User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)
|| śailādir nandī
eṣa giriḫ prakarṣaṃ sasāra yayau saha sārasena sarassamūhena vartaṃte sasārasaḥ saha arābhiḥ dhārābhiḥ vartate sāraḥ sārasaś cāsau sāraś ceti viśeṣeṇa samāsaḥ | yadi vā sa iti lokaprasiddhaḫ pūrvānubhūtatā vābhibhūtā | sārasas sarassambandhī saura utkarṣo yasminn iti yojyam_ pītavāsā haris tena tulitā prakarṣagatyā sadṛśīkṛtā pīyūṣāṃ hariṇasamaye vā paricchinnā śrīr yasya he arasa vītarāga saha araiś śṛṅgair vartata iti sāraḥ | rasena vāmṛtena sāraḥ samutkṛṣṭaḥ analasas tv arāvān_ sārasānāṃ lakṣmaṇānāṃ sāro gatir yatra saha sāreṇa dārḍhyenāyobhedena vā vartamānas sasāraḥ
jhallarī vāditrabhedaḥ
bandhuratāṃ ramaṇīyakaṃ lānti gṛhṇanti yās tālyas tarubhedās tatra ratā bhavanti yatra bhramarās sā kṣitiẖ kān na harati sarvān evāvarjayanti anāsāditāprāptā latālībhṛti vratatipaṅktidhāriṇyām_ tālāś ca tālyaś ceti tu na yuktaṃ sarūpatvād ekaśeṣaprasaṅgāt_
parair anyair vipakṣaiś ca dhāma sthānaṃ tejaś ca dustaraṃ vāri duṣṭaś ca ripughātī taravārir āLdhabhedo yasya ajasraṃ sadā harayo vānarāḥ siṃhā vā turagāś ca pṛṣṭham uparibhūḫ paścādbhāgaś ca
kaṭakāntareṣu sadānayāgo dakṣiṇāḍhyakratur asāv ago nayā gajatayā hastisaṃhatyā sadā bhrājate gajānāṃ samūhaṃ gajatā | gajāc ceti vaktavyam iti tal_ tayānakatam eṣv eva sārasyayā sodyogayā |
animeṣā matsyā devāś ca ruk_ | kāntiḥ abhilāṣaś ca | asikatilā uttamā avanir yatra tadbhāvena rasikā ca saśṛṅgārā tilottamākhyā vanitā yasyāṃ sumataś śraddheyaḥ | asuto vā prāṇinaḥ
sakalaṃ kṛtvā bhaṅguraḥ praharaṇaśīlo vego yasya tadbhāvena sakalabhaṃ gajaptakasahitaṃ guravena mahate agatayā nityasannihitayā | kim iva na pramadāya sakalam eva pramodayati sakalabhaṃ gajapotokeśotitam_ gurave mahate agatayā nityasannihitayā asakṛt_ bahuśaḥ
preyān_ kāmuko pi upakaṇṭhaṃ samīpaṃ kaṇṭhasya ca samīpam_
naladasya gandhamāṃsyasya vidalanam udbhedaḥ | atibalaphalavatīti nirdoṣa eṣa pāṭhaḥ | atibalāni mahāprabhāvāni phalāni santi yasmin_ | amarabhuvi svarge vibhur indraḥ
karṇāv eva tāluye vyajane praśaṃsārtho vātra tālaśabdaḥ | dhātur atra sindūram_ madanadī dānajalakulyā parāgo rajas saindūram_ | madanadīpaś ca suratapradīpaḥ | tasya rāgaḫ prabhā |
satī jātā pakṣmabhir yasya tadbhāvena bhramaro vanam idaṃ natamāṃsi dīrghasallakīkaṃ prāpya cetas samāvarjayati tataś ca latāmaṃḍapābhyantareṣu ravis sajjā sannihitā ātapakṣati yasya tadbhāvena tamāṃsi nirasituṃ na samarthaḥ pakṣāṇāṃ mūlaṃ pakṣatiḥ pakṣāttiḥ māṃsiśabda ikārānto tra
sphuritāhirājā kaṭako nitambaṃ yasyāhirājā eva kaṭakā valayāni kuṃjarājinaṃ kuṃjair bhrājanaśīlaṃ kuṃjarasya ca gajasyājinaṃ kṛttiḥ
tālīlatānāṃ paṃktaya evāvataṃso yasya sārāvā mukharās sāre ca gatau svāduni bhisādau vā vihitā pakṣiṇo yatra mattā alinas santi yatra tālāś ca taravas santi yasmin_ sānūpaiḥ kṣetrabhūmisahitais sānubhir utpāditaśobhaḥ |
karāḫ pāṇayo pi |
śrīmato sya girer viṭapināṃ paṃktiḥ phalair atiśayena namitā asakṛd bahuśaḥ | iha ca ratiśayanaṃ surataśayyāmitā prāptā yuvabhir yajanaṃ na ramayāti sa kṛśśrī duẖkhavān mataḥ ||
