User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] ||

    tīkṣṇaiḥ śilīmukhanakhair atha saṃprahāra-
    kaṃḍūvinodaram arātijanasya tūrṇṇaṃ|
    kurvvaṃtam aṃtakapurīpṛthusālacāpa-
    cakro 'bhya¦_yukta mayamāhavamūrddhni sauriḥ||
    cakrāraviṃdanamitaṃ karagāḍharuddha-
    pārśvadvayaṃ yudhi babhāra sa pāṃcajanyaṃ|
    vairiṃcamaṃḍalam iva svasitānilabhda-
    paryastamānamudarāṃta¦_rito viniryat||
    ābaddhakarkkaṭakapāṇiniruddhapārśva-
    bhāgaḥ sugaṃdhivadanānilapūrṇṇaraṃdhraḥ|
    tenānimīlitavilocanapakṣmabaṃdham
    ābdāyi saṃyugarasād atha pāṃcajanyaḥ||
    senābhiramya vijitastanayittughoṣam
    astātatāyi yudhitas tanuṣībhir uccaiḥ||
    grastāṃśumaṃḍalavihastagabhastimauli-
    vistāriṇībhir avatastarire tadāśāḥ||
    akṣmāyi tasya¦_ śithilīkṛtanāganātha-
    vistāribhoganigaḍaṃ barakharvvitaṃ sat|
    kṣmāmaṃḍalaṃ jaladhilaṃghitatīralekham
    ājaghnuśībhir abhitaḥ kakubhaś camūbhiḥ||
    tārkṣyo 'tha caṃcu_puṭadaṣṭabhujaṃgamūrttim
    ākāśam u¯ḍayiṣus tarasā dharitryāḥ|
    pṛṣṭhena vigrahabharaṃ madhusūdanasya
    jagrāha dānavacamūmurimuṣṇaraśmeḥ||
    udgacchatā gaganavartta javena tena
    dūrāva¦gāḍhadṛḍhabhinnarasātalāgrāḥ|
    ākṛṣṭamuktavasudhāḥ kṣaṇavighnakhedam
    uddadhrire nakharasaṃhatayaḥ kathaṃcit||
    tvatpakṣabhāgaracitāspadanāganātha-
    bhāsvatphaṇāmaṇivitānapa¦_rīyamāṇaṃ|
    saṃdhyātapāruṇitatārakacakravāla-
    kalmāṣitām iva jagāma tadāṃtarikṣaṃ||
    jyākṛṣṭamaṃḍalitakarkkaśadaṃḍacaṃḍa-
    kodaṃḍamaṃḍalatayā raṇakānano¦_rvyāṃ|
    saurir jitojitaripustridaśair vviloki
    baddhālavāla iva komalakīrttivallyāḥ||
    senā dudhūnayiṣato m amuṣya
    dordaṃḍamaṃḍalitakārmukamadhyamuktaiḥ|
    kāṃḍor akāṃḍaviniḍomamarapracaṃḍa-
    naiśāṃdhakāravidhurā vivadhe dharitrī|
    taccāpanirgatavirugnaśirastrabaṃdha-
    puṃkhāviśeṣavinimagraśiraiḥ śirobhiḥ|
    nākadruhāṃ drutam ahāji raṇājire_ 'tha
    līlāvanaddhavanapatrapiśācakāśrīḥ||
    pakṣānilavyadhutanākasarittaraṃga-
    raṃgacchaṭāmalinanāmavinaṣṭavarṇṇaiḥ|
    tenāsu jihmaganibhair avajahnuve 'ka-
    te_jo vikasyadathasasv api dikṣu bāṇaiḥ||
    anyonyapṛṣṭhaparirakṣitacāpacakra-
    nirmuktasātasaraśalyasatābhighātaiḥ|
    sainyair ajagrahadasāvasurādhipasya
    ciccakravālam asakṛ¦꣹t pralayapracaṃḍaiḥ||
    krīḍan_ kṛtāṃtabhaṭamuṣṭidarodaraika-
    līlāvarāṭakagaṇaiḥ samarāṃgaṇorvyāṃ|
    śubhair aśīsairad aśaiśaravadīryamāṇa-
    senā_mataṃgajaśiraścyutamauktikaughaiḥ||
    abhyurṇṇamṛtyukṛtasaṃnidhipāśapāṇir
