User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

Leka­ca­tvā­riṃ­śaḥ sa­rgaḥ |

atha ka­tham api ta­syāḥ saṃ­ka­ṭa­dvā­ra­sī­mna-
s tri­da­śa­ga­ṇa­va­ri­ṣṭhair añja­sā­nvī­ya­mā­naḥ |
śru*ta­ha­ri­ja­ya­śa­bdaḥ sphī­ta­vā­di­tra­gho­ṣai-
r gi­ri­ka­ṭa­ka­ta­ṭā­ntān ni­rja­gā­me­ndu­mau­liḥ || 1 ||
    • 1. ‘druta’ ka.
Lta­syāḥ pu­raḥ sī­mā­va­dhiḥ | ta­taḥ kṛ­cchre­ṇa ma­nda­ra­gi­reḥ ka­ṭa­ka.........ni­rya­yau | ta­syā iti vā pa­ñca­mī | ta­dvi­śe­ṣa­ṇaṃ saṃ­ka­ṭe­na va­ri­ṣṭā sahā (?).........rāḥ | añja­sā spa­ṣṭaṃ tva­ri­taṃ vā | ha­rir indraḥ | vā­di­trā­ṇi tū­ryā­ṇi || 1 ||
kva*ṇi­ta­mu­kha­ra­gha­ṇṭā­ca­kra­vā­la­dhva­jā­graṃ
ra­tha­va­ram adhi­ru­hya pra­sthi­ta­syo­tpa­tā­kam |
sva­yam ava­hi­ta­ce­tā ma­ṅga­laṃ saṃ­vi­dhi­tsuḥ
sa­ra­bha­sam abhi­da­dhmau vai­ṣṇa­vī ta­sya śa­ṅkham || 2 ||
    • 2. ‘grathita’ ka.
vai­ṣṇa­vī mātā ta­sya maṅga­laṃ ci­kī­rṣuḥ śa­ṅkham abhi­da­dhmau mu­khe­nā­pū­ri­ta­va­tī || 2 ||
na­va­dha­va­la­du­kū­laiḥ ka­lpi­tāḥ sai­ni­kā­nāṃ
śa­śi­ka­ra­si­ta­kī­rti­kṣī­ra­si­ndhū­rmi­bha­ṅgāḥ |
dvi­ra­da­gha­na­ba­lā­kāḥ pro­lla­sa­ntyas ta­dā­nī-
m ani­la­ba­la­vi­lo­lā vai­ja­ya­ntyo vi­re­juḥ || 3 ||
3 ||
sphu­ṭa­ma­ṇi­pa­ri­ṇā­ha­pra­sphu­ra­tpu­ṣka­ra­śrī-
r dru­tam upa­ri ni­ya­ntrā ha­ntum utkṣi­pya­mā­ṇaḥ |
uda­ya­gi­ri­śi­khā­grā­dū­ra­va­rtya­rka­bi­mba-
śri­yam ata­num atā­nīḍui ḍiṇḍi­maḥ ku­ñja­ra­sya || 4 ||
ni­ya­ntā ga­jā­ro­haḥ | tena ga­ja­syo­pa­ri ha­ntuṃ vā­da­yi­tum utkṣi­pya­mā­ṇo ḍi­ṇḍi­ma­ṣṭa­mbha­ka (?) iti pra­si­ddho vā­di­tra­bhe­daḥ pū­rvā­di­śi­kha­ra­saṃ­ni­ka­rṣa­stha­sya ra­veḥ śo­bhām ata­not_ | sphu­ṭa­ma­ṇi­pa­ri­ṇā­he­na ra­tna­ma­ye­na kaṭakena sphu­ra­ntī pu­ṣka­rā­gra­sya śrīr ya­sya | anya­tra sphu­ṭo ma­ṇer iva pa­ri­ṇā­ho ya­sya saḥ | ta­taḥ pra­sphu­ra­ntī pu­ṣka­rā­ṇāṃ pa­dmā­nāṃ śrīr ya­smād iti ba­hu­vrī­hī vi­dhā­ya vi­śe­ṣa­ṇa­sa­mā­saḥ | ni­ya­ntrā­ru­ṇe­na dru­taṃ ha­ntuṃ tva­ri­taṃ ga­ntum upa­ry uda­ya­gi­rer utkṣi­pya­mā­ṇa ity arke 'pi ke­cid ayū­yuLjan_ | ‘hana hiṃ­sā­ga­tyoḥ’ iti ha­nter ga­tāv api pā­ṭhāt_ || 4 ||
Lpra­ti­ga­ja­ma­da­ga­ndhā­ghrā­ṇa­he­lā­vyu­da­staḥ
sphu­ra­du­da­ra­ni­vi­ṣṭa­spa­ṣṭa­re­kho 'gra­ha­staḥ |
śri­yam abhṛ­ta ka­re­ṇor nā­ka­saṃ­ro­ha­ṇā­ya
dru­tam iva su­bha­ṭā­nāṃ ba­ddha­so­pā­na­pa­ṅktiḥ || 5 ||
5 ||
diśi diśi ma­ka­ra­ndaṃ pu­ṇḍa­rī­ko­da­re­bhyaḥ
sa­ra­bha­sam api pī­tvā hā­ri­mā­dhu­ryam uccaiḥ |
dvi­ra­da­pa­ti­ma­dā­mbha­sti­ktam āsvā­da­ya­nto
vi­ra­sa­ra­sa­nam anta­rva­ktram ūhur dvi­re­phāḥ || 6 ||