saviśeṣaṃ kāntaṃ atirucitam_ alibhiẖ kālī satī cchavir yasya pāṭalāḥ puṣpabhedas tāṃ dhārayati yat_ udāradarśanam uttamair avalokanīyam_ ārucibhis sarvato bhāsurair bukaiḫ puṣpabhedair upaśobhitam_ vadanaṃ tu viśeṣaLs tilako nta ekadeśo yasya tat_ praśasto vā viśeṣako viśeṣakāntaḥ | antaśabdo tra praśaṃsāvacanaḥ yathā || dhūmena santyārjitam ārdrabhāvaṃ keśāntam antaẖkusumaṃ tadīyam iti alike lalāṭe samantāl lasantī cchavir yasya sphuṭapāṭalo tilohito dharo yasya udāre darśane nayane yasya tat_ cāruṇā ca cibukenādharasyādhobhāgenopaśobhitam_
tāpiṃchaṃ tamālaṃ tadvanmecakatamā atiśyāmā anaghāś cākhaṃḍitā nāgāẖ kariṇo yasya tadbhāvo sya kasya na prītim utpādayati ārād dūrāt_ samādhibhūmiś ca ghanā śuddhiṃ ca gatā katamā na śamaṃ nirmittaṃ dayitatāmarāt_ sarvaiva priyatāṃ dadau arātatāpinn iti bhagavantaṃ saṃbodhayati | atra nakārasya śakāre parataḥ śitug iti tuk_ śaścho ṭīti śakārasya chakāraḥ stoścunā ścur iti takārasya cakāraḥ nakārasyānusvāraparasavarṇau yady evam iha cakārasyābhyadhikasya śravaṇāt tulyaśrutitvam uparuddham iti yamakatā na prāpnoti saṃyogāntalopaś ca ¯¯¯¯ kārasya siddhatvāt_ satyam etat_ kiṃ tu vyaṃjanā __​_​ś cakāraś chakārasannidhau tacchāyācchurita evopalabhyamānaḫ parabhāgaṃ nā¯¯yatīti tulyāyām akṣaraśrutau yamakavyavakṛtir atrānapoditaiveti nāsti _raḥ ||
sīrī haladharaḥ sphuṭā taralā cāṅgalatā gātrayaṣṭis tatra sphuṭataraṃ lāṅgalaṃ halaṃ yasya tadbhāvena ca sundaraḥ
svargasampadāṃ kum avaniṃ jarayā | jitaṃ satataikarūpaṃ te amuṃ śailam avalokaya muṃñchākhyais tṛṇaiḫ pāvanāni na bhavanti yāni japāvanāni tair na saṅkulam api tu japāvanair eva tair vyāptam_ ata eva kuṃjeṣu rājitaṃ japā kusumabhedaḥ
madhu karoti pivatīti madhukṛdbhramaraḥ
māna eva sāras sarvasvaṃ yasya taṃ manasvinīnāṃ janam utkaṇṭhayantī vihagapaṃktir atra kvaṇati āraṃjaṃ nam āvarjanam_ he ity abhimukhīkāre līlayā hetunā matā abhipretā hemamayīṣu ca taulīṣu layas saṃśleṣo yasyāḥ
stanayor nābher mukhasya ca stanane ca garjate bhimukhī śrīḥ śobhā sati jaghane sajjeṣu ca sannaddheṣv avalambinī śampā yāsāṃ śampāṃ dhārayanti vā |
tā iti pūrvānubhūtāḥ tathaiva ca purato tra latābhyo madhur yaṣṭiḥ snutā prasrutā kareṇūnām itānāṃ karair ālitābhya upadrutābhya ākṛṣṭābhyo vā stabakānāṃ ca reṇunā karālitābhyo bhrājitābhyaḥ
trāso bhaṅgaḥ bhūtādibhyo bhayaṃ ca aṅkasthās samīpavartinaḥ bālāś ca ye notsaṅgam ujjhanti | vatsalatāyā iti hetau vibhāṣā guṇa iti yogavibhāgāt paṃcamī abhīṃśuvitāno vibhago raśmipuṃjaḥ vyapadeśo Lvyājaḥ |
udakānām atra kamalair vinā na vartanam ata evālivṛnde vinodakānām_ āvarjanaparāṇāṃ divaukasām aṅganābhiḥ | apsarobhiś śritā kuḥ pṛthivī bhrāje kuraṅganābhiẖ kastūrikā |
ṛkṣāḫ prāṇibhedāḥ nakṣatrāṇi ca kilakiṃcitaṃ ceṣṭāviśeṣaḥ uktaṃ ca . śuṣkaṃ kṣaṇaṃ praruditaṃ kṣaṇam asrupātaḥ krodho muhur hasitam āśu punaś ca gītam_ vyāmiśrarūpam iha harṣavaśaprayuktam uktaṃ janaiś śrutidharaiẖ kilakiṃcitākhyam_ || iti akṣā vibhītakās tatpākena racitāṃ kṣapākareṇa citāṃ vyāptāṃ vihitāṃ vā ||
kumbhadalane sthāma balaṃ tadāsaktā śavarapaṃktir atra rājate muktāsu svabhāvarucirāsu muktāmbusamā āsthā yasyāḥ kālī kṛṣṇā śrīviṣaye caṇḍuprapaṃce vyaktārambhaṃ kṛtvā raktā prasaktā avyalīkā gotraskhalitādyaparādhaśūnyā ||
sphuṭā śitiś ca śyāmā tārakā kanīnikā yeṣu tādṛśā vilāsā yeṣām_ madhukarāś ca sphuṭaṃ śitayaḥ tāra eva tārakaḥ codbhaṭo vibhramo yeṣāṃ te tathoktāś cakorāẖ krakarāḥ tadvatkāntā pakṣāntare cas samuccaye korakānto mukulaikadeśaḥ |
arālatābhiẖ kauṭilyaiẖ kṛtasthitim atra śṛṅganikaraṃ kuraṅgayūthaṃ dhatte atrāsamānasaṃ nirbhayacittam_ adabhraṃ prabhūtaṃ he asamāna lokottara samadā bhramarā yatra tādṛśī madhubharasya sthitir atra latābhiś ca prāptā
