User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    floral || cha ||

    taṃ prītivistāritalocano 'tha śaileśvaraṃ sādaram īkṣamāṇaḥ|
    śai_lādinā vismitamānasena śaśāṃkacūḍāmaṇir ittham ūce||1||
    eṣa sasārasasārastulitaśrīḥ pītavāsasārasa sāraḥ
    analasasārasasāraḥ prakarṣam adriḥ paraṃ sasā¦_ra sasāraḥ||
    ābaddhatāṃḍavaśikhaṃḍiśikhaṃḍaśāra-
    cāmīkaravratatimaṃḍapamaṃḍano 'driḥ|
    paśyaiṣa bhāti kṛtamegharavānukāra-
    jhāṃkāratāraravanirjharajhallarīkaḥ||
    asya kṣitir nūtana¦kānanā sā na kānanāsāditabhaṃguraśrīḥ|
    haraty aho baṃdhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ||
    sphuṭam īśa parair alaṃghyadhāmno dadhato durastavāritām ajasraṃ|
    hari_sainyasahasramaṃthabhājaḥ subhaṭasyeva na dṛśyate 'sya pṛṣṭhaṃ||
    ābhāty asau gajatayā samareṣvavāpya
    sāraṃ bhayānakatameṣu sadānayāgaḥ|
    ścyotanmadārdrakaṭayā kaṭa_kāṃtareṣu
    sāraṃbhayā na katameṣu sadānayāgaḥ||
    sphuradanimeṣamaṃḍalarucā śanakair
    asikatilottamāvanitayaiṣa giriḥ|
    kaṭakasaraḥ śriyā rucirayā sumatas
    tridivabhuveva nākṣipati kasya manaḥ||
    bhavati nāsya marutpralayāgame 'sakalabhaṃguravegatayāsakṛt|
    kim iha na pramadāya vanaṃ śriyā sakalabhaṃ gurave 'gatayāsakṛt||
    preyāṃ_sam arkkam upakaṃṭhagataṃ vikāśi-
    padmānanāḥ kaṭakavartmani paṃkajinyaḥ|
    rāgādivālivirutaiḥ smarakeligarbham
    atrāniśaṃ kim api komalam ālapaṃti||
    atra¦_ snigdhaṃ naladavidalanaprāptābhikhye niviḍanaḍavini
    akṣṇāṃ cakraṃ navanalinavanacchāyan꣹ vatte vibhuramarabhuvi||
    iha vibudhagajasya karṇṇatālaskhalitasamīravidhūtakuṃbhadhātoḥ|
    vahati madanadī parāgaraktā ratagṛhabhittir iva śriyaṃ parārddhyāṃ||
    abhyetya kā_nanam idaṃ harati dvirephaḥ꣹
    L꣹sajjātapakṣatitayā na tamāṃsi cetaḥ|
    śakto nikuṃjagahaneṣv abhihaṃtum arkkaḥ
    sajjātapa¦_kṣatitayā na tamāṃsi cetaḥ||12||
    sphuritāhirājakaṭakaṃ vikaṭasphuṭakuṃjarājinam amuṃ rabhasā|
    abhivīkṣya ko na ramate 'bhimataṃ jagatāṃ bhavaṃtam iva śailapatim||꣹
    ꣹tālīlatālīlalitāvataṃsaṃ sārāvasārāvahitāṃḍajo 'sau|
    mattālimattāli taṭaṃ bibhartti sānūpasānūpahito¦_paśobhaḥ||
    ratnopalaskhalanajarjjaritācchavīci-
    cakrāṇi tāraravapūritadīṃśi dūrāt|
    asyaiṣa nirjjharajalāni pibaty amaṃda-
    madhvaśramārtta iva tigmakaraḥ karāgraiḥ||
    viṭapi¦_tatir amuṣya nānāphalair atiśayanamitāśakṛcchrī mataḥ|
    iha ramayati yan na sīmaṃtinīr atiśayanamitāśakṛcchrī mataḥ||
    saviśeṣakāṃtamalikālasacchavi sphuṭapāṭalādharamudāradarśanaṃ|
    taṭavartma cārucibukopaśobhitaṃ śriyam ety amutra vadanaṃ ca ऽऽऽऽऽऽऽऽऽऽऽऽऽ subhruvaḥ||
    prītin na kasya kurute kaṭake vinidra-
    tāpicchame ca katamā na ghanā gatārāt|
    dhyānāvanirda¦_yitatāṃ śucitāmarāti-
    tāpicchame ca katamā na dhanā gatārāt||
    abhimatajanasaṃgame 'ṃganānām anukṛtakomalasīripāṇipadmāḥ|
    iha manasijavibhramā vibhāṃti¦_ sphuṭataralāṃgalatābhirāmarūpāḥ||
