User Tools


Pasedach 2011

  • Siglum: P11

Provisional Edition of the Haravijaya.XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format digital
Material digital
Extent something we need here.
History
Date of production 2011
Place of origin Hamburg

  • P11

Sa­rga 2: Tā­ṇḍā­va­va­rṇa­naḥ

krī­ḍā­ra­se­na sa ka­dā­cid athā­dhi­sā­nu
lī­lā­va­la­mbi­ta­hi­mā­dri­su­tā­ka­rā­graḥ |
pra­tya­gra­kā­ñca­na­la­tā­ñci­ta­saṃ­ni­ve­śam
ākrī­ḍa­ma­ṇḍa­pam ama­ṇḍa­yad aśma­dhā­mnaḥ || 01 ||
Utpa­la: oṃ namo vi­ghna­ha­ntre || krī­ḍā | aśma­dhā­mno 'dreḥ pra­ka­ra­ṇāc ca ma­nda­ra­syai­va sā­nu­ni udyā­nama­ṇḍa­paṃ bha­ga­vān alaṃ­ca­kā­ra || 1 ||
ta­smin kṛ­tā­sa­na­pa­ri­gra­ham adri­rā­ja-
ka­nyā­nu­kū­la­ra­sa­di­gdha­ka­thā­vi­da­gdham |
anyo­nya­gha­ṭṭa­na­vi­cū­rṇi­ta­ra­tna­ba­ndha-
he­mā­ṅga­dās tam ama­rā­dhi­bhu­vo 'dhi­ja­gmuḥ || 02 ||
Utpa­la: ta­smi | ra­sa­di­gdhāḥ śṛ­ṅgā­rā­ci­tāḥ he­ma­ma­yā­ny aṅga­dā­ni ke­yū­rā­ṇi ama­rā­dhi­bhu­vo de­ve­śās tam abhi­ya­yuḥ || 2 ||
ve­lla­jja­ṭā­pa­ṭa­la­śe­va­la­va­lla­rī­kāṃ
cū­ḍe­ndu­kha­ṇḍa­ku­ṭi­lo­ru­mṛ­ṇā­la­da­ṇḍām |
ākā­śa­si­ndhum ava­taṃ­sa­ka­pā­la­haṃ­sa-
hā­sām amī da­dha­tam ai­kṣi­ṣa­tai­nam ārāt || 03 ||
Utpa­la: ve­lla | ca­la­jja­ṭā­va­la­yam eva śe­vā­la­la­tā ya­tra cū­ḍe­ṇḍu­kha­ṇḍa eva bi­sa­da­ṇḍo ya­syāḥ ta­thā­vi­dhāṃ ga­ṅgāṃ bi­bhrā­ṇam enaṃ ha­raṃ de­ve­śā ai­kṣi­ṣa­nta | adrā­kṣur iti | da­nta­pra­bhe­tyā­di­ślo­kaṃ L yā­vat kri­yā || 3 ||
ka­rṇā­va­taṃ­sa­gha­ṭi­to­tpha­ṇa­da­nda­śū­ka-
phū­tkā­ra­mā­ru­ta­pa­rā­ha­ta­lo­ca­no­tthaiḥ |
ri­ktī­kṛ­tāṃ śi­khi­ka­ṇa­pra­ka­raiḥ sa­to­ṣa-
gau­rī­kṣi­tāṃ su­ra­na­dīm śi­ra­sā va­ha­ntam || 04 ||
Utpa­la: ka­rṇā | da­nda­śū­ka ura­gaḥ | agni­ka­ṇair alpī­kṛ­ta­tvāt sa­to­ṣa­yā gau­ryā īkṣi­tāṃ sa­pa­tnī­bhū­ta­tvāt || 4 ||
cū­ḍā­ga­te­na ja­ḍa­dī­dhi­ti­nā ta­nu­tvam
āse­du­ṣā sa­ra­bha­saṃ pra­vi­vi­kṣu­ṇā­rāt |
bhā­sva­lla­lā­ṭa­ta­ṭa­nā­ka­ta­lā­rka­bi­mbam
adhyā­sya­mā­nam iva bi­bhra­tam ūrdhva­ca­kṣuḥ || 05 ||
Utpa­la: cūḍā | la­lā­ṭam eva vyo­ma ta­trā­rka­bi­mbam iva ūrdhva­ca­kṣur da­dha­tam | ja­ḍa­dī­dhi­ti­nā ca­ndre­ṇa ta­nu­tvam prā­pte­na satā ta­trai­va pra­ve­ṣṭu­kā­me­nai­vā­dhyā­sya­mā­nam | śaśī hi kṣī­ṇaḥ san vṛ­ddha­ye sū­rya­ma­ṇḍa­laṃ vi­śa­ti || 5 ||
śai­lā­tma­jā­va­da­na­ca­ndra­ma­saḥ ka­thaṃ nu
le­khā­pi me na sa­dṛ­śī śa­śi­nā sa­śo­kam |
ūrdhve­kṣa­ṇo­ttha­śi­khi­nī­va ni­pi­tsu­ne­ttham
adhyā­si­to­nna­ta­la­lā­ṭa­ta­ṭo­pa­ka­ṇṭham || 06 ||
Utpa­la: śai­lā | sa­śo­kaṃ kṛ­tvā la­lā­ṭa­ne­trā­gnau pa­ti­tu­kā­me­ne­va || 6 ||
L
sta­mbe­ra­mā­ji­na­ga­la­tkṣa­ta­jā­va­se­ka-
saṃ­pā­di­tā­ru­ṇa­ru­cā kva­cid utta­mā­ṅge |
tā­mbū­la­rā­ga­pa­ri­pā­ṭa­la­ye­va da­nta-
pa­ṅktyā vi­rā­ji­ta­ki­rī­ṭa­ka­pā­la­kha­ṇḍam || 07 ||
Utpa­la: sta­mbhe | sta­mbhe­ra­mā­ji­naṃ ga­ja­ca­rma kṣa­ta­jaṃ ru­dhi­raṃ || 7 ||
jyo­tsnā­ru­cā­mba­ram alaṃ vi­ma­laṃ di­śa­ntam
induṃ ni­dhā­ya mu­ku­ṭe da­yi­tā­ya­mā­nam |
ta­llā­ñcha­na­ccha­vim ivā­ta­nu­kā­la­kū­ṭa-
cchā­yā­cha­le­na da­dha­taṃ pṛ­thu­ka­ṇṭha­la­gnām || 08 ||
Utpa­la: jyo­tsnā | amba­ram ati­śa­ye­na vi­ma­laṃ di­śa­ntaṃ ca­ndraṃ mau­lau ni­dhā­ya ta­trai­va­lā­ñcha­na­cchā­yām iva da­dha­tam | anyo 'pi du­rla­bha­pa­ri­vā­raṃ ka­ṇṭha­la­gnaṃ bi­bha­rti || 8 ||
