A))niṣevyate HVVU-only(ŚA(A))kṣīvitaśvāsaṃ° HVVU-only(ŚA(A))yasyā HVVU-only(ŚA(A))vateti
Lkhyātīr amuṣya sarasī taṭavartma pīna-
mīnā titaṃsati satīr avanāv ṛtasya |
nyūnaṃ na kaścid adhiko munikānane ca
mīnāti taṃ sati sa tīravanāvṛtasya || 128 ||
HVVU-only(ŚA(A)) Kkhyātīramuṣya Jamukhyasa° J°rtmapīna- Jmīnāti taṃ sati Jsa tīravanāvṛtasya| K, Ścsatīravanāvṛtasya| Kkaścidadhiko Ścvarava°
asyāvanau satīḥ khyātīḥ ṛtasya prāptavataḥ tīravanaiś cāvṛtasya pīnamīnā sthūlataratimiḥ sarasī taṭamārgaṃ titaṃsati vikāsayitum īhate | śaradi svalpajalatvāt_ | sati śobhane munivane ca kaścid api so 'dhikaḥ siṃhādis tam alpabalaṃ gajādim atra na mīnāti na bādhate | mahāpuruṣasaṃnidhau virodhinām api virodhābhāvāt_ | uktaṃ ca ‘tatsaṃnidhau vairatyāgaḥ’ iti || 128 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°rabhūmiḥ HVVU-only(ŚA(A))śreṣṭhe HVVU-only(ŚA(A))tapasvivane HVVU-only(ŚA(A))alpabalaga°
(iti śarat_)
J, Śc, HVVU-only(ŚA(A))
ka iha na ratikelisaṃpadām aram atanutarāgamohitaḥ |
sthitim adhikam avāpya haimanīm aramata nuta rāgamohitaḥ || 129 ||
HVVU-only(ŚA(A)) Kratikelisaṃpadāmaramata° Jratakelisaṃpadāmaramata° Ścratikelisampadāmaralamanu° Ksthitimadhikamavāpya Ścadhikamavāpya K, Śchaimanīmara° Jhaimianīmaramatanutarā°
he nuta sarvapūjita, iha hemante rāgeṇa mohitatvāt_ aram atyarthaṃ ko nāramata | sarva eva cikrīḍa | ratikelisaṃpadām atanutara āgamaḥ parijñānam āgamanaṃ vā tenohito rāgamohita iti jñātaḥ | haimanīti hemantaśabdād idam arthe ‘sarvatrāṇ_ talopaś ca’ ity aṇtalopau || 129 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))heḍabhujavatpūjita HVVU-only(ŚA(A))ratikilisaṃpadāpatanutarasi HVVU-only(ŚA(A))haimaneti HVVU-only(ŚA(A))hīman° HVVU-only(ŚA(A))add ca HVVU-only(ŚA(A))cety HVVU-only(ŚA(A))ātalopau |
śriyam eti kānanatalaṃ vidalat kalikāntarāgamalavaṅgatayā |
iha sevitaṃ mṛgadṛśā vidalatkali kāntarāgam alavaṃ gatayā || 130 ||
HVVU-only(ŚA(A)) Kśriyameti J, Kvidalatkali° Ścvidalatkalikāntarāgam ala° Jupase° J°likāṃtarāgamavalavaṃgata_yā||130 Kkāntarāgamalavaṃ Ścalavañ
vidalatkali naśyatkalahaṃ kṛtvā kāntaviṣayaṃ rāgaṃ alavam astokaṃ gatayā ramaṇyā sevitam iha kānanatalaṃ śobhāṃ bibharti | vidalanti vikasamānāni kalikāntarāṇi navanavā mukulās teṣām āgamo yeṣu tādṛśā lavaṅgā yatra tadbhāvena hetunā || 130 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°tkaliṃ HVVU-only(ŚA(A))naśyat_ kalahaṃ HVVU-only(ŚA(A))bhidyamā°
lakṣmīḥ sureśa kaladhautagires taṭāni
sānūnitāni hasati sma rasād avadbhiḥ |
premāmarair yuvatiṣu śritadhāmni vīkṣya
sānūn itān iha sati smarasādavadbhiḥ ||131 ||
