User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

pa­ñcā­śaḥ sa­rgaḥ|

bha­gne­ṣva­dho­kṣa­ja­pi­tā­ma­ha­vā­sa­ve­ṣu
dai­tyā­dhi­pe­na sa­ka­laiḥ saha lo­ka­pā­laiḥ|
pa­ñcā­kṣa­mi­tya­bhi­da­dhe bha­ga­vā­nsa­ro­ṣa-
mā­sphā­lya ni­ṣṭhu­ra­ma­tho­nna­ta­ko­ṭi­cā­pam||1||
pa­śyā­dhu­nā­mu­mu­ra­gā­śa­na­ke­tu­ma­tra
bha­gnaṃ vi­ru­gṇa­ra­ṇa­rā­ga­mi­to 'ndha­ke­na|
ya­sya vya­dhā­yi­ṣa­ta ca­ndra­ma­rī­ci­śu­bhraiḥ
sā­dhā­ra­ṇāṃ­śu­ka­bhṛ­taḥ ka­ku­bho ya­śo­bhiḥ||2||
dai­tyai­ndra­mā­rga­ṇa­ga­ṇā­bhi­ha­ta­sya pa­śya
ra­tna­ccha­ṭā­ru­ṇi­ta­mā­tma­bhu­vaḥ śa­rī­ram|
L
ni­drā­vi­mu­kta­ma­dhu­sū­da­na­nā­bhi­pa­dma-
ni­ṣpa­ndi­sā­ndra­ma­dhu­di­gdha­mi­vā­dhu­nā­pi||3||
pa­śyā­ta­tā­yi­ka­ṭhi­nā­sthi­śi­lā­vi­bhe­da-
ku­ṇṭhī­kṛ­tā­śi ku­li­śaṃ yu­dhi ni­rji­ta­sya|
dai­tyaiḥ kare śa­ta­ma­kha­sya bha­yo­da­yo­ttha-
gha­rmā­mbu­si­kta­mi­va saṃ­ta­nu­te na te­jaḥ||4||
dai­yā­shi­va­jra­ka­ṣa­ku­ṇṭha­ta­rā­ra­ca­kraṃ
ca­kraṃ tra­pā­pa­ri­ca­ya­cyu­ta­ca­ṇḍa­ca­ryam|
vi­ṣṇo­rbha­yā­ku­la­ta­yā vya­pa­lī­na­va­hni-
dhū­mā­ya­mā­na­ma­va­lo­ka­ya pā­ṇi­la­gnam||5||
āba­ddha­ko­pa­di­ti­jā­dhi­pa­bā­hu­ca­kra-
ca­krī­kṛ­tā­ta­nu­śa­rā­sa­na­bā­ṇa­pā­taiḥ|
bha­ṅgī­śa­taiḥ pra­ka­ṭa­ra­ndhra­pa­rī­ta­ma­dhya-
mā­pū­rṇa­me­ti vi­ta­ta­śri­ya­ma­rka­bi­mbam||6||
nā­rā­ca­ni­rda­li­ta­bi­mba­ta­yai­ṣa bha­gna-
sa­ṅgrā­ma­du­rla­li­ta­du­rdha­ra­dhai­rya­ba­ndhaḥ|
adhyā­sya­mā­na­hṛ­da­yo ha­ri­ṇe­na pa­śya
saṃ­krā­nta­kā­ta­ra­ta­dī­ya­ma­nā ive­nduḥ||7||
pa­śyā­sta­pa­rva­ta­mi­vrā­bhra­ka­pa"ka­nī­la-
mā­sā­dya dā­na­va­ca­mū­pa­ti­me­ta­da­gre|
pa­ryā­ku­lo 'dhi­ka­ma­nū­ṣma­ta­yā raṇe 'tra
bha­gnaḥ pra­ta­pa­vi­bha­ve­na sa­hai­va bhā­nuḥ||8||
bi­bhra­dga­dāṃ vi­da­li­tā­ri­ka­pā­la­gu­rvīṃ
lī­lā­vi­la­mbi­ta­ma­no­ha­ra­śa­ṅkha­pa­dmaḥ|
vyā­pā­ri­tā­yu­dha­śa­to 'ndha­ka­bā­ṇa­va­rṣai-
rnā­bhā­ti śau­ri­ri­va ja­rja­ri­tor 'tha­nā­thaḥ||9||
L
pa­śyai­ṣa ni­rja­ya­kṛ­ta­bhru­ku­ṭī­vi­bha­ṅga-
cchā­yo­pa­bṛṃ­hi­ta­na­vā­ñja­na­pu­ñja­va­rṇām|
va­ktra­śri­yaṃ ghṭi­ta­nī­la­pa­ṭāṃ hri­ye­va
dha­tte ya­maḥ pa­ri­ha­ra­nma­ma dṛ­ṣṭi­mā­rgam||10||
dha­tte mu­khe­ṣu va­ru­ṇo ri­pu­ro­ṣa­va­hni-
jvā­lā­ru­ṇāṃ ta­nu­ma­sā­va­sa­mā­pta­ka­mpaḥ|
ni­tyā­va­ba­ddha­ma­ka­rā­la­ya­vā­sa­la­gna-
du­rvā­ra­vā­ḍa­va­kṛ­śa­nu­śi­khā­mi­vai­tām||11||
utsṛ­ṣṭa­di­gga­ja­ga­la­nma­da­vā­ri­ga­ṇḍa-
pi­ṇḍī­kṛ­tai­ra­vi­ra­laṃ bhra­ma­raiḥ pa­ta­dbhiḥ|
pa­śyai­ṣa kiṃ­śu­ka­va­na­bhra­ma­mo­ha­ma­ndai-