saṃ­hā­ra­kā­la­ka­va­lī­kṛ­ta­sa­pta­lo­kām
ambho­dhi­bhā­ra­bha­ra­ma­ntha­ra­me­gha­nī­lām |
ka­ṇṭhā­nta­rā­la­pa­ri­va­rti­ni­pī­ta­dhū­ma-
va­rti­tvi­ṣaṃ vi­ṣa­ma­yīṃ da­dha­taṃ ca le­khām || 09 ||
Utpa­la: saṃ­hā | lo­ka­grā­sā­na­nta­raṃ | pī­tā­yāḥ ka­ṇṭhā­nta­rva­rti­nyā dhū­pa­va­rter iva tviḍ ya­syāḥ || 9 ||
pre­ṅkha­tka­rā­la­ma­ṇi­śa­ṅkha­sa­ha­sra­śā­ra-
hā­ro­ra­ge­ndra­pha­ṇa­bha­ṅgu­ra­vī­ci­ca­kram
L
ka­ṇṭha­sthi­to­tka­ṭa­vi­śa­ṅka­ṭa­kā­la­kū­ṭa-
kū­ṭa­pra­bhā­pra­ka­ra­kū­rma­gṛ­haṃ va­ha­ntam || 10 ||
Utpa­la: pre­ṅkha | sphu­ra­nto ma­ṇa­ya eva śa­ṅkhās ta­ccha­va­la­sya hā­rā­heḥ pha­ṇā iva vī­ci­jā­laṃ ya­tro­tka­ṭo bhī­ṣa­ṇo vi­ṣa­ṅka­ṭaś cha­vis tī­rṇo yaḥ kā­la­kū­ṭa­rā­śis ta­sya pra­bhā pra­ka­raḥ sa­mū­haḥ kū­rma­gṛ­haṃ sa­mu­draḥ || 10 ||
bha­smā­ṅga­rā­ga­dha­va­laṃ pa­ra­pu­ṣṭa­pi­ccha-
cchā­yā­ṅga­do­ra­ga­pha­ṇā­ku­li­tāṃ­sa­kū­ṭam |
au­rvā­gni­dhū­ma­ma­li­nī­kṛ­ta­vī­ci­bha­ṅga-
du­gdho­rmi­mā­li­sa­dṛ­śīṃ śri­yam āśra­ya­ntam || 11 ||
Utpa­la: bha­sma | pa­ra­pu­ṣṭāḥ ko­ki­lāḥ | du­gdho­rmi­mā­lī kṣī­rābdhiḥ || 11 ||
ke­yū­ra­pa­nna­ga­vi­niḥ­śva­si­tā­ha­tāṃ­sa-
kū­ṭo­tthi­te­na na­va­dhū­la­na­bha­sma­no­ccaiḥ
sā­va­rta­ca­kram upa­ri bhra­ma­te­ndu­bi­mba-
saṃ­vā­di­tām upa­ga­te­na vi­rā­ja­mā­nam || 12 ||
Utpa­la: keyū | aṅga­dā­rthaṃ pa­nna­ga ura­gaḥ sā­va­rta­ca­kraṃ kṛ­tvo­pa­ri bhra­ma­tā­ta eve­ndu­bi­mba­sā­myam ga­te­na || 12 ||
ga­mbhī­ra­ka­ṇṭha­ku­ha­rā­spa­da­kā­la­kū­ṭa-
ni­rya­tpra­bhā­dhi­ka­ma­lī­ma­sa­bho­gi­hā­ram |
va­kṣaḥ­stha­laṃ tu­hi­na­śai­la­śi­lā­vi­śā­lam
āla­mbi­nī­la­na­li­na­srag ivo­dva­ha­ntam || 13 ||
L
Utpa­la: ga­mbhī­ra | nī­la­na­li­na­srak ku­va­la­ya­dā­ma || 13 ||
aṅkā­śra­yāṃ ru­ci­ra­kā­ñca­na­bha­ṅga­pi­ṅga-
cchā­yā­bhi­rā­ma­va­pu­ṣaṃ hi­ma­śai­la­ka­nyām |
ku­rva­ntam añja­na­ma­lī­ma­sa­kā­la­kū­ṭa-
ka­ṇṭha­pra­bhā­bhir abhi­taḥ pu­nar eva kā­līm || 14 ||
Utpa­la: aṅkā | ka­na­ka­bha­ṅga­vat pi­ṅgā gau­rī chā­yā kā­ntiḥ pu­naḥ kā­līṃ ku­rva­ntaṃ yato de­vyāḥ kā­lī­ty apa­raṃ nāma || 14 ||
saṃ­vī­jya­mā­nam asa­kṛt ka­ku­do­pa­dhā­na-
ba­ddhā­spa­daṃ dvi­gu­ṇi­to­nna­ta­bā­hu­da­ṇḍam |
lā­ṅgū­la­cā­ma­ra­ka­rā­la­śi­khā­ma­ru­dbhir
udbhi­nna­bha­kti­ma­na­se­va ka­ku­dma­tā­rāt || 15 ||
Utpa­la: saṃ­vī | [mi­ssi­ng] || 15 ||
se­vā­ga­tā­ma­ra­ga­ṇā­dhi­pa­pā­ri­jā­ta-
ka­rṇā­va­taṃ­sa­su­ra­bhī­kṛ­tam aṅghri­yu­gmam |
ga­ndhā­nu­ba­ndhi­ma­dhu­pa­pra­ti­bi­mba­la­kṣma-
śā­ro­da­rair na­kha­śa­śi­pra­ka­rair da­dhā­nam || 16 ||
Utpa­la: sevā pā­ri­jā­tā­khyaṃ de­va­pu­ṣpaṃ na­khā eva śa­śi­pra­ka­rās tair upa­la­kṣi­tam || 16 ||
L
da­nta­pra­bhā­da­li­ta­ka­ṇṭha­vi­ṣā­ndha­kā­ra-
cchā­ya­sya saṃ­ni­dhi­ju­ṣaḥ ka­ri­va­ktra­mū­rteḥ |
ūrdhve­kṣa­ṇā­na­la­ru­co gha­na­cī­na­pi­ṣṭa-
dhū­li­ccha­ṭā iva mu­khe vi­ni­ve­śa­ya­ntam || 17 ||

ku­la­kam

Utpa­la: da­nta | sa­nni­dhi­ju­ṣo ni­ka­ṭa­va­rti­no vi­nā­ya­ka­sya mu­khe ūrdhve­kṣa­ṇā­gni­ru­cas si­ndhu­ra­ccha­ṭā iva ha­ṭhād vi­ni­ve­śa­ya­ntam || 17 ||
ta­smai pra­ṇa­mya ma­ṇi­mau­li­vi­ṭa­ṅka­ko­ṭi-
ṭa­ṅkā­ha­ti­kva­ṇi­ta­kā­ñca­na­pā­da­pī­ṭham |
śai­lā­di­nā na­ta­śi­raḥ­su ni­ve­di­te­ṣu
te­ṣū­ci­tā­sa­na­pa­ri­gra­ha­ni­rvṛ­te­ṣu || 18 ||
Utpa­la: [See 2.19.]