anta­rva­ktraṃ mu­khā­nta­re bhra­ma­rā vi­ra­saṃ ra­sa­naṃ nī­ra­sam āsvā­da­nam ava­han_ | pū­rvaṃ ti­ktam abhya­va­hri­ya­te tato ma­dhu­ram_ | na tu vi­pa­rya­ye­ṇa || 6 ||
pra­ti­ga­jam adhi­ko­pād dhā­va­tāṃ ku­ñja­rā­ṇāṃ
sa­pa­di mu­kha­pa­ṭe­nā­cchā­dya va­ktrā­ṇy alī­nām |
avi­ra­la­ma­da­to­yā­pā­na­go­ṣṭhī­ni­rā­se
ba­hu­gu­ṇam api ma­nye do­ṣa­he­tuṃ ka­dā­cit || 7 ||
pra­ti­ga­jaḥ pra­ti­pa­kṣa­ka­rī | ni­rā­se ni­ra­stā | gu­ṇās ta­nta­vo 'pi || 7 ||
śri­yam ata­nu­ta ra­kṣā­bhū­ti­vi­nyā­sa­pā­ṇḍuḥ
sa­pa­di ma­da­ja­le­na ścyo­ta­tā sa­pta­dho­rvyām |
dvi­ra­da­pa­tir anī­cair vi­sphu­ra­dga­ṇḍa­śai­la-
s tri­da­śa­na­ga­ra­ga­ṅgā­sro­ta­se­vā­rka­śai­laḥ || 8 ||
sa­pta­dhā ka­ra­ka­ṭa­ka­ga­ṇḍa­ca­kṣuḥ­śro­tra­pā­yū­pa­stha­la­kṣa­ṇaiḥ sa­pta­bhir dvā­rair urvyāṃ ścyo­ta­tā patatā | ga­ṅgā­pra­vā­ho 'pi sa­pta­su dvī­pe­ṣu pa­ri­bhra­ma­ṇād urvyāṃ sa­pta­dhai­va sra­va­ti | ga­ṇḍāv eva śai­lau ca | ga­ṇḍa­śai­lāś ca ma­ho­pa­lāḥ | arka­śai­laḥ spha­ṭi­ka­gi­riḥ || 8 ||
da­dhur abhi­na­va­lā­kṣā­ra­ñji­taiś cā­ma­rau­ghaiḥ
śri­yam anu­kṛ­ta­vā­tyā­raṃ­ha­saḥ sai­ni­kā­nām |
khu­ra­śi­kha­ra­ni­pā­ta­kṣu­dya­mā­nā­khi­lo­rvī-
ja­ni­ta­śi­khi­śi­khau­ghā­śli­ṣṭa­rū­pā ivā­śvāḥ || 9 ||
9 ||
stha­gi­ta­sa­ka­la­di­kkā­ne­ka­saṃ­khyā­na­se­nā-
ja­ni­ta­gu­ru­bha­ro­ccair anva­bhūd bhū­ri śaṃ­bhoḥ |
Lkra­ma­vi­dhṛ­ta­vi­mu­kto­ddā­ma­niḥ­śvā­sa­tā­mya-
tpha­ṇi­pa­ti­pha­ṇa­do­lān do­la­naṃ bhū­ta­dhā­trī || 10 ||
saṃ­khyā­naṃ saṃ­khyā | Lpha­ṇā eva vi­stṛ­ta­tvād do­lās ta­tra pre­ṅkha­na­ma­va­niḥ pra­bhū­tam anu­bhū­ta­va­tī || 10 ||
ka­ri­ha­ri­ra­tha­pa­tti­vrā­ta­ni­rdhū­ta­dhū­li-
pra­ka­ra­ja­ni­ta­kā­rśyam anva­ba­dhnād adha­stāt |
la­ghu­vi­da­la­na­bhī­ti­vyā­ku­lā­tmā ka­thaṃ­ci-
t pha­ṇa­ni­ga­ḍa­sa­ha­sre­ṇā­hi­nā­tho dha­ri­trīm || 11 ||
ha­ra­yo 'śvāḥ | la­ghu tva­ri­tam_ || 11 ||
ba­la­sa­mu­da­ya aiśe 'tī­tya ga­vyū­ti­mā­traṃ
sthi­ta­va­ti śi­bi­rā­grā­vā­sa­bhū­mir gṛ­hī­tva |
pra­tha­mam iva ta­dā­nīṃ sau­ga­tā­nāṃ pra­mā­ṇaṃ
dvi­ra­da­ku­lam ana­lpaṃ ka­lpa­nā­po­ḍham āsīt || 12 ||
ga­vyū­tiḥ kro­śa­dva­yam_ | ta­nmā­tram ati­kra­mya ha­ra­saṃ­ba­ndhi­ni sai­nyasa­mu­dā­ye vi­śrā­nte sati ga­jā­nāṃ ku­lam āvā­sa­kān gṛ­hī­tvā ka­lpa­nā­po­ḍham āsīt_ | ka­lpa­nā saṃ­nā­has ta­smād apo­ḍhaṃ ta­dra­hi­tam_ | ata eva bau­ddhā­nāṃ pra­tha­maṃ pra­mā­ṇaṃ pra­tya­kṣaṃ ta­di­va | tad api ka­lpa­na­yā apo­ḍhaṃ ka­lpa­nā­sva­bhā­va­ra­hi­tam_ | śa­bda­saṃ­sa­rga­yo­gya­pa­ti­tā­saṃ­jñā­nāṃ ka­lpa­nā­nāṃ ca pra­tya­kṣaṃ ta­tsva­bhā­vaṃ bha­vi­tum arha­ti | ni­ya­ti­pra­ti­bhā­sa­tvāt_ | pra­ti­ni­ya­ta­rū­paṃ hi va­stu kā­la­dva­yān anu­yā­yi ka­thaṃ vya­va­hā­ro­pa­yo­gi­saṃ­ke­ta­vi­ṣa­ye­ṇa śa­bde­na saṃ­sṛ­jya­ta itye­va­mā­di­nā na­ye­na bau­ddhāḥ pra­tya­kṣaṃ ka­lpa­nā­po­ḍham ūcuḥ | ana­lpaṃ bahu ca­tu­ṣpra­kā­ram_ || 12 ||