HVVU-only(ŚA(A)) K, Śc°girestaṭāni HV-only(J, K, Śc)sānuni° HV-only(J, K, Śc)rasādavadbhiḥrasādavadbhiḥ|rasādavadbhiḥ|rasādavadbhiḥ| Kpremāmarairyuva° J, Ścsānūnitān Ksānūnitāniha
iha sā śrīḥ anūnitāni kenacid aparibhūtāni meros taṭāni hasati sma śreṣṭhatayā jahāsa | rasāt_ sānūn avekṣya taruṇīṣu sneham avadbhiḥ parirakṣadbhir amaraiḥ śritadhāmni sevitasthāne smarasādaḥ kāmajanitā glānis tadvadbhir itān_ avalambitān_ | sati śobhane || 131 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))asya pa° HVVU-only(ŚA(A))rasān HVVU-only(ŚA(A))sānūr
(iti hemantaḥ)
J, Śc, HVVU-only(ŚA(A))
ghrāṇālepaṃ vidadhati kundasyāsminn āmodās te dhavalayataḥ kāntāram |
baddhautsukyā navasurate hṛṣṭā kā nāmodāste dhavalayataḥ kāntāram || 132 ||
HVVU-only(ŚA(A)) Kkundasyāsminnāmodāste Ścnāmodās Jnāmodāste Ścnāmodās te
atra kāntāraṃ dhavalayataḥ sitīLkurvāṇasya kundakusumasyāmodās tava ghrāṇam ālimpanti | ghanatvāt_ | ta iti vā teṣāṃ prakṛṣṭatoktā | dhavalayataḥ priyatamāśleṣāt_ aram atyarthaṃ hṛṣṭā ca kāntā surataṃ prati kā nāma udāste tāṭasthyam avalambate || 132 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))add aṭavīṃ HVVU-only(ŚA(A))bhava° HVVU-only(ŚA(A))nāmodāste HVVU-only(ŚA(A))tāṭastham
Lkundaṃ dadhaty avanir asya haraty apīśa
ruddhāmarā śiśirasāram aṇīyasītaḥ |
bibhrad vibhāti maṇimaṇḍalam eṣa cādri-
r uddhāmarāśi śirasā ramaṇīyasītaḥ || 133 ||
HVVU-only(ŚA(A)) Kdadhatyavanirasya J, Ścavanirasya Kharatyapīśa Jadhīśa HV-only(J, K, Śc)śiśirasāramaṇī° J, Kbibhradvibhāti Jmaṇikuṃḍalam K°ḍalameṣa Jetya HV-only(J, K, Śc)om HV-only(J, K, Śc)ruddhā°
asyāvaniḥ aṇīyasy api svalpatarāṇi kundaṃ dadhatī haraty āvarjayati | ruddhāmarā ramyatayā vaśīkṛtasurā | śiśirasya sāraṃ sarvasvabhūtam_ | kundasya śaiśiratvāt_ | itaś coddhāmarāśi prodgatatejaḥpuñjaṃ maṇinikaraṃ śirasā bibhrad asāv adrir virājate | ramaṇīyā sītā kṣitir yasya saḥ || 133 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))svalpatarasyāpi HVVU-only(ŚA(A))°rāśiḥḫ pra
avisrasāre samadakṣayajña nāśiñjapādānaghanākarāme |
avisrasāre 'samadakṣayajñanāśiñjapādānaghanākarā me || 134 ||
HVVU-only(ŚA(A)) Javiśrasāre Kavistrasāre Jnāsiṃja° Śc°rā me| Kavistrasāre J°nāsiṃjapādānaghanākārā K, Śc°nākārā
avisrasetyādi viśeṣakam_ | he īśa, iha vanabhūmir evaṃvidhā satī ātmānaṃ sphuradrūpatāṃ bibhratī me priyatvam āyāti prītiṃ tanute | nāsti visrasā jaraiva arir yasya, samadānāṃ kṣayaṃ jānāti yaḥ, asamam utkṛṣṭaṃ dakṣasya yajñaṃ nāśayati yaḥ, iti cāmantraṇaṃ viśeṣitam_ | iha kīdṛśe | nāśiñjau mañjīraśiñjitasahitāv eva | niranubandhakena śabdenātra ‘supsupā’ iti samāsaḥ | tathāvidhābhyāṃ pādābhyām anaghā manohāriṇyo nākarāmāḥ svargayoṣito yatra tādṛśe | nāsti visra āmagandho yeṣāṃ taiś ca vastubhiḥ sāre samutkṛṣṭe | vanabhūs tu japāyā ādānam uccayo yebhyas tathāvidhā ghanā ākarās tadutpattideśā yasyāṃ sā || 134 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))saty HVVU-only(ŚA(A))jarevārir HVVU-only(ŚA(A))nāśayati iti HVVU-only(ŚA(A))add na
