User Tools


Stein 187

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

||śrī gaṇeśāya namaḥ||

niryāya khecarapurandhriratopabhoga¦
yogyāntaropavanakalpalatānikuñjam|
rociṣṇur atnanikurambanitambabhāga-
viśrāntabhāskararathaṃ sa tamāluloke||1||
abhyāhatā hi makaraḥ sphuradacchatārā-
prastāratārakiraṇotkadanturaśrīḥ|
mūlena yasya mathitaḥ sakalo mbur āśi-
r atyunnatena śikhareṇa ca nākamārgaḥ||2||
āloḍanāya suradaityagaṇena sindho-
r āropite sapadi yatra kavāṭapṛaṣṭham|
sasmāra kūrmapatir ādivarāhapāda-
ṭhīkṛtas tad atibhūribharasya nūnam||3||
yasyātivelaparivartavivartamāna-
toyendhanānalaśikhāvalayena dadhre|
dugdhāmbudhau niravalambananākamārga-
Lvisrastasūryapariveśaviḍambakatvam||4||
baddhāspadā galitanirjharagharmavāri-
nirdhautagaṇḍavadanā kamaṭhasya pṛṣṭhe|
yasyākulaṃ saparuṣāyitavibhrameva
mūrtirnitambavalanena jahāra cetaḥ||5||
L
yasyāmburāśipayasā samam eva mantha-
pīḍām ivābhipatanena viśaṅkya gāḍham|
udgrīvakūrmaviṣam aśvasitavyudasta-
vīcīni nirjharajalāni yayuḫ pratīpam||6||
ākṛṣṭavegavigaladbhujagendrabhoga-
nirmokapaṭṭapariveṣṭatayāmburāśeḥ|
manthavyathāvyupaśam ārtham ivāśu yasya
mandākinī ciram aveṣṭata pādamūle||7||
kalmāṣayan sapadi yaḫ pṛthum adhyabhaga-
mārādadṛśyata nabhaścaracakravālaiḥ|
līlāvivṛttiparimaṇḍaladugdhasindhu-
śītāṃ subimbapariṇā hi mṛgāvacūlaḥ||8||
ābhoginetraparivartanavibhrameṇa
mūrtyā nitambavalanākulatāṃ vahantyā|
yasyāśanair aviralotkalikākalāpa-
paryākulaṃ hṛdayam ambunidhir mamantha||9||
yasyormibhir mathanakālavijṛmbhitāmbhaḥ
kṣīrodasindhur apahastitakaustubhāni|
nyāsīcakāra suradaityahaṭhāpahāra-
bhītyeva ratnapaṭalāni guhāgṛheṣu||10||
rorambhasaṃkulakarāladalāravinda-
saṃbaddhahaṃsavalayāmalasindhutoyam|
siddhāvaruddhamaṇikandaragāḍharāsa-
saṃrambhaghorahariṇārighanābhirāmam||11||

bhāṣāsamāveśaḥ

kallolabhaṅgaghaṭitapratibimbacakra-
m aikṣiṣṭa yaṃ pṛthuni kūrmakavāṭapṝṣṭhe|
tuṅgaṃ vibhajya bahudheva vapur bhramanta-
m āloḍanāya jaladhes suradaityalokaḥ||12||

yugalakam

yasmin bhramaty anuvivartanaviplavārta-
kūrmādhirājakarajoddhṛtaratnaṣaṇḍaiḥ|
vicchāyatā bhujagarājaphaṇair arugṇa-
pātālatālutimirais tarasādhijagme||13||
yasmin miṣatpralayameghaghaṭāsahasra-
vidyutkarālarasanena taṭījalārdrāḥ|
vyāttān anena phaṇinodadhimanthagaḍha-
khedādapāyiṣata kaṃdararandhravātāḥ||14||
yasyācakāsati taṭībhuvi nīlagaṇḍa-
śailā nijacchaviviluptaraviprakāśāḥ|
kṣīrāmbudher mathanasambhṛtakālakūṭa-
piṇḍā ivoddhatataraṅga śataLvyudastāḥ||15||
śyotatsu kandaradarīnikarān praviśya
dugdhārṇavotthitasudhārasaśīkareṣu|
ambhobhṛtaḥ prakaṭapattrapuṭālavāla-
līlāṃ dadhuẖ kṛtapadā yad upatyakāsu||16||
kurvanti yasya kaṭakeṣvamalendranīla-
ratnasthalāny udadhimanthavighūrṇitasya|
vyāvṛttilolaśikharāgravipāṭyamāna-
tārāpathas khalitakhanḍaśatānukāram||17||
daṃṣṭrāgṛhītagurusambhramabhūtadhātrī-
paryastakātaratarekṣaṇapātapītam|
yacchṛṅganirjharajalas trutibhir dadhāva
pātālapaṅkakaluṣaṃ vapur ādikolaḥ||18||
sthūlendranīlakaṭakapratibimbyamāna-
m ābhāti yasya śaśalakṣmanirudhyam adhyam|
kṣīrodakūrmapatipṛṣṭham ivādikola-
vinyastapādaśabalīkṛtabindubimbam||19||
yasyāndhakāranikurambabhido nitamba-
sīmni prabhāprakaraśāritadig vibhāgān|
dṛṣṭvā maṇīn grahavimugdhamanā niśāsu
sañcāra eva dṛśam āśu karoti bāhyaḥ||20||
yo bījayann iva niṣaṇṇarathaṃ taṭeṣu
śūnyāmbarambarabhramāṇakhinnam aśītaraśmim|
ābhāti dūragatakandararandhravāta-
pātabhramīva|litavāridatālavṛntaiḥ||21||
preṅkhatkarālakuravindaśilānitamba-
baddhāspadaṃ kṣaṇam aśītamarīcibimbam|
yasya tviṣānumimate sadṛśatvam āpta-
mūṣmāyamāṇam adhisānu kṛtapratiṣṭhāḥ||22||
spaṣṭābhilakṣyaramaṇīyakuśaprasūti-
r avyāhatā muniniketakṛtāspadaśrīḥ|
sānusthitir janakarājasuteva bhāsva-
daṅkollapallavatayā śriyam ety asya||23||
naktaṃ vilagnadhavalagrahacakrabāla-
durlakṣyasaurabhabharānumitātmarūpaiḥ|
abhyānatā kusumarāśibhir ucchavasadbhi-
r ābhānti yasya kaṭake kaladhautavallyaḥ||24||
saṅkrīḍato vikaṭaratnaśilāsu cakra-
cītkāratāraravapūritadik purastāt|
yasyādhisānu ravikūbariṇo bhavanti
moghīkṛtas tava giraẖ khalu vālakhilyāḥ||25||
āsannabhānum asitopalajālanaddha-
sopānatīranalinīnatanāgayūtham|
nākādhirūḍhanavanīlatamālavallī-
baddhvāLndhakāragahanātanusānukuñjam||26||

