User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Kapphiṇābhyudaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

XII. Candrodayaprasādhanam

atheṣadādhūtatamo'nubandhā
prācyāṃ ruciḥ ketakadhūlivarṇā|
eṣyanniśānāthacariṣṇurathya-
rathyārajorājir ivāvir āsīt|| 1 ||
krāman krameṇāmbaragocare 'pi
balakṣimālakṣyata dhautadhiṣṇyaḥ|
āvirbhavadvallabhacandrasaṅga-
kṣapāvapuścandanacūrṇacāruḥ|| 2 ||
śrīḥ śītaraśmer dadṛśe 'tha dṛśyā
śākryām udañcattimirākulānām|
āśvāsanoktīr jagatāṃ vivakṣoḥ
smitaprabhevonmiṣitā maghonaḥ|| 3 ||
tamobhir ādhūsaritādhunaiva
doṣākulā sāmpratam eva bhūtvā|
saivābabhau rātrir upāyatīndau
samāgamaḥ kasya satāṃ na bhūtyai|| 4 ||
atha kramān mugdhamṛṇālakanda-
saundaryagarbhā nudatī tamāṃsi|
lekhodagād indradiśaḥ sitāṃśor
airāvaṇasyeva viṣāṇakoṭiḥ|| 5 ||
kelikriyāśakrakarāgrakṛṣṭa-
śacīkacasrastavataṃsaśobhaiḥ|
indor amandaiḥ khacitā mayūkhaiḥ
paurandarī sundaratāṃ dadhe dik|| 6 ||
kadambadāmādhikagauram indor
viṣaktaṃ ūhe suradhāmni dhāma|
uṣānilārūṣitakalpavallī-
pariplutaprauḍhaparāgalīlām|| 7 ||
ārohato dhiṣṇyapadaṃ himāṃśor
ambhonidher garbhagṛhān nirīya|
sopānarājīṣv iva rājitāsu
viśaśramur vīcicamūṣu pādāḥ|| 8 ||
darīṣu dūraṃ tamaso 'bhiyāteḥ
palāyanādhvānam ivāvaroddhum|
samaṃ sametyaiva śaśāṅkapādair
ācakrame bhūdharacakravālam|| 9 ||
āsādya sadyo dyutalaṃ mayūkhaiḥ
tamaḥ śaśī prāg jagatāṃ jahāra|
mahātmanām unnatamārgalābhe
nānyopakārāt karaṇīyam anyat|| 10 ||
dyām ujjihānaḥ paripāṭalābhāḥ
prabhāḥ payodheś ciraṃ ācakarṣa|
dikkāminīmaṇḍalamaṇḍanāya
pravālavallīr iva śītaraśmiḥ|| 11 ||
śikhābhir āśliṣṭa ivaurvavahner
atyulbaṇāṃ pāṭalatāṃ prapannaḥ|
sindhos taraṅgair iva nudyamāno
javāj jagāhe gaganaṃ mṛgāṅkaḥ|| 12 ||
tārāsu tārāpathabhittibhāge
tirodadhatyā vapuṣo viśeṣān|
purāṇacitrapratimopamāsu
jyotsnāsudhākūrcikayā nipete|| 13 ||
tataḥ karākrānticalatkuraṅga-
cchāyaḥ spṛśan karkaṭavriścikādīn|
tutoda nīlaṃ timirebhavṛndaṃ
jyotsnāsaṭāṅko hariṇāṅkasiṃhaḥ|| 14 ||
śyāmāṃ samāśliṣya sarāgam indau
nabhastalaṃ talpam ivādhirūḍhe|
tamomucaḥ sakhya ivocchvasatyo
diśaḥ śanair dūram athāpasasruḥ|| 15 ||
veṇīṣu mūrcchām iva samprayāntaḥ
kapolayor lāsyam ivādadhānāḥ|