    paśya nātha surasadmasaṃpadāṃ kuṃjarājitam amuṃ japāvanaiḥ|
    śailarājam abhito na saṃkulaṃ kuṃjarājitam amuṃ japāvanaiḥ||20
    kṣiptaḥ priyāpahṛtapī¦nanitambabimba-
    vāso 'ṃganākaratalena virugṇanālaḥ|
    ratnapradīpa iva nīlasarojakarṇṇa-
    pūro 'tra bhāti madhukṛnnavacaṃpakāgre||
    utkayaṃtī śriyā mānasāraṃ janaṃ kurvvatī yoṣitā mānasā_raṃjanaṃ|
    atra rauty unmukhī hematā līlayā saṃhatiḥ patriṇāṃ hematālīlayā||
    stananābhimukhaśriyaṃ dadhatyaḥ satataṃ sajjaghanāvalaṃbiśambāḥ|
    avadhūtaniśā¦_karaprakāśā iha varṣā iva yoṣito vibhāṃti||
    bibhraty amūs taṭabhuvo maṇicakram uccair
    atra snutās tava kareṇukarālitābhyaḥ|
    vallībhya eva purato makaraṃdavṛṣṭir
    atra snutā ta¦va kareṇukarālitābhyaḥ||
    mā bhṛtsatrāsatvam amīṣām iti śaṃkām aṅkasthānāṃ vatsalatayā dadhad adriḥ|
    nānāratnābhīśuvitānavyapadeśādrakṣāstatrāṇīva diśatyeṣa maṇīnām|
    vṛtti_ḥ sarojair na vinodakānāṃ śilīmukhoghasya vinodakānāṃ|
    atrāśritānalpakuraṃganābhir divaukasāṃ bhāti kuraṃganābhiḥ||
    asyāniśaṃ kaṭakabhūmira_nargalakṣaṃ
    cakrākulaḥ sthitir adhaḥ kṛtatigmaraśmiḥ|
    ābaddhakelikilikiṃcitakāminīkā
    dhatte 'kṣapākaracitāṃ rajanīva lakṣmīm||
    vyādhaśreṇī nāgakumbhāgrabhaṃ¦gasthāmāśaktā mugdhamuktāsamāsthā|
    ābhāty atra strīṣu cāṭuprapaṃce kālī vyaktāraṃbharaktāvyalīkā||
    iha caṭulatayā vilocanoghaiḥ sphuṭasititārakavibhramais taruṇyaḥ|_
    dadhati madhukaraiś cakorakāṃtasthitir amaṇīyataraiḥ śriyaṃ nalinyaḥ||
    dhatte viṣāṇagaṇameṇakulaṃ kṛtāstham
    atrāsamānasamadabhramarālatābhiḥ|
    prāptā_ sthitiś ca makaraṃdabharasya dūram
    atrāsamānasamadabhramarā latābhiḥ||
    iha dṛṣṭipathādivākṣamās taravas tyaktum adhogatān nidhī|
    vidadhaty upari sthitāḥ kṣamātalavisphā¦꣹ritanetracakratāṃ||
    rājaty urvvī maṇikiraṇaiḥ śubhrāṃtā bhrāṃtān ekatridaśagaṇā vāpīnāṃ|
    pīnāṃ lakṣmīm iha dadhatī sādhyānāṃ dhyānāmbhobhiḥ¦_ kṣatarajasāṃ sevyāsau||32
    asyollasatkusumavāsanabhṛṃgapaṃkti-
    veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvat|
    valgīpuraṃdhripaṭalaṃ ghaṭitābhirāma-
    vṛkṣā¦_dhirūḍhakam upaiti parām abhikhyāṃ||
    rajobhir asmin janatā haraṃtī vadhūsarāgā navadhūsarāgā|
    bibhartti no puṣpataṭīḥ dvirephaiḥ|rasāvanālīḍharasā vanālī||
    kuṃtāLlibhir yudham iva gahanām āsādyoccaiḥ śitasaraśatasaṃkīrṇṇām|
    asmin nānāphalakavalanasaṃsaktā valgaṃty ete diśi diśi harisainyoghāḥ||
    dhatte 'bjinīmayamaleḥ śikharair vvibhiṃ_dan
    nākarṣayogamadhurabhramaṇāvanidyāṃ|
    abhyetya cāmum iha pāṭalacaṃdanārcāṃ
    nākarṣayogamadhurabhramaṇāvanidyāṃ||
    sphuṭakanakāvadātarucayaḥ sahematāḍī_
    vyatikaragaṃḍikā pratidiśaṃ haraṃty anāsmin|
    na khalu manaḥ stanadvayasitā natabhruvo 'mūḥ
    śucimaṇimaṃḍalīs taṭabhuvaś ca saṃdadhānāḥ||
    sthitiṃ labhaṃte 'sya na dūram ujjhitā niruddhatāpā yatayo parigrahāḥ|