(samudgakam_)
HVVU-only(ŚA(A)) K, Ścsamudrakam(samudrakam)
śiśirarasasarā rāvivir marmarārād adamamatatarā rājijitsatsarārā |
sasavavasusurārāmamadhvadhvarārā tatalaladadarārāsasatvatvarārā || 135 ||
HVVU-only(ŚA(A)) HV-only(J, K, Śc)rāvivirmmarmmarārādada°rāvivirmarmarārādada°rāvivirmarmarārādada° J°rāmamatvatvarārā||
śiśirarasāni śītajalāni sarāṃsi yatra | rāviṇaḥ saśabdā vayaḥ pakṣiṇo yatra | marmaraḥ śuṣkaparṇadhvaniḥ sa vidyate yasyāḥ | akāro 'tra matvarthīyaḥ | ārād dūrata eva adamānāṃ avaśināṃ matatarā atyantarucitā | rājibhir jayati utkarṣeṇa vartate rājijit_ | paṅktibhir lalitaṃ saṃniviṣṭetyarthaḥ | satāṃ saraḥ samūhas tasya āraḥ āgamanaṃ yasyām_ | saha savena yajñena snānena vā, vasunā dhanena tejasā vā, vartante ye surās teṣām ārāmo viharaṇaṃ tatra madhur vasantāyamāno 'dhvaraḥ kratus tam ārāti gṛhṇāti yā | athavā surāṇām ārāmā upavanabhūtā madhvadhvarāḥ somayāgās tān ārātiyā | mūla vibhujāditvāt kaḥ | tataṃ lalantaḥ krīḍantaḥ adarārāsā nirbhayadhvanayo ye sattvāḥ prāṇinas teṣāṃ tvarāṃ krīḍāsu cāturyaṃ rāti dadāti yā | Lteṣāṃ vā tvarayā āro gatir yasyām_ || 135 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))śītalaja° HVVU-only(ŚA(A))vavāḫ HVVU-only(ŚA(A))kāmināṃ HVVU-only(ŚA(A))utkarṣaṇena HVVU-only(ŚA(A))paṃktibhi HVVU-only(ŚA(A))tasyāra HVVU-only(ŚA(A))add ca HVVU-only(ŚA(A))add ca HVVU-only(ŚA(A))om
(āvaliḥ)
J, HVVU-only(ŚA(A))
Lātmānam īśa dadhatī vanabhūḥ priyatva-
m āyāti kundamakarandavatī vratāpe |
prāptaṃ ca sauṣṭhavam ihātmavatāṃ vidhūta-
māyātikuṃ damakaraṃ davatīvratāpe || 136 ||
HVVU-only(ŚA(A)) K, ŚcātmānamīśaLātmānamīśaātmānamīśa Jpriyatvam Kom Kmāyāti Ksauṣṭhavamihā° Jvidhūtam Ścm āyāti kundamakaran Jāyāti kuṃdamaka¦raṃda°
kundānāṃ ca makarando vidyate yasyām_ | he vidhūtamāya, ātmavatāṃ kṛtinām iha damakaraṃ sauṣṭhavaṃ atikuṃ parāṃ bhūmiṃ āpannam_ | vratāpe tapobhiḥ sulabhe | davatīvratāpe dāvāgninātiśayena saṃtapte || 136 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))tāpe HVVU-only(ŚA(A))om HVVU-only(ŚA(A))dāvāgninā ati°
(tilakam_)
J, HVVU-only(ŚA(A))
*jati taṭīyam abhihatadānavarāsātipātisārāvanadā |
gajatā ca yūtham aviratadānavarā sātipāti sārā vanadā || 137 ||
HVVU-only(ŚA(A)) Ktaṭīyamabhi° Kyūthamavi° Jyūthamaviratidā° Ścaviratidā°
    • 1. udāhṛto 'yaṃ ślokaḥ kāvyaprakāśasya daśamollāse śabdālaṃkārasaṃkaranirūpaṇe.
