User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

||śrī gaṇeśāya namaḥ||

oṃ taṃ prītivistāritalocano tha śaileśvaraṃ sādaram īkṣamāṇaḥ|
śailādinā vismitamānasena śaśāṅkacūḍāmaṇi rittham ūce||1||
eṣa sasārasasārastulitaśrīḥ pītavāsasārasa sāraḥ|
analasasārasāraḫ prakarṣamadriḥ paraṃ sasāra sasāraḥ||2||
ābaddhatāṇḍavaśikhaṇḍiśikhaṇḍaśāra-
cāmīkaravratatimaṇḍapamaṇḍano driḥ|
paśyaiṣa bhāti kṛtamegharavānukāra-
jhāṅkāratāraravanirjharavallarīkaḥ||3||
asya kṣitirnūtanakānanā sā na kānanāsāditabhaṅguraśrīḥ|
haraty aho bandhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ||4||
sphuṭam īśa parair alaṅghyadhāmno dadhato dustaravāritām ajasram|
harisainyasahasramardabhājas subhaṭasyeva na dṛśyate sya pṛṣṭam||5||
ābhāty asau gajatayā samareṣvacrossed akṣaravāpya
sāram bhayānakatameṣu sadānayāgaḥ |
ścyotanmadārdrakaṭayā kaṭakāntareṣu
sārambhaLyā na katameṣu sadānayāgaḥ || 6 ||
sphuradanimeṣamaṇḍalarucā śanakai
r asikatilottamāvanitayaiṣa giriḥ |
kaṭakasaraś śriyā rucirayā sumata-
s tridivabhuveva nākṣipati kasya manaḥ || 7 ||
bhavati nāsya marutpralayāgame sakalabhaṅguravegatayāsakṛt|
kim iha na pramadāya vaneśriyā sakalabhaṅ gurave gatayāsakṛt|| 8 ||
preyāṃsam arkam upakaṇṭhagataṃ vikāsi-
padmānanaẖ kaṭakavartmani paṅkajinyaḥ |
rāgādivālivirutais smarakeligarbha-
m atrāniśaṃ kimapi komalam ālapanti || 9 ||
atra snigdhaṃ naladavidalanaprāptābhikhye tidhalaphalavati|
akṣṇāṃ cakre navanalinavanacchāyāṃ dhatte vibhur amarabhuvi||10||
pratilomavilomābapādaḥ
iha vibudhagajasya karṇatālaskhalanasamīravidhūtakumbhadhātoḥ|
vahati madanadī parāgaraktā ratagṛhabhittir iva śriyāṃ parārdhyām||11||
abhyetya kānanam idaṃ harati dvirephas
sajjātapakṣati tayā na tamāsi cetaḥ|
śakto nikuñjagahaneṣvabhihartum arkas
sajjātapakṣati tayā na tamāṃsi cetaḥ||12||
sphuritāhirājakaṭakaṃ vikaṭasphuṭakuñjarājinam amuṃ rabhasāt|
abhivīkṣya ko na ramate bhimataṃ jagatāṃ bhavantam iva śailapatim||13||
tālīlatālīlalitāvataṃsaṃs| sārāvasārāvahitāṇḍajo sau|
mattālimattāli taṭaṃ bibharti sānūpasānūpahitopaśobhaḥ||14||
ratnopalaskhalanajarjaritācchavīciś
cakrāṇi tāraravapūritadiṃśi dūrāt|
asyaiṣa nirjharajalāni pibatyamanda-
madhvaśramārta iva tigmakaraḥ karāgraiḥ||15||
viṭapitatir amuṣya nānāphalair atiśayanam itāsakṛc chrī mataḥ|
iha ramayati yaṃ na sīmantinī ratiśayanam itā sa kṛcchrī mataḥ||16||
saviśeṣakāntamalikālasacchavi sphuṭapāṭalādharamudāradarśanam|
taṭavartma cārucibukopaśobhitaṃ śriyam ety aputra vadanaṃ ca subhruvaḥ||17||
prītin na kasya kurute kaṭake vinidra-
tāpiñchamecakaLtamānaghanāgatārāt|
dhyānāvanirdayitatāṃ śucitām arāti-
tāpiñchame ca katamā na ghanā gatārāt||18||
abhimatajanasaṃgame ṅganānām anukṛtakomalasīripāṇipadmāḥ|
iha manasijavibhramā vibhānti sphuṭataralāṅgalatābhirāmarūpāḥ||19||