    bhajaṃti divyāś ca nitaṃbakānanaṃ niruddhatāpā yatayo parigrahāḥ||
    asyodabhārabharamaṃtharameghacakra-
    gaṃbhīratārarava|narttitabarhiṇāyāṃ|
    sāmyaṃ kalā ka_ṭakavartmavidūrabhūmā-
    buddhinnayā vrajati ratnaśalākayeṃdoḥ||
    iha kāṃtir unmiṣati kāmalīlāsakṛn
    mṛgacakṣuṣāṃ racati kāmalīlāsakṛt|
    kriyatetarāṃ ratir anuttarā gāyatā
    madhupena cānuttarāgāyatā||40
    vikaṭakaṭakabhāganunnāḥ
    kṣitibhṛdasāvakāśalābhaśūnyāḥ|
    diśa iva śaraṇāgatā bibhartti
    tṛdaśavadhūrmmaṇikaṃda¦rodarasthāḥ||
    maṃdākinījalarayair haritābhirāma-
    raṃbho garāgama sa kṛtsnapitaḥ sahe laṃ|
    paśyaiṣa sānuvanavartmani bibhradadri-
    raṃbhojarāgamasakṛtsnapitaḥ sahelaṃ||
    ghaṭitā¦_rjunabāṇacakravālāṃ janatāś caryakarīṃ taveva māyāṃ|
    kaṭakakṣitim eṣa nātha dhatte ghanasacchāyakirātatābhirāmaṃ||
    ramaṇīyatayā viyogināṃ prathamānaṃ¦_ gavi kā ratā padaṃ|
    amum āpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padaṃ||
    uttasthuṣaḥ pravigalanmakaraṃdadāna-
    biṃdor mmanobhavajayadviradasya paṃkāt|
    padmākarasya navakudmalada¦ntakośa-
    lagnaṃ dvirephavalayaṃ tanute 'tra lakṣmīṃ||
    ihāṃganā kā pramadaṃ priyasya nādhādasaṃ raṃbharasaṃ dadhānā|
    cetaḥ sthitā kalpalatānikuṃje helāmanārabdharatāmalāhe||
    iha nitaṃ¦_ babhuvo bhuvanātigāṃ sthitim upeyuṣi tāraghanatviṣaḥ|
    kumudinīhṛdayaṃgamavibhramā dadhati caṃdramasāracitāṃ śriyaṃ||
    gītaiḥ pranṛtyati puras tava paśya miśra-
    ke¦_śī karālavalayā valitālasadbhiḥ|
    daṃtīṃdradānapayasaḥ pavanais taṭe 'smin
    keśī karālavalayā valitālasadbhiḥ||
    vyāptavato 'sya dīrghavikaṭair mmaṇiśikharaśatair
    ūrdhvam aśeṣamaṃḍaśakalaṃ sarasibhavabhuvaḥ|
    astamitāvakāśaghaṭanā kaṭakabhuvamasā-
    vaṃbaradevateva śabarī bhajati śikhariṇaḥ||
    eti siddhamithunaṃ rasavattām atra sanmeaṇitamohana_mārāt|
    śṛṃgam asya nikaraṃ ca karāṇām atra sanmaṇitamohanamārāt||50
    nirddhūtadīrghataravāladhicāmaraugha-
    lakṣmībhṛto 'nukṛtarājagṛhāḥ salīlaṃ|
    krīḍaṃ¦_ti nirjjharajalaiḥ sakareṇa vo 'tra
    nāgā nage śakaladhautakarālakuṃbhāḥ||
    bhramaṇākulāḥ sphuradadabhramaṇāv iha tā nabho yuvatayo 'vihatāḥ|
    na lasaṃti saṃprati sahānalasaṃ¦ ꣹sakalāḥ priyair lalitahāsakalāḥ||
    ghaṭitavi¦_kaṭasaptapatracakre ghanapadavīrudhi nātha siddhasādhyāḥ|
    sthitim iha vidadhur yuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ||
    nṛtyan girā suravadhūjana_ eti tṛptin
    na grāmarāgamatayā savikārahastaḥ|
    ślāghye calaṃti hi janāś ca sajānayo 'smin
    na grāmarāgamatayā savikārahastaḥ||
    etat paśyāsy adripateḥ śṛṃgam udūḍhapre¦꣹modrekaiḥ kiṃpuruṣaiḥ sevitamārāt|
    śobhotkarṣaṃ dhātubhir avyāhatarūpaṃ dhatte vīṇā¦_vādyam ivānekavidhair yat||
    sarāgamayutāyutāḥ pratisamāsamāptamadapādapāśritaśikhā|
    sphuranmaṇivibhā vibhāti sakalākalāpi꣹Lrahitā hitāsya ca taṭī||
    bibhrāṇam atra vinimīlitatārakatvam