ātipātino javena vrajantaḥ sārāvā nadā yatra yādṛśīyaṃ taṭī bhrājate | abhihato dānavānāṃ rāsaḥ siṃhanādo yeneti bhagavatsaṃbodhanam_ | iyaṃ ca gajasaṃhatiḥ sā yūtham atipāti sutarāṃ parirakṣati | aviratena saṃtatena dānena varā śreṣṭhā | sārā sthirā | vanaṃ dayate rakṣati vā | ‘deṅ_ rakṣaṇe’ | avanaṃ rakṣaṇaṃ vā dadāti | vanāni vā dyati khaṇḍayati yā || 137 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sāravā HVVU-only(ŚA(A))tādṛ° HVVU-only(ŚA(A))abhiheto HVVU-only(ŚA(A))bhagavan sambo° HVVU-only(ŚA(A))parikṣati HVVU-only(ŚA(A))aviratinā HVVU-only(ŚA(A)) HVVU-only(ŚA(A))add HVVU-only(ŚA(A))om
(pratilomānulomapādaḥ pādayamakaṃ ca)
J, Śc, HVVU-only(ŚA(A))
na tarutatir avaty asāv amuṣmin na vaśaphalāghavataḥ sadānanāge |
bhramati ca pulineṣu haṃsapālī navaśaphalāghavataḥ sadānanāge || 138 ||
HVVU-only(ŚA(A)) Śctarutatiravaty Ktarutatiravatyasāvamuṣminna Jvasa¦_pha° Jvilasati Jom Jnalinīṣu Kpuliteṣu Jna va° Śc°ghatas
aghaṃ pāpam iha dāridryaṃ tadvato janān asminn age tarūṇāṃ paṅktir avati na na | api tu trāyate | vaśaphalā | sadānanāge samadadantini | sadānanā sumukhī haṃsānāṃ paṅktiś ca navena śaphānāṃ pādaikadeśānāṃ lāghavena pulineṣu carati || 138 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))add trāyate avaśyaṃ phalaṃ yasyās tādṛśī HVVU-only(ŚA(A))kiṃ HVVU-only(ŚA(A))add hi saṅkalpitavastu HVVU-only(ŚA(A))saṃpādane HVVU-only(ŚA(A))add na HVVU-only(ŚA(A))svāyattaphalāphalam abhīṣṭalābhaḥ HVVU-only(ŚA(A))haṃsapaṅktiś HVVU-only(ŚA(A))om
bhartur visāri śikharaṃ tridivān na kiṃci-
d ūnā parāgakapiśākhilatāpi kālīḥ |
cūtadrumair madayati kṣitir asya bhaṅga-
dūnāparāgakapiśākhilatā pikālīḥ || 139 ||
HVVU-only(ŚA(A)) Kbharturvisāri Ktridivānna Jkiṃcid Kom Kdūnā Jūnāpa° Kcūtadrumairmada° Kkṣitasya Jbhaṃgād Jūnāparāgakapiśākhilatāpi kālīḥ|| Ścpi kālīḥ||139||
visāri vistīrṇaṃ akhilatāpi ca sarvagatātapaṃ śikharaṃ bhartur udvoḍhur etasya svargān na kiṃcid apy ūnā parāgeṇa ca puṣparajasā kapiśā kṣitiś cūtatarubhiḥ pikānām ālīḥ paṅktīr unmadayati | kālīḥ śyāmalāḥ | bhaṅgena khaṇḍanayā dūnāparāgā upadrutāny ataravaḥ kapayo yāsu tathāvidhāḥ śākhināṃ latāś ca yasyām_ || 139 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))unmāda°
Lvāriśālināsavātivāsanāliśārivā
sārabhāvinīlimābhramālinī vibhā rasā |
sālatālakānanāmunā na kā latālasā
rājitā śriyā parā durāpayā śritājirā || 140 ||
HVVU-only(ŚA(A)) J°lisārivā