su­ra­ba­lam ava­lo­kyā­vā­si­taṃ kā­na­nā­gre
śa­ku­na­ya uru­pa­kṣā dū­ram utpa­tya ve­gāt |
dru­ma­vi­ṭa­pa­śi­khā­grā­ba­ddha­nī­ḍa­pra­ti­ṣṭha-
sva­ta­na­ya­ga­ta­tṛ­ṣṇāś ce­rur ākā­śa eva || 13 ||
13 ||
kṛ­ta­gu­ru­ta­ra­ka­mpān do­la­na­vyā­ku­lā­yāṃ
bhu­vi vi­ni­mi­ta­pā­daṃ ja*ṅga­mā­ndrī­ndra­ka­lpaiḥ |
ati­ni­bī­ḍa­ni­ba­ddhaiḥ ka­lpa­vṛ­kṣe­ṣu senā-
dvi­ra­da­pa­ti­bhir āpe na tri­pa­dyā vi­lā­saḥ || 14 ||
    • 1. ‘jaṃgamādrīndu’ kha.
tri­pa­dī pā­dam ekam utkṣi­pya pā­da­tra­ye­ṇā­va­sthā­naṃ ta­dvi­lā­so ga­je­ndrair nāpe na la­bdhaḥ | atiLgā­ḍhaṃ ni­ba­ddha­tvāt_ | vi­ni­mi­tāḥ pādā ya­tra ta­thā kṛ­tvā bhu­vaś cā­la­naṃ ni­ga­ḍhacche­dā­ti­yogena || 14 ||
Ldṛ­ḍha­ni­ya­mi­ta­ra­jju­ska­ndha­saṃ­dā­ni­tā­nāṃ
sru­ta­ma­da­ja­la­ga­ṇḍā­bho­ga­kā*ṣair ga­jā­nām |
tvag apa­tad ava­ru­gṇā kā­na­nā­no­ka­he­bhyaḥ
sa­ha­jam api vi­mū­ḍhāḥ kaṃ na vi­śle­ṣa­ya­nti || 15 ||
    • 1. ‘kośaiḥ’ kha.
saṃ­dā­ni­tā ba­ddhāḥ | ano­ka­hās ta­ra­vaḥ | vi­mū­ḍhā ma­da­ga­jā api | ye tvag ādi­bhe­de 'pi niḥ­saṃ­jñāḥ || 15 ||
sru­ta­gha­na­gha­na­sā­ra­kṣo­da­sau­ga­ndhya­bhā­jo
ma­ṇi­ta­ṭa­kṛ­ta­vī­ci­kṣo­bha­ma­ndā­ki­nī­kāḥ |
dru­ma­ga­ha­na­vi­lu­ptā­rkāṃ­śu­saṃ­tā­pa­śī­tāḥ
śi­kha­ri­ka­ṭa­ka­bhū­mīr adhya­vā­tsur dhva­ji­nyaḥ || 16 ||
gha­na­sā­raṃ ka­rpū­ram_ | adhya­vā­tsur adhya­ti­ṣṭhan_ || 16 ||
sphu­ṭi­ta­vi­ka­ṭa­gṇḍā­bho­ga­mā­dya­ddvi­re­phā
vi­ka­sa­da­vi­ra­lai­lā­ka­nda­lī­kā­na­nā­ḍhyāḥ |
upa­ma­ṇi­gu­ham adreḥ phu­lla­ko­śā­ta­kī­kā
yu­va­ti­bhir anu­yā­tāḥ ke­cid āse­dur urvīḥ || 17 ||
elā ka­nda­lī ko­śā­ta­kī ca la­tā­bhe­dāḥ || 17 ||
atha śa­śa­dha­ra­mau­leḥ sai­ni­kāḥ sā­nu­de­śe
diśi diśi vi­ca­ra­ntaḥ ka­lpi­tair vā­ji­sai­nyaiḥ |
pra­ti­bha­ya­ta­ra­lā­kṣaṃ dṛ­śya­mā­nā mṛ­gau­ghaiḥ
sthi­tir iti ci­ra­mā­sa­nda­rśi­tā­ccho­da­ne­cchāḥ || 18 ||
da­rśi­tā āccho­da­ne­cchā mṛ­ga­yā­ra­so yais ta­thā­vi­dhāḥ sai­ni­kā ba­bhū­vuḥ | sthi­tir iti kila pra­yā­ṇa­kā­le vi­ji­gī­ṣū­ṇāṃ mṛ­ga­yā­nu­ṣṭhānam ani­ndya ācā­ra iti | ka­lpi­taiḥ su­ba­ddhaiḥ || 18 ||
sa­ra­bha­sam anu­vi­ddhā ke­na­cit sā*di­no­ccaiḥ
sphu­ri­ta­ta­ra­la­tā­rā śyā­ma­lāṃ­śu­ccha­ṭā­bhiḥ |
vya­va­dhim iva vi­dhā­tuṃ bhī­ti­pā­ri­pla­vā­kṣī
ha­ri­ṇa­yu­va­tir ai­cchat saṃ­bhra­mād ātma­mū­rteḥ || 19 ||
    • 2. ‘kāminā’ kha.
