User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K
L

eko­na­pa­ñcā­śaḥ sa­rgaḥ |

tī­kṣṇaiḥ śi­lī­mu­kha­na­khair atha saṃ­pra­hā­ra-
ka­ṇḍū­vi­no­da­nam arā­ti­ja­na­sya tū­rṇam |
ku­rva­ntam anta­ka­pu­rī­pṛ­thu­sā­la­cā­pa-
ca­kro 'bhya­yu­ṅkta ma­ya­mā­ha­va­mū­rdhni śau­riḥ || 1 ||
va­ktrā­ra­vi­nda­ni­mi­taṃ ka­ra­gā­ḍha­sai­ddha-
pā­rśva­dva­yaṃ yu­dhi ba­bhā­ra sa pā­ñca­ja­nyam |
vai­ri­ñca­ma­ṇḍa­mi­va niḥ­śva­si­tā­ni­lo­la-
pa­rya­sya­mā­na­mu­da­rā­nta­ra­to vi­ni­ryat || 2 ||
āba­ddha­ka­ṅka­ṭa­ka­pā­ṇi­ni­ru­ddha­pā­rśva-
bhā­gaḥ su­ga­ndhi­va­da­nā­ni­la­pū­rṇa­ra­ndhraḥ |
te­nā­ni­mī­li­ta­vi­lo­ca­na­pa­kṣma­ba­ndha-
m ādhmā­yi saṃ­yu­ga­ra­sād atha pā­ñca­ja­nyaḥ || 3 ||
se­nā­bhir asya vi­ji­ta­sta­na­yi­tnu­gho­ṣa-
m astā­ta­tā­yi yu­dhi­tas ta­nu­ṣī­bhir uccaiḥ |
sra­stāṃ­śu­ma­ṇḍa­la­vi­ha­sta­ga­bha­sti­mā­li-
vi­stā­ri­ṇī­bhir ava­ta­sta­ri­re da­śā­śāḥ || 4 ||
akṣmā­yi ta­sya śi­thi­lī­kṛ­ta­nā­ga­nā­tha-
vi­stā­ri­bho­ga­ni­bi­ḍaṃ bha­ra­kha­rvi­taṃ sat |
L
kṣmā­ma­ṇḍa­laṃ ja­la­dhi­la­ṅghi­ta­tī­ra­le­kha-
m āja­hru­ṣī­bhir abhi­taḥ ka­ku­bhaś ca­mū­bhiḥ || 5 ||
tā­rkṣyo 'tha ca­ñcu­pu­ṭa­da­ṣṭa­bhu­jaṃ­ga­mū­rti-
r ākā­śam uḍḍi­ḍa­yi­ṣus ta­ra­sā dha­ri­tryāḥ|
pṛ­ṣṭhe­na vi­gra­ha­bha­raṃ ma­dhu­sū­da­na­sya
ja­grā­ha dā­na­va­ca­mū­sa­ri­du­ṣṇa­ra­śmeḥ || 6 ||
udga­ccha­tā ga­ga­na­va­rtma ja­ve­na tena
dū­rā­va­gā­ḍha­dṛ­ḍha­bhi­nna­ra­sā­ta­lā­grāḥ |
ākṛ­ṣṭi­mu­kta­va­su­dhāḥ kṣa­ṇa­vi­ghna­khe­da-
m udda­dhri­re na­kha­ra­saṃ­ha­ta­yaḥ ka­thaṃ­cit || 7 ||
ta­tpa­kṣa­bhā­ga­ra­ci­tā­spa­da­nā­ga­nā­tha-
bhā­sva­tpha­ṇā­ma­ṇi­vi­tā­na­pa­rī­ya­mā­ṇam |
saṃ­dhyā­ta­pā­ru­ṇi­ta­tā­ra­ka­ca­kra­vā­la-