paśya nātha surasadmasampadāṃ kuñ jarājitam amuñ japāvanaiḥ|
śailarājam abhito na saṃkulaṃ kuñjarājitam amuñ japāvanaiḥ||20||
kṣiptaḥ priyāpahṛtapīnanitambabimba-
vāsoṅganākaratalena virugṇanālaḥ|
ratnapradīpa iva nīrasarojakarṇa-
pūro tra bhāti madhukṛnnavacaṇḍakāgre||21||
utkayantī śriyā mānasārañ janaṃ kurvīta rāgiṇāṃ manasārañjanam|
atra rautyunmukhī he matā līlayā saṃhatiḫ pattriṇāṃ hematālīlayā||22||
stananābhimukhaśriyaṃ dadhatyas satataṃ sajjaghanāvalambiśampāḥ|
avadhūtaniśākaraprakāśā iha varṣā iva yoṣito vibhānti||23||
bibhraty amūs taṭabhuvo maṇicakram uccai-
r atraṣu tāstava kareṇukarālitābhyaḥ|
vallībhir eva purato makarandavṛṣṭi-
r atra snutā stabakareṇukarālitābhyaḥ||24||
mā bhūt satrāsatvam amīṣām iti śaṅkāmaṅkasthānāṃ vatsalatayā dadhadadriḥ|
nanāratnābhīśuvitānavyapadeśādrakṣāsūtrāṇīva diśaty eṣa maṇīnām||25||
vṛttis sarojair na vinodakānāṃ śilīmukhaughasya vinodakānām|
atrāśritānalpakuraṅganābhir divaukasāṃ bhāti kuraṅganābhiḥ||26||
asyāniśaṃ kaṭakabhūmiranargalarkṣa-
cakrākulasthitir adhaḥkṛtatigmaraśmiḥ|
ābaddhakelikilakiñcitakāminīkā
dhatte kṣapākaracitāṃ rajanīva yasyām||27||
vyādhaśreṇī nāgakumbhāgrabhaṅgasthāmāsaktā mugdhamuktāsamāsthā|
ābhāty atra strīṣu cāṭuprapañce kālī vyaktārambharaktāvyalīkā||28||
iha caṭulatayā vilocanaughaiḥ sphuṭaśititārakavibhramais taruṇyaḥ|
dadhati madhukaraiś cakorakāntasthitiramaṇīyataraiś śriyaṃ nalinyaḥ||29||
dhatte viṣāṇagaṇameṇakulaṃ kṛtāstha-
m atrāsamāna samadabhramarā latābhiḥ|
prāptā sthitiś ca makarandabharasya nūnam
atrāsamāna samadabhramarā latābhiḥ||30||
iha dṛṣṭipathādivākṣamās taravas tyaktum adhogatān nidhīn|
vidadhaty upari sthitāḥ kṣamāLtalavisphāritanetracakratām||31||
rājaty urvī maṇinikaraiś śubhrāntā bhrāntān ekatridaśagaṇā vāpīnām|
pīnāṃ lakṣmīm iha dadhatī sādhyānāṃ dhyānāmbhobhiḥ kṣatarajasāṃ sevyāsau||32||
asyollasatkusumavāsanabhṛṅgapaṅkti-
veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvan|
vallīpurandhripaṭalaṃ ghaṭitābhirāma-
vṛkṣādhirūḍhakam upaiti parām abhikhyām||33||
rajobhir asmiñ janatā harantī vadhūsarāgā navadhūsarāgā|
bibharti no puṣpatatīn dvirephair asāvanālīḍharasā vanālī||34||
kuntālibhir yudham iva gahanām āsādyoccaiś śitaśaraśatasaṃkīrṇām|
asmin nānāphoalakavalanasaṃsaktā valganty ete diśi diśi harisainyaughāḥ||35||
dhatte bjinīmayamaleś śikharair vibhindan
nākarṣayogamadhurabhramaṇāvanin dyām|
abhyetya cāmum iha pāṭalacandanārcāṃ
nākarṣayogamadhurabhramaṇāvanindyam||36||
sphuṭakanakāvadātarucayaḥ sahematālī-
vyatikaragaṇḍakāḥ pratidiśaṃ haranti nāsmin|
na khalu manaḥ stanadvayasitā natabhruvo mūś
śucimaṇimaṇḍalīstaṭabhuvaś ca sandadhānāḥ||37||
sthitiṃ labhante sya na dūramujjhitā niruddhatāpā yatayo parigrahāḥ|
bhajanti divyāś ca nitambakānanaṃ niruddhatāpā yatayo parigrahāḥ||38||