āja­ghni­re sva­ra­vi­śe­ṣa­kṛ­tā­stha­mā­rga-
ci­tra­pra­cā­ra­ya­ti­pā­ṇi­la­yā­bhi­rā­māḥ |
vi­spa­ṣṭa­vā­dya­vi­dha­yaḥ ka­ra­ṇā­nu­ba­ndha-
bhā­jaḥ kra­me­ṇa mu­ra­jāḥ sphu­ṭa­mā­rja­nā­ṅkāḥ || 19 ||

yu­ga­la­kam atra pā­ṭhā­nta­ram

Utpa­la: ta­smai | teṣu de­ve­ṣu śai­lā­di­nā śi­lā­dā­pa­tye­na na­ndi­nā ni­ve­di­te­ṣu | ya­tho­ci­tā­sa­na­pa­ri­gra­haś ca ni­rā­ku­le­ṣu sa­tsu mu­ra­jā āja­ghni­re L āha­tā iti dvā­bhyāṃ kri­yā | ma­ṇi­ma­ye­ṣu mau­li­ṣu ye vi­ṭa­ṅkā unna­tā bhā­gās ta­tprā­ntā eva ṭa­ṅkāḥ śa­stra­kā­ṇi ta­dā­ha­tyā ra­ṇi­ta­pā­da­pī­ṭhaṃ kṛ­tvā pra­ṇa­mya sva­ra­vi­śe­ṣe­ṣu ṣa­ḍjā­di­ṣu kṛ­ta­sthi­ta­yo ye mā­rgā āli­ptān tri­ta­go­mu­kha­vi­ta­stā­khyāḥ ci­ttrā nā­nā­vi­dhāḥ pra­cā­rāḥ sa­ma­pra­cā­rā vi­ṣa­ma­pra­cā­rās sa­ma­vi­ṣa­ma­pra­cā­rāś ceti ya­ta­yas sa­mās sro­to­ga­tā go­pu­cchāś ceti pā­ṇa­yaḥ sa­ma­pā­ṇir ava­pā[-] ṇir upa­ri­pā­ṇiś ceti layā dru­ta­ma­dhya­vi­la­mbi­tā­khyāḥ etair abhi­rā­mā vā­dya­vidha­yas ta­ttvā­ghā­nu­ga­tā­khyāḥ ka­ra­ṇā­ni rū­paṃ kṛ­ta­pra­ti­kṛ­taṃ pra­ti­bhe­do rū­pa­śe­ṣa oghaḥ pa­ri­śu­ṣkā ceti mā­rja­nāḥ mā­yū­rī ava­mā­yū­rī ka­rmā­ra­vī ceti | ślo­ka­syā­sya paro 'prā­kta­no bhe­daḥ ke­va­laṃ ta­tra va­caḥ ka­ṭa­bhā­vaḥ pa­ñca­ma­śū­nyā­ma­ra­ha­lāś ca | eta­cchlo­kā­rtha evo­dde­śa­pra­sa­ṅga­na­mu­ni­nā­py artho ya­thā ṣo­ḍa­śā­kṣa­ra­sampa­nnaṃ ca­tu­rmā­rgaṃ ta­thai­va ca dvi­vā­laṃ ṣa­ṭka­ra­ṇa­kaṃ tri­ya­ti tri­la­yaṃ ta­thā tri­ga­taṃ tri­pra­cā­raṃ ca tri­saṃ­yo­gaṃ tri­pā­ṇi­kam | †da­śā­va­pā­ṇi­pra­ha­bhaṃ† tri­pra­cā­ṛ­aṃ tri­mā­rja­nam | viṃ­śa­tya­la­ṅkā­ra­yu­taṃ ta­thā­ṣṭā­da­śa­jā­ti­kam | ebhiḥ pra­kā­raiḥ sa­mpa­nnaṃ vā­dyaṃ pu­ṣka­ra­jaṃ bha­ved iti | atra sa­rva­tra la­kṣa­ṇaṃ gra­ntha­gau­ra­va­bha­yān nā­le­khi || 19 ||
na­ndī­śa­ni­rda­ya­ka­rā­ha­ta­pu­ṣka­re­ṣu
ma­ndraṃ dhva­na­tsu mu­ra­je­ṣu vi­bha­jya ta­ṇḍuḥ |
āsā­ri­te­ṣu pa­ri­ka­lpi­ta­sa­pta­bhe­da-
pa­ryā­pta­śo­bham atha tā­ṇḍa­vam abhya­gā­yat || 20 ||
Utpa­la: na­ndī | na­ndi­ru­dre­ṇā­ha­tā­ni pu­ṣka­rā­ṇi mu­khā­ni ye­ṣām | ata eva ma­ndram apa­ru­ṣaṃ ra­ṇa­tsu mu­ra­je­ṣu | tā­ṇḍur nāma tā­ṇḍa­vaṃ tena proktaṃ gī­ta­ka­vi­śe­ṣaṃ vi­bha­jyā 'vā­pā­di­nā vi­bhā­gī­kṛ­tya ja­gau | ke­cit tu tā­ṇḍa­va­sya su­ku­mā­rā­vi­ddha­bhe­de­na dvai­vi­dhyād de­vī­sta­ve su­ku­mā­raṃ bha­ga­va­tsu­tau cā­vi­ddham iti vi­bhā­gā­rtham āhuḥ | āsā­ri­te­ṣu jye­ṣṭha­ma­dhya­ka­ni­ṣṭha­pū­rve­ṣu L pa­ri­ka­lpi­tā sa­pta­bhir bhe­dair āvā­pa­ni­ṣkrā­ma­vi­kṣe­pa­pra­ve­śa­sya tā­la­sa­nni­pāta­khyair ba­hu­lā so­bhā ya­tra || 20 ||
kro­ḍī­kṛ­tā­dri­ta­na­yāḥ śa­śi­kha­ṇḍa­mau­li-
mau­lā­pa­dā­na­ra­ci­ta­stu­ti mā­ta­ras tat |
lī­lā­la­lā­ma­la­li­tā­bhi­na­ya­pra­pa­ñca-
saṃ­cā­ra­cā­ru ra­sa­bhā­va­dṛ­śo 'bhi­ni­nyuḥ || 21 ||
Utpa­la: kro­ḍī | mau­lam ādyam | apa­dā­naṃ śu­bhaṃ ka­rma | ga­rbhī­bhū­tā ta­dvi­ṣa­yā stu­tir ya­tra tan mā­ta­ro de­va­tā abhi­ni­nyuḥ lī­la­ye­ṣṭaja­nā­nu­kā­re utkṛ­ṣṭo la­li­tāś cā­bhi­na­ya­syā­ṅgi­ka­vā­ci­kā hā­rya­sā­ttvi­ka­bhe­dāt pra­pañcas ta­dva­śāt saṃ­cā­ri­ṇyaś śū­nyā­di­bhe­de­nā­ta eva | cā­rvo ra­sa­dṛ­ṣṭa­yaḥ kā­ntā­dyā bhā­va­dṛ­ṣṭa­yaś ca sni­gdhā­dyā yā­sām || 21 ||
āpī­ta­pā­ṭa­la­si­te­ta­ra­ku­nda­gau­ra-
de­ha­tvi­ṣo la­li­ta­na­rta­na­vi­bhra­ma­sthāḥ |
bhre­mur ga­ṇā­dhi­pa­ta­yo 'bhi­na­ya­kri­yā­su
mū­rtā rasā iva pa­ri­ṣkṛ­ta­ra­ṅga­pī­ṭhāḥ || 22 ||
Utpa­la: āpī | āpī­tā­di­de­ha­kā­nta­ya āhā­ryā­bhi­na­ya­va­śāt ga­ṇādhi­pāś cā­rī­pra­yo­ga­va­śād bhre­muḥ | pa­ri­ṣkṛ­tam ala­ṅkṛ­tam aṅga­pī­ṭhaṃ yair mū­rtāḥ śa­rī­ri­ṇo rasā iva te 'pi nā­nā­va­rṇāḥ | yad uktaṃ śyā­mo bha­va­ti śṛ­ṅgā­ras sito hā­syaḥ pra­kī­rti­ta ityā­di || 22 ||
L
te­ṣāṃ pu­raḥ pu­ra­ri­pau vi­ṣa­ma­pra­yo­ga-
nṛ­tto­pa­de­śa­ra­bha­sāt sva­yam ujji­hā­ne |
pā­tā­la­ra­ndhram abha­van na­ta­bhū­mi­pī­ṭha-
ni­ṣpi­ṣṭa­śe­ṣa­pha­ṇa­ra­tna­ka­ṇā­va­kī­rṇam || 23 ||
Utpa­la: te­ṣāṃ | pu­rā­rau sva­yam ujjhi­hā­ne utti­ṣṭha­ti sati || 23 ||
so 'bhyu­tthi­to bhu­va­nam āku­la­yāṃ­ca­kā­ra
vi­spa­ṣṭa­dṛ­ṣṭa­ti­mi­ra­vya­pa­lī­na­haṃ­sam |
lī­lā­va­rā­ha iva dhū­ma­ja­ṭā­sa­ṭā­gra-
vi­ṣpa­ndi­si­ndhu­ja­la­śī­ka­ra­du­rdi­nā­rdram || 24 ||
Utpa­la: so 'bhyu | spa­ṣṭa­dṛ­ṣṭa­ti­mi­ra­tve­na vya­pa­lī­no haṃ­saḥ sū­ryo haṃ­saś ca śu­kla­ccha­dā pa­ttri­ṇo ya­tra | ke­ci­tu dṛ­ṣṭas ti­mir ma­tsya­prā­du­rbhā­vo ya­sye­ti lī­lā­va­rā­ha­vi­śe­ṣa­ṇaṃ pṛ­thag āhuḥ | jaṭā eva sa­ṭās ta­da­grā­vi­ṣya­ndi­nī si­ndhur ga­ṅgā | apa­ra­tra sa­mu­draḥ || 24 ||
bha­smā­ṅga­rā­ga­dha­va­le­ṣu bhu­je­ṣu ta­sya
ka­lmā­ṣa­ya­tsu ga­ga­naṃ ka­ra­va­rta­nā­bhiḥ |
śu­bhrā­bhra­rā­ji­ca­ki­tāḥ pa­ri­pu­ñjya­mā­na-
pi­cchā­va­cū­la­va­pu­ṣaḥ śi­khi­no vi­da­druḥ || 25 ||
Utpa­la: bha­smā | ka­ra­va­rta­nā udve­ṣṭi­tāpa­ve­ṣṭi­ta­vyā­vṛ­tta­pa­ri­va­rti­tā­khyāḥ ka­ma­la­va­rta­nā­dyā vā śu­bhra­me­gha­rā­ji­taḥ śa­ra­tkā­la­bhrā­ntyā bhra­māś śi­khi­no ma­yū­rāḥ vi­drū­tāḥ || 25 ||
L
gā­ḍhā­ṅga­do­ra­ga­pha­ṇā­ma­ṇi­ra­śmi­rā­ga-
ru­gṇā­ndha­kā­ra­ni­ka­rā­pa­ra­pā­rśva­bhū­meḥ |
śai­la­sya bhā­ska­ra­ru­cām ava­dhes ta­dī­ya-
bā­hu­dru­maiḥ sa­pa­di cu­kṣu­di­re 'śma­kū­ṭāḥ || 26 ||
Utpa­la: gā­ḍhā | bhā­ska­ra­ru­cām ava­dheś śai­la­sya lo­kā­lo­ka­sya śṛ­ṅgā­ṇi cu­kṣu­di­re cū­rṇī­kṛ­tā­ni || 26 ||
vi­kṣi­pta­bā­hu­ni­va­ha­sya vi­ha­sya di­kṣu
ta­syā­ṅga­hā­ra­ka­ra­ṇa­kra­ma­ka­mpi­mū­rdhnaḥ |
agrā­ti­pā­ti­sa­li­lā su­ra­si­ndhur āpac
cī­nāṃ­śu­ko­jjva­la­ti­ra­ska­ra­ṇī­vi­lā­sam || 27 ||
Utpa­la: vi­kṣi | aṅga­hā­raḥ ka­ra­ṇā­ni anyās sthi­ra­ha­stā­da­yaḥ te­ṣāṃ ka­ra­ṇaṃ pra­yu­ktiḥ | yad vā ka­ra­ṇā­ni yu­ddhā­ny eva ta­la­pu­ṭā­dyā­ni gaṅgai­va pa­ṭṭāṃ­su­ka­ni­bhā śo­bhā prā­pat || 27 ||
agre ni­na­rti­ṣa­ta eva vi­lo­ca­nā­gnir
asyā­śu pi­ñja­ri­ta­di­ṅmu­kha­ca­kra­bā­laiḥ |
ti­gmāṃ­śu­bi­mba­ka­ṭa­ka­pra­ti­ba­ddha­vṛ­ttir
arci­rbhir āta­pa­ti­ra­ska­ri­ṇīṃ ni­rā­sthat || 28 ||
Utpa­la: agre na­rti­tum iccha­ta ivā­syā­gre sū­rya­bi­mbam eva ka­ṭa­kaṃ ta­dba­ddham | āta­pam eva ti­ra­ska­ri­ṇīṃ ne­trā­gnir arci­rbhir ni­rā­sthat | ra­ṅga­pī­ṭhā­va­tī­rṇa­sya hi na­ṭa­syā­grāj ja­va­ni­kā apa­sā­rya­te || 28 ||
L
ākṣi­pya­mā­ṇa­vi­vi­dhā­bhi­na­ya­pra­ba­ndha-
saṃ­da­rśa­nā­rtham iva sa­rva­di­śāṃ pu­ra­stāt |
vi­spa­ṣṭa­re­ca­ka­ra­yā­ku­la­bā­hu­da­ṇḍa-
pi­ṣṭā­dri­kū­ṭa­ni­ka­rān aka­rot sa mā­rgān || 29 ||
Utpa­la: ākṣi | vi­vi­dhāś ca­tvā­ro 'bhi­na­yā āṅgi­kā­dyāḥ | re­ca­ko vi­śi­ṣṭaṃ bhra­ma­ṇaṃ | grī­vā bā­hvā­dī­nāṃ di­śāṃ nā­ya­ka­tvam atra || 29 ||
ta­syā­ṅga­hā­ra­va­li­tā­ta­nu­nṛ­tta­ha­sta-
bha­smā­ṅga­rā­ga­dha­va­lo­nna­ta­pī­na­bā­hoḥ |
sā­va­rta­ca­kra­vi­ka­ṭo­rmi­gha­ṭā­sa­ha­sra-
saṃ­kī­rṇa­du­gdha­ja­la­dhi­pra­ti­rū­pa­tā­sīt || 30 ||
Utpa­la: ta­syā | aṅga­hā­rā­rthaṃ va­li­tā bā­ha­vo nṛ­tta­ha­stāś ca­tu­ra­śrā­da­yaḥ | | ta­dva­la­nāt tu­lyam āva­rta­ca­kraṃ pra­ti­rū­pa­tā sā­myam || 30 ||
vi­stā­ra­śā­li­ka­na­kā­ca­la­bī­ja­ko­ṣa-
ca­kra­sya nṛ­tta­va­la­nā­su sa­ha­sra­saṃ­khyaiḥ |
phu­lla­jja­pā­ru­ṇa­ta­lair bhu­va­nā­ra­vi­nda-
ko­ṣa­sya pa­ttra­pa­ṭa­lā­yi­tam asya ha­staiḥ || 31 ||
Utpa­la: vi­stā | ka­na­kā­ca­lo me­rur eva ka­rṇi­kā ya­tra vi­ka­sajja­pā­khya­pu­ṣpa­vad aru­ṇair ha­staiḥ pa­ttra­pa­ṭa­la­tvam āca­ri­tam || 31 ||
L
pī­nāṃ­sa­kū­ṭa­gha­ṭi­taṃ ga­la­kā­la­kū­ṭa-