ra­nvī­ya­te 'gni­ra­su­rai­rvi­hi­to­ṣma­bha­ṅgaḥ||12||
sā­ndrī­bha­va­tya­ma­la­me­ca­ka­kha­ḍga­me­gha-
gho­rā­ndha­kā­ra­ni­ka­raḥ stha­gi­tā­nta­ri­kṣaḥ|
saṃ­trā­sa­vi­hva­la­va­la­tpra­ti­pa­tti­mū­ḍha-
gā­ḍhā­ni­lo­cchva­si­ta­dhū­ma­śi­khā­sa­ha­sraiḥ||13||
ya­tkī­rta­nā­da­pi ni­je­ṣu ni­ke­ta­ne­ṣu
bhī­tai­rma­ru­dbhi­ru­da­vi­jya­ta ba­ddha­ka­mpam|
udya­ccha­mā­na­ma­va­lo­kya ta­mā­ha­vā­gre
saṃ­bhre­mu­ṣā su­ra­ga­ṇe­na yato 'pa­sa­sre||14||
ta­tsya­nda­naṃ sa­pa­di co­da­ya da­rpa­mū­ḍha-
dai­tyā­dhi­pā­bhi­mu­kha­mū­rji­ta­siṃ­ha­vā­ham|
ūṣmā­ṇa­me­ta­ma­dhu­nā vi­ṣa­me­ṣu­va­rṣaṃ
saṃ­tyā­ja­yā­mi yu­dhi śai­la­mi­vā­tra yā­vat||15||
L
ityū­cu­ṣi sma­ra­ri­pau ta­ra­sā mu­mo­ca
sūto 'ndha­kaṃ pra­ti­ra­thaṃ kṛ­ta­me­ru­ka­mpam|
dai­tyā­dhi­pa­sya na ca­cā­la ra­tho 'pi ya­ntṛ-
saṃ­co­di­taḥ ki­ma­pi bhā­vi bhi­ye­va pa­śyan||16||
vya­sya­nni­vā­śu bhu­va­na­tri­ta­yā­dhi­rā­jya-
la­kṣmīṃ pa­ta­tra­ma­ru­tā­tha su­me­ru­ku­ñjāt|
gṛ­dhraḥ pa­re­ta­pa­ti­dū­ta iva dhva­jā­gra-
ma­dhyā­sta ta­sya ra­bha­sā­da­ru­ṇo­tta­mā"gnaḥ||17||
sa­sya­ndi­re ja­la­bhṛ­to bhu­va­nā­ra­vi­nda-
ko­ṣa­pra­ti­ṣṭha­ma­ka­ra­nda­ra­sā­ya­mā­nam|
sā­na­nda­gṛ­dhra­ku­la­ṣa­ṭpa­da­ca­kra­vā­la-
vā­ñchā­vi­pū­ra­ṇa­ma­na­rga­la­ma­stra­va­rṣam||18||
kha­ḍgā­ju­ghū ka­ra­ṇa­ghā­ñju­ghu­ru(?)rgha­nau­ghā
ni­rghā­ta­gho­ra­gha­ṭa­nā­sthi­ti­mā­pa pṛ­thvī|
va­jrā­bhi­ghā­ta­pa­ru­ṣaṃ pi­śi­tā­śi­na­śca
ca­kru­rma­hā­pra­la­ya­śaṃ­si­na­ma­ṭṭa­hā­sam||19||
dhai­ryā­va­dhī­ri­ta­śu­bhe­ta­ra­gho­ra­rū­pa-
ci­hna­sya dā­na­vā­pa­teḥ sa­ma­rā­ji­ro­rvyām|
śaṃ­bho­śca dṛ­ṣṭa­ja­ya­li­ṅga­ni­rā­ku­la­sya
ve­gā­tsa­mī­ya­tu­ra­thā­ti­ra­thau ta­tha tau||20||
ahrā­di du­ndu­bhi­bhi­rā­ha­na­nā­da­gu­ñji
gu­ñjā­ga­ṇe­na vi­dhu­rai­rmu­kha­rai­ra­bhā­vi|
akvā­ṇi go­mu­kha­śa­taiḥ pa­ṇa­vai­ra­rā­ṇi|
ta­smiṃ­sta­yo­ra­tha raṇe prvi­jṛ­mbha­mā­ṇe||21||
āha­nya­mā­na­ki­kha­rā­na­ka­go­mu­khā­di-
vā­di­tra­gho­ṣa­mu­kha­rāḥ ka­ku­bho ba­bhū­vuḥ
L
dai­tyā­śca śai­la­ku­ha­ra­pra­ti­śa­bda­dī­rgha-
gho­rā tra­ye­ṇa(?) mu­mu­cu­ryu­dhi siṃ­ha­nā­dam||22||
yo­dhā yu­dhe kṛ­ta­dhi­yo ra­bha­se­na va­lgu-
saṃ­vā­di­pha­lgu­na­ma­pha­lgu­pha­laṃ va­va­lguḥ|
pā­ṇi­sthi­tā­kṛ­pa­kṛ­pā­ṇa­ni­pa­ta­pī­ta-
ma­tta­dvi­pā­kṛ­pa­kṛ­pā­ṇa­kṛ­pī­ṭa­pa­ṭṭāḥ||23||
sa­ṅgrā­ma­ma­ṅga­la­mu­pe­tya ja­guḥ sa­ka­mpa-
ha­stā­ṅgu­lī­śi­thi­la­ko­ṇa­ha­tā vi­pa­ñcīḥ|
śaṃ­bo­vi­lo­ka­na­ni­ra­rga­la­jṛ­mbha­mā­ṇa-