vāri salilaṃ tacchālinā anena kā rasā bhūmir na rājitā | āsave madhupāne ativāsanā prasaktir yeṣāṃ tādṛśā alino yatra tathāvidhāḥ śārivā oṣaLdhiviśeṣā yasyām_ | sārabhāvaḥ sāratvaṃ tadvān nīlimā yeṣāṃ tādṛśāny abhrāṇi malate dhārayati yā | vibhā vividhakāntiḥ | sālās tālāś ca taruviśeṣās tanmayāni kānanāni yasyām_ | latāsu alasa ālasyaṃ kiṃcid vātavepitatvaṃ yasyām_ | alasaśabdo 'tra vṛttau guṇamātravacanaḥ | yathā—‘dvyekayor dvivacanaikavacane’ ity atra dvyekaśabdau | latābhir vā lasā lasantī | parā prakṛṣṭā | durāpayā ca śriyā śritāny ajirāṇi aṅganāni yasyām_ || 140 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))°nānena HVVU-only(ŚA(A))om HVVU-only(ŚA(A))latāsv HVVU-only(ŚA(A))om HVVU-only(ŚA(A))śritāṇy
(pratilomānulomacatuṣpādaḥ)
J, HVVU-only(ŚA(A))
savapuṣam utkarahāṭakam akṣatatiniśāsanāgatālīsavanam |
samadanavaśakalitātanurasadhavanāgotkaraṃ jarājitasattvam || 141 ||
HVVU-only(ŚA(A)) Ksavapuṣamutkarahāṭakamakṣatatiniśāsanāgatālisa° Jutkarahāṭakamakṣa° J°_śakālitātanurasapavanāgotkaraṃ Śc°rasṛdhavanāgotkarañ
HV-only(J, K, Śc), HVVU-only(ŚA(A))
savapuṣamutkarahāṭakamakṣatatiniśāsanāgatālīsavanam |
samadanavaśakalitātanurasadhavanāgotkarañjarājitasattvam || 142 ||
HVVU-only(ŚA(A)) Jsavapuṣam utka° Ścsavapuṣam utkarahāṭakam akṣa° J°śakālitātanurasapavanāgo_tkaraṃ jarājitasattvaṃ|| Śc°rañ jarājitasattvam||142||
HV-only(J, K, Śc), HVVU-only(ŚA(A))
(mahāyamakam_)
HVVU-only(ŚA(A))
ātmānam īśa sa bibharti vivardhamāna-
dāmodarājitam ayantritayānavad yam |
Lgīrvāṇacakram adhitiṣṭhati sādaraṃ sa-
dāmodarājitamayaṃ tritayānavadyam || 143 ||
HVVU-only(ŚA(A)) Kātmānamīśa Jvivādhamāna- J°jitamayaṃtritayānavadyāṃ| K°jitamayantritayānavadyam|L Śc°vadyam| Kgīrvāṇacakramadhi° J, Ścdāmodarājitam ayaṃtri°dāmodarājitam ayaṃtri°dāmodarājitam ayantri°
savapuṣam ityādi viśeṣakam_ | ayantritāni apratihatāni yānāni vimānāni santi yasya tathāvidham amaracakraṃ kartṛ sadbhir āmodai rājitaṃ yaṃ adhivasati so 'yaṃ girir ātmānaṃ dhārayati | kīdṛśam_ | savāḥ kratavas tān_ palāśāditadaṅgajanakatvena puṣṇāti yas tādṛśam_ | utkaram unmayūkhaṃ hāṭakaṃ suvarṇaṃ yatra | akṣatatir vibhītakapracayaḥ, niśā haridrā, asanābhidhā agās taravaḥ, tālyas taruviśeṣāḥ, asya sarvasya savanam utpādakam_ | śakalitā bhagnā atanurasāḥ prabhūtaniṣyandā dhavās tarubhedā yena tādṛśaḥ samado navaś ca nāgotkaro yatra | jarayā cājitāḥ sattvāḥ prāṇino yatra | tathā saha vapuṣā devarūpatvāj jaṅgamenākāreṇāpi vartamānam_ | udgatāḥ karahāṭākhyāḥ kusumaviśeṣā yatra | kab atra samāsāntaḥ | akṣatāny akhaṇḍitāni tiniśānām oṣadhiviśeṣāṇāṃ sanāgānāṃ puṃnāgatarusahitānāṃ tālīsānāṃ ca tarubhedānāṃ vanāni yatra | madanavaśāḥ smaraparatantrāḥ ata eva kalitātanurasā gṛhītabahalaśṛṅgārā ye dhavanāgāḥ puruṣaśreṣṭhās taiḥ saha vartamānam_ | dhavanāgeti ‘vṛndārakanāgakuñjaraiḥ pūjyamānam_’ iti samāsaḥ | unnatāḥ karañjākhyās taravo yatra | rājitaṃ sattvam audāryaṃ tadvatāṃ yatra | atha trayāṇāṃ viśeṣaṇasamāsaḥ | vivardhamānena dāmoLdareṇa hariṇā atyunnatatvād ajitam_ | tritaye ca dharmārthakāmalakṣaṇe trivarge tadvatām upakārakatvād anavadyaṃ doṣarahitam_ || 141 || 142 || 143 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))sāvapuṣam HVVU-only(ŚA(A))āmodaiḥ HVVU-only(ŚA(A))palāśāditaraṅga° HVVU-only(ŚA(A))om HVVU-only(ŚA(A))°niṣṣyandā HVVU-only(ŚA(A))tādṛśā HVVU-only(ŚA(A))devatārū° HVVU-only(ŚA(A))°reṇa HVVU-only(ŚA(A))anvasa° HVVU-only(ŚA(A))om ti° HVVU-only(ŚA(A))om HVVU-only(ŚA(A))puruṣaveṣṭhās HVVU-only(ŚA(A))hariṇātyun°
(viśeṣakam_)
J, HVVU-only(ŚA(A))
madhukaraśabalānāṃ dūram utkaṇṭhamānā
stabakitabakulebhyaḥ sādhunā kānanānām |
spṛhayati hatacetā viprayoge natabhrū-
s tava kitava kulebhyaḥ sādhu nākānanānām || 144 ||
HVVU-only(ŚA(A)) Kdūramutkaṇ° J, Śc°mānās J, Śctaba° J, Kom J, Kstava
HV-only(J, K, Śc), HVVU-only(ŚA(A))
iti vadati sakhī nataitya kāntaṃ sakalabharāśirasākṣatālasālam |
girim amum avalokya pīvarorvāḥ sakalabharā śirasā kṣatālasālam || 145 ||
HVVU-only(ŚA(A)) Kgirimamumava° Jimam Jpīvarorvā
madhukaretyādi yugalakam_ | kalabhānāṃ rāśeḥ samūhasya rasā bhūmis tayā akṣais tālaiḥ sālaiś ca saha vartamānaṃ girim amuṃ vilokya kasyāścid aṅganāyāḥ sakhī kāntaṃ tadīyam eva dayitam abhyupetya śirasā natā satī evam abhidadhāti | sakalaḥ samagro bharas tadīyasya kāryasyodvahanaṃ yasyāḥ ata evālam atyarthaṃ kṣatālasā vihatālasyā | kiṃ vadatīty āha—he kitava vañcaka, tava sā natabhrūḥ utkaṇṭhamānatvād adhunā virahe kānanānāṃ kulebhyaḥ samūhebhyaḥ spṛhayati spṛhāṃ karoti | kulebhya iti ‘spṛher īpsitaḥ’ iti saṃpradānasaṃjñā | sādhu subhagaṃ kṛtvā stabakitā bakulā yeṣu | nākānanānāṃ ramaṇīyatayā svargasya mukhabhūtānām_ | ata eva tatrāsakṛd anubhūtatvāt samānasukhatvāt tasyās tadviṣayā spṛhā | yadi vā durlabhaṃ tam avadhārya tat tat sundarapadārthadarśanenātmano 'pamṛtyum abhimanyamānā kānanāni tathāvidhāni abhilaṣatīty abhiprāyaḥ | ya*thoktam_—‘dhatte cakṣur mukulini raṇatkokile bālacūte mārge gātraṃ kṣipati bakulāmodagarbhasya vāyoḥ | dāvapremṇā sarasabisinīpattramātrāntarāyas tām yanmūrtiḥ śrayati bahuśo mṛtyave candrapādān_ ||’ iti || 144 || 145 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))saty HVVU-only(ŚA(A))āha he HVVU-only(ŚA(A))om HVVU-only(ŚA(A))stavakitā HVVU-only(ŚA(A))samāgamasu° HVVU-only(ŚA(A))bhavantaṃ HVVU-only(ŚA(A))°tmano mṛtyum HVVU-only(ŚA(A))yathoktam_ dhatte HVVU-only(ŚA(A))karātko° HVVU-only(ŚA(A))sāgraṃ HVVU-only(ŚA(A))sarasibi° HVVU-only(ŚA(A))candramādān
    • 1. mālatīmādhave tṛtīye 'ṅke.