cchā­yā­ni­śā­nu­sa­ra­ṇā­rtham ivā­bhyu­pe­tam |
te­no­tta­mā­ṅga­vi­dhu­ti­śla­tha­mau­li­ba­ndha-
vi­sra­stam indu­śa­ka­laṃ bi­bha­rāṃ­ba­bhū­ve || 32 ||
Utpa­la: pīnā | kā­la­kū­ṭa­cchā­yai­va rā­triḥ || 32 ||
ta­syo­rdhva­lo­ca­na­ma­rī­ci­ma­to vi­śī­rṇa-
pi­ṅga­tvi­ṣaś ci­ram abhā­vi­ta­rāṃ pu­ra­stāt |
āba­ddha­va­rta­na­ta­yā vi­ka­sa­tka­rā­la-
ra­ktā­ṅgu­lī­da­la­ku­laiḥ ka­ra­pa­dma­kha­ṇḍaiḥ || 33 ||
Utpa­la: ta­syo | ūrdhva­lo­ca­nam eva ma­rī­ci­mān sū­ryaḥ ta­da­gre ka­rair eva pa­dmair vi­ka­sa­da­ṅgu­lī­da­le­nai­va bhā­vi­kū­tam || 33 ||
saṃ­de­hi­tā­dha­va­la­bhā­sma­na­dhū­li­di­gdha-
ta­ddo­rdru­mā­ni­la­ra­yo­ddha­ta­vī­ci­bha­ṅgāḥ |
du­gdho­da­dher na­bha­si pa­pra­thi­re mu­hū­rtam
āli­ṅgi­tā­ta­nu­ta­ro­tka­li­kā­bhra­ga­ṅgāḥ || 34 ||
Utpa­la: sa­nde | dha­va­la­yā bhā­sma­na­dhū­lyā­li­ptā­nāṃ ta­sya bhaga­va­to bā­hu­dru­mā­ṇām ani­la­ve­ge­no­ddha­tā vī­ci­ba­ṅgā du­gdhā­bdeḥ sa­mba­ndhi­no vyo­mni pra­thi­tāḥ ata eva sa­nde­hi­tāḥ kiṃ bha­smā­ci­tā bha­ga­va­dbhu­jā uta­ta­ra­ṇgāḥ iti athaś ca āsa­nde­hi­tā­śca ā sa­ma­ntād bha­sma­di­gdhair bhu­jair ani­la­ra­yo­ddha­tāś ca tā iti yo­jyam | ke­cit tu sa­nde­hi­tāḥ dha­va­la­bhā­sma­na­bha­kti­di­gdhā iti pṛ­thak pa­ṭha­nti utka­li­kā la­ha­ryo ga­ṅgā­yāś ca sa­mā­so­ktyā nā­ya­ka­tvād †dra­ru­hi­k↠api || L 34 ||
pā­tā­la­ve­śma­ga­ta­ba­ndhu­di­dṛ­kṣa­ye­va
vi­kṣi­pya­mā­ṇa­ma­ṇi­ba­ndha­na­ba­ddha­saṃ­sthāḥ |
ta­sya vya­dhuḥ pha­ṇa­bhṛ­taḥ pha­ṇa­ca­kra­mu­kta-
phū­tkā­ra­mā­ru­ta­vi­śī­rṇa­ja­lān pa­yo­dhīn ||35 ||
Utpa­la: pātā | ma­ṇi­ba­ndha­naṃ bā­hu­va­la­ya­sthā­nam | vya­dhuḥ ca­kruḥ || 35 ||
vya­ktā­ṅga­hā­ra­ka­ra­ṇa­kra­ma­kī­rya­mā­ṇa-
do­rda­ṇḍa­ma­ṇḍa­la­ta­yā bi­bha­rāṃ­ca­kā­ra |
saṃ­hā­ra­mā­ru­ta­vi­ka­mpi­ta­ka­lpa­vṛ­kṣa-
kai­lā­sa­śai­la­sa­dṛ­śīṃ śri­yam indu­mau­liḥ || 36 ||
Utpa­la: vya­kta | ka­lpa­vṛ­kṣa­tu­lyā bā­ha­vaḥ || 36 ||
tena vya­dhī­ya­ta­ta­rām iva ve­lli­tā­gra-
do­rda­ṇḍa­bha­sma­ka­ṇa­rā­ji­bhir ujjva­lā­bhiḥ |
ni­rmi­tsya­mā­na­ni­ja­nṛ­tta­bha­rā­bhi­yo­ga-
yo­gyā­nta­rā­la­bhu­va­nā­nta­ra­sū­tra­pā­taḥ || 37 ||
Utpa­la: tena | ni­rma­rtum iṣṭa­sya ni­ja­nṛ­ttā­bhi­yo­ge yo­gyānta­rā­la­sya pa­ra­tra­bhā­ga­sya sū­tra­pā­ta iva bha­ga­va­tā stha­pa­ti­ne­va kṛ­taḥ || 37 ||
āra­bdha­na­rta­na­ka­rā­ṅgu­li­ko­ṭi­bhā­ga-
ni­ṣṭhyū­ta­dī­dhi­ti­śi­khā­li­khi­tā­ccha­le­kham |
L
ta­syā­bha­vat sphu­ra­da­ne­ka­sa­ha­sra­saṃ­khya-
ji­hmā­mṛ­tāṃ­śu­ka­li­kā­ṅkam ivā­nta­ri­kṣam || 38 ||
Utpa­la: āra | na­khā­gra­ni­rga­ta­dī­dhi­ti­le­khi­ta­le­kha­tvād ane­ka­ku­ṭila­ca­ndra­ka­lā­ṅki­tam iva vyo­mā­bhūt || 38 ||
uddā­ma­re­ca­ka­ra­ya­bhra­ma­ṇā­nu­ba­ndha-
saṃ­ba­ddha­bu­dbu­da­ka­ṇā­ku­la­si­ddha­si­ndhuḥ |
la­kṣmīm anu­jjhi­ta­ki­rā­ta­da­śā­va­na­ddha-
nā­ge­ndra­ka­ñcu­ka ivā­sya ba­bhā­ra jū­ṭaḥ || 39 ||
Utpa­la: uddā | re­ca­ko grī­vā­yā evā­tra | anu­ba­ndhaḥ pau­naḥ­punyam | nā­ge­ndra­sya vā­su­keḥ | ka­ñcu­ko ni­rmo­kaḥ || 39 ||
ta­dbā­hu­ghū­rṇa­na­va­la­nmṛ­ga­rā­ja­kṛ­tti-
va­jrā­śri­śā­ta­na­kha­ko­ṭi­ni­pā­ta­bhī­taiḥ |
di­gda­nti­bhis tva­ri­ta­ku­ñci­ta­jā­nu­pa­rva-
kha­rvī­bha­va­dvi­ka­ṭa­ku­mbha­ta­ṭair vi­ṣe­de || 40 ||
Utpa­la: ta­dbā | ta­sya | mṛ­ga­rā­ja­kṛ­ttis siṃ­ha­ca­rma | ta­tra va­jra­ko­ṭi­vat śā­tās tī­kṣṇā ye na­khās ta­tpā­ta­bhī­tair di­gga­jair ni­ṣa­ṇṇam || 40 ||
ta­syā­ṅga­hā­ra­ka­ra­ṇā­ku­la­bā­hu­da­ṇḍa-
kha­ṇḍā­spa­dā sa­pa­di ke­sa­ri­rā­ja­kṛ­ttiḥ |
L
tā­rāś ca­ka­rṣa ka­ra­jaiś ca­ṭu­lī­ka­ḍā­ra-
cū­ḍā­ju­ṣaḥ pri­yam ivo­ḍu­pa­teś ci­kī­rṣuḥ || 41 ||
Utpa­la: ta­syā | ca­ṭu­lī ulkā ta­dvat ka­pi­lā yā cūḍā ta­tse­vi­naś ca­ndra­sya kā­ntā­prā­pa­ṇāt pri­yam iva ka­rtum icchus siṃ­ha­kṛ­ttis tārā āca­ka­rṣa || 41 ||