    niśaṃkahuṃkṛtibhayaṃkarikiṃkirāṃkaṃ|
    āyodhanapunaripoḥ prasaratpataṃta¦_
    āsthānamaṃḍapam ivābhavad aṃtakasya|
    tasyotpatatramarutakṣaṇam aṃbarāgra-
    saṃcāriṇo mukharatāṃ dadhataḥ pṛṣaṭkāḥ||
    daityādhipakṣatayaśoṇamukhā babhūvur
    mmaṃdākinītaṭaniL꣹ketanarājahaṃsāḥ|
    saurer niśātaśaraśa_lyaśatair arāti-
    senāśirāṃsi yudhi cicchidiṣadbhir ārāt|
    dikcakramāyatatarāṃ tarasā vahaṃtir
    anyonyam āhavamukheṣu śilīmukhoghaiḥ|
    maṃkūnitekṣaṇamukhaiḥ pravibhā_gadṛśya-
    nāḍītirokavalitākṣitijākukaṃṭhoḥ|
    āśyāmikāgradaśanais tadapāstabāṇa-
    kṛttair alovi yudhi daityacamūttumāṃgaiḥ||
    utkṣiptamūlakuṭilabhruvijṛṃbhamāṇa-
    roṣā¦ruṇaṃ yad abhavat subhaṭasya vaktraṃ|
    śailakṣato nu paripāṃḍutām avāpa
    tat| kṛttakaṃṭhagalitakṣatajapravāha||
    trailokyam aṃcidayiśo dhavalair yaśobhir
    ānanmukhaḥ samarabāhuratāṃ murāreḥ|_
    bāṇāḥ praśastur abhitaḥ kamalāsanāṃḍa-
    valmīkakūṭavikaṭomaradattasūkāḥ||
    uccārddhacakranipataniṣitārddhacaṃdra-
    nirlūnakeṃdukaragonalasatpatākāḥ|
    vicchinna¦_kīrttaya ivārddhagaṃtā na rejur
    āyodhanesu bhaṭakūṭaniketudaṃḍāḥ||
    dedīpyamānavapuṣā dalitāṃdhakāra-
    kūṭā nivṛttapunarāgatayo viśuddhāḥ|
    tenābhavat valayitornatakārmukena
    muktāḥ śarāstaraṇimaṃḍalabhedadakṣāḥ||
    tastaṃbhire pratidiśaṃ tarasā vimāna-
    vīthyo 'bhyupetya raṇavatsadidṛkṣamāṇāḥ|
    tanmārgaṇaiḥ sabhayakautukanākibhīti-
    muktāhitāspa_daniṣāṃtagavākṣamārgāḥ||
    ādadhmire pratiravapratipannadairghyaiḥ
    śailāvirājikuharāny abhitas tadānīṃ|
    taccāpacakravivarānaghaghātapāta-
    niryātasātasarasaṃ¦_bhṛtatāranādaiḥ||
    māṇikyaraśmiśabalojjhitanākacakra-
    cāpakṛtīṣv asanamuktaśaraughabhinnāḥ|
    sārṅgāyudhaḥ samiti nānubabaṃdha daitya-
    senā diśaḥ samiti suśruṣuyībhayāṃ¦tā||
    tasyāpi vipraṇayiṣor dviṣatāṃ vapūṣi
    karṇṇāṃtakṛṣṭivalayīkṛtacāpamuktā|
    sārārvvam etya tarasānutapuṃkhapakṣa-
    pātāvadhūtajaladā viśikhā nipetuḥ||
    tasyāhavānirabha¦_sād aviśiśrivāṃśa
    sainyā nirjityayadasāvadhiruddham ārāt|
    nābhyūhire niśitaśalyamukhaugha-
    ghorāṃdhakāravidhurān atha digvibhāgān||
    utkhātakaṃdakavikṛ¦_ttavipakṣakaṃṭha-
    nāḍīnirodhagalitena nirākulātmā|
    viśvak_ sasaṃbhramapariplavamānasainya-
    māviplavatkṣititalaṃ janayena sauriḥ||
    saurer amaṃdam udaḍīyata pakṣapāta-
    vātābhighātavidhutābhrapalāśakhaṃḍaṃ||
    saṃkhye śilīmukhagaṇena vimuktasaṃkhya-
    māninyuśāsu gaganotpalam ākulatvaṃ|
    tena nyaghāniṣata bhinnaghanāghanaugha-