sādī ha­yā­ro­has te­nā­nu­sṛ­tā mṛgī Lka­nī­ni­kā­pra­bhā­bhir bha­yāt sva­de­ha­sya vya­va­dhā­nam ivā­ci­kī­rṣīt_ || 19 ||
Ldru­ta­ta­ram api na­ṣṭā sā­di­sai­nyā­va­ma­rdā-
t ta­na­yam ana­va­lo­kya kvā­pi ta­trai­va yā­tam |
pu­nar asu­ni­ra­pe­kṣaṃ kṛ­ṣṇa­sā­rā­ṅga­nā­gā-
t pa­dam iha na vi­pa­tteḥ ka­sya tṛ­ṣṇā­tha­vā syāt || 20 ||
na­ṣṭā pa­lā­yi­tā | asa­vaḥ prā­ṇās tan ni­ra­pe­kṣaṃ pu­nar āya­yau | vi­pa­tteḥ pa­dam āspa­daṃ tṛ­ṣṇā ka­sya na syāt sa­rva­sya bha­vet_ || 20 ||
śra­va­ṇa­gha­ṭi­ta­mau­rvī­ma­ṇḍa­lī­bhū­ta­cā­pa-
cyu­ti­ca­tu­ra­ta­ra­śrīr dha­nvi­nā­nvī­ya­mā­nam |
ha­ri­ṇa­ma­na­pa­rā­dhaṃ mā­rga­ṇo ma­ṅkṣu bhī­ttvā
tva­ri­tam iva vi­la­kṣo 'la­kṣi­taḥ kṣmām avi­kṣat || 21 ||
ta­ra­śrīr ja­va­sa­mṛ­ddhiḥ | dha­nva­śa­bdo vrī­hyā­diḥ | ma­ṅkṣu tva­ri­tam_ | vi­la­kṣo niḥ­śa­ra­vyaḥ | yaś cā­na­pa­rā­dhaṃ kaṃ­ca­na ni­ha­nti sa vi­la­kṣo la­jji­taḥ kṣmām ivā­la­kṣi­ta­tvāt tvari­taṃ pra­vi­śa­ti || 21 ||
kṣi­ti­ta­la­ga­ta­pu­ṅkhe­ne­ṣu­ṇo*tta­mbhya­mā­na-
sphu­ṭa­ta­ra­ga­la­nā­laḥ ka­ścid udgrī­va eva |
dru­tam iva ca­li­tā­nāṃ va­lla­bhā­nāṃ ta­dā­nīṃ
ha­ri­ṇa­śi­śu­ra­sū­nā­mū­rdham ai­kṣi­ṣṭa mā­rgam || 22 ||
    • 1. ‘uttumbyamāna’ ka.
uttu­mbya(tta­mbhya)mā­nam utkṣi­pya­mā­ṇam_ | gala eva nā­laṃ ka...nam_ || 22 ||
na kha­lu ja­ga­ti śū­nyaṃ kiṃ­cid astī­ha dhā­mnā
yu­va­ti­ma­nu­sa­ra­ntaṃ ga­rbha­bhā­rā­la­sāṃ yat |
vi­ka­ṭa­ku­ṭi­la­śṛ­ṅgā­ghā­ta­pā­te­na kaṃ­ci-
d va­na­bhu­vi ha­ri­ṇo 'pi svai­ram āha­ntum ai­cchat || 23 ||
23 ||
vi­ka­ṭa­gu­ru­vi­ṣā­ṇā­da­bhra­rā­ṇya­vā­ñci
pra­sa­bham abhi­ha­tā­nām utta­mā­ṅgā­ni pū­rvam |
gi­ri­bhu­vi ha­ri­ṇā­nām āśu pa­ścād va­pūṃ­ṣi
sru­ta­dhi­ra­la­ghu­ni vyo­ma­mā­rgān ni­pe­tuḥ || 24 ||
ada­bhraḥ pra­bhū­taḥ | avā­ñcy adho­mu­khā­ni || 24 ||
Lpra­ka­ṭa­vi­ka­ṭa­śṛ­ṅgaiḥ kā­na­naṃ ma­nda­rā­dre-
r da­dha­ta iva ni­vā­sa­prī­ti­yo­gāc chi­ro­bhiḥ |
na­bha­si pṛ­ṣa­ta­yū­thā dū­ram utplu­tya petu-
r da­śa­na­khu­ra­vi­ru­gṇā­la­gna­nā­rā­ca­pu­ṅkhāḥ || 25 ||
da­śa­nā­graiḥ khaLṇḍi­tā āla­gnā­nāṃ nā­rā­cā­nāṃ pu­ṅkhā yais te pṛ­ṣa­tā­nāṃ mṛ­gā­ṇāṃ yū­thā nya­pa­tan_ || 25 ||
upa­ga­tam ava­lo­kyā­va­jña­yā sai­nyam uccai-
r aga­ṇi­ta­gu­ru­bhī­tir mu­kta­saṃ­ra­mbham agre |
ha­ri­ṇa­pa­ri­vṛ­ḍho 'sthād anya­thā sa­ttva­bhā­jaḥ
ka­tham i*va gu­ru­dhai­rya­syo­ja­sā­syo­pa­mā syāt || 26 ||
    • 1. ‘api’ ka.
