User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)
|| aśmadhāmno nagarasya sānuni sa devo līlāgṛham amaṇḍayat_ || praviśya bhrājayāmāsa ||| 1 |
tasmin_ aśmakūṭaś śiloccayī himavān_ rasena digdhā cchuritā rasamayītyarthaḥ | amarādhibhuvaḥ surādhipāḥ amī surendrāḥ dūrād enaṃ dadṛśuḥ | iti paṃcabhiḥ ślokaiḥ kulakam_ ||| 2 |
jaṭāmaṃḍalam eva śelālatā yasyāẖ kapālam eva haṃsaḥ sa eva hāso yasyāẖ ||| 3 |
karṇe vataṃsārthaṃ ghaṭitaḥ svayojitaḥ dandaśūkas sarpaḥ śikhinaḥ kaṇā visphuliṅgāḥ tannikarais tanūkṛtām_ paritu^kṛ^ṣṭayomayā vilokitāṃ tāṃ pra | 4 |
adhyāpitam abhimukhīkriyamāṇam_ ¯¯ || utprekṣā pravivikṣaṇeveti āsāditavatā jaḍadīdhitihimāṃśur ardhvabimbaṃ punaḥ parituṣṭaye ¯¯¯¯ cakṣuśśālikagagane rkabimbam_ ||| 5 |
tad ākārod vahanāl lekhāmīti ¯¯¯¯ nipatitukāmenaiva śaśinādhiṣṭhitalalāṭanika¯¯m_ ||| 6 |
stambaramā daji¯¯¯¯ ||| 7 |
jyotsnāyāḥ śobhayā vimalam ambaram ākāśaṃ vasanaṃ ca bhagavato diśantaṃ kurvāṇaṃ ||| 8 |
¯
maṇaya eva śaṃkhāḥ maṇayaś ca śaṃkhaś ceti dvandvaḥ maṇīnāṃ vā khaṃḍāḥ ekadeśāḥ bhaṃgurāḥ kuṭilāḥ viśaṃkaṭo viśālaḥ | veś śālacchaṅkaṭacau kūṭa ucchrito rāśiḥ prabhāprakara eva kūrmagṛhaṃ samudraḥ ||| 10 |
parapuṣṭaḥ kokilas tasya pichākṣakalāpaḥ kūṭaṃ śikharaṃ ūrmimālī samudraḥ || 11 |
¯¯
¯
punar eva kālīṃ kṛṣṇāṃ svabhāvataḥ kila śailakanyā śyāmalavapus tamoLmahimnā tu tayā gaurīvyapadeśanibandhanaṃ gaurāṅgatvam upagatam ity āśayenātra punaḥśrutir upadhānaṃ ||| 14 |
gaṃḍakam_ kakudmān_ haravṛṣabhaḥ ||| 15 |
nakhā eva śaśinas teṣāṃ prakaraiḫ prakṛṣṭair aṃśubhir upalakṣitaṃ caraṇayugalaṃ bibhrāṇam_ | 16 |
¯¯ karivaktramūrtir vināyakaḥ karivakrā mūrtir yasyeti kṛtvā piṣṭaṃ sindhūram_ ||| 17 |
śilādasya muner apatyaṃ śailādir nandī tena murujā āṅkikādayaḥ puṣkarā ājaghnire prahatāḥ viṭaṅka unnato deśaḥ tatkoṭir eva śastrakam_
svaraiḥ ṣaḍjādibhir mārjanaprasaṅge viśeṣekṛtā āsthā sthitir yeṣu marujeṣu yad uktam_ gāndhāro vāmake kāryaḥ ṣaḍjo dakṣiṇapuṣkare | ūrdhvake paṃcamaś caiva m❝ryas tu svarās smṛtāḥ | ityādi mārgādayo vādyasyā dhananabhedās tatra mārgāḥ ālipt❝¯¯¯ukhavitastakāḥ | hastā nigṛhīto vanigṛhīto muktaś ceti prahāraśabdavācyatvena prasiddhāḥ samahastasvastikādaya ity anye samapracāre viṣamapracāra iti pracāras samāḥ srotomukhaṃ gopucchākṛti¯¯¯¯¯¯ kaṭatavargam analahāś cante uktaṃ ca muninā bharatena kaṭarahaḍās tu dakṣiṇamukhe 'tra gahamāś ca vāmakair niyatāḥ ghadakārau cordhve khaṭhachaṭalāś ca syur āliṅge aāiīueoaṃa iti svarā vyaṃjanais saha saṃyogaṃyogaṃ gacchantīti ādyas tṛtīyo 'tha caturthako ¯¯¯ vargās trayo mīṭaṇanair viyuktāḥ rephe havalo lasakārasaṃjñe vādyeṣu yuktā daśa ṣaṭ ca varṇā iti ca bāhulāḥ | ayaṃ bhara...toddeśaḥ ṣoḍaśākṣarasaṃpannaṃ caturmārgaṃ tathaiva ca dvilomaṣaṭkāraṇakaṃ triyati trilayaṃ tathā | trigatitripakāro ca trisaṃyogaṃ tripāṇikam_ ebhiḫ prakārais saṃyuktaṃ vādyaṃ puṣkarajaṃ bhaved iti evaṃvidhā ca bhedā bahunā granthena lakṣitā bhavantīhiha tu samagralakṣaṇam ānetuṃ nahi phalaṃ kiṃcit_ alpair vacobhir eṣā na ca śakyaṃ tattvam ākhyātam_ eṣām atas svarūpaṃ tata eva yathāvad avadhāryam_ |