do­rda­ṇḍa­mā­ru­ta­vi­gha­ṭṭi­ta­śai­la­kū­ṭa-
dhū­li­ccha­ṭā­pa­ṭa­la­dhū­sa­ram uṣṇa­dhā­mnaḥ |
uddhū­la­no­nmṛ­di­ta­bha­sma­ra­jo­bhir ai­cchad
īśaḥ pra­mā­rṣṭum iva bi­mba­ta­lā­tma­da­rśam || 42 ||
Utpa­la: do­rda­ṇḍa | īśo bha­ga­vān bha­sma­ra­jo­bhir uṣṇa­dhā­mno ra­ver bi­mbam evā­da­rśaṃ pra­mā­rṣṭum ivā­bhi­la­lā­ṣa || 42 ||
la­kṣmī­pa­ter iva ni­ra­rga­la­da­ṇḍa­pā­da-
śā­khā­gra­ko­ṭi­gha­ṭi­taḥ kṣa­ṇam uṣṇa­ra­śmiḥ |
ta­syā­ba­bhāv adhi­na­bho 'rgha­ja­lā­va­sa­kta-
pa­dmā­sa­nā­na­mi­ta­ra­tna­ka­ma­ṇḍa­lu­śrīḥ || 43 ||
Utpa­la: la­kṣmī | ni­ra­rga­lo ni­ṣpra­ti­ba­ndhaḥ śā­khā aṅgu­lyaḥ adhi­na­bho vyo­mni vi­ṣṇor argha­ja­lā­rtham iva sa­kto la­gno bra­hma­ṇā­na­mi­to ra­tna­ma­yo yaḥ ka­ma­ṇḍa­lus ta­ttu­lya­śo­bhaḥ | ha­reḥ kila trai­lo­kyam ākra­ma­to bra­hma­ṇā pā­daḥ kṣā­li­taḥ || 43 ||
ta­syā­sta­rī­ṣa­ta na­vā­bhi­na­ya­kri­yā­su
di­kca­kra­vā­lam abhi­taḥ stha­gi­tā­nta­ri­kṣāḥ |
L
ambho­dhi­mā­rga­ga­ma­nā­bhi­mu­khāḥ śi­ra­stha-
si­ndhu­pra­vā­ha­ni­va­hā iva bā­hu­da­ṇḍāḥ || 44 ||
Utpa­la: ta­syā | āsta­rī­ṣa­ta ācchā­da­yā­mā­suḥ || 44 ||
tena vya­lo­kya­ta va­la­dbhu­ja­da­ṇḍa­kha­ṇḍa-
ca­ṇḍā­ni­lā­ha­ti­vi­gha­ṭṭa­na­vi­pra­kī­rṇam |
pra­bhra­ṣṭam amba­ra­ta­lād vi­dhu­to­tta­mā­ṅga-
vi­sra­sta­śe­kha­ra­ka­pā­la­dhi­ye­ndu­bi­mbam || 45 ||
Utpa­la: tena | śe­kha­ra­ka­pā­la­bhrā­nti­bu­ddhyā indu­bi­mbaṃ dṛ­ṣṭaṃ || 45 ||
bra­hmā­sa­nā­mbu­ru­ham āhi­ta­sa­rva­lo­ka-
ka­mpe vi­bhoḥ śi­śi­ra­kā­la ivā­nu­kā­re |
pa­rya­sta­bā­hu­va­na­dhū­la­na­bha­sma­dhū­li-
nī­hā­ra­pā­ta­da­li­ta­ccha­da­śo­bham āsīt || 46 ||
Utpa­la: bra­hmā | bha­ya­śī­ta­kṛ­to ve­pa­tuḥ | anu­kā­re nṛ­tte bha­sma­dhū­lir eva hi­mam || 46 ||
grai­ve­ya­ko­ra­ga­pha­ṇā­ma­ṇi­ca­kra­vā­la-
saṃ­dhyā­ru­ṇo­ḍu­śa­ba­laṃ stha­ga­yāṃ­ca­kā­ra |
di­ṅma­ṇḍa­laṃ pra­la­ya­kā­la­ni­śe­va ta­sya
ka­ṇṭha­pra­bhā ti­mi­ra­nī­la­ru­ciḥ sphu­ra­ntī || 47 ||
L
Utpa­la: grai­ve | grī­vā­la­ṅkā­ra­syo­ra­ga­sya pha­ṇa­ma­ṇi­rā­ga eva sa­ndhyā­lo­hi­tā uḍa­vas tā­rāḥ | ura­ga­pha­ṇe­ṣū­dga­ta­rā­gā­ṇi ra­tnā­ny eva † sandhyā­ru­ṇā ta­ra­va † iti tu pā­ṭhaḥ śre­yān | ti­mi­ra­vat nīlā ru­cir ya­syāḥ ka­lpā­nta­rā­triś ca ra­kta­na­kṣa­ttra­śa­va­lā sā­ndha­kā­rā ca || 47 ||
cū­ḍā­ja­ḍāṃ­śur api jū­ṭa­ja­ṭā­ni­ku­ñja-
ba­ddhā­spa­daḥ pra­ti­di­śaṃ su­ci­rād avā­pa |
āra­bdha­na­rta­na­ka­rā­ni­la­gha­ṭya­mā­na-
tā­rā­pu­raṃ­dhri­pa­ri­ra­mbha­su­khā­ni śaṃ­bhoḥ || 48 ||
Utpa­la: cūḍā | ja­ḍāṃ­śuś ca­ndro 'tha ca ja­la­pra­kṛ­tir api †bha­ga­vat k↠va­rta­nā­ni­lo­ddhū­ya­mā­nās tārā eva pu­ra­nddhra­yas ta­dā­linga­na­su­khā­ni prā­pa | jaṭā eva ni­ku­ñjam | śṛ­ṅgā­rī hi nā­yi­ka­yā saha ni­ku­ñja­bhā­ge āste || 48 ||
lī­lā­va­dhū­ta­śi­ra­so 'sya va­la­jja­ṭā­gra-
vi­ṣya­ndi­sā­ndra­sa­li­lo­kṣi­ta­ko­ṭi­bhā­gāt |
ucca­ṇḍa­tā­ṇḍa­va­ra­sa­sya vi­ni­rja­gā­ma
ma­ndā­ki­nī ma­dhu­ri­por iva da­ṇḍa­pā­dāt || 49 ||
Utpa­la: līlā | asya śa­mbhor lī­lā­va­dhū­tāc chi­ra­so vi­ṣṇu­pa­dād iva ga­ṅgā ni­rya­yau || 49 ||
ta­syā­śu śo­ṇi­tam ivo­jja­ga­rur ga­ri­ṣṭha-
do­rda­ṇḍa­ghā­ta­vi­dhu­rā gi­ra­yas ta­dā­nīm |
L
udva­rta­nā­ni­la­ra­yo­tthi­ta­dhā­ta­vī­ya-
dhū­li­ccha­ṭā­ru­ṇi­ta­ni­rjha­ra­vī­ci­bha­ṅgāḥ || 50 ||
Utpa­la: ta­syā | ujja­ga­ruḥ †u­da­va­sa­nn† iva | ga­ri­ṣṭhā gu­ru­ta­rāḥ | dhā­ta­vī­yā gai­ri­kā­di­sa­mba­ndhi­nī || 50 ||
tena vya­dhā­yi­ṣa­ta bā­hu­va­na­pra­ko­ṣṭha-
ba­ddhā­si­to­ra­ga­pha­ṇā­ma­ṇi­rā­ga­pi­ṅgāḥ |
saṃ­hā­ra­kā­la­ra­bha­so­tthi­ta­dhū­ma­da­ṇḍa-
ka­lmā­ṣi­tā­na­la­śi­khā iva di­gvi­bhā­gāḥ || 51 ||