ka­lmā­ṣa­tām iva ja­gā­ma ta­dā­nta­ri­kṣam || 8 ||
jyā­kṛ­ṣṭi­ma­ṇḍa­li­ta­ka­rka­śa­da­ṇḍa­ca­ṇḍa-
ko­da­ṇḍa­ma­ṇḍa­la­ta­yā ra­ṇa­kā­na­no­rvyām |
śau­rer ji­to­rji­ta­ri­pu­stri­da­śair vya­lo­ki
ba­ddhā­la­vā­la iva ko­ma­la­kī­rti­va­llyāḥ || 9||
senā du­dhū­na­yi­ṣa­to dvi­ṣa­tām amu­ṣya
do­rda­ṇḍa­ma­ṇḍa­li­ta­kā­rmu­ka­ma­dhya­mu­ktaiḥ |
kā­ṇḍair akā­ṇḍa­ni­bi­ḍo­ḍḍa­ma­ra­pra­ca­ṇḍa-
nai­śā­ndha­kā­ra­vi­dhu­rā vi­da­dhe dha­ri­trī || 10 ||
ta­ccā­pa­ni­rdhu­ta­vi­ru­gṇa­śi­ra­stra­ba­ndha-
pu­ṅkhā­va­śe­ṣa­vi­ni­ma­gna­śa­raiḥ śi­ro­bhiḥ |
nā­ka­dru­hāṃ dru­tam abhā­ji ra­ṇā­ji­ro­rvyāṃ
lī­lā­va­na­ddha­na­va­pa­ttra­pi­śā­ci­kā­śrīḥ|| 11 ||
L
pa­kṣā­ni­lā­va­dhu­ta­nā­ka­sa­ri­tta­ra­ṅga-
bha­ṅga­ccha­ṭā­ma­li­ta­nā­ma­ni­vi­ṣṭa­ka­rṇaiḥ | (?)
te­nā­śu ji­hma­ga­ti­bhair apa­ju­hnu­ve 'rka-
tejo vi­kā­sya­tha da­śa­sv api di­kṣu bā­ṇaiḥ || 12 ||
anyo­nya­pṛ­ṣṭha­pa­ri­ra­kṣi­ta­cā­pa­ca­kra-
ni­rmu­kta­śā­ta­ta­ra­śa­lya­śa­rā­bhi­ghā­taiḥ |
sai­nyair aji­gra­ha­da­sā­va­su­rā­dhi­pa­sya
di­kca­kra­vā­lam asa­kṛt pra­la­ya­pra­ca­ṇḍaiḥ || 13 ||
krī­ḍa­tkṛ­tā­nta­bha­ṭa­mu­ṣṭi­du­ro­da­rai­ka-
lī­lā­va­rā­ṭa­ka­ga­ṇaiḥ sa­ma­rā­ṅga­ṇo­rdvyām |
śu­bhair aśī­śa­rad asau śa­ra­dā­rya­mā­ṇa-
se­nā­ma­ta­ṅga­ja­śi­ra­ścyu­ta­mau­kti­kau­ghaiḥ || 14 ||
abhya­rṇa­mṛ­tyu­kṛ­ta­saṃ­ni­dhi­pā­śa­pā­ṇi-
niḥ­śa­ṅka­huṃ­kṛ­ti­bha­yaṃ­ka­ra­kiṃ­ka­rā­ṅkam |
āyo­dha­naṃ su­ra­ri­poḥ pra­sa­ra­tpa­ta­ttra-
m āsthā­na­ma­ṇḍa­pam ivā­bha­vad anta­ka­sya || 15 ||
ta­syo­tpa­ta­ttra­ma­ru­taḥ kṣa­ṇam amba­rā­gra-
saṃ­cā­ri­ṇo mu­kha­ra­tāṃ da­dha­taḥ pṛ­ṣa­tkāḥ |
dai­tyā­dhi­pa­kṣa­ta­ja­śo­ṇa­mu­khā ba­bhū­vu-
r ma­ndā­ki­nī­ta­ṭa­ni­ke­ta­na­rā­ja­haṃ­sāḥ || 16 ||