smiteṣv athocchvāsam ivodvahanto
vilāsinīḥ śiśliṣur indupādāḥ|| 16 ||
dadau tathoddīpitamanmathārtiḥ
śaśī prabhāmattatayonmadatvam|
vilaṅghayāṃ āsa yathā pravṛddho
bhuvo 'pi mūrtiṃ makarāvacūlaḥ|| 17 ||
kṛtopakāre hi niveśayanti
prāṇair api pratyupakāraṃ āryāḥ|
tathā hi labdhvābhyudayaṃ samudrād
avīvṛdhat taṃ śaśabhṛt svadhāmnā|| 18 ||
staneṣv ivāmbhoruhakuḍmaleṣu
kṛtvā karaiḥ pīḍanaṃ ārdrarāgaḥ|
nayan vikāsaṃ kumudānanāni
kāmīva vāpīṣu lalāsa candraḥ|| 19 ||
nipītasaṃdhyāmadirārasāyāṃ
nidrājuṣi kṣībatayā kṣapāyām|
kumudvatīṃ cumbituṃ āttakampo
bimbacchalenopasasarpa candraḥ|| 20 ||
kadambadhūlīdhavalena dhāmnā
samedhayan kairavakorakāni|
manobhidaḥ puṣpaśarasya sakhyuś
cakre 'strasaṃdhānam ivoḍurājaḥ|| 21 ||
athādade tatkṣaṇamātravighna-
vimṛṣṭarātrikṣayakhedinībhiḥ|
tvarāślathagranthigaladvibhūṣaṃ
prasādhanaśrīḥ priyavallabhābhiḥ|| 22 ||
prāṇeśadūtīpraṇayārdravākya-
pramodaparyāptavihāsinībhiḥ|
dadhe tadā dṛṣṭibhir eva tāsāṃ
vilāsakarṇotpalamaṇḍanaśrīḥ|| 23 ||
ratatvarāveśasakampapāṇi-
vinyāsaśaithilyadharair vadhūnām|
ratau puraḥ pātam ivāmṛśadbhir
nāsthāyi gāḍhaṃ kabarīṣu puṣpaiḥ|| 24 ||
hārāvalī gāḍhatarapriyāṅgasaṅge
vidhatte vyavadhiṃ krudheva|
autsukyakampocchvasitaiḥ stanāgrair
āmucyamānā nunude 'ṅganānām|| 25 ||
abandhi tābhiḥ kaṭhināvakṛṣṭa-
saṃdhānasūtrāṅkitapāṇiśākham|
ucchvāsipīnastanapūryamāṇaḥ
kṛcchrāt truṭatkañcukakoṇasandhiḥ|| 26 ||
saṃlāpayantyā dayitasya dūtīṃ
vadhvā vibhūṣāṃ ca niveśayantyāḥ|
prasannatā kāpi mukhasya jajñe
veṣaśriyā nu priyavārtayā nu|| 27 ||
bimbacchalena smaravāsagehe
tanvyāḥ kapole 'vatatāra candraḥ|
jagajjigīṣonmiṣitasya sakhyuḥ
sabhājanāyeva manobhavasya|| 28 ||
ābibhratī babhru babhau natabhrūḥ
kālīyakīyaṃ tilakaṃ lalāṭe|
nimagnaniḥśeṣanavasmareṣu-
svarṇajvalatpuṅkhamukhāṅkiteva|| 29 ||
guṇagrahotpīḍanapuñjyamāna-
śroṇītaṭāgrasphuṭadṛśyanābhim|
nakhāṃśukalmāṣitanīvibandhaṃ
babandha kāñcīṃ jaghane ghanorūḥ|| 30 ||
śuddhena sadvṛttatayānvitena
nigūhaneṣv ārasatā salīlam|
purandhridoṣkandalikāsv asañji
patyeva gāḍhaṃ valayavrajena|| 31 ||
rarāsa ramyaṃ rasanāśanair yat
tadā tad evājani jṛmbhamāṇam|
nitambaśayyārasikasya nāryāḥ
prabodhatūryaṃ makaradhvajasya|| 32 ||