netrāṇi mūlāni nayanāni ca ye ca taravaḥ kṣititalavistārimahājālaṃ teṣām adho nidhibhir avaśyaṃ bhavitavyam ity utprekṣitaṃ dṛṣṭipadāt tyaktuṃ nidhīn ivākṣamā iti
vāpīnāṃ śriyaṃ bibhratī bhūmir atra bhrājate sakhyā devaviśeṣāḥ rajaḫ pāsur api |
kusumeṣu vāsanā prasaktiḥ teṣāṃ ca vāsanādhivāsaḥ maṇitaṭā ratnasānūni svalpāni maṇitāni ca ratiś cittaraṃjanaṃ nidhuvanaṃ ca vṛkṣādhirūḍhakaṃ vṛkṣādhirohaṇam āliṅganabhedaś ca || uktaṃ ca . ākramya pādaṃ caraṇena patyur ūruṃ dvitīyena samāśrajantī | tatpṛṣṭhasaktaikabhujāpareṇa doṣṇāṃsam asya sphuṭam añcayantī || kiṃcic ca khinnacchinnaśvasitaṃ rutāni vitanvatī cumbanalālasaiva | yeheta yad vṛkṣam ivādhirūḍhaṃ vṛkṣādhirūḍhaṃ hi taṭam anantīti |
asau vanālī vadhū viṣaye sarāgajanatā harantī rajobhir navadhūsarāś cāgās taravo yasyāṃ bhramaraiś ca no anālīḍharasā api kusumapaṃktīḥ dhārayati ||
kuṃ bhūmiṃ atra valganti tālībhis tarubhedair gahanāṃ saṃyudham api kuntālībhiḫ prāsapaṃktibhiḥ gahanāṃ saṃkaṭāṃ śitāḫ paripākaśūnyatayā kṛśāḥ tīkṣṇāś ca phalānāṃ kavalanaṃ grāsaḥ phalakānāṃ ca kheṭakānāṃ valanaṃ cālanam_ nānāphalaLkā vāditrasvaropetā yodhas teṣāṃ dhe valanam_ ceṣṭanam_ harayo aśvā api
aleś śilīmukhasyākarṣayogaḥ saurabhavaśād āharaṇayuktis tena madhurasya bhramaṇasyāvanim āspadaṃ nalinīm eṣa dhatte dyāṃ divaṃ amuṃ cāgamāgatya nākarṣayo nāradādyās surarṣayaḥ surarṣayaḥ raktacandanapūjāṃ matramaṇau sūrye adhuḥ dattavanto vā anindyām uttamām_
tāḍī karṇābharaṇabhedaḥ tālītaruś ca gaṃḍau kapolau gaṃḍāś ca mahānto muktapāṣāṇāḥ stanayor dvayena sitā baddhās tatra vā candanena dhavalā pakṣāntare stanadvayasi kūjatpakṣiṇīti giriviśeṣaṇam_ tā iti prakṛṣṭāḥ ||
asyopari grahā nāvatiṣṭhante yato nirgata uddhatena girer ucchrāyeṇāpāyo viśiṣṭatā yeṣāṃ tadbhāvenojjhitāḥ | unnativaśād uparibhāgād apetā ityarthaḥ | unnatam iti bhāge ktaḥ niruddhas tāpas sāṃsārikaṃ duẖkhaṃ yair aparigrahā muktasaṅgāḥ
udatāra iti saktaudanetyādinodakaśabdasyodabhāvaḥ varhiṇo mayūrāḥ phalavarhabhyām inac_ vidūro vā vālavāyagiriḥ ||
kamalī padmajā kāntir atrollasati madhupena ca gāyatā strīṇāṃ lāsakṛdullāsajananī ratis saukhyam asakṛd vidhīyate kāmalīlā ratikrīḍā anuttarā tatkṛṣṭā ananto kṣuṇṇo rāgo yasyā āyatā dīrghā
nudavidetyādinānvatveti vaikalpiko nakāraḥ ||
jhaṣa adriḥ jāhnavīsalilavegais svapita iti sahelam avahelayā vilokaya vākyārthasyā karmatvam_ rambhaẖ kadalyaḥ alam atyarthaṃ sahe bharakṣame |
ghaṭitam utpannam arpitaṃ taṃ ca arjunā bāṇāś ca taruviśeṣāḥ arjunena ca pārthena bāṇāś śarā ghanair muktair bhakṣitais sacchāyāẖ kirās sūkarāḥ tair ātatām abhirāmāṃ ca ghanasacchāyo meghavarṇo yaẖ kirātaś śavaras tadbhāvena ramyāṃ ca
śriyāṃ padaṃ gavi ca bhūmau prathamānam amuṃ prāpya kā kāminī na ratā sarvaiva krīḍitā prathamo bhinavaḫ pradhānaṃ vā anaṅgavikāreṇa smarakṣobheṇa yas tāpas taṃ dadhati yaḥ
padmākara eva kāmasya jayagajaḥ tasya kuṅmalam eva dantaḥ tatkośalagnam alivalayaṃ samūhaẖ kaṭakaś ca kariṇo hi dantapratimāyāṃ kaṭakenopari kāntihetunā bhavitavyam_ padmākarasya ca paṅkād utthānaṃ padmānād utthitatvāt taddvārakam_ uttasthuṣa iti kvasoś chandasi vidhānād ayaṃ prayogaḫ pramādaja ity āhuḥ | anye punaś chandasi liṭaś chandasy ūbhayatheti sārvadhātukatvāt kvacid abhideśikena kvacic ca tathāvidhena kiṃtvenābhimatalakṣyasiddheẖ kānacaẖ kitkaraṇam upārthakam iti tatsāmargyenāsya bhāṣāyām api prayogād abhyupagamād etaj jātīyakasya kvasur apy evam ādau taLdviṣayakaṃ pratipedire |