śau­rer ni­śā­ta­ta­ra­śa­lya­śa­tair arā­ti-
se­nā­śi­rāṃ­si yu­dhi ci­cchi­di­va­dbhir ārāt |
di­kca­kra­mau­rya­ta­ta­rāṃ ta­ra­sā va­ha­dbhi-
r anyo­nyam āha­va­mu­khe­ṣu śi­lī­mu­khau­ghaiḥ || 17 ||
L
saṃ­kū­ṇi­te­kṣa­ṇa­mu­khaiḥ pra­vi­bhā­ga­dṛ­śya-
nā­ḍī­ni­ro­ka­ga­li­ta­kṣa­ta­jā­kta­ka­ṇṭhaiḥ |
āśyā­mi­kā­gra­da­śa­nais ta­da­pā­sta­bā­ṇa-
kṛ­ttair alo­ṭhi yu­dhi dai­tya­ca­mū­tu­ra­ṅgaiḥ || 18 ||
utkṣi­pta­mū­la­ku­ṭi­la­bhru­vi­jṛ­mbha­mā­ṇa-
ro­ṣā­ru­ṇaṃ yad abha­vat su­bha­ṭa­sya va­ktram |
vai­la­kṣya­to nu pa­ri­pā­ṇḍu­ra­tām avā­pa
ta­tkṛ­tta­ka­ṇṭha­ga­li­ta­kṣa­ta­ja­pra­vā­ham || 19||
trai­lo­kyam arci­ca­yi­ṣo dha­va­lair ya­śo­bhi-
r āna­ñju­ṣaḥ sa­ma­ra­ca­ñcu­ra­tāṃ mu­rā­reḥ |
bā­ṇāḥ pra­sa­srur abhi­taḥ ka­ma­lā­sa­nā­ṇḍa-
va­lmī­ka­kū­ṭa­vi­ka­ṭo­da­ra­da­nda­śū­kāḥ || 20 ||
ta­ccā­pa­ca­kra­ni­pa­ta­nni­śi­tā­rdha­ca­ndra-
ni­rlū­ni­te­ndu­ka­ra­gau­ra­la­sa­tpa­tā­kāḥ|
vi­cchi­nna­kī­rta­ya ivā­va­na­tā na reju-
r āyo­dha­ne­ṣu bha­ṭa­kū­ba­ri­ke­tu­da­ṇḍāḥ || 21 ||
de­dī­pya­mā­na­va­pu­ṣā da­li­tā­ndha­kā­ra-
kūṭā ni­vṛ­tta­pu­na­rā­ga­ta­yo vi­śu­ddhāḥ |
te­nā­bha­van va­la­yi­no­nna­ta­kā­rmu­ke­ṇa
mu­ktāḥ śa­rā­sta­ra­ṇi­ma­ṇḍa­la­bhe­da­da­kṣāḥ || 22 ||
ta­sta­mbhi­re pra­ti­di­śaṃ ta­ra­sā vi­mā­na-
vī­thyo 'bhyu­pe­tya ra­ṇa­va­rtma­di­dṛ­kṣa­mā­ṇāḥ |
ta­nmā­rga­ṇaiḥ sa­bha­ya­kau­tu­ka­nā­ki­bhī­ru-
mu­ktā­hi­tā­spa­da­ni­śā­nta­ga­vā­kṣa­mā­rgāḥ || 23 ||
L
āda­dhmi­re pra­ti­ra­va­pra­ti­pa­nna­dai­rghyaiḥ
śai­lā­dhi­rā­ja­ku­ha­rā­ṇy abhi­tas ta­dā­nīm |
ta­ccā­pa­ca­kra­vi­va­rā­na­gha­ghā­ta­pā­ta-
ni­ryā­ta­śā­ta­śa­ra­saṃ­bhṛ­ta­tā­ra­nā­daiḥ || 24 ||
mā­ṇi­kya­ra­śmi­śa­ka­lo­jjhi­ta­nā­ka­śa­kra- (?)