    utsāritātanutamaḥ sphuṭadṛṣṭatatvaṃ|
    asya prabhātam iva saṃyamaśāli paśya|
    sānūrudhāma munimaṃḍalam etad adreḥ||¦_
    pāvakakṣīṇaśaktir gate tāpasas tāpasīdattam ālaṃbanaṃ yācate|
    atra paśya sthitiḥ saṃtatānāgratas tāpasīdattam ālaṃbanaṃ yācate||
    sthāyitvaṃ bhajati punaḥ kvacin nage_ 'smin saṃcārī bhavati punaḥ kvacit sarāgaḥ|
    ārohī kvacid avarohyapi kvacic ca śraddhe yo mṛga iva citravarṇṇaśobhaḥ||
    siṃhaḥ karāhatibhir atra na daṃtināṃ sma
    helālasābhir api na¦dvalato 'dhipaṃ kaṃ|
    nodīyate mahiṣasaṃhatibhir divāpi
    helālasābhir api naḍvalato 'dhipaṃ kaṃ||60
    gajadarśanam apāśritakrudho 'mī dadhate hastatalastham eva siṃhāḥ|
    sphuṭam atra yaśas ta_dīyakumbhakṣatilagnāmalamauktikāpadeśāt|
    madhulihām iha puṣparasair latā navasudhāmadhurā śuśubhe tarāṃ|
    vividharatnacitās taṭasānavo navasudhāmadhurā śu_śubhe tarām||
    gaṃdūṣaśīdhusamakālanipītanārī-
    niḥsvāsasaurabhaviśeṣakṛtādhivāsāt|
    āmodasaṃpadam ivodgirato vibhūta-
    puṣpāṃtarān iha vilokaya keśaraughān||
    madacchaṭāmodasugaṃdhitāśamahāniśāṃtā vihasaṃti nāgāḥ|
    mivaś ca puṣpair na manojñalakṣmīmahāniśāṃtā vihasanti nāgāḥ||
    madhumadavivasā vadhūrgiroccair asakalasībha_ratāṃtatāṃ vahaṃtyā|
    iha kapaṭapuraṃdhriveśalakṣmīpatikarapadmabhuveva bhāti bhartuḥ||
    vyāpya sthitaḥ kanakakūṭabhuvaṃtarikṣam
    ābhāti karkkaśaśilāṃcchitayā sa_dṛkṣaḥ|
    prītiṃ bhavān iva diśanjaṭayā nago 'yam
    ābhāti karkkaśaśilāṃcchitayā sadṛkṣaḥ||
    madavipāṭalakāṃtirasādhitaḥ kalakalākulitākhiladiṅmukhāṃ|
    alitatiṃ yamunājalaveṇikām iva rasād iha karṣati lāṃgalī||
    atra vibhāti jalagrahahetoḥ kāṃ ca navaprasaro namadabhre|
    premṇi vadhūṃ ramayaty api kāṃtaḥ kāṃ ca navaprasaro namadabhre||
    bimbālatā_malarucigrahacakravāla-
    kalmāṣitasphuritanīlaśilānitaṃbaḥ|
    ālakṣya pāṃdurapṛṣatkacamūracarmma-
    saṃvītamadhya iva naktam ayaṃ vibhāti||
    asau ghanatatīrnna¦_ dīrghanamitāḥ jahāti namasaḥ|
    sthitir jalaruhāmahāsarasikā mahāsarasi kā vibhāvyata itaḥ||70
    adṛṣṭapūrvvā api khecaroghair alaṃkṛtāḥ kāṃcanamekhalābhiḥ|
    dhatte 'varodhapramadā ivāsāvadhiṣṭhitāḥ kaṃcukibhir gguhorvvī||
    lakṣmīr amuṣya sakalātiśayaṃ sureśa
    sārā sasāra sarasāsurasaurasaṃ sat|
    dhatte 'bjinīṣu ca virājitam agrapadmaṃ
    sārā sa¦_sāra sarasāsurasaurasaṃ sat||
    kusumaiḥ kṛtavāsanaḥ samaṃtād apanidratvam upeyivadbhir asmin|
    śrutimaṃtragaṇābhir āmarūpair nivavauṣadyadaśobhibhiḥ samīra_ḥ||
    gatikramo 'mutra bibhartti subhruvām anuttaro maṃtharatābhirāmatāṃ|
    śriyaṃ mṛgībhiḥ pratanoti yaḥ parām anuttaro maṃtharatābhirāmatām||
    kṣmābharturasya vikaṭaḥ kaṭakaḥ sapīlu-
    ¦꣹līkulaḥ saharisainyaśatāvamardaḥ|
    lakṣmī vikāśaghaṭanāṃ nayati vyapāsta-
    nānādhikāmacaramāgadharājitaśrīḥ||
    iha rūḍhamadojjhati na bhramarī¦_ navagucchalatāṃ sarasā madhunā|