taṃtunāmā prathamatāṇḍavaṃ nāma gītakam ātmaproktam abhyagāyat_ abhimukhaṃ gītavān_ puṣkaraṃ mukham_ vibhajya sukumārāvidyabhedena dvividham_ āsāriteṣu jyeṣṭhasaṃkhyam akaniṣṭhapūrveṣu ¯¯ṣu vikalpitā sapta āvāpaniṣkrāmantavikṣeprapapraveśaśa¯¯¯sannipātākhyabhedāḥ tair atyantaruciram_ āsāriteṣu abhisṛtādiṣu saptabhedeti kaṃcit paṭhanti tatrābhisṛtaṃ parisṛtaṃ pariveditam iti trīṇi abhisṛtādīni asau tu pāṭho bharatānusāreṇa asamaṃjasa iva lakṣyate tatraiṣā sapta bhedānām anukteḥ |
kroḍīkṛtaṃ garbhīkṛtaṃ ¯¯¯¯ aṅgāras sito hāsyaś ca kīrtitaḥ Lkāpotaẖ karuṇaś caiva rakto raudraḫ prakīrtitaḥ |
ityādi pariṣkṛtaṃ maṇḍitaṃ raṅgasya śīrṣaṃ śiraḫpīṭham ityarthaḥ | aci cīrṣa ityādau taddhite śirasaḥ śīrṣādeśavidhānāt_ taddhitavirahād iha tatprayoge na prāpnotīti cet_ naitat_ vrīhyādiṣu śīrṣāt_ naña iti pāṭhād avasitam_ prātipādikam apy akārāntaḥ śīrṣaśabdo stīti nahi pratyayasaviyoge tena śīrṣādeśo vidheyaḥ tasyāci śīrṣa ity anenaiva siddhatvāt_ pratyayavidhānaṃ tu naña eva śīrṣādinidhanāv iti niyamārtham_
te vismayās saṃkīrṇās samuddhatā vā haṃsas sūryaḥ durdine ca prakaṭatimire haṃsā |va||pa|kṣiṇo vyapalīyante sindhus samudro pi
vartanā aṃgulīnām abhinayāḥ āveṣṭitodveṣṭitavyāvartitaparivartitākhyāḥ śikhino mayūrāḥ ||| 25 ||
bhāskararucām avadhiḥ śailo lokālokaḥ ||| 26 |
aṅgahārās sthirahastādayo dvātriṃśadviśiṣṭakaraṇaniṣpādyāḥ karaṇāni cārīsthānakanṛttahastaniṣpādinīnāṃ mātṛkāṇāṃ samāyogāḥ talapuṣpapuṭādikam aṣṭottaraṃ śatam_ uktaṃ ca . yāni sthānāni yaś cāryo nṛttahastas tathaiva ca | sā mātṛketi vijñeyā tadyogāt karaṇaṃ bhaved iti | sarveṣām aṅgahārāṇāṃ niṣpattiẖ karaṇair yataḥ | iti ca . cīlaṃ paṭṭaḥ ||| 27 |
ātapa eva tiraskariṇī javanikā tām agre sya nayanānalatejobhir nirāsthat_ nicikṣepa asyates thuk_ ||| 28 |
ākṣipyamāṇaḥ prastūyamānaḥ | recakaṃ ¯¯¯ṇam_ hastapādakaṭigrīvāsandhitayā catuṣprakāraḥ | atra hastarecako gṛhyate bāhukarmaṇi tasyaiva saṃbhavān nṛttahastā || 29 ||
¯¯¯¯ pratirūpatā sādṛśyam_ ||| 30 |
bhuvanam evārabindaṃ tadabhyantara__​_​_​_​ pattrapaṭalatvam ācaritam_ tadrūpatayāvasthānāt_ ||| 31 |
marīcimān_ bhānuḥ ||| 33 |
bhasma¯¯¯¯ dordrumā bhujataravas saṃdehitāẖ kim ete ¯¯¯sya dordrumās syur iti saṃśayaviṣayatāṃ nītā yais tādṛśās taraṅgabhaṅgāḥ | kṣīrodasya nabhasi puputhire vātāhavatvād avartanta utkalikās taraṅgā utkaṇṭhāś ca ||34 ||