cā­pā­kṛ­tī­ṣva­sa­na­mu­kta­śa­rau­gha­bhi­nnāḥ |
śā­rṅgā­yu­dhaḥ sa­pa­di nā­nu­ba­ba­ndha dai­tya-
senā di­śaḥ sa­mi­ti śi­śri­yu­ṣī­rbha­yā­tāḥ || 25 ||
ta­syā­śu vi­vra­ṇa­yi­ṣo dvi­ṣa­tāṃ va­pūṃ­ṣi
ka­rṇā­nta­kṛ­ṣṭi­va­la­yī­kṛ­ta­cā­pa­mu­ktāḥ |
sā­rā­vam etya ta­ra­sā ta­nu­pu­ṅkha­pa­kṣa-
pā­tā­va­dhū­ta­ja­la­dā vi­śi­khā ni­pe­tuḥ || 26 ||
ta­syā­ha­vā­ti­ra­bha­sād adhi­śi­śri­vāṃ­si
sai­nyā­ni ni­rja­ya­da­śā­vi­dhu­ra­tvam ārāt |
nā­bhyū­hi­re ni­śi­ta­śa­lya­śi­lī­mu­khau­gha-
gho­rā­ndha­kā­ra­vi­dhu­rān atha di­gvi­bhā­gān || 27 ||
utkhā­ta­na­nda­ka­vi­kṛ­tta­vi­pa­kṣa­ka­ṇṭha-
nā­ḍī­ni­ro­ka­ga­li­te­na ni­rā­ku­lā­tmā |
vi­ṣva­ksa­saṃ­bhra­ma­pa­ri­pla­va­mā­na­sai­nya-
mā­pi­pla­va­tkṣi­ti­ta­laṃ kṣa­ti­je­na śau­riḥ || 28 ||
śau­rer ama­ndam uda­ḍī­ya­ta pa­kṣa­pā­ta-
vā­tā­bhi­ghā­ta­vi­dhu­tā­bhra­pa­lā­śa­kha­ṇḍam |
saṃ­khye śi­lī­mu­kha­ga­ṇe­na vi­mu­kta­saṃ­khya-
mā­ni­nyu­ṣā tu ga­ga­no­tpa­lam āku­la­tvam || 29 ||
L
tena nya­vā­ri­ṣa­ta bhi­nna­gha­nā­gha­nau­gha-
sau­dā­ma­nī­kṣa­ṇa­pa­rī­ta­kṛ­śā­nu­śa­lyaiḥ |
dai­tyā­dhi­rā­ja­pṛ­ta­nāḥ kṛ­ta­nā­ki­lo­ka-
ka­mpaiḥ śa­nair aśa­ni­śā­ta­ta­raiḥ śa­rau­ghaiḥ || 30 ||
pra­tya­gra­pāṃ­su­pa­ru­ṣāḥ pra­ti­pa­nna­di­kka-
m udbhū­ta­pa­tra­pa­ṭa­lā vi­ya­du­tpa­ta­ntyaḥ |
bhre­mu­sta­rāṃ bha­ya­kṛ­to bhu­va­nā­va­sā­na-
vā­tyā iva pra­ti­di­śaṃ su­ra­dai­tya­se­nāḥ || 31 ||
pre­ṅkha­dda­vā­na­la­pa­rī­ta­vi­ṭa­ṅka­kū­ṭa-
vi­ndhyā­ca­lā­va­ya­va­vi­bhra­ma­mū­hi­va­dbhiḥ|
pi­ṅgo­rdhva­ke­śa­ni­va­hair na­va­nī­la­bhā­bhiḥ
sa­ṅgrā­ma­va­rtma ta­da­yā­ya­ta yā­tu­dhā­naiḥ || 32 ||
sa­ṅgrā­ma­sī­mni pa­ti­taḥ su­bha­ṭa­pra­hā­ra-
mū­rchā­ku­laḥ sa­pa­di rā­tri­ma­ṭo mu­mū­rṣuḥ |
kha­gā­va­kṛ­tta­ni­pa­ta­tka­ri­ka­rṇa­tā­la-