ālambi mañjūjjvalaśiñjitena
natabhruvo nūpuramaṇḍalena|
unmāthino manmathakuñjarasya
viśṛṅkhalaṃ śṛṅkhalapāśakaśrīḥ|| 33 ||
priyotsukāyā jaghanena kāñcyāḥ
kaṇṭhena hārasya viruddhabandhe|
mitho ratānandam iva pradātuṃ
kṛto visargaḥ svaparicchadasya|| 34 ||
tiraskriyāyāḥ parihārahetor
jyotsnākṛtāyāḥ śaraṇaṃ prapannām|
dadhuḥ sarojaśriyam aṅghrilagnāṃ
nāryo navālaktakavigraheṇa|| 35 ||
mṛgīdṛśām aṅgalatānuṣaṅgi-
lāvaṇyalakṣmīpihitaprabheṇa|
yathāvad api ākalitena tāsāṃ
sphuṭā na lebhe pratikarmaṇā śrīḥ|| 36 ||
asmin kṣaṇe kāmiṣu tīvrakāmā
manorathāndhakṣam asaṃgateṣu|
tā menire bhāram ivāṅgabhūṣāṃ
sahyāntarāyā hi na rāgavṛttiḥ|| 37 ||
sakhyai vadantī priyavṛttam ekā
sūtkāpi saṃketam agāc cireṇa|
kathā hi viśvāsini rāgabhājāṃ
priyārthagarbhā na paraiti niṣṭhām|| 38 ||
sakhīkathākautukinaṃ natabhrūr
anvagniṣaṇṇaṃ dayitaṃ viveda|
sasmeravaktrābhimukhasthitālī-
kanīnikāntaḥpratibimbadṛṣṭyā|| 39 ||
vidhūtadīpaṃ bhavane bhramantyā
sthitvā ciraṃ talpam athāśrayantyā|
muhur gavākṣekṣitamārgavīthyā
pratyaikṣi kṛcchrād dayitaḥ kayāpi|| 40 ||
kṛtāgasām apy anumenire tāḥ
sakhībhir abhyānayanaṃ priyānām|
tad eva hi prema sa caiva rāgo
na sthāyitāṃ yatra bibharti kopaḥ|| 41 ||
kelikrameṇa priyaṃ ākṣipantam
anvakṣaṃ āgatya pidhānam akṣṇoḥ|
sparśāntarā saṃspṛśantī cirasya
tadaṅgam ekā na kilābhijajñe|| 42 ||
atṛptam ucchvāsataraṅgitāni
sabāṣpakaṇtḥaskhalitākṣarāṇi|
prāpto 'nudehaṃ niśaśāma kāntaḥ
sakhīṣu saṃdeśapadāni tanvyāḥ|| 43 ||
priye vadhūr yat sahasābhyupete
vrīḍād vyadhattāvanatiṃ mukhendoḥ|
prāg utsukaṃ kātaram iṣṭadṛṣṭāv
atarjayat tena ruṣeva cetaḥ|| 44 ||
ardhāvabaddhacyutaveṇipuṣpā
sālaktakāgrāṅgulir ārdragātrī|
bhraṣṭāṅkasaṃsaktavilepaśukti-
siktāṃśukaikā priyam abhyudasthāt|| 45 ||
śaśāṅkasaṃgharṣam ivāvalambya
kṛtānuyātrāḥ prasabhaṃ tamobhiḥ|
āmodamattālikulākulāṅgyo
nāthān athoccair abhisasrur anyāḥ|| 46 ||
saṃdhyānṛttabhramiśivabhujābhraṃśibhasmaughabhāsi
jyotsnāpūre param iti jagad vyaśnuvāne himāṃśoḥ|
ekaikātmaprabhavaviśikhasyūtagātrair ivātho
rāgidvandvair jhagiti ghaṭanā gāḍham anyonyaṃ ūhe|| 47 ||

kapphiṇābhyudaye mahākāvya candrodayaprasādhanavarṇano nāma dvādaśaḥ sargaḥ||