    sthitibaṃdham ivaiṣa ravaiś ca surā navagucchalatāṃ sarasā madhunā||
    aviralavanamāla eṣa bibhratprakaṭamadāracitāṃ sureśa lakṣmīṃ_|
    haladhara iva tuṃgatālalakṣmā harati manaḥ sphuṭalāṃgalīyaśobhaḥ||
    vyāpya sthite 'tra śikharair navaratnabhābhir
    abhraṃśarāsa na sahāyatayāgrahastaiḥ|
    ghnadbhir mṛdāṃgajatayā vi¦꣹jahe kirātair
    abhraṃśarāsa na sahāyatayāgrahastaiḥ||
    avipannarāgam upapannasauṣṭhavaṃ sphuṭavarṇṇapāṭavam anekamārgagaṃ_|
    śrutipesalasvaram ihālimaṃḍalaṃ śriyam eti geyam iva jātisaṃśrayaṃ||
    vyāpya yaḥ sthitim agātsaritāḍhyaḥ sānunāsikatayā꣹ L꣹bhramarīṇāṃ|
    siṃjitasya sa haraty ayam adriḥ sānunāsikatayā bhramarīṇāṃ||80
    asyātituṃgaśikharonnamitaṃ vidūra-
    pātā_kulatvam iva bibhradupatyakāyāṃ|
    preṃkhadviḍūrajamaṇiprakaraprakāśa-
    vyājānnitaṃbataṭamambaramālalambe||
    samadaḥ kaṭakāraviṃdinīnāṃ navam aṃke sarareṇunā¦_sanādaḥ|
    racitaṃ dadhadaṃgarāgam eko navam aṃke sarareṇunāsanādaḥ||
    kathayatīttham ivātra madhuvrataṃ śrutimanoramamaṃjulasiṃjitā|
    madhukarī makaraṃdarasāsavapramuditānuvanaṃ racitasthitiḥ||
    nākṣipyate kusumitābhir adhityakābhiḥ
    kośātakīr asahitāmalakī ca kābhiḥ|
    muktā girāv iha śilīmukhamaṃḍalībhiḥ
    kośātakīr asahitāmalakī_ ca kābhiḥ||
    bhramataḥ kamalākareṣu lagno madhupaṃkārdratayā hṛdi pragāḍhaṃ|
    śriyam eti śilīmukhasya sūkṣmaḥ smaranārā ca ivaiṣa pakṣmaṣaṃḍaḥ||
    taṭa iha nicite_ rajobhir adriḥ kapiśakunis tava kena haṃtarītiṃ|
    na harati dayito dadhatsucetaḥ kapiśakunis tava kena haṃtarītiṃ||
    asyādhisānu parabhāgam avāpnuvaṃti
    śyāmatviṣor 'karatham u¦dgabhujaḥ saṭābhiḥ|
    vātāvadhūtasurapādapalaṃbamāna-
    lumbīparāganikuruṃbapiśaṃgitābhiḥ||
    siddhadvaṃdvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutamagrāvadarīṣu|
    paśyātroccai_ḥ patritatir nnātha vidhatte savyāpāraṃ cārutamagrā vadarīṣu||
    harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṃḍimaṃḍalāṃkāṃ|
    madhukarakulanīladṛṣṭihārivra_tatimirāṃ rajanīm ivaiṣa bibhrat||
    prāpte 'tra kānanabhuvā kṣitibhṛty abhikṣyāṃ
    kā sāratāmarasabhāsitayā na dadhre|
    lakṣmyā sureśa racitāspadayā vaneṣu
    kā sāratāmarasabhāsita¦yā na dadhre||90
    lakṣyeṣv aṃtarbbāhyarūpeṣv abhīkṣṇaṃ kurvvāṇānāṃ saṃyamaṃ teṣu teṣu|
    vyaktaṃ te te yoginām aṃkabhājām utpadyaṃte 'muṣya siddher viśeṣāḥ||
    ye 'vyadhātpur api kāṃcanācalaṃ¦_ te 'hitīvrakaṭaka vratīhite|
    prema babhrur iha subhruvāṃ sthitā hematārya caducaryatāmahe||
    nyāsāṃ śatāviracitāṃ citamadhyamālpa-
    gāṃdhārabaṃdhuracitasthitim aśva_vaktraḥ|
    vaikāramadhyamamadūragatas tavaiṣa
    no śuddhaṣāḍavam iha klamam eti gāyan||
    apetasaṃbhāvanayācitānāṃ ratakriyābhāvanayā citānāṃ|
    iheṣṭakāṃtāsamayojanānāṃ sarvvarturūpaḥ samayo janānāṃ||
    madhu pibatyasi tacchavisāritas tava karocirasau rabhasaṃ gataḥ|