pa­ri­vṛ­ḍhaḥ pra­bhuḥ | asya mṛ­ga­rā­ja­sya saṃ­ba­ndhi­nau­ja­sā sa­ttva­bhā­jaḥ ka­tham upa­mā syāt_ | nā­sau siṃha­vī­rye­ṇo­pa­mī­ya­ta itya­rthaḥ | atrau­ja­se­ti ka­ra­ṇe tṛ­tī­yā | na tu tu­lyā­rtha­yo­ge | atu­lo­pa­mābhyām iti pra­ti­ṣe­dhāt_ || 26 ||
vya­pa­ga­ta­ghṛ­ṇam ārān ma­nda­ra­syā­ṅka­va­rti
ghna­ti su­ra­ga­ṇa­sai­nye dvī­pi siṃ­hā­di­sa­ttvam |
pra­ti­ka­ku­bham uda­sthur ma­nyu­ma­ntas ta­dā­nīṃ
ta­da­nu va­ra­va­rā­hāḥ pra­tya­nī­kā­ya­mā­nāḥ || 27 ||
dvī­pi­no vyā­ghrāḥ | pra­tya­nī­kaṃ pra­ti­pa­kṣa­sai­nyam_ || 27 ||
ca­ma­ra­ha­ri­ṇa­vṛ­ndaṃ vā­la­bhā­rā­kṣi­pā­tai-
r anu­kṛ­ta­ni­ja­nā­rī­ke­śa­ha­ste­kṣa­ṇa­tviṭ |
kva­cid api pa­ri­hṛ­tyā­dhā­va­tāṃ sai­ni­kā­nāṃ
ha­ri­śa­ra­bha­va­rā­ha­dvī­pi ha­nta­vyam āsīt || 28 ||
ha­ri­śa­ra­bhe­ti ‘vi­bhā­ṣā vṛ­kṣa­mṛ­ga—’ ity eka­va­dbhā­ve­na | ha­ra­yaḥ siṃ­hāḥ || 28 ||
su­ra­bhi­ku­su­ma­bha­jo ru­pa­śo­bhāṃ da­dha­tyā-
s ta­ra­la­ha­ri­ṇa­dṛ­ṣṭeḥ kā­na­no­rvī­ra­ma­ṇyāḥ |
su­ra­ta iva mṛ­ga­vyā­vi­bhra­me 'nyor 'dha­ca­ndra-
sphu­ṭa­ka­ra­ja­ni­pā­taiḥ pā­ṭa­yā­mā­sa ga­ṇḍam || 29 ||
rūpā mṛgā rū­paṃ ca de­ha­saṃ­sthānam_ | ta­ra­lā ha­ri­ṇā­nāṃ ha­ri­ṇa­sye­va dṛ­ṣṭir ya­syāḥ | mṛ­ga­vyā mṛ­ga­yā | ardha­ca­ndrāś ca­ndrā­rdha­pha­la­kasa­dṛ­śāḥ śarā eva ka­ra­jās te­ṣāṃ ni­pā­tā­ni pā­ta­nā­ni | ardha­ca­ndrā­khyāś ca ka­ra­ja­ni­pā­tā na­khaLkṣa­tā­ni | ga­ṇḍaḥ kha­ḍgā­khyaḥ prā­ṇī ka­po­laś ca | ‘va­kro na­khā­ṅkaḥ ka­thi­to 'rdha­ca­ndro grī­vā­sta­no­tsaṅga­vi­bhū­ṣa­ṇaṃ yaḥ’ ity ukter ardha­ca­ndra­sya na ka­po­la­sthā­nam iti ced asad etat_ | su­ku­mā­re hi saṃ­pra­yo­ge śā­stra­sya vi­ṣa­ya­ni­ya­ma­ne vyā­pā­raḥ | pa­ryā­pte tu ra­ti­ve­ge ni­ja­ni­ja­pa­do­lla­ṅgha­ne­nā­pi na­kha­pa­dād ādī­nāṃ vi­ni­ve­śa­ne na do­ṣaḥ | uktaṃ hi—‘śā­strā­ṇāṃ vi­ṣa­yas tā­vad yā­van ma­nda­ra­sā na­rāḥ | ra­ti­ca­kre pra­vṛ­tte tu nai­va śā­straṃ na ca kra­maḥ’ || 29 ||
Lśi­kha­ri­bhu­vi śi­kha­ṇḍī va­lgu­ba­rhā­ti­bhā­rā-
da­la­si­ta­ga­tir ārād dha­nvi­nā­nvī­ya­mā­naḥ |
tva­ri­ta­ta­ram aśa­knon na ghna­to naṃ­ṣṭum asmā-
d vi­pa­di bha­va­ti kā­cid do­ṣa­rū­pā gu­ṇa­śrīḥ || 30 ||
asmād dha­nvi­naḥ | naṃ­ṣṭuṃ pa­lā­yi­tum_ | ‘ma­sji na­śor jha­li’ iti nu­mā­ga­maḥ || 30 ||
iti vi­hi­ta­mṛ­ga­vyair mu­kta­pa­ryā­ṇa­pa­ṭṭā
va­va­lur ava­ni­pī­ṭhe sā­di­bhiḥ kṛ­ṣṭa­va­lgāḥ |
śra­ma­ja­la­ka­ṇa­jā­lā­śli­ṣṭa­jā­mbū­na­do­rvī-
vi­dhu­ta­gha­na­pa­rā­gā­li­ṅgi­tā­ṅgās tu­raṃ­gāḥ || 31 ||
va­va­luḥ pa­ri­vṛ­ttāḥ | jā­mbū­na­daṃ su­va­rṇam_ || 31 ||
ra­ya­ca­tu­ra­ta*ra­ṅga­kṣo­bha­śī­tair ma­ru­dbhi-
r dhu­ta­ka*pi­la­sa­ṭā­grāḥ sai­ka­te nā­ka­si­ndhoḥ |
adhi­ja­la­ma­va­te­rur ma­ṅktum utpro­tha­gho­ṇāḥ
kha­ra­khu­ra­śi­kha­rā­gra­kṣu­ṇṇa­pā­ṭhī­na­ca­krāḥ || 32 ||
    • 1. ‘turaṃga’ kha.