vṛ­ntā­ni­le­na sa­ma­vī­jya­ta yā­tu­dhā­nyā || 33 ||
ni­striṃ­śa­ghā­ta­vi­ni­kṛ­tta­bha­ṭo­tta­mā­ṅga-
pī­nāṃ­sa­ca­kra­ra­ci­tā­spa­da­pī­na­ja­ṅghāḥ |
ca­kruḥ kṛ­tā­nta­pu­ru­ṣā iva ta­tra bhī­ti-
m āvṛ­tya sai­ni­ka­ja­na­sya raṇe ka­ba­ndhāḥ || 34 ||
sa­ṅgrā­ma­sī­mni ka­ra­vā­la­vi­lū­na­vī­ra-
se­nā­ma­ta­ṅga­ja­sa­ha­sra­ka­ra­pra­kā­ṇḍaiḥ |
tā­rkṣyī­ya­tu­ṇḍa­pa­ri­kha­ṇḍi­ta­bho­gi­bho­ga-
pā­tā­la­tā­lu­la­li­ta­tvi­ṣi­ra­nva­ro­dhi (?) || 35 ||
ka­mpā­nu­ba­ndhi­hṛ­da­yaṃ pra­ti­pa­nna­śo­ṣa-
bi­mbā­dha­raṃ su­bha­ṭa­da­rśa­na­to 'tra nā­ryāḥ |
L
pu­ṣpā­yu­dhā­ṅka­la­li­taṃ va­li­tā­ṅga­bha­ṅga-
niḥ­sa­ṅga­ma­ntha­ra­vi­jṛ­mbhi­kam āvi­rā­sīt || 36 ||
ro­ci­ṣṇu­ra­tna­ni­ku­ru­mba­vi­ṣa­ṅga­pi­ṅga-
kī­lā­la­ka­ṅka­ṭi­ta­vī­ci­bhu­jās ta­dā­nīm |
ambho­dha­yo di­ti­ja­nā­ya­ka­ca­kra­vā­la-
m āyo­dha­ya­npra­ha­ra­ṇī­kṛ­ta­na­kra­ca­krāḥ || 37 ||
saṃ­vī­ta­lo­ha­ka­va­cā­bhir ivo­da­bhā­ra-
saṃ­bhā­ra­nī­la­ru­ci­bhir ha­ri­cā­pa­bhā­gbhiḥ |
abhyā­ga­mā­ya sa­ta­ḍi­tka­ra­vā­li­kā­bhi-
r abhyā­ya­ye ja­la­da­jā­la­va­rū­thi­nī­bhiḥ || 38 ||
tī­kṣṇā­rdha­ca­ndra­śa­ra­dā­ri­ta­mā­ha­vā­gra-
la­kṣmī­pa­yo­dha­ra­bha­raṃ ka­ri­ku­mbha­yu­gmam |
uttu­ṅga­pī­va­ram ali­pta­ta­rā­ma­bhī­ka-
kḷ­ptā­rdra­śo­ṇa­ru­ci­śo­ṇi­ta­ku­ṅku­me­na || 39 ||
ro­mā­ñca­pī­na­ta­nu­tā ca sa­ka­mpa­tā ca
dā­rdhyā­nu­ba­ndhi ca sa­khī­ṣva­pi loṭheana­tvam |
khe­do­da­bi­ndu­ni­ka­raś ca sa­ma­nma­thā­yā
dṛ­ṣṭe ba­bhū­va su­bha­ṭe su­ra­lo­ka­nā­ryāḥ || 40 ||
sa­ṅgrā­ma­bhūḥ sphu­ri­ta­kha­ḍga­ta­ra­ṅga­bha­ṅga
va­lga­nni­ra­rga­la­ta­yo­ddha­ta­vā­hi­nī­kā |
āpā­ṇḍu­ke­tu­va­sa­nā­ma­la­ni­rjha­rā­ṅka
vi­stā­ri­kū­ba­ri­ku­lā­ca­la­ma­ṇḍa­lā­sīt || 41 ||
cai­ta­nyam āpya mu­kha­rā­na­ka­tū­rya­śa­ṅkha-