Utpa­la: tena | vya­dhā­yi­ṣa­ta kṛ­tāḥ | pra­ko­ṣṭham anta­raṃ vi­dyād āra­tni­ma­ṇi­ba­ndha­yoḥ | asi­tāḥ kṛ­ṣṇāḥ || 51 ||
ta­syā­dhi­nṛ­ttam ana­lo­lba­ṇa­dṛ­ṣṭi­pā­ta-
la­kṣyī­kṛ­te­ṣu pha­ṇi­no ma­ṇi­ba­ndha­ne­ṣu |
ta­ttā­pa­khe­da­pa­ri­va­rta­na­la­kṣya­mā­ṇa-
pī­to­da­rāḥ ka­na­ka­ka­mbu­vi­lā­sam āpuḥ || 52 ||
Utpa­la: ta­syā | nṛ­tta­kā­le ma­ṇi­ba­ndha­na­sthā pha­ṇi­no ne­trā­gnila­kṣī­kṛ­ta­tve­na aru­ṇo­da­rāḥ ka­na­ka­va­la­ya­śo­bhāṃ prā­puḥ | ka­mbu­śa­bda upa­cā­rād va­la­ya­mā­tra­vā­cī || 52 ||
sā­na­nda­na­ndi­ka­ra­tā­ḍi­ta­pu­ṣka­rā­gra-
ce­to­ha­rā­ṅki­ka­pa­yo­dha­ra­nā­da­hṛ­ṣṭaḥ |
L
āra­bdha­re­ca­ka­la­yaḥ ka­la­yāṃ­ca­kā­ra
lī­lāṃ sa me­ca­ka­ga­laḥ sphu­ṭa­ca­ndra­ka­śrīḥ || 53 ||
Utpa­la: sāna | na­ndī nāma ga­ṇas ta­tka­rā­bhyāṃ tā­ḍi­taṃ mu­khaṃ ya­sya so 'ṅki­kā­khyo mu­ra­ja eva me­ghaḥ | āra­bdho grī­va­re­ca­ka­sya la­yaś śle­ṣo dru­tā­di­la­ye­na sa me­ca­ka­ga­laḥ śa­rvo lī­lām iṣṭha­ja­nā­nu­kā­ram ka­la­yāṃ ca­kā­ra prā­re­bhe | alpaś ca­ndraś ca­ndra­kaḥ | me­ca­ka­ga­lo 'pi ma­yū­ro me­gha­nā­da­hṛ­ṣṭas saṃ­la­yaṃ kṛ­tvā †lī­lā­yāṃ­ś† ca­ndra­ka­śo­bhī ca bha­va­ti || 53 ||
sā­va­rta­nā­bhir abhi­to la­li­tā­ṅga­hā­ra-
śo­bhā ma­no­ra­ma­pa­ri­kra­ma­tāṃ va­ha­ntī |
ceto ja­hā­ra da­yi­tā ra­sa­bhā­va­hṛ­dya-
rūpā kri­yā pu­ra­ri­poḥ śu­bha­ha­sta­dṛ­ṣṭiḥ || 54 ||
Utpa­la: sāva | sā śa­mbhor lī­lā­rū­pā kri­yā va­rta­nābhir udve­ṣṭi­tā­di­ka­ra­kri­yā­bhiś ce­taḥ ahṛ­ta | aṅga­hā­rāḥ sthi­ra­ha­stā­da­yaḥ | pa­ri­kra­mo vṛ­tti­bhe­de­na ga­ti­vi­śe­ṣaḥ | da­yi­tā ra­myā | ra­sāḥ śṛ­ṅgā­rā­da­yaḥ | bhā­vā ra­tyā­da­yaḥ | sthā­yi­vya­bhi­cā­rya­nu­bhā­va­rū­pāḥ | ha­stāḥ pa­tā­kā­da­yaḥ | saṃ­yu­tā­saṃ­yu­ta­nṛ­tta­ha­sta­bhe­da­bhi­nnāḥ | dṛ­ṣṭa­yaḥ kā­ntā­dyā ra­sa­bhāva­saṃ­cā­ra­bhe­di­nyaḥ | ataś ca da­yi­tā kā­nte­va | ta­syās sā­va­rta­nā­bhiḥ aṅga­hā­ro mu­ktā­dā­ma pa­ri­taḥ kra­ma­ṇaṃ pa­ri­kra­maḥ ra­saḥ kā­ntā­nu­rā­gaḥ | ta­sya bhā­vas sa­ttā | śu­bhau ha­stau dṛ­ṣṭiś ca || 54 ||
L
do­rda­ṇḍa­kha­ṇḍa­va­la­nā­ny ati­saṃ­ka­ṭa­tvam
utpre­kṣya no vi­da­dhi­re ka­ku­bhāṃ pu­ra­stāt |
vi­nya­sta­ma­nda­ca­ra­ṇaṃ pa­ri­ca­kra­me ca
bhū­ma­ṇḍa­laṃ vi­da­la­tī­ti da­yā­nu­ba­ndhāt || 55 ||
Utpa­la: do­rda | itthaṃ śa­śi­śe­kha­ra­sya nṛ­ttam ādhā­ra­sya bhu­vo dau­rba­lyāt sa­vi­sta­raṃ nā­bhūd iti dvā­bhyāṃ kri­yā | ka­ku­bhāṃ sa­ṅka­ṭa­tvam āśa­ṅkya bā­hu­va­la­nā­ni na kṛ­tā­ni | pa­ri­ca­kra­me pa­ri­krā­ntam || 55 ||
bra­hmā­ṇḍa­ka­rpa­ra­pa­ri­sphu­ṭa­nā­bhi­saṃ­dher
ūrdhvaṃ vya­ra­cya­ta ta­thā na ca da­ṇḍa­pā­daḥ |
itthaṃ na śī­ta­ki­ra­ṇā­bha­ra­ṇa­sya nṛ­ttam
ādhā­ra­du­rba­la­ta­yā sa­vi­lā­sam āsīt || 56 ||

yu­ga­la­kam

Utpa­la: bra­hmā | abhi­sa­ndhir āka­la­naṃ || 56 ||
ku­kṣi­pra­vi­ṣṭa­su­ra­ni­rjha­ri­ṇī­ta­ra­ṅga-
jhāṃ­kā­ra­tā­ra­ni­na­dair nṛ­ka­pā­la­pa­ṅktiḥ |
nṛ­tta­kri­yā­su vi­da­dhāv iva sā­dhu­vā­daṃ
ya­syo­tta­mā­ṅga­bhu­vi sā­ti­śa­yā­sv ama­ndam || 57 ||
Utpa­la: ku­kṣi | ati­śa­yaḥ kau­śa­lam ata eva ta­tra sā­dhu­vā­daḥ || 57 ||
ālo­ki­tas tu­hi­na­śai­la­bhu­vā sa­hā­sam
ākṛ­ṣya śe­kha­ra­śa­śā­ṅka­ka­lāṃ sma­rā­reḥ |
L
nṛ­tyan vi­dū­ṣa­ka­bhu­vaṃ bhu­ja­gā­ri­ke­tur
agre ca­kā­ra ku­ṭi­lo­nna­ta­da­ṇḍa­kā­ṣṭham || 58 ||
Utpa­la: ālo | bhu­ja­gā­rir ma­yū­raḥ ke­tau ya­sya sa ku­mā­raḥ śa­rva­syā­gre vi­dū­ṣa­ka­bhū­mi­kāṃ nṛ­tyan ca­ndra­ka­lām eva ku­ṭi­laṃ da­ṇḍa­kā­ṣṭham aka­rot | vi­dū­ṣa­ko hi sa­hā­sam ālo­kya­te || 58 ||
etā­ni tāni ta­la­pu­ṣpa­pu­ṭā­di­kā­ni
ce­to­ha­rā­ṇi ka­ra­ṇā­ni ga­ṇā­dhi­nā­thāḥ |
ity aṅga­hā­ra­vi­dha­yaḥ sphu­ṭa­ta­tpra­pa­ñca-
yo­gā­ñci­ta­sthi­ti­bhṛ­taḥ sthi­ra­ha­sta­mu­khyāḥ || 59 ||
Utpa­la: [See 2.60.]