asyodabhārabharamantharameghacakra-
gambhīratāraravanartitabarhiṇāyām|
sāmyaṃ kalā kaṭakavartmavidūrabhūmā-
buddhinnayā vrajati ratnaśilākayena||39||
iha kāntir unmiṣati kāmalī lāsakṛ-
nmṛgacakṣuṣāṃ racitakāmalīlāsakṛt|
kriyatetarāṃ ratir anuttarā gāyatā
madhupena cānisam anuttarāgāyatā||40||
vikaṭakaṭakabhittibhāganunnāḥ
kṣitibhṛdasāvavakāśalābhaśūnyāḥ|
diśa iva śaraṇāgatā bibharti
tridaśavadhūḥmaṇikandaroddharasthāḥ||41||
mandākinījalarayair haritāsu ramya-
r ambho jarāgama sa kṛtsnapitas sahe lam|
paśyaiṣa sānuvanavartmani bibhradadri-
r ambhojarāgam asakṛt snapitas sahelam||42||
ghaṭitārjunabāṇacakravālāṃ janatāś caryakarī taveva māyām|
kaṭakakṣiti Lm eṣa nātha dhatte ghanasacchāyakirātatābhirāmām||43||
ramaṇīyatayā viyogināṃ prathamānaṅ gavi kā ratā padam|
amum āpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padam||44||
uttasthuṣaḫ pravigalanmakarandadāna-
bindor manobhavajayadviradasya paṅkāt|
padmākarasya navakuṅmaladantakośa-
lagnaṃ dvirephavalayaṃ tanute tra lakṣmīm||45||
ihāṅganā kā pramadaṃ priyasya nādhādasaṃ rambharasaṃ dadhānā|
cetas sthitā kalpalatānikuñje helāmatārabdharatāmalāhe||46||
iha nitambabhuvo bhuvanātigāṃ sthitim upeyuṣi tāraghanatviṣaḥ|
kumudinīhṛdayaṅgamavibhramā dadhati candramasāracitāṃ śriyam||47||
gītaiḫ pranṛtyati puras tava paśya miśra-
keśī karālavalayā balitālasadbhiḥ|
dantīndradānapayasaḥ pavanais taṭe sya
keśī karālavalayāvalitā lasadbhiḥ||48||
vyāptavato sya dīrghavikaṭair maṇiśikharaśatai-
r ūrdhvamaśeṣamaṇḍaśakalaṃ sarasiruhabhuvaḥ|
astamitāvakāśaghaṭanā kaṭakabhuvamasā-
vambaradevateva śabarī bhajati śikhariṇaḥ||49||
eti siddhamithunaṃ rasavattām atra sanmaṇitamohanamārāt|
śṛṅgam asya nikaraṃ ca karāṇām atra sanmaṇitamohanamārāt||50||
nirdhūtadīrghataravāladhicāmaraugha-
lakṣmībhṛto nukṛtarājagṛhās salīlam|
krīḍanti nirjharajalais sakareṇa vo tra
nāgā nage sakaladhautakarālakumbhāḥ||51||
bhramaṇākulās sphuradadabhramaṇāv iha tā nabho yuvatayo vihatāḥ|
na lasanti samprati mahānalasaṃ sakalāḫ priyair lalitahāsakalāḥ||52||
ghaṭitavikaṭasaptapattracakre dhanapadavīrudhi nātha siddhasādhyāḥ|
sthitim iha vidadhur yuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ||53||
nṛtyan girā suravadhūjana eti tṛptiṃ
na grāmarāgamatayā savikārahastaḥ|
ślāghye calanti na janāś ca sajānayo smi-
nagrāmarāgamatayā savikārahastaḥ||54||
etat paśyāmy ādripateś śṛṅgam uddhūḍhapremodrekaiẖ kiṃpuruṣais seLvitamārāt|
śobhotkarṣaṃ dhātubhir avyāhatarūpair dhatte vīṇāvādyam ivānekavidhair yat||55||
sarāgamayutāyutā pratisamāsam āptapadapādapāśritakhagā|
sphuran maṇivibhā vibhāti sakalākalāpirahitā hitāsya ca taṭī||56||
bibhrāṇam ardhavinimīlitatārakatvam
utsāritātanutamas sphuṭadṛṣṭatattvam|
asya prabhātam iva saṃyamaśāli paśya