pī­na­dhva­jāḥ sa­ra­sa­ma­psa­ra­so da­dha­tyaḥ||24||
ta­syā­tha mū­rdhni ma­da­ma­ntha­ri­ta­dvi­re­pha-
pa­kṣā­ni­lā­bhi­ha­ta­ka­mpi­ta­ke­sa­rā­grā|
āna­nda­ni­rbha­ra­na­bha­śca­ra­ca­kra­ha­sta-
mu­ktā pa­pā­ta su­ra­pā­da­pa­pu­ṣpa­vṛ­ṣṭiḥ||25||
ābhā­da­khe­ṭa­kha­ṭa­kā­mu­kha­ha­sta­dī­rgha-
ra­ktā­ṅgu­lī­na­kha­ma­ṇi­pra­ti­bi­mba­ga­rbham|
pra­tyu­pta­dī­pta­ta­ra­ra­tna­mi­vo­cchi­khā­ccha-
ra­śmi­ccha­ṭaṃ ka­na­ka­ku­ṇḍa­la­ma­ndha­ka­sya||26||
ta­smi­ndu­dhū­vu­ṣi dha­nu­rdha­ra­dhai­rya­ba­ndha-
mā­yo­dha­ne dha­na­da­yo­dha­ja­ne­na sā­rdham|
se­nā­na­kā iva tadā gi­ra­yo vi­ne­du-
rmau­rvī­ni­nā­da­mu­kha­rī­kṛ­ta­ra­ndhra­bhā­gāḥ||27||
ko­da­ṇḍa­ko­ṭi­gha­ṭi­to­ra­ga­rā­ja­mau­rvī-
ve­lla­tpha­ṇā­ma­ṇi­ga­ṇa­pra­ti­bi­mba­ga­rbham|
mā­ṇi­kya­śe­kha­ra­mi­vā­mṛ­ta­ra­śmi­kha­ṇḍa-
bhī­ṣa­tki­rī­ṭa­gha­ṭi­taṃ bi­bha­rāṃ­ca­kā­ra||28||
L
ta­syo­rmi­bha­ṅga­vi­ṣa­mo­nna­ta­bā­hu­da­ṇḍa-
kha­ṇḍā­nda­ha­ndha­nu­ṣi dā­na­va­si­ndhu­nā­thān|
jvā­lā­ka­rā­li­ta­mu­kha­sta­ra­sā­ti­gā­ḍha-
mau­rvī­kṛ­ta­sthi­ti­ra­rā­ja­ta bho­gi­rā­jaḥ||29||
ko­da­ṇḍa­da­ṇḍa­gha­ṭi­tā­ṭa­ni­gā­ḍha­ba­ndha-
tā­nte­na ta­sya vi­ka­sa­tpha­ṇa­ca­kra­vā­lam|
nā­ge­śva­re­ṇa pa­pi­re śi­śi­rāḥ śi­raḥ­stha-
ma­ndā­ki­nī­ja­la­ta­ra­ṅga­gha­ṭā­sa­mī­rāḥ||30||
śū­tkā­ri­pa­kṣa­ma­ru­taḥ sphu­ra­da­gni­śā­ta-
śa­lpāḥ śa­rāḥ śa­śi­ka­lā­ṅki­ta­bā­hu­ma­dhyāt|
ni­śca­kra­mu­rdi­ti­su­tā­bhi­mu­kha. hi­mā­dri-
ku­ñjā­nta­rā­la­ga­ha­nā­di­va rā­ja­haṃ­sāḥ||31||
chā­yā­ma­yīṃ vi­da­dha­to bhu­va­ne­ṣva­kā­ṇḍa-
ka­lpā­va­sā­na­ra­ja­nī­mi­va ta­sya saṃ­khye|
āka­rṇa­kṛ­ṣṭa­va­la­yī­kṛ­ta­cā­ru­cā­pa-
ca­ktra­cyu­tā bhu­va­na­mā­na­śi­re śa­rau­ghāḥ||32||
mau­rvī­kṛ­ta­sya kha­ṭa­kā­mu­kha­pā­ṇi­kṛ­ṣṭa-
ma­dhyaṃ kra­meṇ pha­ṇi­naḥ pha­ṇa­ca­kra­vā­lam|
phū­tkā­ra­pā­va­ka­śi­khā dha­nu­ṣo 'tha ta­sya
ca­krī­kṛ­tā­di­ṣu­ga­ṇā­śca sa­maṃ ni­pe­tuḥ||33||
rū­ḍhā­ru­ḍhaṃ(paṃ)ta­du­ra­si sphu­ṭa­ke­ki­pi­ccha-
pu­ṅkhāḥ śarā di­ti­ja­kā­rmu­ka­ca­kra­mu­ktāḥ|
ka­lpa­dru­mā iva ma­hī­dhra­ta­ṭī­vi­ci­tra-
saṃ­phu­lla­ra­tna­ku­su­ma­sta­ba­kā ni­pe­tuḥ||34||
kṛ­tto­pa­vī­ta­bhu­ja­gā­dhi­pa­mū­rdha­ra­tna-
pu­ṣpo­pa­kā­ra­kṛ­ta­saṃ­yu­ga­va­rtma­śo­bhaiḥ|
L
va­kṣaḥ­stha­le pu­ra­ri­po­ra­su­re­ndra­cā­pa-
ca­kra­cyu­taiḥ śa­ra­śa­tai­śca­tu­raṃ ni­pe­te||35||
ka­llo­la­jā­la­ka­li­lā vi­va­la­tka­pā­la-
kū­rmo­da­rāḥ śi­ra­si ta­sya śa­rā­śra­yā­śaiḥ|
ma­ndā­ki­nī­ja­la­ra­yāḥ pa­pi­re pa­ta­dbhi-
ra­hnā­ya si­ndha­va iva pra­la­yā­rka­pā­daiḥ||36||