    kalaravair bhramaraḥ surabher iva stavakaro 'cirasaurabhasaṃgataḥ||
    sīmaṃtinī vi¦_kacacaṃpakabhātir atra
    hemāyamānaparaśubhramarāvalīkaṃ|
    nāpekṣyate priyatamasya śaro 'valokya
    hemāyamānaparaśubhramarāvalīkaṃ||
    na śrīr anena katham api da_litāpāyāsahāsamudrāsārāt|
    uditābjaṃ dadhatī galadalitāpāyāsahāsamudrāsārāt||
    khedam eti kusumānmadhuvrataḥ svāduno tiramaṇīyato na vā|
    dūragā sma pathikasya mānasaṃ svā dunoti ramaṇī yato na vā||
    kāminā tilakam atra na tāṃgyā nālikeracayatāsakalāpe|
    prītir utsukayatīha ca phullannālikeracayatā sakalāpe||
    iha_ merāv iva sukhadā mahī na kāmānavāsa nākīśānāṃ|
    calati ca rasaiḥ phalānām ahīnakāmā na vāsanā kīśānāṃ||100
    sohītyam atra kurute madhubiṃduva¦_rṣair
    uccā palāśakalikā raṇatāmalīnāṃ|
    krīḍaty asau haricamūś ca phalair dadhadbhir
    uccā palāśakalikā raṇatām alīnāṃ||
    puṣpāmodais tarutatir atra ghrāṇaṃ nānākāṃtair ali¦patan avyāpāraiḥ|
    ābhāṃty ārāddhinamitaśākhā śrīman nānākāntair alipatan avyāpāraiḥ||
    adhyāsate 'muṃ kusumāgralagnadvirephaśālaṃ viṣahetayo 'gaṃ|
    ko viprayukto 'tra¦_ madhuśriyārāddhirephasālaṃ viṣahetayo 'gaṃ||
    vallībhir asya kusumair na dadhe vasaṃtaṃ
    āsevitā na talatāsu samānatābhiḥ|
    strībhis taṭāvaniṣu nātha jahe ca nū_nam
    āsevitā na tala꣹Ltāsu samānatābhiḥ||
    śriyam iha kānanam eti ca ruddhataraṇitāpayogatāmasam ekāṃ|
    tyajati kamalālimalitaliruddhataraṇitā payogatāmasam ekāṃ||
    kṛtāsyadā na śa¦_kunasaṃhatir girāvihāravānvitaratir aṃkureṣavaḥ|
    sphuraṃty amī smaraṇabhuvo manaḥpriyaṃ vihāravānvitaratir aṃkureṣavaḥ||
    premṇālibhir drumalatāgahanebhya ittham
    a_dhyāsitena vasaṃtamasāvanibhyaḥ|
    puṣpotkareṇa patatā dadhatācakāstim
    adhyāsitena na vasantamasāvanibhyaḥ||
    vipineṣu pītakamalodaraśravanmadhurāśirīṣadalasaṃgatoṣitā|
    bhramarāvalī kam iha nāma nākṣipen madhurāśirīṣadalasaṃgatoṣitā||
    diśati nātra ratiṃ prati mallikā viśadamānasadā madanāyakaṃ|
    ratigṛhaṃ ca vibhāti sacaṃdanaṃ vi_sadamānasadā madanāyakaṃ||
    iha ramaṇī kalakokilarāsā madanāturā tu nādamasārā|
    kā rativibhramavirati yātā rasahāvabhāvahāsaratā yā||
    maṃdā¦_rakānanataleṣv iha kā na māna-
    hīnā matā ramaṇayo gamitā mahelāḥ|
    lakṣmyā taṭāś ca kim ivātiśaye na dārḍhya
    hīnā matā ramaṇayo gamitā mahelāḥ||
    taraṃgiṇī grāvaśateṣu yāṃtī rasajjalābhaṃ gamitā ca kāsti|
    vayasya yeṣṭaṃ bhavane natabhrūrasajjalābhaṃ gamitā ca kāsti||112||
    sthitam ety anikuṃjabhuvaḥ sasnehaṃ sair ibhai navārasadṛśye|
    iha sa_rasīṣu na muditaiḥ sasnehaṃ sair ibhair navārasadṛśye||
    stavakān na jahāty alir vvinidrān abhitastānasamāṃsalāṃgalīnāṃ|
    taḍitaṃ dadhadaṃbudo 'py amuṣminn abhita_stānasamāṃsalāṃgalīnāṃ||
    ratnāṃśubhiḥ sakalayatvapuṣor dvam iṃdor
    abhyarṇṇavartti samayūratayā śrito 'yam|
    nākāṃganājanatayā dadhadāhitaśrīr
    abhyarṇṇavartti samayūratayā śrito 'yaṃ||