śa­bde­na di­kṣu sa­pa­di vra­ja­tā vi­kā­sam |
utti­ṣṭha­ti sma vi­ṣa­da­ṣṭa iva pra­hā­ra-
mū­rchā­ku­laḥ pra­pa­ti­taḥ su­bha­ṭo ra­ṇo­rvyām || 42 ||
L
jyo­tsnā­va­dā­ta­ru­ci­rū­rji­ta­ga­rji­tā­bhi-
r āva­rji­taḥ kṣa­ya­gha­nā­gha­na­ma­ṇḍa­lī­bhiḥ |
sra­staḥ kṣi­tau ca ka­ri­ku­mbha­vi­bhe­da­mu­kta-
mu­ktā­pha­la­śri­yam avāt ka­ra­kā­ka­ṇau­ghaḥ || 43 ||
me­ghā­va­lī­bhir abhi­to 'py api­ne­hu­ṣī­bhiḥ
saṃ­va­rdhi­tā­bhir iva to­ya­ma­lī­ma­sa­tvāt |
vyā­pā­ri­tāḥ pṛ­thu­la­pī­lu­śi­raḥ­stha­lī­ṣu
vi­dyu­tkṛ­pā­ṇa­la­ti­kās ta­ra­sā ni­pe­tuḥ || 44 ||
phū­tkā­ra­mu­kta­śi­khi­cū­rṇa­ta­yā­tha tā­mra-
daṃ­ṣṭrā­vi­ḍa­mbi­ta­sa­saṃ­dhya­śa­śā­ṅka­le­khaiḥ |
va­ktrair gha­nā­gha­na­gha­ṭā­gha­na­gho­ra­gho­ṣa-
saṃ­gha­ṭṭam aṭṭa­ha­si­taṃ da­nu­jair ni­rā­se || 45 ||
yo­dhaṃ nṛ­siṃ­ha­na­kha­ko­ṭi­ni­śā­ta­śa­lya-
nā­rā­ca­bhi­nna­ru­dhi­ro­kṣi­ta­de­ha­ya­ntram |
saṃ­hā­ra­bhā­ska­ra­sa­ha­sra­du­rī­kṣa­mū­rti-
m ārān ni­rī­kṣi­tum api vya­thi­tā na śe­kuḥ || 46 ||
tā­va­dvi­yo­ga­bha­ya­vi­hva­la­ca­kra­vā­ka-
saṃ­ghā­ta­kā­ta­ra­ta­re­kṣa­ṇa­pā­ta­pī­taḥ |
kṣī­ṇe 'hni pu­ṇya iva nā­ka­ta­lāt pa­ti­ṣya-
bhā­svā­nu­pā­mbu­ni­dhi kī­rṇa­ka­ro la­la­mbe || 47 ||
astā­ca­la­vya­va­hi­to vi­ra­lā­ndha­kā­ra-
cchā­yā­nu­vi­ddham abhi­to dhṛ­ta­sau­ku­mā­ryam |
ākṛ­ṣṭa­dī­rgha­di­va­saṃ ka­ra­jā­lam arkaḥ
spa­ṣṭā­bhi­la­kṣya­ki­ṇa­le­kham ivo­dba­ba­rha || 48 ||
L
devo 'pi śī­ta­ki­ra­ṇā­bha­ra­ṇas ta­dā­nī-
m ālo­kya va­tsa­ra­sa­ha­sram atha vya­tī­tam |
saṃ­dhyā­sa­mā­dhi­vi­ni­vi­ṣṭa­ma­nā ja­jā­pa
kiṃ­cin ni­mī­li­ta­vi­lo­ca­nam ātma­ta­ttvam || 49 ||
vi­sra­sta­sā­ndra­ki­ra­ṇo vi­ka­ṭā­sta­śai­la-
kū­ṭā­va­la­mbi vi­da­dhe sa­ha­so­ṣṇa­ra­śmiḥ |
bi­mbaṃ vi­la­mbam anu­pe­tya ca­kā­ra co­rdhvaṃ