saṃ­dhā­sya­mā­na­kṛ­ta­mā­ga­ṇa­saṃ­dhi­yo­ga-
ca­krī­bha­va­nma­ṇi­śa­rā­sa­na­bā­hu­jā­laḥ|
dai­tyā­dhi­paḥ sphu­ra­da­ne­ka­śa­śa­ṅka­kha­ṇḍa-
mā­ta­ṇḍa­ma­ṇḍa­la ivā­mba­ra­mā­rga āsīt||37||
ma­nye ca ta­sya va­la­yī­kṛ­ta­kā­rmu­ka­sya
sa­ṅgrā­ma­ka­rma­ṭha­ka­ṭho­ra­ka­rā­la­vā­hoḥ|
prā­gā­ta­tā­yi­pṛ­ta­nā­su­bhi­rbhya­pā­ti-
pa­ścā­nni­śā­ta­ta­rśa­lya­mu­khai­rvi­pā­ṭhaiḥ||38||
āba­ddha­ko­pa­di­ti­jā­dhi­pa­bā­hu­da­ṇḍa-
ma­dhyā­nni­rī­yu­ra­tha saṃ­yu­ga­va­rtma bā­ṇāḥ|
saṃ­hā­ra­mā­ru­ta­pa­ra­ha­ta­si­ndhu­vī­ci-
ca­krā­di­vo­jjva­li­ta­va­hni­mu­khā bhu­jaṃ­gāḥ||39||
ni­ṣṭhyū­ta­tī­vra­śi­khi­naḥ śi­ti­ka­ṇṇṭha­mau­lī-
mā­lā­ka­pā­la­śa­ka­le­ṣu ni­śā­ta­śa­lyāḥ|
ni­ṣpe­tu­ra­rka­ki­ra­ṇā iva ka­rka­śe­ṣu
kai­lā­sa­śai­la­śi­kha­re­ṣu su­rā­ri­bā­ṇāḥ||40||
ta­tpā­ta­ni­rda­li­ta­mau­li­ka­pā­la­pa­ṭṭa-
dhū­ma­ccha­ṭā­ma­li­ta­mau­li­ka­pā­la­pa­ṭṭa-
dhū­ma­ccha­ṭā­ma­li­ka­lo­ca­na­mā­vi­śa­ntīm|
se­vā­vi­ca­kṣa­ṇa iva śva­si­tai­rni­rā­sa
ka­rṇā­va­taṃ­sa­bhu­ja­gaḥ śa­śi­kha­ṇḍa­mau­leḥ||41||
L
uddā­ma­dā­ha­pa­ri­va­rti­ta­ji­hma­ko­ṭi-
ru­ttaṃ­sa­ca­ndra­ka­li­kā śi­ra­si sma­rā­reḥ|
dai­tyā­dhi­rā­ja­vi­śi­khā­gni­śi­khā­sa­ha­sra-
ni­rya­tsu­dhā­sru­ti­ra­bhū­tsa­vi­śe­ṣa­ta­nvī||42||
ta­syā­ha­ve vi­ka­ṭa­pi­ccha­ka­lā­pa­bhā­ra-
śa­ṅku­ccha­la­sphu­ṭi­ta­ca­ndra­ki­kha­ṇḍya­mā­nāḥ|
uddā­ma­ko­pa­di­ti­jā­dhi­pa­cā­pa­ca­kra-
mu­ktāḥ śarā vi­ṣa­dha­rā iva saṃ­ni­pe­tuḥ||43||
abhyā­pa­ta­nmu­di­ta­khe­ca­ra­ca­kra­vā­la-
sā­mā­ji­ka­sti­mi­ta­lo­ca­na­ca­kra­dṛ­ṣṭaḥ|
dai­tyā­dhi­po 'dbhū­ta­vi­dhā­yi vi­jṛ­mbha­mā­ṇa-
vi­śli­ṣṭa­saṃ­dhi­ḍi­ma­ḍa­mba­ra­cā­ra­ṇo 'bhūt||44||
āne­mu­ṣo vi­ja­ha­tā da­dhu­ṣa­śca da­rpa-
mā­ni­ghna­tā ju­hu­vu­ṣo 'bhi­mu­khaṃ yā­tā­rāt|
te­nā­khi­lā yu­dhi pa­ra­spa­ra­mū­yi­re 'tha
gā­ḍhaṃ śa­rai­rda­śa­di­śo dṛ­ḍha­cā­pa­mu­ktaiḥ||45||
āka­rṇa­ku­ṇḍa­li­ta­ka­rka'sa­kā­la­da­ṇḍa-
ca­krā­ya­mā­ṇa­ma­ṇi­kā­mu­ka­ni­rga­te­na|
bā­ṇe­na va­kṣa­si ja­ghā­na mṛ­gā­ṅka­mau­li-
mā­ba­ddha­ma­tsa­ra­ma­thā­va­sa­re 'su­rā­riḥ||46||
devo 'pi dā­na­va­pa­teḥ pṛ­thu­ja­tru­sī­mni
ti­ṣṭhe­tyu­dī­rya śa­ra­ghā­ta­vi­vṛ­ddha­ma­nyuḥ|
pre­ṅkha­nmu­khā­gra­śi­hi­naṃ ni­ca­khā­na bāṇa-
mu­tsaṃ­khya­saṃ­khya­kṛ­ta­pu­ṅkha­ta­yo­ru­pu­ṅkham||47||
tā­vu­tta­ro­tta­ra­du­ru­tta­ra­tā­ra­ta­mya-
tā­mya­ddī­nā­kṛ­śa­kṛ­śā­nu­pa­rī­ta­bā­ṇau|
L
sa­ṅgrā­ma­va­rtma­ni pa­ra­spa­ra­ra­ndhra­lā­bha-
ba­ndhā­bhi­saṃ­dhi ci­ra­ma­kra­ma­tā­ma­va­ndhyam||48||