sānūrudhāma munimaṇḍalam etad adreḥ||57||
vārdhakakṣīṇaśaktir gatau tāpasas tāpasīdattam ālambanaṃ yācate|
atra paśya kṣitiṃ santatānāgratas tāpasīdattam ālambanaṃ yā ca te||58||
sthāyitvaṃ kvacana bhajaty asau nage smitsañcārī bhavati kvacit punas sarāgaḥ|
ārohī kvacid avarohy api kvacic ca śraddheyo mṛga iva cittravarṇaśobhaḥ||59||
siṃhaẖ karāhatibhir atra na dantināṃ sma
helālasābhir apinaḍ balato dhipaṅ kam|
nottīryate mahiṣasaṃhatibhir divāpi
helālalāsir api naḍvalato dhipaṅkam||60||
gajadarśam upāśritakrudho mī dadhate hastatalastham eva siṃhāḥ|
sphuṭam atra yaśas tadīyakumbhakṣitilagnāmalamauktikāpadeśāt||61||
madhulihām iha puṣparasair latā navasudhāmadhurā śuśubhetarām|
vividharatnacitāstaṭasānavo na vasudhāmadhurāśu śubhetarām||62||
gaṇḍūṣaśīdhusamakālanipītanārī-
niśśvāsasaurabhaviśeṣakṛtādhivāsān|
āmodasaurabhamivodgirato bhibhūta-
puṣpāntarān iha vilokaya kesaraughān||63||
madacchaṭāmodasugandhitāśamahāniśāntāviha santi nāgāḥ|
mithaś ca puṣpair na manojñalakṣmīmahāniśāntā vihasanti nāgāḥ||64||
madhumadavivaśā vadhūrgiroccair asakalaśībharatāntatāṃ vahantyā|
iha kapaṭapurandhriveśalakṣmīpatikarapadmabhuveva bhāti bhartaḥ||65||
vyāpya sthitaḥ kanakakūṭabhuvāntarikṣa-
m ābhāti karkaśaśilāñchitayā sadṛkṣaḥ|
prītiṃ bhavān iva diśañjaṭayā nago ya-
m ābhāti karkaśaśilāñchitayāsadṛkṣaḥ||66||
madavipātalakāntirasāvitaẖ kalakalākulitākhiladiṅmukhām|
alitatiṃ yamunājalaveṇikām iva rasād iha karṣati lāLṅgalī||67||
atra vibhāti jalagrahahetoẖ kāñcanavaprasaro namadabhre|
premṇi vadhūṃ ramayaty api kāntaẖ kāñ ca navaprasaronamadabhre||68||
bimbāgatāmalarucigrahacakravāla-
kalmāṣitasphuritanīlaśilānitambaḥ|
ālakṣyapāṇḍuraṣṭaṣaṭkacamūrucarma-
saṃvītamadhya iva naktam ayaṃ vibhāti||69||
asau ghanatatīrna dīrghanamitā na dīrghanamitā jahāti nabhasaḥ|
sthitir jalaruhāmahāsarasikā mahāsarasi kā vibhāvyata itaḥ||70||
adṛṣṭapūrvā api khecaraughair alaṅkṛtāẖ kāñcanamekhalābhiḥ|
dhatte varodhapramadā ivāsāvadhiṣṭhitāẖ kañcukibhirguhorvīḥ||71||
lakṣmīr amuṣya sakalātiśayaṃ sureśa
sārā sasāra sarasāsurasaurasaṃsat|
dhatte bjinīṣu ca virājitam agravartma
sārāsasārasarasāsu rasaurasaṃ sat||72||
kusumaiẖ kṛtavāsanā samantād apanidratvam upeyavadbhir asmin|
śrutimantragaṇābhirāmarūpair navavauṣaṭpadaśobhibhis samīraḥ|73||
gatikramo mutra bibharti subhruvām anuttaro mantharatābhirāmatām|
śriyaṃ mṛgībhiḥ ḫ pratanoti yaḥ parām anuttaromantharatābhirāmatām||74||
kṣmābhartur asya kaṭako vikaṭas sapīlu-
pālīkulas saharisainyaśatāvamardaḥ|
lakṣmīṃ vikāsaghaṭanāṃ nayati vyudasta-
nānādhikāmacaramāgadharājitaśrīḥ||75||
iha rūḍhamadojjhati na bhramarī navagucchalatāṃ sarasā madhunā|
sthitibandham ivaiṣa ravaiś ca surānavagucchalatāṃ sarasāmadhunā||76||
aviralavanamāla eṣa bibhrat prakaṭamadāracitāṃ sureśa lakṣmīm|