    saudāmanīkṣaṇa¦_parītanusānuśalyaiḥ||
    daityādhirājapṛtanāḥ kṛtanākiloka-
    kampraṃ śanair aśaniśātabharaiḥ śaraughaiḥ|
    pratyagrapāṃśuparuṣāḥ pratipannadikkam
    addhūtapatrapaṭa_lā viyamutpataṃtaḥ|
    bhresustarāṃ bhayakṛto bhuvanāvaśāna-
    vātyā iva pratidiśaṃ suradaityasenā||
    preṃkhaddavānalaparītaviṭaṃkakūṭa-
    viṃdhyācalāvayavavibhramamūhavadbhiḥ|¦
    piṃgordvakeśarivahair navanīlatābhiḥ|
    saṃgrāmavartma tadayāyata yātudhānaiḥ|
    saṃgrāmasīmni patitaḥ subhaṭaprahāra-
    mūrcchātulaḥ sapadi rātrimaṭo mumūkṣuḥ||
    khaḍgāvakṛttanipa_tatkarikarṇṇatāla-
    vṛttānilena samajīvyata yātudhānyāḥ|
    nistriṃśaghātavinikṛttabhaṭottamāṃga-
    pīnāṃgacakranisitāspadadhūlisaṃghāḥ|
    cakruḥ kṛtāṃta¦_puruṣā iva tatra bhītim
    āvṛtti sainikajanasya raṇe kabaṃdhāḥ||
    saṃgrāmasīmni karavālavilūnavīra-
    senāmataṃgajasahasrakaraprakāṃḍoḥ|
    tān_ kṣyīyatuṃḍaparikhaṃḍitabhoLgabhoga-
    pātālatālulalitedviṣamaṃtarohi|
    kaṃpānubaṃdhahṛdayaṃ pratibhinnaśoṣa-
    biṃbādharaṃ subhaṭadarśanato 'tra nāryāḥ||
    puṣpāyu__​_​_​_​_​_​dhaiḥ kalalitaṃ valitāṃgabhaṃga¦_-
    maṃtharavijṛṃbhita susaṃyatam āvirāsīt|
    rociṣṇuratnanikuruṃbapisaṃgapiṃga-
    kīlālakaṃkaṭitavīcibhujās tadānīṃ||
    aṃbhodayor ditajanāyakacakravālam
    ā¦_yodhayatpraharaṇīkṛtanakrāacakrāḥ||
    saṃvītalohakavacābhir ivodabhāra-
    saṃbhāranīlarucibhir haricāpatāgbhiḥ|
    abhyāgamāya satatanvitakaravālikābhir
    abhyāyaye jaladajālavarūthinībhiḥ|
    tīkṣṇārddhacaṃdrasaradāritamāhavāgra-
    lakṣmīpayodharabharaṃ karikuṃbhayugmaṃ|
    uttuṃgapīvaram aliptatarānabhīkaḥ
    kṛttāgraśoṇirucaśoṇitakuṃkumena_|
    romāṃcapīnatanutā ca sakaṃpatā ca
    dārḍhyānubaṃ ca sakhīṣupi locanatvaṃ|
    svedodabiṃdunikaraś ca samanmathāyā
    dṛṣṭeva rūpa subhaṭe suralokanāryāḥ||
    saṃgrāma_bhū sphuritakhaḍgaturaṃgabhaṃga
    valgannirargalarayoddhatavāhinīkā|
    āpāṃḍuketuvasanāmalanirjharāṃka
    vistārikūbarakulācalamaṃḍalāsīt||
    caitanyam āpya mukharā¦nakatūryaśaṃkha-
    śabdena dikṣu sapadir vrajatā vikāsaṃ|
    uttiṣṭhati sma viṣadaṣṭa iva prahāra-
    mūrcchākulaḥ prapatitaḥ subhaṭo raṇorvyāṃ||
    jyotsnāvadātarucirūrjjitagarjitābhir
    āva_rjjitaḥ kṣayaghanāghanamaṃḍalībhiḥ|
    śrastaḥ kṣitau ca karikuṃ|bhavitecamukta-
    muktāphalaśriyam adhān_ karakākaṇaughiaḥ||
    meghāvalībhir abhito 'py aninehuṣībhiḥ_
    saṃvaṃditābhir abhitoyamalīmasatvāt|
    vyāpāritāḥ pṛthulapīluśilaḥsthalīṣur
    vvidyutkṛpāṇalatikās tarasā nipetuḥ