    amunā hṛtamanasādbhutam adhikailāsaṃ ca yena surasahitena[arrows on na]||
    manmathaṃ virahibhūruhāṃ diśat prāvṛṣīṣṭamakaraṃ davānalaṃ|
    lāṃgalīnavarajo 'mbaraṃ bhavān prāvṛ¦_ṣīṣṭamakaraṃdavānalaṃ||
    iti cavadiva nābhimāha ghoṣer asakṛdanuttaratāṃ visaṃkaṭaṃ kaḥ|
    striyam iha sukhayan ghano viyoger asakṛd anuttaratāṃ visaṃkaṭaṃ kaḥ||_
    bibhrattaṭīḥ śriyam asāv upayāti puṣpaiḥ
    āmodaśālibhir apāṃ sulabhāvatārāḥ|
    ratnatviṣaś ca kakubhaḥ sthagayansarāga-
    rāmo daśālibhir apāṃsulabhāvatārāḥ||
    subhrūr atra priyatamalābhe nūnaṃ
    sthānādānānaghaghananādāsthā|
    asyorvvī me janayati toṣan nānā-
    sādhyāpātāpikakapitāpādhyāsā||120
    viyogato 'nukriyate 'sruśīkarair anuttamānastanai_taṃ babhāra yā|
    striyātra sā meghaghayā natā jalair anuttamānastanitaṃ babhāra yā||
    saṃdarśanaṃ vyathayatīha janaṃ vimuktam
    abhrāṃratarāgamalipannagamaṃḍalīnāṃ|
    ratnāṃśu_saṃhatir amuṃ dadhataṃ ca mūrttim
    abhrāṃtarāgamalipannagamaṃḍalīnāṃ||
    prāvṛṣā ka iva bṛṃhitamūrmmimatīpayaḥ
    saṃtatārasikatopalasajjanatāpadaṃ|
    ketakīvipinam utkalikās tanute tarāṃ
    saṃtatārasikatopalasajjanatāpadaṃ||
    kṣmābhṛd asau bibhartti kaṭakaśriyam amṛtamucā
    hemamasārasāravasudhāmavikamalinitāṃ||
    vīkṣya prasīdati vadhūr da¦_yite 'pi mānāṃ
    nānāvilāsarasikaumudam atra saṃtau|
    kāṃtau kulaṃ kalayataś ca ratāvimardān
    nānāvilāsarasikaumudam atra saṃtau||
    yad api rahayituṃ mayū¦_rakekāravasamanīyata tena baṃdhurāgaṃ|
    śarad iha kusumair vanaṃ natabhrūr avaśamanīyata tena baṃdhurāgaṃ||
    sthitamaliyoṣitā smararasaṃ janasya vidadhānayā madhulihā
    nava꣹tatamālatīrasikatāmadabhramitayā sāahārapuṣā|
    śaśiśiramārutātra ca sarit niṣevyata iyaṃ ratau na sudṛśā
    navatatamālatīrasikatā¦_madabhramitayā sahāravapuṣā||
    khyātīr amukhyasarasī taṭavartmapīna-
    mīnāti taṃ sati sa tīravanāvṛtasya|
    nyūnaṃ na kaścid adhiko munikānane ca
    mīnāti_ taṃ sati sa tīravanāvṛtasya||
    ka iha na ratakelisaṃpadāmaramatanutarāgamohitaḥ|
    sthitim adhikam avāpya haimianīmaramatanutarāgamohitaḥ||꣹
    L꣹śriyam eti kānanatalaṃ vidalatkalikāṃtarāgamalavaṃgatayā|
    upasevitaṃ mṛgadṛśā vidalatkalikāṃtarāgamavalavaṃgata_yā||130
    lakṣmīḥ sureśa kaladhautagires taṭāni
    sānunitāni hasati sma rasādavadbhiḥ|
    premāmarair yuvatiṣu śritadhāmni vīkṣya
    sānūnitān iha sati smarasādavadbhi_ḥ||
    ghrāṇālepaṃ vidadhati kuṃdasyāsmin nāmodāste dhavalayataḥ kāṃtāraṃ|
    baddhautsukyā navasurate hṛṣṭā kā nāmodāste dhavalayataḥ kāṃtāraṃ||
    kuṃdaṃ dadhaty avanirasya haraty adhīśa
    ruddhāmarā śiśirasāramaṇīyasītaḥ|
    bibhradvibhāti maṇikuṃḍalam etya cādri-
    ruddhāmarāśi śirasā ramaṇīyasītaḥ||
    aviśrasāre samadakṣayajña nāsiṃjapādānaghanākarāme|
    avi¦_srasāre 'samadakṣayajñanāsiṃjapādānaghanākārā me||
    samudgakaṃ||