va­kṣo 'ndha­ka­sya ni­ja­ghā­na gha­nā­gha­na­tvi-
ḍī­śa­sta­ḍi­nni­bi­ḍa­ca­ṇḍa­ka­ḍā­ra­kā­ṇḍaiḥ|
kū­lā­dri­sā­nu­ka­ṭa­kaṃ vika.ai­sta­ra­ṅga-
bha­ṅgaiḥ sa­vā­ḍva­śi­khai­ri­va kū­rma­ke­tuḥ||49||
pre"Nkha­cchi­khā vi­śi­kha­saṃ­ha­ti­ra­ndha­ke­na
mu­ktā ta­taḥ śi­ra­si śū­la­bhṛ­taḥ śa­rā­roḥ|
cū­lā­va­cū­la­pha­ṇi­phū­tkṛ­ti­va­hni­he­ti-
saṃ­plu­ṣṭa­pa­kṣa­ti­pu­ṭā vi­ṣa­maṃ nya­pa­ptat||50||
ka­rṇā­va­taṃ­si­ta­pha­ṇi­sphu­ri­ta­sphu­li­ṅga-
phū­tkā­ra­va­hni­ta­pa­nā­ta­pa­da­gdha­pa­kṣaḥ|
vyo­mnaḥ pa­ta­ndi­ti­su­tā­dhi­pa­śai­la­mū­rdhni
saṃ­pā­ti­vi­bhra­ma­ma­dha­tta vṛ­ṣā­ṅka­bā­ṇaḥ||51||
vi­stā­ri­śa­lya­mu­kha­ni­rga­ta­ro­hi­da­śva-
śā­rī­kṛ­tā­mba­ra­ta­lā bha­ya­ma­da­dhā­nāḥ|
ta­ccā­pa­ma­ṇḍa­la­vi­ni­ṣpa­ti­tāḥ pra­sa­sru-
ru­lkā­pi­śā­ca­ni­ca­yā iva di­kṣu bā­ṇāḥ||52||
dū­raṃ da­ri­dri­hi da­re­ṇa vi­dā­ra­yā­drī-
nda­rpo­ddha­tā­ñja­hi ja­hī­ti na­rā­na­rā­tīn|
ityā­ha­rnpra­vi­ja­hā­ra sa­ka­rṇa­jā­ha-
ra­ktā­nta­ne­tra­yu­ga­lo vi­ja­hau ca khe­dam||53||
gu­ñja­dgu­ṇā­vi­ra­la­śa­bda­vi­mi­śra­gā­ḍha-
mau­rvī­vi­rā­va­mu­kha­ro 'tha śi­lī­mu­khau­ghaḥ|
dū­rā­da­śi­śri­ya­di­vā­mba­ra­cā­ri­ca­kra-
mā­na­nda­ma­sya su­rvai­ri­va­dhā­hi­taṃ saḥ||54||
L
va­ktrā­mṛ­tāṃ­śu­pa­ri­ve­ṣa­pṛ­ṣa­tka­pī­ṭha-
ni­ṣṭhyū­ta­ni­ṣṭhu­ra­vi­pāḥ­a­vi­ja­rja­rāṃ­saḥ|
yo­dhā­nmu­co­ca ra­ṇa­mū­rdhniṃ mu­mū­rṣu­ṣo 'tha
ra­ndhre­na jātu ri­pu­ṣu pra­ha­ra­nti dhī­rāḥ||55||
ta­tpa­ttri­bhiḥ su­ra­ri­poḥ śa­ka­lī­kṛ­tā­nā-
mā­kā­śa eva ka­la­dhau­tśi­lī­mu­khā­nām|
re­juḥ pa­ta­tpra­cu­ra­cū­rṇa­pa­rā­ga­di­gdha-
bā­lā­rka­ra­śmi­śa­ba­lā iva śai­la­kū­ṭāḥ||56||
sa­ṅgrā­ma­na­ṭa­ka­vi­lo­ka­na­kau­tu­kā­tta-
saṃ­cā­ra­khe­ca­ra­sa­ha­sra­vi­mā­na­pa­ṅktīḥ|
ūrdhvaṃ­ta­rāṃ ta­ra­ṇi­mā­rga­ru­dhaḥ pra­ca­ṇḍa-
ko­da­ṇḍa­ni­rga­ta­śa­rā­ma­na­ya­tsma­rā­reḥ(?)||57||
ta­ccā­pa­ni­rga­ta­ni­ra­rga­la­mā­rga­ṇau­gha-
pa­kṣā­ni­lā­ha­ti­vi­ja­rja­ri­tā­bhra­mā­sīt|
vya­pā­rya­mā­ṇa­vi­vi­dhā­yu­dha­ghā­ta­rū­ḍha-
gā­ḍhā­si­ta­vra­ṇa­ki­ṇā­ṅka­mi­vā­nta­ri­kṣam||58||
āpī­ya­ta stha­gi­ta­bhā­ska­ra­bi­mba­bī­ja-
ko­ṣai­rna­vā­ta­pa­ma­dhu­sphu­ṭa­pa­ttra­śo­bhaiḥ|
jyā­ghos.agī­ti­mu­kha­rai­rbhu­va­na­nā­ra­vi­nda-
ga­rbhā­spa­daṃ sa­pa­di dai­tya­śi­lī­mu­khau­ghaiḥ||59||
vi­stā­rya cā­pa­ma­tha vi­sphu­ra­da­gni­he­ti
niḥ­śa­ṅka­huṃ­kṛ­ti ni­dhā­na­ma­haṃ­kṛ­tī­nām|
dai­tyā­dhi­paḥ ku­ṭi­li­ta­bhru­ku­ṭī­vi­bha­ṅga-
bhā­sva­lla­lā­ṭa iti dhū­ja­ṭi­mā­ba­bhā­ṣe||60||