saṃ­dhyā­sa­mā­dhim ava­dhū­ya haro 'nu­kā­ram || 50 ||
ta­smin pra­nṛ­tya­ti ta­dī­ya­vi­lo­ca­nā­gni-
jvā­lā­śi­khā­ha­tam ivā­hi­ma­ra­śmi­bi­mbam |
ni­rvā­pa­ṇā­rtham iva dā­ha­da­śo­da­ya­sya
pro­ccaiḥ pa­rā­ci na ci­rāj ja­la­dhau ma­ma­jja || 51 ||
śo­bhāṃ ba­bhā­ra di­na­bha­ṅga­vi­gā­ḍha­rā­ga-
ra­ktā­mba­raṃ sma­ra­ri­pāv atha tā­ṇḍa­va­sthe |
ta­dbā­hu­ya­ntra­pa­ri­ghū­rṇi­ta­nā­ga­kṛ­tti-
vi­ṣya­ndi­sā­ndra­ru­dhi­rā­ṅkam ivā­nta­ri­kṣam || 52 || |
ni­rda­gdha­du­rma­ti­da­śe sa­ma­yā­ni­le­na
nīte pra­dī­pa iva ni­rvṛ­tim arka­bi­mbe |
āvi­rba­bhū­va gha­na­ka­jja­la­jā­la­ka­lpa-
m andhaṃ ta­maḥ­pa­ṭa­lam āvi­la­yaṃs tri­lo­kīm || 53 ||
āli­ṅgi­to ja­la­ni­dher atha ra­tna­ka­mbu-
śo­bhā­dha­rā­ta­nu­ta­ra­ṅga­bhu­jā­va­lī­bhiḥ |
le­khā­ṅga­nā­bhir uda­yā­ca­lam āru­ru­kṣu-
r utti­ṣṭha­ti sma śa­ya­nād iva śī­ta­ra­śmiḥ || 54 ||
jyo­tsnā­ṅku­rā­va­lir ivā­vi­ra­bhūd dyu­va­llyā
reje 'gra­pa­lla­va ivā­ta­nu­sāṃ­dhya­rā­gaḥ |
L
pu­spho­ra pu­ṣpa­ni­ku­ru­mba iva gra­ho­ghaḥ
pī­na­tvam āpa pha­la­ba­ndha ivā­mṛ­tāṃ­śuḥ || 55 ||
da­dha­te­va ra­sā­ta­lā­nta­la­gnaṃ sa­pa­di kṣā­li­ta­śe­ṣam ūrmi­bha­ṅgaiḥ| |
sphu­ṭa­la­kṣma­ni­bhe­na pa­ṅka­jā­laṃ śa­śi­nau­dai­ya­ta to­ya­rā­śi­ma­dhyāt || 56 ||
abhyu­tthi­te śe­śa­bhṛ­ti kra­ma­bhi­nna­pī­na-
nai­śā­ndha­kā­ram ava­lo­kya pa­ra­spa­raṃ te |
āsphā­li­ta­sphu­ri­ta­dī­dhi­ti­ra­tna­da­ṇḍa-
cā­pāḥ pu­nar yu­yu­dhi­re su­ra­dai­tya­yo­dhāḥ || 57 ||
iti ni­śi­ta­kṛ­pā­ṇa­prā­sa­nā­rā­ca­ca­kra-
vra­ṇi­ta­vi­bu­dha­se­nā­saṃ­ka­ṭe dai­tya­lo­ke |
pra­sṛ­ta­ru­dhi­ra­si­ndhu­kṣo­bha­ni­rbhi­nna­ra­tna-
dru­ma­sa­ra­ṇi­ni­ta­mbā me­ru­bhi­ttis ta­dā­bhūt || 58 ||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye su­rā­su­ra­vi­ma­rdo nā­mai­ko­na­pa­ñcā­śaḥ sa­rgaḥ |