(yugalakam_)
J, HVVU-only(ŚA(A))
ete nimajjya salile kariṇaḥ karāgrā-
n uttambhayanti rayato hara hastaveṣṭān |
vīkṣya prasīdati mano 'tra samādhibhājo
'nuttaṃ bhayaṃ tirayato 'harahas taveṣṭān || 146 ||
HVVU-only(ŚA(A)) Jnimajja Jkarālā- Knuttam° Jnuttaṃ° Ścnuttam bha° Jhastaveṣṭaṃ|| Ścrasa Ścbhayanti ra° J'harahastaveṣṭāṃ|| K, Ścharahastaveṣṭān'harahastaveṣṭān||146||harahastaveṣṭān||146||
he hara, amī gajā jale nimajjya hastaveṣṭān_ karāṇāṃ kuṇḍalīkaraṇāni rayād uttambhayanti utthāpayanti | anuttaṃ anirākṛtaṃ bhayaṃ janmamaraṇādijanitaṃ trāsam aharahaḥ pratyahaṃ tirayato 'bhibhavataḥ taveṣṭāṃś ca samādhibhājo nirīkṣyātra manaḥ prasīdati prītim āpadyate vaimalyaṃ vā vrajati || 146 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))hastaveṣṭāẖ
Ltaṭabhuvi sakṛd iyam apajarajanatā
viharati madaviśadanavaratarasā |
kim iva hi na hṛdayam atiruciramaṇā-
v iha ratimadaviśadanavara tarasā || 147 ||
HVVU-only(ŚA(A)) Ksakṛdiyamapa° J°janitā Jmadavisada° Kkimiva Khṛdayamati° Kviha Ścviharati mūda° Jviharati madaviśadanavaratarasā||
Lmadena kṣībatayā viśadaḥ spaṣṭo nave rate raso yasyāḥ sā apajarajanatā surasamūhaḥ sakṛd ekavāram avyavadhānena viharati | he anavara sarvottama, iha ca tarasā vegena ratiman nirvṛtaṃ cetaḥ karmabhūtaṃ kim iva vastu nāviśat_ | sarvam eva ramyatayā viveśa || 147 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))kṣīvatayā HVVU-only(ŚA(A))sa HVVU-only(ŚA(A))piṃja° HVVU-only(ŚA(A))nivṛtaṃ
sthitim iha bibhrat īśa janatā durantaduritāpahāriṇi girau
vigatajarāmayātanurasātisāranuta yām arājata gavi |
tridivatale 'pi sā na sulabhā manorathaśataiś cirād adhigate
ripuvanadāhisāhasa mayātriyāma sahasāhidānavapuri || 148 ||
HVVU-only(ŚA(A)) Ksthitimiha HV-only(J, K, Śc)bibhratīśabibhratīśa Śc°yā tanurasātisāranṛta HV-only(J, K, Śc)yāmarā° Ścvi| K°śataiścirādadhigate Jmayātrayāma
vigatā jarā āmayāś ca vyādhayo yeṣāṃ taiḥ suraiḥ | he atanunā ghanena rasena atisāraṃ sarvotkṛṣṭaṃ kṛtvā nuta praṇata, ripava eva vanaṃ taddāhi ca sāhasaṃ prakṛtaṃ yasya | nāsti ca satataprabuddhatayā triyāmā rātrir avidyā vā yasya tādṛśa he īśa, iha gavi bhūmau yāṃ sthitiṃ bibhratī janasaṃhatir arājata sā sthitiḥ svarge 'pi, ahīnāṃ dānavānāṃ ca puri nagaryāṃ sahasā na sulabhā manorājyair api || 148 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))om HVVU-only(ŚA(A))eva HVVU-only(ŚA(A))ca HVVU-only(ŚA(A))om HVVU-only(ŚA(A))°pravṛddhayā
(pratilomānulomapādaḥ)
J, Śc, HVVU-only(ŚA(A))
lakṣmīr ihāmaragireḥ kaladhautaharmyaiḥ
sā dhūnitānavara tāramaṇīṣṭakān taiḥ |
līlā rahasy adhigatā ca guṇān akhedaiḥ
sādhūn itā navaratā ramaṇīṣṭakāntaiḥ || 149 ||
HVVU-only(ŚA(A)) Klakṣmīrihā° K°harmyeḥ Jnūni° J°ṇīṣṇakāṃtaiḥ| K, Śc°ṣṭakāntaiḥ| HV-only(J, K, Śc)rahasyadhi° HV-only(J, K, Śc)guṇānakhedaiḥguṇānakhedais Jsā nūni¦ K, Ścsādhūnitādhūnitā Jom