uktaṃ ca . he amalāhe nirmalālaṅkārabhujaga nāsti saṃrambho krodharaso yasya tādṛśaṃ cittam udvahantī kā yuvatir vallabhasya harṣam iha nādhāt_ notpāditavān_ helayā mataṃ samārabdhaṃ rataṃ yayā =100=truṭitam atra ||
iha mahī kā na surāṇāṃ sukhadā sarvaiva sukhayatītyarthaḥ phalānāṃ rasair ahīnakāmā paripūrṇamanorathā vāsanā ca phaleṣv eva prasaktiẖ keśānāṃ markaṭānāṃ neha calati |
alayo tra bhramarās teṣām iha raṇatāṃ kvaṇatāṃ tṛptiṃ palāśākhyasya kusumasya kalikā karoti uccā samunnatā śakalino matsyabhedāḥ tatkāraṇatvaṃ ca vahadbhir udakair atra kapisenā krīḍati uccāpalā capalatvayuktā alīnāṃ prakaṭām_
he śrīman_ | nānākāntair vicittraramaṇīyair apāraiś ca kusumasaurabhais tarūṇāṃ paṃktir atra nāsikām alipata churitavatī navyā nūtanā ā nākāntair āśritanabhobhāgair alināṃ patanalakṣaṇaiḥ vyāpāraiś ca namitaśākhā satī bhrājamānā
puṣpāgreṣu lagnadvirephās sārās taravas taruviśeṣā vā yatra tādṛśaṃ samupagiriṃ viṣahetayo bhujagā na kācit_ virephasā niravadyayā alam atyartham_ |
kusumair vitānaṃ śūnyaṃ ta¯¯¯¯ yasya tadbhāvo tra madhum āse latābhir na dhṛtaḥ | ābhiś ca kāminībhir natalatāsu taṭabhūmiṣu niścitam āsevitā satī samānatā mānavattvaṃ vijahe vyamoci | yasmād asusamaiḫ prāṇavallabhaiḥ priyair ānatābhiẖ kṛtapraṇāmābhiḥ
ruddhas tarusaṃbādhatayā sthagito yais taraṇis sūryasya tāpayogas tena tāmasaṃ ghanacchāyatayā malinaṃ navam ekām asādhāraṇīṃ śriyam ihāyāti putra śāsane niratiśayo payogatāṃ kamalāṃ paṃktiṃ kāmalatatir vimuṃcati na kāṃcit_ uddhataraṇitā paṭukvaṇitā
nāsti raveṇānvitā ratiḥ yasyās tādṛśī vihagasaṃhatir atra na kṛtāspadāpi tu satatam eva samāṇāva¯¯¯¯¯¯ eṣa ca raṅkur mṛgo yuṣmākaṃ manaḫpriyaṃ vitarati dati yato vihāravān_ viharaṇarataḥ
alibhir adhyāsitatenāntaẖkṛṣṇena navasya vasantamāsasyāvanibhya āspadebhyas tarūṇāṃ latānāṃ ca gulmebhyaś ca patatā ca puṣpotkareṇa vasantaṃ bibhram asāv itthaṃ virājate nānibhya ibhya eva ibhās santi yasminn iti vigṛhya yapprakaraṇe anyebhyo pīti yap_ santataṃ tamas santamasam_ avasam andhebhyas tamasa ity ac_ |
iha vipineṣūṣitā bhramarapaṃktiẖ kaṃ nākṣipet_ sarvam evāvarjayet_ pītaẖ kamalodarād dalan madhurāśir makarandasamūho yayā ata evālasam īṣad gatā madhurā kalakvaṇitā śirīṣadalānāṃ saṃgena toṣitā pramoditā |
iha mallikā kaṃ na madanāya diśati samaLrpayati | sarvam eva tad āyattaṃ karotītyarthaḥ yato rataṃ prati viṣadaṃ prasannaṃ mānasaṃ dadāti | yā viśantāv amānau sadāmadau ca satatakṣībau nāyakau dampatī tatra tādṛśaṃ ratigṛham atra bhājate ||
yā ramaṇī rasādiṣu ratā prasaktā sātrāvirati nirantaraṃ kṛtvā kā na rativilasitaṃ yātā rāsas sītkṛtam_ tur avadhāraṇe adamo damaviruddho rāgaḥ sa sāraḥ sthito yasyā bhāvaḫ priyaṃ prati snehaḥ
iha mahelāḥ striyaẖ kā na mānahīnāḥ satyo ramaṇena saṃbandhamitāḫ prāptā mandārākhyās surataravaḥ matā manoharāḥ tāramaṇayaś ca bhaṭā dārḍhyaṃ śilādibhir gamitās santaḥ kam ivātiśayaṃ śobhayā na gatāḥ | atretā iti prakṛtam anuṣajyate atiśayaṃ dārḍhyaṃ ca lakṣmyā taṭā gamitā iti vā yojyam_ hīnām ety āścaryasambhāvanā mahatīlā bhūmir ye yuvatiṣāṃ te ||
_mitāsminn asti na kācit_ sarvāsāṃ sadane satatam eva dayitaḥ sannihita ityarthaḥ ||