piśācabhāṣāsamāveśaḥ

ābaṃddhavāsukiphaṇāgaṇaphūtkṛtāgni-
tāpasphuṭadvikaṭakoṭiśikhāśmakūṭam|
kodaṇḍam indumukuṭaḥ svabharakṣamaṃ ya-
m ādāya dānavapurīẖ kila nirbibheda||27||

yugmam

bhettuṃ purāsurapurīḫ parameśvareṇa
bāṇāsanīkṛtatanuḫ pratanotyabhikhyām|
yo dyāpyamuktabhujagādhipadīrghabhoga-
jyābandhabandhura iva strutanirjharāmbhaḥ||28||
cāpatmanaś śaśikalābharaṇāvabhāga-
lagnādrijākarasarojaniviṣṭamuṣṭeḥ|
yasyoragādhipaguṇena ghanābhyaghāni
tatkambupaṅktir avanaddhatalāyamānā||29||
bhartus sthitārdhavapuṣi sphuṭagāḍhabandha-
tāmyat phaṇīndraphaṇaphūtkṛtakātarāpi|
muṣṭigrahaṃ girisutā ślathayan na yasya
bhāvānuraktahṛdayaḥ kurute na kiṃ vā||30||
uttāpitaḫ pralayakālavijṛmbhamāṇa-
saṃrambhakarkaśakṛśāṇuśikhāsahastraiḥ|
nirvāpayann iva nitambabhuvo vibhāti
yo dyāpi kandaramukhaskhalitai rmarudbhiḥ||31||
vispaṣṭadantarucayaḫ pṛthugaṇḍaśaila-
śobhā nitāntavikaṭonnatavaṃśakuñjāḥ|
yasyābhirāmaguṇatāṃ dadhati pradeśās
sajjāvaṭavīraṇahitā gajayūthapāś ca||32||
yasyotpatan pratidinaṃ saviveśam eva
nālaṃ vilaṅghayitum unnatiśāli śṛṅgam|
āyāsitāruṇakarordhvavikṛṣyamāṇa-
preṅkhatkhalīnamukhavājiratho vivasvān||33||
yasyācakāsati nirargalanīrabhāra-
bhūribhramadbhramaramecakameghacakrāḥ|
adyāpi lokaparivartadaśākṛṣāṇu-
dhūmākulā iva guhāgṛharandhrabhāgāḥ||34||
līlāvilolakallakaṇṭhavihaṅgakeli-
kolāhalākulakulāyakulamalāṅke|
kakkolakandaladalīlavalīlavaṅga-
mālālalāmajalamañjulakūlakacche||35||

bhāṣāṣaṭkasamāveśaḥ

yasmin salīlamasitonnatagaṇḍaśaila-
nāgaẖ karoti vikarālakarāvamarṣāt|
raktātapābhinavapallavabhaṅgam arka-
bimbālavālavalayasya dinadrumasya||36||

yugmam

yo bhraṅkaṣaṃ Lśikharamucchikhapadmarāga-
ratnaprabhāpaṭalapāṭalitaṃ bibharti|
saudāmanīkapilakesaramālabhāri-
līlātapattragaganitpalanādadaṇḍam||37||
yasya prabhāvipulahārahitaiḥ stanāgraiḥ
ślāghyā tribhirvalimukhaiḥ kṛtam adhyaśobhaiḥ|
lakṣmīṃ purandhrijanatā maṇimaṇḍitaiti
sādhuśthitiś ca munibhiẖ kaṭakāntareṣu||38||
pāścāty abhāgam avalokayatāṃ śaśāṅka-
bimbasya lakṣmamalaśūnyatayā parītam|
utsaṅgasaṅgimṛgatāgamikatvam eti
tuṅgeṣu yasya śikhareṣu kṛtāspadānām||39||
ākṣiptacetasam anuttarasānutarṣa-
saccāṣakāntaracitasthitikesaraughaiḥ|
uttaṃsanīlanalinair iva yo bibharti
lakṣmīṃ nitambavalayais sapalāśacakraiḥ||40||
yasyopāntagataṃ niśāsu nayataḥ śyāmāśmaraśmicchaṭā-
santānaiś śiśiratviṣaḥ puṭakirīpattraśriyaṃ maṇḍalam|
cakre ratnataṭeṣu kānanabhuvaḥcūḍāśaśāṅkaprabhā-
saṃkocapraviluptapaṅkajavanacchāyā bhramandhurjaṭiḥ||41||

iti ratnākarakakaṇṭhaviraṃśite haravijaye mahākāvye caturthas sargaḥ ||