itthaṃ tri­dhā­tma­ka­ra­ṇaṃ ga­ṇa­ma­ṇḍa­lī­ṣu
saṃ­krā­ntim asya na­ya­to ra­bha­se­ṇa saṃ­yak |
pa­ryā­pta­da­rśa­na­su­khaṃ vi­ni­me­ṣa­pa­kṣma
ca­kṣuḥ­sa­ha­sram abha­vat spṛ­ha­ṇī­yam ai­ndryāḥ || 60 ||
Utpa­la: etā | asya bha­ga­va­to ga­ṇe­ṣu ka­ra­ṇā­di­sa­ṅkrā­ntiṃ na­ya­ta upa­di­śa­tas sa­taḥ ai­ndryā de­va­tā­yāṃ na­ya­na­sa­ha­sram ni­śca­la­pa­kṣma­tvāt pa­ryā­pta­da­rśa­na­su­kham ata eva spṛ­ha­ṇī­yam abhūd iti | dvā­bhyāṃ kri­yā | te­ṣāṃ ka­ra­ṇā­nāṃ pra­pa­ñca­yo­ge­nā­ñci­tā pū­ji­tā sthi­tiḥ | ka­ra­ṇa­sa­mpā­dya­tvād aṅga­hā­rā­ṇāṃ ka­ra­ṇam | tri­dhā­tma tri­bhiḥ pra­kā­raiḥ pā­dā­bhyāṃ kra­ma­ṇam yat tu ka­ra­ṇaṃ nāma tad ity ekam | ta­thā ta­la­pu­ṣpa­pu­ṭā­di­kam vyā­vṛ­ttā­di L ceti | †bhau­mam ākā­śo kam† ubha­yā­tma­kaṃ ceti ke­cit | ya­dvā ka­ra­ṇa­śa­bda­sya nṛ­tta­vā­ci­tvāl lā­sya­tā­ṇḍa­va­mi­śra­bhe­dāt trai­vi­dhyam || 60 ||
āvi­ṣkṛ­tā­nu­kṛ­ti­vi­bhra­ma­nā­ga­va­ktra-
lī­lā­bhyu­da­sta­ka­ra­ko­ṭi­vi­pā­ṭya­mā­nāḥ |
ambho­bhṛ­taḥ śi­śi­ra­śī­ka­ra­bi­ndu­vṛ­nda-
vi­ṣya­ndi­no 'bhi­na­ya­jaṃ kla­mam asya ja­hruḥ || 61 ||
Utpa­la: āvi | pra­ka­ṭi­tā anu­kṛ­ti­vi­bhra­mā nṛ­tta­ce­ṣṭā­vi­śe­ṣā yena ta­thā­vi­dho nā­ga­va­ktro vi­nā­ya­kas tena lī­la­yā­bhyu­da­staḥ kṣi­ptaḥ || 61 ||
itthaṃ sa­lī­lam abhi­ne­ya­vi­jṛ­mbha­mā­ṇa-
vi­spa­ṣṭa­bhā­va­ra­sa­vṛ­tti ni­ṣe­vya nṛ­ttam |
sā­rdhaṃ nya­va­rta­ta ga­ṇair vi­bhur utta­mā­ṅga-
ga­ṅgā­ta­ra­ṅga­ka­ṇa­saṃ­bhṛ­ti­bhi­nna­khe­daḥ || 62 ||
Utpa­la: itthaṃ | vi­spa­ṣṭā bhā­vā ra­sāś ca vṛ­ta­yo bhā­ra­tī­sātva­tī­kai­śi­kyā­ra­bha­ṭyo ya­tra nṛ­ttaṃ ni­ṣe­vya vya­raṃ­sīt || 62 ||
śai­lā­tma­jā­vi­ji­ta­ta­dga­ṇa­kṛ­ṣya­mā­ṇa-
vṛ­ddho­kṣa­ni­ṣṭhu­ra­khu­rā­ha­ta­ma­nda­rā­driḥ |
ta­sya gla­hī­kṛ­ta­vi­mu­gdha­ki­rī­ṭa­ca­ndra-
kha­ṇḍaḥ ka­dā­ca­na du­ro­da­ra­vi­bhra­mo 'bhūt || 63 ||
Utpa­la: śai­la | gla­hī­kṛ­taḥ pā­ṇi­sthā­pi­taḥ | vi­mu­gdho ra­myaḥ | ki­ta­vaiś ca mu­gdho ma­nda­ma­tir mu­ṣya­te | du­ro­da­ra­vi­bhra­mo dyū­ta­krī­ḍā || 63 ||
L
iti sa­ma­yam anai­ṣīt ta­tra tās tāḥ sa ce­ṣṭā
vi­da­dhad aca­la­ka­nyā­vi­pra­yo­gā­na­bhi­jñaḥ |
su­ra­pa­ti­bhir abhī­kṣṇaṃ ra­tna­pa­ṭṭā­ṅghri­pī­ṭhī-
lu­ṭhi­ta­ma­ṇi­ki­rī­ṭā­ṣṭā­pa­daiḥ se­vya­mā­naḥ || 64 ||
Utpa­la: iti | bha­ga­va­tpā­da­pī­ṭhe pra­ṇā­ma­va­śāl lu­ṭhi­tā­ni ma­ṇi­ma­ya­ki­rī­ṭā­ṇy evā­ṣṭā­pa­dā­ni ca­tu­ra­ṅga­pha­la­kā­ni ki­rī­ṭe­ṣu vā­ṣṭā­pa­daṃ su­va­rṇaṃ ye­ṣām || 64 ||
utpa­la­kṛ­te ha­ra­vi­ja­ya­sā­ra­vi­va­ra­ṇe dvi­tī­yaḥ sa­rgaḥ ||