navaṃ ramyam ārasanto nadantaḥ dṛśyā mṛgā yatra tasminn iha rasena dṛśye ca nitambabhūmer āgatya sairibhair mahiṣais sarasīṣu mahāsarassu sasnehaṃ kṛtvā sthite tatra santāpavigamāt_ tatraiva haṃsair ibhair vā na gajair na na sasne snātam eva he |
asamāṃsa pīvaraskandha ālir atra lāṅgalīnāṃ kusumagucchān abhitas samannān na muṃcati teṣāṃ vinidratvāt_ māṃsale ghane ṅge līnāṃ taḍitaṃ bibhrad ambudaś cābhimatasnāna garjitavān_ tān iti sa iti ca sarvanāmaprakarṣam atrāvanati || 114 ||
abhyarṇavarti nikaṭastham indubimbārdhaṃ maṇibhābhir āpūrayann ayam asparojanatayā śritas sevitaḥ samayus sakinnaraḥ ratayā krīḍitayā abhyarṇavaṃ samudrābhimukhaṃ ṛtir gamanaṃ yasya tādṛśam aśritoyaṃ dhārāsu jalaṃ bibhrat_ samayūratayā mayūrayogeṇāhitaśrī utpāditaśobha ||
adbhutaṃ cedaṃ yatsurais sahitena devena tvayā kailāse nāspadaṃ kṛtam_ amunā hṛtacittatvāt_ adhika elāsaṃcayo niṣkuṭīnāṃ saṃhatir yatra girau suṣṭhurasenāmbhasā hitena prītihetunā yeneti nipāto vākyārthaṃ parāmṛṣati ||
atra ghanaẖ ko na viśaṅkaṭaṃ kṛtvānuttaratāṃ lokottaratvaṃ bibhrad bhramaram ittham ivāsakṛd doṣair hetubhir abhidhatte yathā lāṅgalyā navaraja evāmbaraṃ vasanaṃ tadbhavān alaṃ atyarthaṃ makarandavā¯¯madhuḫ prāvṛṣi prāvṛṣīṣṭa paridadātu virahiṇa eva bhūruho vṛkṣās teṣāṃ dāhakatvād davānalaṃ jhaṣaketanatvād iṣṭam akaraṃ ca kāmaṃ diśan samuddīpayanti anuttam anapākṛtaṃ rataṃ yayā tādṛśī striyam aviyoge dayitasannidhau sukhayan_ yato rasakṛt_ anurāgahetur viśaṅkaś ca nissandehaṣ ṭaṅkaś śobhā yaLsya saḥ
apāṃ sulabho vatāro vataraṇamārgaḥ sopānamālā yāsāṃ tādṛśīs taṭīr apāṃsulatāvena dhūsarā¯¯¯¯ kacantīḥ ratnarucaś ca bibhrad asau saurabhaśālibhiḥ kusumair alibhiś ca daśa diśaḥ sthagayann apaśobhate | sarāgarāmo nuktaramaṇīkaḥ |
sthānaṃ samucito deśas tadgraheṇānaghasya akhaṃḍitasya ghanasya nāde viṣaye nāsty āsthā gaṇyatā | yasyās tādṛg atra subhrūḫ priyatamalābhe sati garjito py asmād abibhetītyarthaḥ nānāvidhās sādhyās suraviśeṣās teṣām āpātaḥ | āgamanaṃ yatra pikāḥ kokilāś ca kapayaś ca vānarāḥ teṣāṃ tāpaḥ śarīraruk_ ādhir mānasī pīḍā tayoś chvāso nirasanaṃ yasyās tathāvidhā vasudhā yasya mā santoṣayati |
anastaḥ svīkṛto nitambasya bhāro gauravaṃ yayā tayātra yoṣitā viyoge vāṣpaśīkarair ambudānāṃ paṃktir anukriyate yā jalair natā satī stanitaṃ babhāra tathāvidhāyās sarṣatvāt_ anuttamā śreṣṭhā | anutto mānaḫ pūjā yeneti bhagavatsaṃbodhanam_ athavā he anuttamaṃ sarvātiśāyin_ yā ghanapaṃktir anuttamā gṛhītalakṣmīḥ stanitaṃ na babhāra sā striyānukriyate tasyā virahe vāṅ_nirodhāt_ ||
alina eva pannagās sarpā tanmaṇḍalīnām iha darśanaṃ virahijanaṃ khedayati ajāto niścitaḥ | aṇḍalīnāṃ brahmāṇḍavyāpinīṃ bibhrat samunnatatvād abhrasya nabhaso ntare gās taravo yasya tādṛśam_ cā¯¯ narī ratnakikiraṇasaṃhatir alipan_ karibhavatī
bhūrmimatyo nadyas tāsām iha salilaṃ varṣābhir abhivardhitaṃ kas saṃtatāra na kaścit_ sikatāsūpaleṣu ca sajjanaṃ bruḍanaṃ tena tāpade khedakaram_ rasikatayā rasenopalasantyā janatāyāḫ padaṃ viharaṇasthānam iha ketakīvanaṃ cotkalikā ruharuhikāḥ unmukāś śakalikāḫ pratanoti santatās sthirāḥ
hemnā suvarṇena sasāraiś ca maṇibhedaiḥ sārā prakarṣavatī vasudhā yatra tādṛśī kaṭakalakṣmīm amṛtamucā jaladenādhikaṃ malinitām eṣa bhūbhṛd bibharti rājāpi śiviraśobhām edṛśīm eva vahati he asama nirahaṅkāra iha cādhikamalini padminyāṃ sārasāḥ śotṝṇāṃ karṇagocaraṃ ravasudhāṃ virutāmṛtaṃ prāpayanti tām iti prakṛṣṭām_