ti­ṣṭhā­dhu­nā kva nu baṭo mama dṛ­ṣṭi­mā­rgā-
dga­ntā­si pu­ṣpa­vi­śi­kho 'smi na ma­nda­vī­ryaḥ|
L
kālo 'tha­vā na kṛ­pa­ṇaḥ kṛ­mi­kī­ṭa­ja­ntu-
jī­vā­pa­hā­ra­ca­tu­ro na ga­jā­su­ro vā||61||
anyā hi nṛ­tta­ra­bha­so­tthi­ta­da­tta­tā­la-
ve­tā­la­mā­li­ta­ta­lā pi­tṛ­ma­ndi­ro­rvī|
sa­ṅgrā­ma­bhū­mi­ra­pa­rā bha­ṭa­ca­ṇḍa­ca­kra-
do­rda­ṇḍa­da­rpa­ni­ka­ṣo­pa­la­pa­ṭṭi­kā'srīḥ||62||
ityū­ci­vā­nni­ra­bhi­na­tsma­ya­mā­na eva
taṃ pa­ñca­bhi­rjva­li­ta­va­hni­śi­khaiḥ pṛ­ṣa­tkaiḥ|
kiṃ­ci­tta­dī­ya­vi­śi­khā­śa­ni­pā­ta­bhi­nna-
va­kṣa­śca­cā­la ca śśā­ṅka­ka­lā­va­cū­laḥ||63||
ta­smi­nma­nā­kca­la­ti ṣa­ṇmu­kha­da­tta­dṛ­ṣṭi-
dṛ­ṣṭā­rti­le­śa­sa­da­pa­tra­pa­la­mba­va­ktre|
āma­rda­ka­stva­ri­ta­ma­ndha­ka­ma­bhya­dhā­va-
du­tpā­ṭi­ta­stha­gi­ta­bhā­nu­su­me­ru­kū­ṭaḥ||64||
dai­tyā­dhi­pa­sta­ma­tha saṃ­mu­kha­mā­pa­ta­nta-
mā­lo­kya ko­pa­vi­va­śo vi­śi­khai­ra­rau­tsīt|
ta­cco­di­taṃ śi­kha­ra­mu­cchi­kha­ra­tna­sā­ra-
ma­syā­bhi­na­tti­la­tu­lā­ma­dhi­rū­ḍha­ma­nyaiḥ||65||
ta­smai ra­thā'nga­ma­ki­ra­nmu­ra­ji­nma­hā­ji-
helo halī ha­ri­ta­sa­pti­su­ta­śca da­ṇḍam|
saṃ­sta­bhya tā­na­tha śa­raiḥ sa sa­ha­sra­saṃ­khyaiḥ
saṃ­khye ja­ghā­na la­ghu pa­ñca­bhi­ri­ndu­mau­lim||66||
ko­da­nḍa­da­ṇḍa­śi­kha­ra­stha­pha­lā­sa­ha­sra-
phū­tkā­ra­va­hni­ka­ṇa­tā­ra­ki­tā­nta­ri­kṣam|
ci­cche­da vā­su­ki­gu­ṇaṃ ki­ra­taḥ pṛ­ṣa­tkā-
nā­sā­dya ra­ndhra­ma­tha ta­sya śa­raiḥ su­rā­riḥ||67||
L
pra­tu­pta­dī­pta­ma­ṇi­dī­dhi­ti­ca­kra­vā­la-
saṃ­kī­rya­mā­ṇa­vi­ka­ṭo­nna­ta­ko­ṭi­da­ṇḍam|
vi­cchi­nna­pa­nna­ga­gu­ṇaṃ dha­nu­ri­ndu­mau­le-
ri­ndrā­yu­dha­śri­ya­ma­dī­dha­ra­da­nta­ri­kṣe||68||
sa cchi­nna­vā­su­ki­gu­ṇo ja­ya­lā­bha­li­ṅga-
mā­li­ṅgi­tā­mba­ra­śi­khā­gra­śi­khā­sphu­li­ṅgam|
ja­grā­ha ko­pa­ku­ṭi­la­bhru­ku­ṭī­vi­bha­ṅga-
pi­ṅge­kṣa­ṇā­na­na­du­rī­kṣya­va­pu­stri­śū­lam||69||
niḥ­śe­ṣa­lo­ka­ka­va­la­gra­ha­ṇā­ya va­lga-
dā­lo­la­he­ti­ra­sa­na­sta­ra­so­tpa­ti­ṣyan|
ta­syā­bhi­vā­da­yi­tu­mau­rva­mi­vā­gni­mā­śu
huṃ­kā­ra­va­hni­ru­da­dhau jha­gi­ti nya­pa­ptat||70||
te­nā­tha śaṃ­ka­ra­ka­ra­bhra­mi­te­na tū­rṇa-
ma­kṣu­ṇṇa­me­va gha­na­va­rtma­ni gha­rma­ra­śmeḥ|
āba­dhya­ta tri­gu­na­mā­śu vi­vṛ­tti­lo­la-
śā­khā­tra­yā­na­la­śi­khā­pa­ri­ve­ṣa­ca­kram||71||
ākṛ­ṣṭa­śai­la­śi­kha­raṃ ta­ra­lī­kṛ­tā­rka-
ca­ndraṃ sa­mu­dra­sa­li­la­plu­ta­nā­ka­mā­rgam|
pu­ñjī­kṛ­to­ḍḍu da­li­ta­kṣi­ti­pī­ṭha­pṛ­ṣṭha-
mā­sī­da­nu­bhra­ma­ṇa­lo­la­ma­mu­ṣya bi­mbam||72||
śū­lā­gni­tā­pa­da­li­to­pa­la­mū­la­saṃ­dhi-