haladhara iva tuṅgatālalakṣmā harati manas sphuṭalāṅgalīyaśobhaḥ||77||
vyāpya sthite tra śikharair navaratnabhābhi-
r abhraṃśarāsa na sahāyatayāgrahastaiḥ|
ghnadbhirmṛgāngajatayā vijahe kirātai-
r abhraṃ śarāsanasahāyatayāgrahastaiḥ||78||
avipannarāgam upapannasauṣṭhataṃ sphuṭavarṇapāṭavam anekamārgayam|
śrutipeśalasvaram ihālimaṇḍalaṃ śriyam eti geyam iva jātisaṃśsrayam||79||
vyāpya yaḥ sthitimagātsaritāḍhyas sānunāsikatayābhram arīṇām|
śiñjitasya sa haraty ayamadris sānunāsikatayā bhramarīṇām||80||
asyātituṅgaśikharonnamitaṃ vidūra-
Lpātākulatvam iva bibhrad adhityakāyām|
preṅkhadvidūrajamaṇiprakaraprakāśa-
vyājān nitambataṭamambaramālalambe||81||
samadaẖ kaṭakāravindinīnāṃ navamaṅ kesarareṇunā sanādaḥ|
racitaṃ dadhadaṅgarāgam eko navamaṅke sara re ṇunāsanādaḥ||82||
kathayatīttham ivātra madhuvrataṃ śrutimanoramamañjulaśiñjitā|
madhukarī makarandarasāsavapramuditānuvanaṃ racitasthitiḥ||83||
yugalakam
nākṣipyate kusumitābhir adhityakābhiẖ
ko śātakīrasahitāmalakīcakābhiḥ|
muktā girāv iha śilīmukhamaṇḍalībhiḥ
kośātakī rasahitāmalakī ca kābhiḥ||84||
bhramataẖ kamalākareṣu lagno madhupaṅkārdratayā hṛdi pragāḍham|
śriyam eti śikhīmukhasya sūkṣmaḥ smaranārāca ivaiṣa pakṣmaṣaṇḍaḥ||85||
taṭa iha nicite rajobhir adriẖ kapiśakunis tava kena hantarītim|
na harati dayito dadhatsu cetaẖ kapiśakunis tava kena hantarītim||86||
asyādhisānu parabhāgam avāpnuvanti
śyāmatv iṣor karatham udgabhujas saṭābhiḥ|
vātāvadhūtasurapādapalambamāna-
lambīparāganikurumbapiśaṅgatābhiḥ||87||
siddhadvandvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutam agrāvadarīṣu|
paśyāsyuccai pattritatirnātha vidhatte savyāpāraṃ cārutam agrā badarīṣu||88||
harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṇḍimaṇḍalāṅkām|
madhukarakulanīladṛṣṭihārivratatimirāṃ rajanīm ivaiṣa bibhrat||89||
prāpte tra kānanabhuvā kṣitibhṛty abhikhyāṃ
sāratāmarasabhāsitayā na dadhre|
lakṣmyā sureśa racitāspadayā vaneṣu
kā sāratāmarasabhāsitayā na dadhre||90||
lakṣyeṣv antarbāhyarūpeṣv abhīkṣṇaṃ kurvāṇānāṃ saṃyamaṃ teṣu teṣu|
vyaktaṃ te te yoginām aṅkabhājām utpadyante muṣya siddher viśeṣāḥ||91||
ye dhyavātsur api kāñcanācalaṃ te hitīvrakaṭaka vratīhite|
prema babhrur iha subhruvāṃ sthitā he matārya caṭucaryatāmahe||92||
nyāsāṃ śatāviracitāñ citamadhyamālpa-
gāndhārabandhuratarasthitim aśvavaktraḥ|+
vaikāramadhyamamadūragatas tavaiṣa
no śuddhaśābhravam iha klamam eti gāyan||93||
apetasambhāvanayācitānāṃ ratikriyābhāvaLnayā citānām|
iheṣṭakāntāsamayojanānāṃ sarvarturūpas samayo janānām||94||
madhu pibaty asitacchaviśāritas tabakarocirasau rabhasaṅ gataḥ|
kalaravair bhramaras surabher iva stavakaro cirasaurabhasaṅgataḥ||95||
semantinī vikacacaṇḍakabhābhir atra
he māya mānaparaśubhramarāvalīkam|
napekṣate priyatam asya saro valokya