mānāt_ na anābilāpi tv āvilaiva tathāvidhāpi vadhūr atra sarasi kaumudaṃ kulaṃ kumudavanaṃ vīkṣya dayite prasīdati kāluṣyaṃ jahāti atra cātra ca santau santāv eva vartamānau nānāvilāseṣu rasikau ca kāntau suratasammande na mudaṃ bhajataḥ kāntaś ca kānta¯¯kaśeṣaḥ ||
bandhurāgaṃ sundaro taruṃ vanaṃ yad iha kusumair varjayituṃ mayūrāṇāṃ kekāravasya śamanī Lśarat_ na yatate tenāpi ramaṇībandhau priye rāgam avaśabalād anīyata prāpitā ||
navā tatā ca mālatī jātis tatra rasikatāṃ rasaṃ adabhraṃ bahalam itayā bhramaryāsminn āravapuṣā bhramareṇa saha sthitam_ eṣā ca ratau suratakāle śītalamarutsahitā nadī sudṛśā na na niṣevyate niṣevyate eva tamālatīrasikatāsu madena kṣīvitaśvāsaṃcāritayā sahāraṃ ca vapur yasyā tayā vateti vismaye |
asyāvanau satīḥ khyātīḥ ṛtasya prāptavataḥ tīravanaiś cāvṛtasya pīnamīnā sthūlatarabhūmiḥ sarasī taṭamārgaṃ titaṃsati vikāsayitum īhate śaradi svalpajalatvāt_ sati śreṣṭhe tapasvivane ca kaścid api so dhikas siṃhādis tam alpabalagajādim atra na mīnāti na bādhate mahāpuruṣasannidhau virodhinām api virodhābhāvāt_ uktaṃ ca . tatsannidhau vairatyāga iti ||
heḍabhujavatpūjita iha hemante rāgeṇa mohitatvād aram atyarthaṃ ko nāramata sarva eva cikrīḍa ratikilisaṃpadāpatanutarasi āgamaḥ parijñānam āgamanaṃ vā tenohitaḥ rāgamohita iti jñātaḥ haimaneti hīmantaśabdād idam arthe sarvatrāṇ ca talopaś cety ātalopau |
vidalatkaliṃ naśyat_ kalahaṃ kṛtvā kāntaviṣayaṃ rāgam alavam astokaṃ gatayā ramaṇyā sevitaṃ iha kānanatalaṃ śobhāṃ bibharti vidalanti bhidyamānāni kalikāntarāṇi navanavā mukulāḥ teṣām āgamo yeṣu tādṛśā lavaṅgā yatra tadbhāvena hetunā |
iha sā śrīr anūnitāni kenacid asya paribhūtāni meros taṭāni hasati sma śreṣṭhatayā jahāsa rasān sānūr avekṣya tataruṇīṣu sneham avadbhiḫ parirakṣadbhir amaraiś śritadhāmni sevitasthāne smarasādaẖ kāmajanitā glānis tadvadbhir itān_ avalambitān_ sati śobhane
atra kāntāram aṭavīṃ dhavalayatas sitīkurvāṇasya kundakusumasyāmodās tava ghrāṇam ālimpanti ghanatvāt_ ta iti vā teṣāṃ prakṛṣṭatoktā | bhavalayataḫ priyatamāśleṣād aram atyarthaṃ hṛṣṭā ca kāntā surataṃ prati kā nāmodāste tāṭastham avalambate ||||
asyāvanir aṇīyasy api svalpatarasyāpi kundaṃ dadhatī haraty āvarjayati ruddhāmarā ramyatayā vaśīkṛtasurā śiśirasya sāraṃ sarvasvabhūtaṃ kundasya śaiśiratvād itaś coddhāmarāśiḥḫ pra prodgatatejaḫpuñjaṃ maṇinikaraṃ śirasā bibhrad asāv adrir virājate ramaṇīyā sītā kṣitir yasya saḥ ||
avisrasetyādi viśeṣakam_ he īśa iha vanabhūmir evaṃvidhā saty ātmānaṃ sphuradrūpatāṃ bibhratī me priyatvam āyāti prītiṃ tanute nāsti visrasā jarevārir yasya samadānāṃ kṣayaṃ jānāti yaḥ | asaLmam utkṛṣṭam_ dakṣasya yajñaṃ nāśayati iti cāmantraṇaṃ viśeṣitam_ iha kīdṛśe nāśiṃjau mañjīraśiṃjitasahitāv eva niranubandhakena na śabdenātra supsupeti samāsaḥ tathāvidhābhyāṃ pādābhyām anaghā manohāriṇyo nākarāmās svargayoṣito yatra tādṛśe nāsti visra āmagandho yeṣām_ taiś ca vastubhis sāraie samutkṛṣṭe vanabhūs tu japāyā ādānam uccayo yebhyas tathāvidhā ghanā ākarās tadutpattideśā yasyāṃ sā