bhā­gā­ni bha­gna­ta­ṭa­ka­lpa­ta­rū­ṇi tū­rṇam|
pe­tu­rvi­mu­kti­vi­ka­ṭī­kṛ­ta­dū­ra­dṛ­śya-
pṛ­ṣṭha­pra­ti­ṣṭhi­ta­na­bhāṃ­si śi­rāṃ­si me­roḥ||73||
ta­smiṃ­śca dhū­rja­ṭi­ka­ra­bhra­mi­te vi­dhū­ta-
si­ndhu­rmi­saṃ­ha­ti­pa­ri­plu­ta­nā­ka­pṛ­ṣṭhe|
L
pu­spho­ra ta­dda­ha­na­pī­va­ra­vi­sphu­li­ṅga-
vi­śli­ṣṭa­bhe­da­ma­hi­māṃ­śu­ma­rī­ci­bi­mbam||74||
ūhuḥ pi­nā­ka­śi­khā­tā­pa­vi­lī­ya­mā­na-
vi­stī­rṇa­kā­ñca­na­śi­lā­śi­kha­ra­pra­vṛ­ttāḥ|
ra­tno­pa­la­skha­la­na­bhi­nna­ja­lāḥ su­me­roḥ
kū­laṃ­ka­ṣāḥ ka­ṭa­ka­bhū­mi­ṣu ni­rjha­ri­ṇyaḥ||75||
śā­khā­nta­rā­la­pa­ri­va­rta­vi­lo­la­va­hni-
jvā­lā­ka­lā­pa­vi­ka­ṭā­ñja­li­bhi­sta­dā­nīm|
te­no­da­pī­ya­ta pa­ri­bhra­ma­ṇā­nu­ba­ndha-
saṃ­jā­ta­du­rdha­ra­da­śe­va su­ra­sra­va­ntī||76||
jvā­lā­ka­lā­pa­ka­va­lī­kṛ­ta­sa­pta­si­ndhuṃ
tā­pa­sphu­ra­dvi­ka­ṭa­ṭāṃ­kṛ­ti śai­la­kū­ṭam|
ca­ṇḍā­li­ka­jva­la­na­mū­rji­ta­mu­tsa­sa­rja
saṃ­va­rta­kā­la iva va­ktra­ta­le­na śaṃ­bhuḥ||77||
te­nā­ndha­ka­sya vi­ka­ṭo­nna­ta­cā­pa­ca­kra-
mu­ktāḥ śa­rāḥ stha­gi­ta­di­kta­ṭa­mā­pa­ta­ntaḥ|
ni­rde­hi­re ja­ra­ṭha­he­ti­śa­taiḥ sa­rī­ḍha-
mau­rvā­gni­ne­va ma­ka­rā­ka­ra­vī­ci­bha­ṅgāḥ||78||
taṃ śū­la­śa­kti­mu­sa­lā­śa­ni­pa­ṭṭi­śā­si-
pa­ṭṭai­rni­ha­tya pu­ra­ji­ddi­ti­jaṃ ju­gho­ra|
gho­rā­stra­vṛ­ṣṭi­bhi­ra­rthā­di­da­da­ndha­ko 'pi
ta­smi­npu­naḥ sa va­vṛ­dhe sa­vi­śe­ṣa­ma­gniḥ||79||
ko­da­ṇḍa­ma­ṇḍa­la­vi­ni­rga­ta­ma­sya bāṇa-
jā­laṃ yu­dhi pra­sa­bha­mi­ndu­dha­ro ni­ha­tya|
ve­gā­dra­thaṃ pra­ti sa­sā­ra ta­mā­ja­ghā­na
dai­tyā­dhi­po 'pi ga­da­yā gu­ru­śū­la­ha­stam||80||
L
dai­tyā­dhi­pe­ri­ga­dā­da­li­to­tta­mā­ṅga-
vi­ṣpa­ndi­sā­ndra­ru­dhi­ro­kṣi­ta­da­ntu­rā­rciḥ|
ja­jvā­la dhu­rja­ṭi­mu­khā­gni­ru­vo­ṣa cā­tha
ta­tsya­nda­naṃ sa­tu­ra­ga­dhva­ja­sū­ta­ca­kram||81||
ka­pi­śi­ta­da­śa­di­gbhi­rva­hni­nā he­ti­ca­krai-
stri­pu­ra iva ta­dā­nīṃ sya­nda­ne tena da­gdhe|
śi­śi­ra­ka­ra­ki­rī­ṭaṃ dai­tya­nā­tho ji­ghṛ­kṣuḥ
sa­ra­bha­sa­ma­tha da­rpā­du­tpa­pā­tā­nta­ri­kṣam||82||
smi­ta­vi­ka­si­ta­ga­ṇḍa­bhi­tti­bhā­ga­sta­ma­bhi­mu­khaṃ gu­ru­ve­ga­mā­pa­ta­ntam|
sa­ma­ma­bhi­na­da­śe­ṣa­dai­tya­kā­ntā­ja­na­hṛ­da­yai­stri­śi­khe­na śū­la­pā­ṇiḥ||83||
ta­dva­kṣaḥ sphu­ri­ta­kṛ­śā­nu­śū­la­ko­ṭiṃ jhāṃ­kā­rā­ra­va­ba­dhi­rī­kṛ­tā­nta­ri­kṣam|
sa­sya­nde ru­dhi­ra­ma­kā­ri yena saṃ­dhyā­tā­mrāṃ­śu­cchu­ri­ta­mi­vā­bhra­ca­kra­vā­lam||84||
di­ti­ja­ru­dhi­ra­dhā­rā­si­kta­śū­lā­śri­bhā­ga-
jva­la­na­ja­ni­ta­dhū­ma­śyā­ma­laṃ sū­rya­bi­mbam|