maṇibandhakaṃ karaprakoṣṭhayos sandhideśaḥ ||35 ||
jihmāḥ kuṭilāḥ ||| 38 |
kaṃcukaṃ tvak_
nakhanipātabhītatvād dikkujarair viṣedena viṣaṇṇam_ ||| 40 |
arthulīkaḍāra ulkāvatkapiśa ||| 41 |
ātmadarpo darpaṇaḥ ||| 42 |
tasya saṃbandhino daṃḍapādasyāṅgulīprāntais saṃyukto raviḥ śuśubhe maṇimayaḥ kamaṇḍalur iva so pi trailokyalaṃghanasamaye viṣṇoḥ daṇḍapādāṅgulīkoṭibhir upaśliṣṭaḥ ||| 43 |
bhujadaṃḍas tasya dikcakram āstarīṣata stha¯¯m āsuḥ || atra liṅṇicor ārmaneṣu padeṣvitīṭ_ tasya ¯¯to neti dīrghaḥ ||44
lokā bhuvanāni janāś ca anukāro nṛttam_ Lnīhāro himam_ ||46
grīvāyāṃ bhavo laṅkāro graiveyakaḥ | kukṣakukṣigrīvābhyocchvāsyalaṃkāreṣv iti ḍhakañ_ maṇaya evoḍūni nakṣatrāṇi | ||| 47 |
tasya bhujatarughātena nipīḍitā girayaḥ raktam ivoddhavaman_ dhātavīyā gairikādidhātusambandhinī ||| 50 |
vyadhāyiṣata vihitāḥ syasicsīyur ityāditya ijvadbhāvaḥ prakoṣṭham antaraṃ vidyādaratrimaṇibandhayoḥ ||| 51 |
kambavaẖ kaṭakāḥ || 52 |
āṅkiko harītakisadṛśo murujaḥ | uktaṃ ca harītakyākṛtis tv aṅkyo yavamadhyas tathordhvakaḥ | āṅkikaś caiva gopuccha ākṛtyā samprakīrtita iti | layas tatparatā mecakagalo nīlakaṇṭhaḥ śivo mayūraś ca candrakalpaś candro mayūrapiñchakaḥ ca ||| 53 |
sā kriyā nṛttalakṣaṇāvartanābhiḫ pūrvoktābhiḥ cittam aharat_ dayitā manojñā atha ca priyatamāvāś ca ratyādayo rasā bhāvāḥ rasasya ca śṛṃgārasya ca bhāvāḥ hastāḫ patākādayo hastau ca karau dṛṣṭayaẖ kāntādyāḥ | dṛṣṭī ca nayane | || 54 |
karparaṃ kaṭaḥ vā abhisandhinākalanam_ | 56 |
¯¯¯
bhujagāriḥ mayūraḥ taddhvajaḥ kumāraḥ vidūṣakākhyasya narmasuhṛdo bhūmikām abhinayann indukalām eva daṇḍākṛtikāṣṭham akarot tasya daṇḍakāṣṭhahastatvāt_ ||| 58 |
vāme puṣpapuṭaḫ pārśve pādo gratalasaṃcaraḥ | tathā ca sannataṃ pārśvaṃ talapuṣpapuṭo bhavet_ | sthirahasto mukhyaḫ prathamo yeṣāṃ te ṅgahāravidhayo vidhīyamānā aṅgahārahārāḫ prasāryotkṣipya ca | karau samapādaṃ prayojayet_ vyaṃsitāpasṛtaṃ savyaṃ hastam ūrdhvaṃ prasārayet_ | pratyālīḍhaṃ tataẖ kuryāt tathaiva ca nikuṭṭakam_ ūrūddhṛtaṃ tataẖ kuryāt svastikotkṣiptam eva ca | nitambaṃ harihastaṃ ca kaṭīcchinnaṃ ca yogataḥ | sthirahasto bhaved eṣu hy aṅgahāro harapriyaḥ || 59 |
tridhā lāsyatāṇḍavamiśrabhedāt trividham ātmanaẖ karaṇaṃ nṛttaṃ saṃkrāntiṃ nayataḥ | atra karaṇaśabdaḥ ¯¯¯ādyajantaḥ || 60 |
āviṣkṛtā anukṛtir abhineyaṃ nāṭyam ityarthāntaram_ |||| 61 |
vṛttayo bhāratīprabhṛtayo vasthāviśeṣāḥ || uktaṃ ca . bhāratī sātvatī caiva kaiśikyārabhaṭī tathā | catasro vṛttayo hy etās tāsu hy etatpratiṣṭhitam_ iti ||| 62 |
... glahaḥ paṇaḥ durodaraṃ dyūtam_ ||63 |
aṣṭāpadaṃ suvarṇam_ athavā maṇimaṇimaulir eva vipulatvād aṣṭāpadaṃ caturaṅgaphalakam_ || ...6
iti haravijaye viṣamapadoddyote dvitīyas sargaḥ ||