śiśirarasāni śītalajalāni sarāṃsi yatra rāviṇas saśabdā vavāḫ pakṣiṇo yatra marmaraḥ śuṣkaparṇadhvaniḥ sa vidyate yasyāḥ | akāro tra matvarthīyaḥ | ārād dūrata eva adamānāṃ kāmināṃ matatarā atyantarucitā rājibhir jayaty utkarṣaṇena vartate rājijit_ paṃktibhi lalitaṃ sanniviṣṭetyarthaḥ satāṃ saras samūhas tasyāra āgamanaṃ yasyāṃ saha savena yajñena snānena vā vasunā ca dhanena ca tejasā vā vartante ye surās teṣām ārāmo viharaṇaṃ tatra madhur vasantāyamāno dhvaraẖ kratus tam ārāti gṛhṇāti yā athavā surāṇām ārāmā upavanabhūtā madhvadhvarās somayāgās tān ārātiyā mūla vibhujāditvāt kaḥ tataṃ lalantaḥ krīḍanto darārāsā nirbhayadhvanayo ye sattvāḫ prāṇinas teṣāṃ tvarāṃ krīḍāsu cāturyaṃ rāti dadāti yā teṣāṃ vā tvarayā āro gatir yasyām_
kundānāṃ ca makarando vidyate yasyāṃ he vidhūtamāya ātmavatāṃ kṛtinām iha damakaraṃ sauṣṭhavaṃ atikuṃ parāṃ bhūmim āpannam_ tāpe tapobhis sulabhe dāvāgninā atiśayena santapte |
ātipātino javena vrajantas sāravā nadā yatra tādṛśīyaṃ taṭī bhrājate abhiheto dānavānāṃ rāsas siṃhanādo yeneti bhagavan sambodhanaṃ iyaṃ ca gajasaṃhatis sā yūtham atipāti sutarāṃ parikṣati aviratinā santatena dānena varā śreṣṭhā sārā sthirā vanaṃ dayate rakṣati yā deṅ_ rakṣaṇe avanaṃ vā rakṣaṇaṃ dadāti vanāni vā dyati khaṃḍayati yā ||
aghaṃ pāpam iha dāridryaṃ tadvato janānn asminn age tarūṇāṃ paṃktir avati trāyate avaśyaṃ phalaṃ yasyās tādṛśī na kiṃ tu hi saṅkalpitavastu saṃpādane na svāyattaphalāphalam abhīṣṭalābhaḥ sadānanāge samadadantini | sadānanā sumukhī haṃsapaṅktiś ca navena śaphānāṃ pādaikadeśānāṃ lāghavena carati
visāri vistīrṇam akhilatāpi ca sarvagatātapaṃ śikharaṃ bhartur udvoḍhur etasya svargān na kiṃcid apy ūnā parāgeṇa ca puṣparajasā kapiśā kṣitiś cūtatarubhiḫ pikānām ālīḫ paṃktīr unmādayati kālīś śyāmalāḥ bhaṃgena khaṃḍanayā dūnāparāgā upadrutāny ataravaẖ kapayo yāsu tathāvidhāḥ Lśākhināṃ latāś ca yasyāṃ
vāri salilaṃ tacchālinānena kā rasā bhūmir na rājitā āsave madhupāne tivāsanā prasaktir yeṣāṃ tādṛśā alino yatra tathāvidhāś śārivā oṣadhiviśeṣā yasyāṃ sārabhāvas sāratvaṃ tadvān nīlimā yeṣāṃ tādṛśāny abhrāṇi malate dhārayati yā vibhā vividhakāntis sālāḥ tālāś ca taruviśeṣāḥ tanmayāni kānanāni yasyāṃ latāsv alasa ālasyaṃ kiṃcid vātavepitatvaṃ yasyām_ ity atra dvyekaśabdau latābhir vā lasā lasantī parā prakṛṣṭā durāpayā ca śriyā śritāṇy ajirāṇi aṅganāni yasyāṃ |
sāvapuṣam ityādi viśeṣakam_ ayantritāny apratihatāni yānāni vimānāni santi yasya tathāvidham amaracakraṃ kartṛ sadbhir āmodaiḥ rājitaṃ yam adhivasati so yaṃ girir ātmānaṃ dhārayati kīdṛśam_ savāẖ kratavas tān palāśāditaraṅgajanakatvena puṣṇāti yas tādṛśam_ utkaram unmayūkhaṃ hāṭakaṃ yatra akṣatatiḥ vibhītakapracayaḥ niśā haridrā asanābhidhā agās taravaḥ tālyas taruviśeṣāḥ asya sarvasya savanam utpādakam_ śakalitā bhagnā atanurasāḫ prabhūtaniṣṣyandā dhavās tarubhedā yena tādṛśā samado navaś ca nāgotkaro yatra jarayā cājitās sattvāḫ prāṇino yatra tathā saha vapuṣā devatārūpatvāj jaṅgamenākāreṇa vartamānam_ udgatāẖ karahāṭākhyāḥ kusumaviśeṣā yatra kab anvasamāsāntaḥ akṣatāni akhaṃḍitāni niśānām oṣadhiviśeṣāṇāṃ sanāgānāṃ puṃnāgatarusahitānāṃ tālīsānāṃ tarubhedānāṃ vanāni yatra madanavaśāḥ smaraparatantrāḥ | ata eva kalitātanurasā gṛhītabahalaśṛṅgārā ye dhavanāgāḫ puruṣaveṣṭhās tais saha vartamānam_ dhavanāgeti vṛndārakanāgakuṃjaraiḫ pūjyamānam iti samāsaḥ unnatāẖ karaṃjākhyās taravo yatra rājitaṃ sattvam audāryaṃ tadvatāṃ yatra atha trayāṇāṃ viśeṣaṇasamāsaḥ vivardhamānena dāmodareṇa hariṇātyunnatatvād ajitam_ tritaye ca dharmārthakāmalakṣaṇe trivarge tadvatām upakārakatvād anavadyaṃ doṣarahitam_ ||