hemāyamānaparaśubhramarāvalīkam||96||
na śrīr anena katham adalitāpāyāsahā samudrāgārāt|
uditābjaṃ dadhatī galadalitāpāyāsahā samudrāgārāt||97||
khedam eti kusumān madhuvratas svāduno tiramaṇīyato na vā|
dūragā ca pathikasya mānasaṃ svā dunoti ramaṇī yato navā||98||
minā tilakam atra natāṅgyā nālike racayatāsakalāpe|
prītir utsukayatīha ca phullan nālikeracayatā sakalāpe||99||
iha merāv iva sukhadā mahī na kāmānavāsa nākeśānām|
calati ca rasaiḥ phalānām ahīnakāmā na vāsanā keśānām||100||
sauhityam atra kurute makarandavarṣai-
r uccā palāśakalikā raṇatām alīnām|
krīḍaty asau haricamūś ca jalair dadhadbhi-
r uccāpalā śakalikāraṇatām alīnām||101||
puṣpāmodais tarutatir atra ghrāṇaṃ nānākāntair alipatan avyāpāraiḥ|
ābhāty ārādvinamatiśākhā śrīman nānākāntair alipatan avyāpāraiḥ||102||
adhyāsate muṃ kusumāgralagnadvirephasālaṃ viṣahetayo gam|
ko viprayukto tra madhuśriyārādvirephasālaṃ viṣaheta yogam||103||
vallībhir asya kusumair na dadhe vasanta-
m āse vitānatalatāsu samānatābhiḥ|
strībhis taṭāvaniṣu nātha jahe ca nūna-
m āsevitā natalatāsu samānatābhiḥ||104||
śriyam iha kānanam eti ca ruddhataraṇitāpayogatāmasam ekām|
tyajati kamalām alitatiruddhataraṇitāpayogatāmasam ekām||105||
kṛtāspadā na śakunisaṃhatir girāvihāravānvitaratir aṅkur eṣa vaḥ|
sphuranty amī smaraṇabhuvo manaḫpriyaṃ vihāravānvitaratir aṅkur eṣa vaḥ||106||
premṇālibhir drumalatāgahanebhya ittha-
m adhyāsitena navasantamasāvanibhyaḥ|
puṣpotkareṇa dapatatā dadhadācakāsti
madhyāsitena na vasantam asāvanibhyaḥ||107||
vasantaḥ
vipineṣu pītakamalodarasravaLnmadhurāśirīṣadalasaṅgatoṣitā|
bhramarāvalī kamiha nāma nākṣipenmadhurā śirīṣadalasaṅgatoṣitā||108||
diśati nātra ratiṃ prati mallikā viśadamānasadā madanāyakam|
ratigṛhaṃ ca vibhāti sacandanaṃ viśadamānasadāmadanāyakam||109||
iha ramaṇī kalakomalarāsā madanāturā tu nādamasārā|
kā rativibhramamavirati yātā| rasahāvabhāvahāsaratā yā||110||
mandārakānanataleṣv iha kā na māna-
hīnā matā ramaṇayogamitā mahelāḥ|
lakṣmyā taṭāś ca kimivātiśaye na dārḍhyaṃ
hīnāma tāramaṇayo gamitā mahelāḥ||111||
taraṅgiṇī grāvaśateṣu yāntī rasajjalā bhaṅgamitā cakāsti|
vayasyayeṣṭaṃ bhavane natabhrūrasajjalābhaṅ gamitā ca kāsti||112||
sthitametya nitañjabhuvaḥ sasnehaṃ sairibhair navārasadṛśye|
iha sarasīṣu na muditaiḥ sasnes haṃsairibhairna vā rasadṛśye||113||
stabakān na jahāty alir vinidrān abhitastānasamāṃsa lāṅgalīnām|
taḍitaṃ dadhdambudo py amuṣmin abhitastāna sa māṃsalāṅgalīnām||114||
ratnāṃśubhis sakalayan vapuṣor dhamindo-
r abhyarṇavarti samayū ratayā śrito yam|
nākāṅganājanatayā dadhadāhitaśrī-
r abhyarṇavarti samayū ratayāśritoyam||115||
amunā hṛtamanasādbhutam adhikailāsanañ cayane surasahitena|
devane na kṛtamāspadam adhikailāsaṅcayane surasahitena||116||
manmathaṃ virahibhūruhāṃ diśenprāvṛṣīṣṭamakaran davānalam|