    huṃkāramuktaśikhapūrṇṇatayātha tāmra-
    daṃṣṭrāviḍaṃbita¦sasaṃdhyaśaśāṃkalekhaiḥ|
    vaktrai ghanāghanasaṭāghanaghoṣaghora-
    saṃghaṭṭam aṭṭahasitaṃ danujair nirāśe|
    yāvan nṛsiṃhanakhakoṭiniśātaśalyaṃ|
    nārādabhinnarudhirokṣitayaṃtra_bāhuḥ||
    saṃhārabhāskarasahasradurīkṣyamūrttim
    ānān nirīkṣitum api vyathitār na śekuḥ|
    tāvad viyogabhayavihvalacakravāla-
    saṃhārakātaratarekṣaṇapātapītaḥ|_
    kṣīṇāhni puṇya iva nākatalā patiṣya-
    bhāsvānupāmbudhivikīrṇṇakarorulaṃbe||
    āstācalavyavahito virasānukāra-
    cchāyānuviddham abhito vṛtasaukumāryāṃ|
    ākṛṣṭadīrghadivasaṃ karavālam arkka-
    spaṣṭābhilakṣyakiṇaleśam ivodbabāha|
    devo 'pi śītakiraṇābharaṇas tadānīm
    ālokya vatsarasahasram atha vyatītaṃ|
    saṃdhyāsamādhivinai_viṣṭamanā jajāpa
    kiṃcin nimīlitavilocanam ātmakatvaṃ|
    visrastasārdrakiraṇā vikaṭāstaśaila-
    kūṭāvalaṃbi cadadhe sahasoṣṇaraśmiḥ|
    biṃbaṃ vilaṃbam anu¦_petya cakāra dogdhaiḥ
    saṃdhyāsamādhim avadhūya haro 'ṃdhakāraṃ|
    tasmin_ pranṛtyati tadīyavilocanāgni-
    jvālāśikhāhatam ivāhimaraśmibiṃbaṃ|
    nirvvāpaṇārtham iva dāhadaśeo꣹dayasya
    proccaiḥ parāciracirāj jaladhau mamajja¦_
    śobhāṃ babhāra dinabhaṃgavigāḍharāga-
    muktāṃbara smaranipāv atha tāṃḍavasya|
    tadbāhuyaṃtraparighūrṇṇitanāgakṛtti-
    viṣyaṃdisārdrarudhirāṃkam ivāṃtarikṣaṃ|¦_
    nirdagdhadurmmatidaśeṣamayānilena
    nīte pradīpa iva nirvṛtim arkabiṃbe|
    āviṃbabhūva ghanakajjalajālakalpam
    andhatamaḥpaṭalam āvilayaṃ trilokīṃ|
    āliṃgito Ljalanidher atha ratnakaṃbu-
    śobhāvarātanutaraṃgabhujāvalībhiḥ|
    velāṃganābhir udayācalam ārurukṣur
    uttiṣṭhati sma śayanād iva śītaraśmiḥ||
    jyotsnāṃkurāvalir ivāvira¦_bhūvallya
    reje| 'grapallava ivātanusāṃdhyarāgaḥ|
    prasphora puṣpanikuruṃba iva grahaugha
    pīnatvam āphalababaṃdha ivāmṛtāṃśuḥ||
    dadhateva rasalatāṃtalagnaṃ sapadi kṣāli_taśekham ūrmibhaṃgaiḥ|
    sphuṭalakṣanibhena paṃkajālaṃ śaśinodīyata toyarāśimadhyāt||
    abhyutthitena śaśabhṛt kramabhinnapīna-
    saināṃdhakāram avalokya parasparaṃ te|
    āsphā¦litasphuritadīdhitiratnaṣaṃḍa-
    cāpāḥ punar yuyudhiro 'suradaityayodhāḥ||
    iti nisitakṛpāṇaprāsamārācacakra-
    vraṇitavibudhasenāsaṃkaṭe daityakāle|
    prasṛtarudhirasiṃ_dhukṣobhanirbhinnaratna-
    drumaraṇitanitaṃbā merubhittis tadāsīt||

    cha ||

    iti bālabṛhaspatyanujīvino vāgīśvarāṃkasya kṛtau haravijaye mahākāvye surā¦_suravimardano nāma ekonnapaṃcāśaḥ sargaḥ||