madhukaretyādi yugalakam_ kalabhānāṃ rāśes samūhasya rasā bhūmis tayā | akṣais tālais sālaiś ca saha vartamānaṃ girim amuṃ vilokya kasyāścid aṅganāyās sakhī kāntaṃ tadīyam eva dayitam abhyupetya śirasā natā saty evam abhidadhāti sakalas samagro bharas tadīyasya kāryasyodvahanaṃ yasyā | ata evālam atyarthaṃ kṣatālasā vihatālasyā kiṃ vadatīty āha he kitava kānanānāṃ kulebhyas samūhebhyaḥ spṛhayati spṛhāṃ karoti kulebhya iti spṛher īpsita iti saṃpradānasaṃjñā sādhu subhagaṃ kṛtvā stavakitā bakulā yeṣu nākānanānāṃ ramaṇīyatayā svargasya muLkhabhūtānāṃ ata eva tatrā...sakṛd abhnubhūtatvāt samāgamasukhatvāt tasyās tadviṣayā spṛhā yadi vā durlabhaṃ bhavantaṃ avadhārya tat tat sundarapadārthadarśanenātmano mṛtyum abhimanyamānā kānanāni tathāvidhāny abhilaṣatīty abhiprāyaḥ | yathoktam_ dhatte cakṣur mukulini karātkokile bālacūte mārge sāgraṃ kṣipati bakulāmodagarbhasya vāyoḥ | dāvapremṇā sarasibisinīpattramāttrāntarāyas tām yanmūrtiś śrayati bahuśo mṛtyave candramādān iti ||
he hara amī gajā jale nimajjya hastaveṣṭāẖ karāṇāṃ kuṇḍalīkaraṇāni rayād uttambhayanti utthāpayanti anuttam anirākṛtaṃ bhayaṃ janmamaraṇādijanitaṃ trāsam aharahaḫ pratyahaṃ tirayato bhibhavatas taveṣṭāṃś ca samādhibhājo nirīkṣyātra manaḫ prasīdati prītim āpadyate vaimalyaṃ vā vrajati
madena kṣīvatayā viśadaḥ spaṣṭo nave rate raso yasyās sa piṃjarajanatā surasamūhaḥ sakṛd ekavāram avyavadhānena viharati he anavara sarvottama iha ca tarasā vegena ratiman nivṛtaṃ cetaẖ karmabhūtaṃ kim iva vastu nāviśat_ sarvam eva ramyatayā viveśa
vigatā jarā āmayāś ca vyādhayo yeṣāṃ tais surair atanunā ghanena rasenātisāraṃ sarvotkṛṣṭaṃ kṛtvā nuta ¯¯¯ eva ca vanaṃ taddāhi ca sāhasaṃ prakṛtaṃ yasya nāsti satatapravṛddhayā triyāmā rātrir avidyā vā yasya tādṛśa he īśa iha gavi bhūmau yāṃ sthitiṃ bibhratī janasaṃhatir arājata sā sthitis svarge pi ahīnāṃ dānavānāṃ ca puri nagaryāṃ sahasā na sulabhā manorājyair api |
he anavara tārā dīptim anto maṇimayīnām iṣṭakānām antā yeṣu tādṛśais suvarṇaharmyair ivaha meror api sā śrīr dhūnitā paribhūtetyarthaḥ atra ca rahasi ramaṇībhir iṣṭair manohāribhiẖ kāntaiś ca ramaṇair akhedaiḥ tatparair eva līlā prāptā sādhūn uttamān guṇān itā prāptā navaratā cāpūrvasuratā
vidhutāḫ panasanāmnāṃ tarūṇāṃ mālā yatra tathā kṛtvātra malayavātasaṃhatir vahati sādaraṃ kāminām ātmanaś cāvasādapradaṃ vadhūnāṃ sad api mānaviṣayaṃ dhairyaṃ jayantī nyakkurvāṇā vātānāṃ samūho vātyā pāśādibhyo yaḥ atra tejasā vidhutapanasamā candrārkasadṛśī mokṣaṃ ca sādaraṃ saprayatnaṃ sajjayany anusandadhānālam atyarthaṃ munisaṃhatir asau bhrājate |
alakā evam aralatayā latās tābhir lāṃchitam iha kinnarīṇāṃ laṭaṃ svedakaṇārdraṃ ravir usraiẖ kiraṇaiẖ kartā sādhu karoti sādhukāriṇi tṛn_ āsāṃ cāśvamukhīnām aviralaiḥ ghanaiẖ kalaiś ca madhurais tālaiẖ karayor anyonyam abhighātair āṃchitaṃ kṛtāyāmam idaṃ gītaṃ virahiṇījanasya gātrayaṣṭiṃ rīṇāṃ kiṃ na vidhatte Lkaroty eva durbalāṃ atra kalā dvādaśa ca proktāś caturviṃśatir eva ca catvāriṃśat tathāṣṭau ca tathā ṣaṇṇavatiẖ kalāḥ ityevaṃ parigaṇitarūpā gītaśāstre nimeṣapaṃcakaparimāṇatayā prasiddhāẖ kālāvayavāẖ kalāḥ tā aviralā yatra tathā kṛtvā tālaiś ca puṭacācapuṭādibhir āñchitaṃ nibaddhaṃ gītam ity api yojyam_ amurā ca ślokena bhagavato viśrāntinimittaṃ madhyāhnasamayaḥ sūcita ity āhuḥ ||
|| iti haravijaye viṣamapadoddyote paṃcamas sargaḥ ||