    • 2. ‘kapiśa’ kha.
pro­thas tu­ṇḍā­gram_ || 32 ||
vi­gha­ṭi­ta­da­la­mu­drān pa­ṅka­jau­ghān vi­hā­ya
pra­ma­da­vi­dhu­ta­pa­kṣās toya eva dvi­re­phāḥ |
api ma­da­ja­la­bi­ndūn dū­ram anvī­yur elā-
sta­ba­ka­su­ra­bhi­ga­ndhīn ma­jja­tāṃ vā­ra­ṇā­nām || 33 ||
33 ||
su­ra­sa­ri­ti na yā­val la­kṣya­mā­ṇā­dhva­khe­dāḥ
sa­ra­bha­sam ava­te­rur ma­jja­nā­yā­ma­rau­ghāḥ |
dru­tam asi­ca­ta tā­vac chī­ka­rair agra­tas tā-
n ka­ra­ka­li­ta­la­va­ṅgā­mo­da­hṛ­dyair ga­je­ndraḥ || 34 ||
yā­vad ama­rau­ghāḥ snā­nā­ya nā­va­tī­rṇās tā­vad agre ga­je­ndraḥ śīLka­rais tān asi­ca­ta si­kta­vān_ | ‘ātma­ne­pa­de­ṣv anya­ta­ra­syām_’ iti luṅi cle­ra­ṅā­de­śaḥ || 34 ||
Ldvi­ra­da­pa­ti­sa­ha­sraiḥ sro­ta­so 'nta­rni­ma­gna-
kṣi­ti­dha­ra­gu­ru­de­hā­la­kṣya­va­ktrā­gra­ha­staiḥ |
tri­da­śa­sa­ri­da­ne­ko­ddā­ma­ga­rbhā­bhi­ni­rya-
dga­ṇa­pa­tir iva dū­rāt sai­ni­kair ālu­le­ki || 35 ||
purā su­ra­sa­ri­dga­rbhād eko ga­ṇa­pa­tir ni­ri­yāt_ tadā tu sro­to­nta­ra­ni­ma­gna­kā­yair āla­kṣya­mu­kha­ka­rāgraiś ca ka­ri­bhir he­tu­bhū­tair ga­rbhe ni­rya­dba­hu­vi­nā­ya­ke­va ga­ṅgā sai­ni­kair dṛ­ṣṭā || 35 ||
kṛ­ta­gu­ru­ma­da­ga­ṇḍā­bho­ga­bhū­ṣaṃ ga­jā­nāṃ
bhra­ma­ra­ku­lam apo­huḥ śī­ka­rā ha­sta­mu­ktāḥ |
kim apa­ram atha­vā syād āśri­tā­nāṃ ja­le­bhyaḥ
sa­pa­di ma­da­bha­rā­ndhair dū­ram āro­pi­te­bhyaḥ || 36 ||
apo­hur ni­rā­kurvan_ | jaḍā mu­gdhā ja­lā­ni ca to­yā­ni | mado dā­nam api || 36 ||
plu­ti­su­kham anu­bhū­ya prā­jya­si­ndu­ra­re­ṇu-
cchu­ra­ṇa­ka­pi­śi­to­rmeḥ si­ndhu­ga*rbhād ga­je­ndrāḥ |
kṣi­ti­bhṛ­ta iva pa­kṣa­cche­di­no va­jra­pā­ṇeḥ
pu­nar abha­yam avā­pyā­py ujji­hā­nā vi­re­juḥ || 37 ||
    • 1. ‘bhaṃgāt_’ kha.
37 ||
sa­li­la­gu­ru­sa­ṭā­grā vi­bhra­to ru­gṇa­mū­lāḥ
khu­ra­śi­kha­ra­vi­la­gnā he­ma­śe­vā­la­va­llīḥ |
tri­da­śa­sa­ri­ta uccais tī­ram utpro­tha­gho­ṇāḥ
śva­si­ta­ta­ra­li­to­rmi­vrā­tam utte­rur aśvāḥ || 38 ||
38 ||
śra­ma­śi­thi­li­ta­ka­ṇṭha­ṣṭhyū­ta­niḥ­śvā­sa­vā­ta-
vya­ti­ka­ra­dhu­ta­se­nā­dhū­li­ru­ddhā­nta­rā­lāḥ |
ta­ra­la­sa­ra­la­pu­cchaṃ ce­rur aśvāḥ stha­lī­bhyo
ma­ra­ka­ta­ma­ṇi­sū­cī­ko­ma­lāñ śa­ṣpa­kha*ṇḍān || 39 ||
    • 2. ‘puṣpān_’ kha.
sthalī­bhyaḥ sa­kā­śād aśvāḥ śa­ṣpa­sya kha­ṇḍān agra­bhā­gān bā­ṣpā­ndhyāt ke­va­lāṃś ce­rur āsvā­da­yan_ || 39 ||
Lvi­da­dha­ti gu­ru­pa­kṣo­tse­kam ajñā ja­lā­nāṃ
sphu­ṭam i*ha ma­li­nā­nām āśa­ye va­rta­mā­nāḥ |
ya­da­ma­ra­ga­ṇa­se­nā­re­ṇu­pa­ṭṭā*(ṅkā)vi­lā­su
pra­ti­ka­ku­bham amād ya­nni­mna­gā­sv eva ma­tsyāḥ || 40 ||
    • 1. ‘iva’ ka.