he anavara, tārā dīptim anto maṇimayīnām iṣṭakānām antā yeṣu tādṛśaiḥ suvarṇaharmyair iha meror api sā śrīr dhūnitā | paribhūtetyarthaḥ | atra ca rahasi ramaṇībhir iṣṭair manohāribhiḥ kāntaiś ca ramaṇair akhedais tatparair eva līlā prāptā | sādhūn uttamān_ guṇān_ itā prāptā navaratā cāpūrvasuratā || 149 ||
HV-only(J, K, Śc)
sarati malayavātyā mānadhairyaṃ vadhūnāṃ
vidhutapanasamālaṃ sādaraṃ sajjayantī |
iha munijanatāsau tejasā bhāti muktiṃ
vidhutapanasamālaṃ sādaraṃ sajjayantī || 150 ||
HVVU-only(ŚA(A)) Jmānadhair yaṃ Kmānadahiryaṃ K, Ścsajjyantī| K°tāsa utejasā K°pansamālaṃ K, Ścsajjyantī||150||
vidhutā panasanāmnāṃ tarūṇāṃ mālā yatra tathā kṛtvātra malayavātasaṃhatir vahati | sādaraṃ kāminām ātmanaś cāvasāLdapradaṃ vadhūnāṃ sad api mānaviṣayaṃ dhairyaṃ jayantī nyakkurvāṇā | vātānāṃ samūho vātyā | ‘pāśādibhyo yaḥ’ | atra tejasā vidhutapanasamā candrārkasadṛśī mokṣaṃ ca sādaraṃ saprayatnaṃ sajjayantī anusaṃdadhānā alam atyarthaṃ munisaṃhatir asau bhrājate || 150 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))vidhutā HVVU-only(ŚA(A))sajjayany HVVU-only(ŚA(A))°nālam
Lsvedāmbhaḥśīkarārdraṃ sphuradamalataracchāyaratnopale 'smi-
nn usraiḥ kartā lalāṭaṃ ravir alakalatālāñchitaṃ kiṃnarīṇām |
gītaṃ cāsāṃ vidhatte virahitavanitāmaṇḍalīdehayaṣṭiṃ
cetohārīdam uccair aviralakalatālāñchitaṃ kiṃ na rīṇām || 151 ||
HVVU-only(ŚA(A)) J°rāgraṃ Ścsphurad amalatalacchā° J'sminn Knnustraiḥ Ścnustraiẖ HV-only(J, K, Śc)ravirala° Kcetohārīdamuccairavi° J, Śckiṃnarīṇāmkiṃnarīṇām||151kinnarīṇām||151||
alakā eva arālatayā latās tābhir lāñchitam iha kiṃnarīṇāṃ lalāṭaṃ svedakaṇārdraṃ ravir usraiḥ kiraṇaiḥ kartā sādhu karoti | sādhukāriṇi tṛn_ | āsāṃ cāśvamukhīnām aviralair ghanaiḥ kalaiś ca madhurais tālaiḥ karayor anyonyam abhighātair āñchitaṃ kṛtāyāmam idaṃ gītaṃ virahiṇījanasya gātrayaṣṭiṃ rīṇāṃ durbalāṃ kiṃ na vidhatte | karoty eva | atra—‘kalā dvādaśa ca proktāś caturviṃśatir eva ca | catvāriṃśat tathāṣṭau ca tathā ṣaṇṇavatiḥ kalāḥ ||’ ityevaṃ parigaṇitarūpā gītaśāstre nimeṣapañcakaparimāṇatayā prasiddhāḥ kālāvayavāḥ kalāḥ tā aviralā yatra tathā kṛtvā tālaiś ca cañcupuṭacācapuṭādibhir āñchitaṃ nibaddhaṃ gītam ity api yojyam_ | amunā ca ślokena bhagavato viśrāntinimittaṃ madhyāhnasamayaṃ sūcitam āhuḥ || 151 ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))evam arala° HVVU-only(ŚA(A))om HVVU-only(ŚA(A))eva durbalāṃ atra kalā HVVU-only(ŚA(A))om cañcu° HVVU-only(ŚA(A))amu HVVU-only(ŚA(A))°mayaḥ HVVU-only(ŚA(A))sūcita HVVU-only(ŚA(A))add ity
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye parvatartuvarṇano nāma pañcamaḥ sargaḥ |
HV-only(J, K, Śc), HVVU-only(ŚA(A))
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote pañcamaḥ sargaḥ ||
HV-only(J, K, Śc) HVVU-only(ŚA(A))om HVVU-only(ŚA(A))haravijaye vi°