oṁ bhagneṣv adhokṣajapitāmahavāsaveṣu
daityādhipena sa⸤kalais saha lokapālaiḥ|
pañcākṣamityabhidadhe bhagavān saroṣam
āsphālya niṣṭhurama⸤thonnatakoṭicāpam_||1||
[description of manuscript]
Title | Haravijaya |
Commentary | [title of commentary] |
Author | [author] |
Commentator | [commentator] |
Physical description | |
---|---|
Language/Script | [Sanskrit in Latin script.] |
Format | e-text |
Material | digital |
History | |
---|---|
Date of production | unclear |
Place of origin | |
Provenance | [record of ownership] |
Acquisition | [how it was acquired] |
|| śrī gaṇeśāya namaḥ ||
śroībālabṛhaspatyanujīvino vāgīchoice>gvaśvarāṅkasya mahāka ve ratnāka⸤sya kṛtau haravijaye| mahākāvye devadevapratiṣṭhāpanaṃ nāma pañcadaśas sarga⸤samāptaḥ||