    • 2. ‘maṃkāvilāsu’ kha.
Lja­lā­nām āśa­ye ti­ṣṭha­nto 'jñā gu­ru­bhiḥ pa­kṣair utse­kaṃ ma­daṃ ku­rva­nti | pa­kṣā va­rgyāḥ pa­ta­ttrā­ṇi ca | jalā jaḍā ja­lā­ni to­yā­ni ca | āśa­yaś ci­ttaṃ sthā­naṃ ca || 40 ||
kṣi­ti­dha­ra­pa­ti­bhū­miṃ dū­ram ulla­ṅghya vegā-
d atha ha­ri­ka­ri­pa­tti­sya­nda­naṃ ka­lpi­taṃ sat |
dru­ta­ta­ram uḍu­vī­thī­mā­rgam abhyā­ha­tā­bhraṃ
sa­ra­bha­sam uda­pa­ptad vyā­pta­vi­śvaṃ sma­rā­reḥ || 41 ||
uḍu­vī­thī na­bhaḥ | uda­pa­ptad ujja­gā­ma || 41 ||
pra­ti­ka­ku­bham uda­sthāt sāmi ya­tsai­ni­kā­nā-
m aga­mad atha sa­mā­ptiṃ tena sa­rvaṃ vi­hā­yaḥ |
apa­ram api ya­da­rdhaṃ dū­ram u*tpi­tsu ta­sthā-
v abha­vad ava­ni­pṛ­ṣṭhaṃ tena ni­ṣṭhā­pra­ti­ṣṭham || 42 ||
    • 3. ‘utkṣipya’ kha.
sai­ni­kā­nāṃ sāmi ardhaṃ ya­du­tthi­taṃ tena vi­hā­yo na­bhaḥ sa­mā­ptim iva ya­yau | sai­ni­kā­nāṃ bha­re­ṇā­la­kṣi­ta­tvāt_ | ni­ṣṭhā­pra­ti­ṣṭhāṃ sa­mā­pti­vi­śrā­ntim_ || 42 ||
diśi diśi pa­ri­śu­ṣya­ddā­na­to­ya­sru­tī­nāṃ
tri­da­śa­ga­ja­gha­ṭā­nāṃ dū­ram utpe­tu­ṣī­ṇām |
di­na­ka­ra­ka­ra­tā­po­pa­pla­vād āku­lā­nā-
m ati­ni­ka­ṭa­ta­yo­ccaiḥ pu­sphu­ṭuḥ ka­rṇa­śa­ṅkhāḥ || 43 ||
43 L||
pu­nar upa­ga­ta­pa­kṣo­ḍḍī­na­niḥ­śe­ṣa­śai­la-
sphu­ṭa­śi­kha­ra­śi­khā­mbhaḥ­sya­nda­saṃ­de­ha­mu­gdhaiḥ |
diśi diśi gha­na­vṛ­ndaiḥ pī­ya­te sma dvi­pā­nāṃ
vi­ka­ṭa­ka­ra­ṭa­bhi­tti­bhra­ṣṭam ārān ma­dā­mbhaḥ || 44 ||
44 ||
Lata­nu­sa­li­la­ga­rbhāḥ ka­jja­la­śyā­ma­bhā­so
na­bha­si ja­la­da­le­khā ve­llya­mā­nā ma­ru­dbhiḥ
kṣa­ṇa­va­la­na­vi­lo­lā vā­ra­ṇā­nāṃ na­vā­ndū-
ni­bi­ḍa­ni­ga­ḍa­lī­lāṃ pā­da­la­gnā vi­te­nuḥ || 45 ||
andūr ba­ndha­na­śṛ­ṅkha­lā || 45 ||
anu­kṛ­ta­gi­ri­śṛ­ṅgā­bho­ga­ga­ṇḍa­stha­lā­gra-
skha­li­ta­vi­ka­ṭa­bhā­sva­ttā­ra­na­kṣa­tra­mā­lā |
sru­ta­ma­da­ja­la­le­khā­bi­mbi­tā vā­ra­ṇā­nāṃ
śri­yam ata­nu­ta tā­rā­pa­ṅktir ārāt phusphura­ntī || 46 ||
na­kṣa­tra­mā­lā ga­jā­nāṃ śi­ra­stham ābha­ra­ṇam_ | ta­da­nukā­ri­ṇī ga­jā­nāṃ ma­da­le­khā­pra­ti­bi­mbi­tā tā­ra­ka­pa­ṅktiḥ śo­bhāṃ tene || 46 ||
śra­va­ṇa­śi­kha­ra­bhū­ṣā­cā­ma­rān mā sma dhā­kṣī-
d idam avi­di­ta­vi­dyu­ddā­ma­sa­ptā­rciṃ­ṣā­rāt |
ja­la­da­ku­lam itī­vā­nu­dya­to­ccaiḥ pu­ra­stā-
d diśi diśi ga­ja­tā­bhiś ca­ṇḍa­śū*tkā­ra­vā­taiḥ || 47 ||
    • 1. ‘śītkāra’ kha.