vi­ga­li­ta­ru­ci­ṭa­ṅkā­ghā­ta­ssaṃ­sa­kta­mū­la-
kṣa­ta­ja­mi­va ta­dā­nī­ma­nta­ri­kṣe ru­ro­ca||85||
sa­sya­nde tri­śi­kha­vi­dā­ri­tā­tsu­rā­re­rya­dva­kṣaḥ­ka­ṭa­ka­ta­ṭā­da­sṛ­kcha­ṭā­mbhaḥ|
vi­śve­ṣā­ma­ku­ru­ta ta­tpra­tā­pa­va­hni­plu­ṣṭā­nā­ma­pi ja­ga­tāṃ ta­de­va śā­ntim||86||
tri­śi­kha­mu­kha­vi­bhe­dā­da­ñja­na­kṣo­da­pu­ñja-
ccha­vi­ra­va­ni­ma­mu­ñca­dvyo­ma­sī­mnya­rdya­mā­naḥ(?)|
ga­ga­na­bhu­vi sa evā­lo­kya­tā­rā­ti­sai­nyai-
rdi­ti­su­ta­ku­la­la­kṣmī­saṃ­kṣa­yo­tpā­ta­me­ghaḥ||87||
ta­dva­kṣaḥ ka­ṭa­ka­da­sṛ­ṅni­pa­ti­taṃ sā­ndraṃ ka­pā­lo­da­re
pī­tvā ta­tpa­ri­ṇā­ma­pā­ṭa­la­mi­vā­tā­mraṃ va­pu­rbi­bhra­tī|
cā­mu­ṇḍā­ṅgu­li­ko­ṭi­bhā­ga­ma­la­nā­tta­dvī­rya­bī­jā­ṅku­rā-
na­cchi­nnā­khi­la­saṃ­ta­tī­nsa­ra­bha­saṃ ca­kre pra­ti­ccha­nda­kān||88||
L
tri­śi­kha­da­ha­na­jvā­lā­tā­pa­kva­tha­dba­ha­lā­sṛ­jaḥ
sa­pa­di va­pu­ṣa­sta­syā­śe­ṣā­tkṛ­tā­da­tha bha­sma­sāt|
sti­mi­ta­na­ya­na­vrā­tai­rdṛ­ṣṭaṃ su­rā­su­ra­ma­ṇḍa­laiḥ
śa­śi­dha­ra­ka­lā­mau­le­rjyo­tiḥ śa­ri­ra­ma­thā­vi­śat||89||
grā­sī­kṛ­ta­rdi­ta­su­rā­su­ra­ca­kra­vā­la-
sa­ṅgrā­ma­sā­ga­ra­ga­tā­ndha­ka­kā­la­kū­ṭaḥ|
ni­rdhū­ta­cā­ma­ra­ma­ru­tpa­ri­vī­ji­tāṃ­sa-
pī­ṭhe di­de­śa ha­ra­ye 'tha sa rā­jya­la­kṣmīm||90||
unmū­li­tā­khi­la­vi­pa­kṣa­ga­ṇā­su tū­rṇa-
ma­syā­jña­yā pura ivā­ma­ra­lo­ka­pā­lāḥ|
di­kṣu kra­mā­da­tha ya­thā­ya­tha­me­va gu­pti-
he­toḥ sthi­tiṃ pra­ma­da­phu­lla­dṛ­śo ba­ba­ndhuḥ||91||
ni­pa­ti­ta­ma­ri­sai­nyā­bhyā­ha­taṃ saṃ­yu­go­rvyaṃ
ni­ja­ka­ra­pa­ri­ma­rśā­nni­ṣpra­hā­ra­vra­ṇaṃ saḥ|
śa­śi­śa­ka­la­ki­rī­ṭa­sya­nda­mā­nā­mṛ­tā­mbhaḥ
sru­ti­kṛ­ta­pa­ri­ṣe­kaṃ jī­va­yā­mā­sa sai­nyam||92||
diśi diśi ma­ka­ra­nda­sya­nda­mā­dya­ddvi­re­phāḥ
su­ra­bhi­ta­gha­na­mā­rgāḥ pu­ṣpa­vṛ­ṣṭīḥ ki­ra­ntaḥ|
pra­ti­na­va­mu­kha­rā­gā­ne­ka­vā­di­tra­gho­ṣā-
sta­ma­hi­ta­va­dha­tu­ṣṭā­stu­ṣṭu­vuḥ si­ddha­sā­dhyāḥ||93||
ja­gu­ra­ma­ra­ta­ru­ṇyo ma­ṅga­laṃ tā­ra­ma­ndra-
kra­ma­ta­ra­li­ta­hā­ro­tka­mpi­pī­na­sta­nā­grāḥ|
avi­ra­ta­vi­vi­dha­bhrū­bha­ṅga­saṃ­la­kṣya­mā­ṇa-
sphu­ṭa­ta­ra­gu­ru­ce­to­vā­sa­nā nā­ka­mā­rge||94||
L
tri­da­śa­ga­ṇa­pa­tīṃ­stā­nvi­śla­tha­nmau­li­ra­tna-
pra­ṇa­ti­na­ta­śi­ra­skā­nsaṃ­yu­ge dṛ­ṣṭa­bha­ktīn|
abhi­ma­ta­va­ra­lā­bhaiḥ so 'tha saṃ­bhā­vya de­vyā
saha su­kha­ma­nu­bhā­vā­tsvāṃ pu­rī­ma­dhya­ti­ṣṭhat||95||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye de­va­de­va­pra­ti­ṣṭhā­pa­naṃ nāma pa­ñcā­śaḥ sa­rgaḥ|

sa­mā­pto' yaṃ gra­nthaḥ|