lāṅgalīnavarajombaraṃ bhavānprāvṛṣīṣṭa makarandavānalam||117||
iti dadhad iva nālimāha ghoṣair asakṛd anuttaratāṃ viśaṅkaṭaṅ kaḥ|
striyam iha suhayanghano viyoge rasakṛd anuttaratāṃ viśaṅkaṭaṅkaḥ||118||
yugalakam
bibhrattaṭīś śriyam asāv upayāti puṣpai-
r āmodaśālibhir apāṃ sulabhāvatārāḥ|
ratnatviṣā ca kakubhas sthagayansarāga-
rāmo daśālibhir apāṃsu labhāvatārāḥ||119||
subhrūr atra priyatam alābhe nūnaṃ
sthānādānānaghananādānāsthā|
asyorvī me janayati toṣaṃ nānāsādhyāpātā
pikakapitāpāsādhyāsā||120||
viyogato nukriyate śruśīkarair anuttamānastanitambabhārayā|
striyātra sā meghaghaṭā natā jalair anuttamāna stanitam babhāra yā|121||
Lsaṃdarśanaṃ vyathayatīha janaṃ vimukta-
m abhrāntarāgam alipannagamaṇḍalīnām|
ratnāṃ śusaṃhatir amuṃ dadhataṃ sa mūrti-
m abhrāntarāga malipannagamaṇḍalīnām||122||

grīṣmaḥ

prāvṛṣā ka iha bṛṃhitam ūrmimatīpayas
santatāra sikatopalasajjanatāpadam|
ketakīvipinamutkalikāstanutetarāṃ|
santatā rasikatopalasaj janatāpadam||123||
kṣmābhṛd asau bibharti kaṭakaśriyam amṛtam ucā
hemam asārasāravasudhām adhikamalinitām|
śrotrapathaṃ nayanti madhurāṃ mudam iha dadhato
he mama sārasā ravasudhām adhikamalini tām||124||
vīkṣya prasīdati vadhūr dayite pi mānā-
n nānābhidā sarasi kaumudam atra santau|
kāntau kulaṃ kalayataś ca ratāvamandān
nānāvilāsarasikau mudamatrasantau||125||
yad api rahayituṃ mayūrakekāravaśamanī yatate na bandhurāgam|
śaradiha kusumair vanaṃ natabhrūravaśamanīyata tena bandhurāgam||126||
sthitamaliyoṣitā smararaṣaṃsaṃsaṃ janasya vidadhānayā madhulihā
navatatamālatīrasikatāmadabhramitayā sahāravapuṣā|
saśiśiramārutātra ca sarinniṣevyata iyaṃ ratau na sudṛśā
na bata tamālatīrasikatāmadabhramitayā sahāravapuṣā||127||
khyātīr amuṣya sarasī taṭavartma pīna-
mīnā titaṃsati satīravanāvṛtasya|
nyūnaṃ na kaścid adhiko munikānane ca
mīnāti taṃ sati sa tīvaravanāvṛtasya||128||
ka iha na ratikelisampadāmaralamanutarāgamohitaḥ|
sthitim adhikamavāpya haimanīmaramata nuta rāgamohitaḥ||129||
śriyam eti kānanatalaṃ vidalatkalikāntarāgam alavaṅgatayā|
iha sevitaṃ mṛgadṛśā vidalatkali kāntarāgam alavañ gatayā||130||
lakṣmīs sureśa kaladhautagirestaṭāni
sānunitāni hasati sma rasādavadbhiḥ|
premāmarair yuvatiṣu śritadhāmni vīkṣya
sānūnitān iha sati smarasādavadbhiḥ||131||
ghrāṇālepaṃ vidadhati kundasyāsmin nāmodās te dhavalayataẖ kāntāraṃ|
baddhautsukyā navasurate hṛṣṭā kā nāmodās te dhavalayataẖ kāntāram||132||
kundaṃ dadhaty avanirasya haraty apīśa
ruddhāmarā śiśirasāramaṇīyasītaḥ|
bibhrad vibhāti maṇimaṇḍalam eṣa cādri-
ruddhāmarāśi śirasā ramaṇīyasītaḥ||133||
aviLsrasāre samadakṣayajña nāśiñjapādānaghanākarā me|
avisrasāre samadakṣayajñanāśiñjapādānaghanākārā me||134||
samudrakam
śiśirarasasarā rāvivirmarmarārādadamamatatarā rājijitsatsarārā|