    śiśirarasasarā rāvivirmmarmmarārādadamamatatarā rājijitsatsarārā|
    sasavavasusurārāmama_dhvadhvarārā tatalaladadarārāmamatvatvarārā||
    ātmānam īśa dadhatī vanabhūḥ priyatvam
    āyāti kuṃdamakaraṃdavatī vratāpe|
    prāptaṃ ca sauṣṭhavam ihātmavatāṃ vidhūtam
    āyāti kuṃdamaka¦raṃdavatīvratāpe||
    rājati taṭīyam abhihatadānavarāsātipātisārāvanadā|
    gajatā ca yūthamaviratidānavarā sātipāti sārā vanadā||
    na tarutatir avaty asāv amuṣmin na vasa¦_phalāghavataḥ sadānanāge|
    vilasati nalinīṣu haṃsapālī na vaśaphalāghavataḥ sadānanāge||
    bhartur visāri śikharaṃ tridivān na kiṃcid
    ūnāparāgakapiśā¦_khilatāpi kālīḥ|
    cūtadrumair madayati kṣitir asya bhaṃgād
    ūnāparāgakapiśākhilatāpi kālīḥ||
    vāriśālināsavātivāsanālisārivā
    sārabhāvinīlimābhramālinī vibhā rasā|
    sālatālakānanāmunā na kā latālasā
    rājitā śriyā parā durāpayā śritājirā||140
    savapuṣam utkarahāṭakamakṣatatiniśāsanāgatālīsavanaṃ|
    samadanava_śakālitātanurasapavanāgotkaraṃ jarājitasatvaṃ||
    savapuṣam utkarahāṭakamakṣatatiniśāsanāgatālīsavanaṃ|
    samadanavaśakālitātanurasapavanāgo_tkaraṃ jarājitasattvaṃ||
    mahāyamakaṃ||
    ātmānam īśa sa bibhartti vivādhamāna-
    dāmodarājitamayaṃtritayānavadyāṃ|
    gīrvvāṇacakram adhitiṣṭhati sādaraṃ sa-
    dāmodarājitam ayaṃtritayānavadyaṃ||
    madhukaraśabalānāṃ dūram utkaṃṭhamānās
    tabakitabakulebhyaḥ sādhunā kānanānāṃ|
    spṛhayati hatacetā viprayoge natabhrū-
    stava kitava kulebhyaḥ sādhu nā¦_kānanānāṃ||
    iti vadati sakhī nataitya kāṃtaṃ sakalabharāśirasākṣatālasālaṃ
    girim imam avalokya pīvarorvā sakalabharā śirasā kṣatālasālaṃ||
    ete¦_ nimajja salile kariṇaḥ karālā-
    nuttaṃbhayaṃti rayato hara hastaveṣṭaṃ||
    vīkṣya prasīdati mano 'tra samādhibhājo
    'nuttaṃ bhayaṃ tirayato 'harahastaveṣṭāṃ||
    taṭabhuvi sakṛd iyam a¦pajarajanitā
    viharati madavisadanavaratarasā
    kim iva hi na hṛdayam atiruciramaṇā
    viharati madaviśadanavaratarasā||
    sthitim iha bibhratīśa janatā duraṃtaduritāpa_hāriṇi girau
    vigatajarāmayātanurasātisāranuta yāmarājata gavi|
    tridivatale 'pi sā na sulabhā manorathaśataiś cirād adhigate
    ripuvanadāhisāhasa_ mayātrayāma sahasāhidānavapuri||
    lakṣmīr ihāmaragireḥ kaladhautaharmmyaiḥ
    sā nūnitānavara tāramaṇīṣṇakāṃtaiḥ|
    līlā rahasyadhigatā ca guṇānakhedaiḥ
    sā nūni¦tā ramaṇīṣṭakāṃtaiḥ||
    sarati malayavātyā mānadhair yaṃ vadhūnāṃ
    vidhutapanasamālaṃ sādaraṃ sajjayaṃtī|
    iha munijanatāsau teja¦_sā bhāti muktiṃ
    vidhutapanasamālaṃ sā_daraṃ sajjayaṃtī||150
    svedāṃbhaḥśīkarāgraṃ sphuradamalataracchāyaratnopale 'sminn
    usraiḥ karttā lalāṭaṃ raviralakalatālāṃcchitaṃ kiṃnarīṇāṃ|
    gītaṃ cāsāṃ vidha_tte virahita|vanitāmaṃḍalīdehayaṣṭiṃ
    cetohārīdam uccair aviralakalatālāṃcchitaṃ kiṃnarīṇām||151

    cha|| haravijaye mahākāvye parvvatavarṇṇano꣹ L꣹nāma paṃcamaḥ sargaḥ||