sasavavasusurārāmamadhvadhvarārā tatalaladadarārāsasatvatvarārā||135||
āvaliḥ
ātmānamīśa dadhatī vanabhūḫ priyatva-
m āyāti kundamakarandavatī vratāpe|
prāptaṃ ca sauṣṭhavam ihātmavatāṃ vidhūta-
m āyāti kundamakaran davatīvratāpe||136||
tilakam
rājati taṭīyam abhihatadānavarāsātipātisārāvanadā
gajatā ca yūtham aviratidānavarā sātipāti sārā vanadā||137||
na tarutatiravaty asāv amuṣmin na vaśaphalāghavatas sadānanāge|
bhramati ca pulineṣu haṃsapālī navaśaphalāghatas sadānanāge||138||
bhartur visāri śikharaṃ tridivān na kiñci-
d ūnā parāgakapiśākhilatāpi kālīḥ|
cūtadrumair madayati kṣitir asya bhaṅga-
dūnāparāgakapiśākhilatā pi kālīḥ||139||
vāriśālināsavātivāsanāliśārivā|
sārabhāvinīlimābhramālinī vibhā rasā|
latālakānanāmunā na kā latālasā
rājitā śriyā parā durāpayā śritājirā||140||
pratilomānulomacatuṣpādaḥ
savapuṣam utkarahāṭakam akṣatatiniśāsanāgatālīsavanam|
samadanavaśakalitātanurasṛdhavanāgotkarañ jarājitasattvam||141||
savapuṣam utkarahāṭakam akṣatatiniśāsanāgatālīsavanam|
samadanavaśakalitātanurasadhavanāgotkarañ jarājitasattvam||142||
mahāyamakam
ātmānam īśa sa bibharti vivardhamāna-
dāmodarājitam ayantritayānavadyam|
gīrvāṇacakram adhitiṣṭhati sādaraṃ sa-
dāmodarājitam ayantritayānavadyam||143||
viśeṣakam
madhukaraśabalānāṃ dūram utkaṇṭhamānās
tabakitabakulebhyas sādhunā kānanānām|
spṛhayati hatacetā viprayoge natabhrū-
s tava kitava kulebhyas sādhu nākānanānām||144||
iti vadati sakhī nataitya kāntaṃ sakalabharāśirasākṣatālasālam|
girim amum avalokya pīvarorvās sakalabharā śirasā kṣatālasālam145
Lyugalakam
ete nimajjya salile kariṇaẖ karāgrā-
nuttam bhayanti rayato hara hastaveṣṭān|
vīkṣya prasīdati mano rasa samādhibhājo-
nuttam bhayanti rayato harahastaveṣṭān||146||
taṭabhuvi sakṛd iyam apajarajanatā
viharati madaviśadanavaratarasā|
kim iva hi na hṛdayam atiruciramaṇā
viharati mūdaviśadanavara tarasā||147||
sthitim iha bibhratīśa janatā durantaduritāpahāriṇi girau
vigatajarāmayā tanurasātisāranṛta yāmarājata vi|
tridivatale pi sā na sulabhā manorathaśataiś cirād adhigate
ripuvanadāhisāhasa mayātriyāma sahasāhidānavapuri||148||
lakṣmīr ihāmaragireẖ kaladhautaharmyais
sā dhūnitānavara tāramaṇīṣṭakāntaiḥ|
līlā rahasyadhigatā ca guṇānakhedais
dhūnitā navaratā ramaṇīṣṭakāntaiḥ||149||
sarati malayavātyā mānadhairyaṃ vadhūnāṃ
vidhutapanasamālaṃ sādaraṃ sajjyantī|
iha munijanatāsau tejasā bhāti muktiṃ
vidhutapanasamālaṃ sādaraṃ sajjyantī||150||
svedāmbhaḥśīkarārdraṃ sphurad amalatalacchāyaratnopale smi-
n nustraiẖ kartā lalāṭaṃ raviralakalatālāñchitaṃ kinnarīṇām|
gītaṃ cāsāṃ vidhatte virahitavanitāmaṇḍalīdehayaṣṭiṃ
cetohārīdam uccair aviralakalatālāñchitaṃ kinnarīṇām||151||

iti śrī mahākavi rājānakaratnakaviracite haravijaye mahākāvye parvatavarṇano nāma pañcamaḥ sargaḥ||