sa­ptā­rcir agniḥ | anu­dya­ta pre­ri­tam_ | ga­ja­tā ga­ja­sa­mū­haḥ | ‘ga­jāc ceti va­kta­vyam_’ iti tal_ || 47 ||
chu­ri­ta­su­ra­pa­thā­sū­ttu­ṅga­ku­mbha­stha­lī­ṣu
śra­va­ṇa­dhu­ti­ha­tā­bhiś cī­na­pi­ṣṭa­ccha­ṭā­bhiḥ |
kṣa­ṇa­gha­ṭa­na­vi­lo­lā nā­ka­na­kṣa­tra­mā­lāḥ
śri­yam ana­nṛ­ta­ma­yyas te­ni­re vā­ra­ṇā­nām || 48 ||
kṣa­ṇaṃ gha­ṭa­nā­ya vi­lo­lā na­bho­na­kṣa­tra­mā­lā vā­ra­ṇā­nāṃ ku­mbha­stha­lī­ṣu śo­bhāṃ te­nuḥ | ananṛ­ta­ma­yyaḥ sa­tyā eva | anya­ga­jā­nāṃ kāma na­kṣa­tra­mā­lā bha­va­nti kiṃ tv anu­kā­ra­rū­pa­tvād asa­tyāḥ || 48 ||
vi­ka­ṭa­ka­na­ka­ka­kṣyā­dā­ma­sau­dā­mi­nī­kaṃ
dvi­ra­da­ku­lam abhā­sīd anyad āsī­nam urvyām |
su­ra­ga­ṇa­pa­ti­se­nā­ru­ddha­nā­kā­va­kā­śa-
vya­ti­ka­ra­gu­ru­khe­da­sra­sta­me­ghau­gha­ka­lpam || 49 ||
ka­kṣyā ma­dhya­ba­ndha­nam_ || 49 ||
Laru­ṇa­ma­ṇi­ki­rī­ṭa­cchā­ya­yā la­ṅghya­mā­nā
ga­li­ta­ma­da­ja­lā­rdre bi­mbi­tā ga­ṇḍa­bhā­ge |
śi­śi­ra­ki­ra­ṇa­le­khā la­kṣya­te sma dvi­pā­nāṃ
na­bha­si vi­ka­ṭa­ku­mbha­sra­sta­he­mā­ṅku­śa­śrīḥ || 50 ||
50 ||
aka­li­ta­gu­ru­vi­dyu­ddā­ma­bhiḥ śyā­mi­tā­śai-
r asa­li­la­gu­ru­ga­rbhair unna­ma­dbhiḥ sa­lī­lam |
dvi­ra­da­pa­ti­bhir uccais ta­sta­re nā­ka­mā­rgaḥ
pra­ti­di­śam ava­ru­gṇā­lo­kam akṣu­ṇṇa­me­ghaiḥ || 51 ||
dvi­ra­da­pa­ta­ya evā­kṣu­ṇṇa­me­ghā aLpū­rva­gha­nāḥ | apū­rva­tvaṃ tu vi­dyu­tsa­li­la­yor abhā­vāt_ | ta­sta­re sa­mā­cchā­di­taḥ || 51 ||
gla­pi­ta­pa­va­na­ve*gaṃ vyo­mni pa­ścā­rdha­bhā­ga-
sthi­ra­khu­ra­śi­kha­rā­grair apy anā­la­mbam eva |
gi­ri­ta­ṭa­vi­ka­ṭo­raḥ­pre­ri­tā­sa­nna­tā­raṃ
ca­ṭu­la­ca­ra­ṇa­ko­ṭi­nyā­sa­ma­śvaiḥ pra­sa­khe || 52 ||
    • 1. ‘vegaiḥ’ ka.
......va­rū­thaḥ || 52 ||
na­bha­si tu­ra­ga­sai­nyaṃ dū­ram utka­rṇa­gho­ṇa-
sphu­ri­ta­mu­kha­ma­nī­cair utplu­tīr ā*da­dhā­nam |
ha­ri­ṇa­ku­lam ivā­sīd vi­sphu­ra­cci­tra­ra­tna-
vya­ti­ka­ra­śa­ba­lā­bhir bhrā­ja­mā­naṃ gu­ḍā­bhiḥ || 53 ||
    • 2. ‘ādadānam_’ kha.
53 ||
ja­va­na­pa­va­na­dhū­tair ve­lli­tā vi­sphu­ra­dbhi-
r na­bha­si vi­ba­bhur aśvā lā­kṣi­kaiś cā­ma­rau­ghaiḥ |
vi­ka­ṭa­khu­ra­śi­khā­gra­kṣo­bha­bhi­nnā­bhra­ga­rbha-
skha­li­ta­ca­ṭu­la­śa­mpā­śli­ṣṭa­rū­pā ivo­ccaiḥ || 54 ||
lā­kṣi­kair lā­kṣi­ka­yā ra­ktaiḥ | ‘lā­kṣā­ro­ca­nāṭ ṭhak_’ | śa­mpā vi­dyut_ || 54 ||
ra­vi­ka­ra­pa­ri­ma­rśād vi­sphu­ra­dbhis ta­dā­nī-
m apa­ga­ta­gha­na­pa­ṅkaṃ nā­kam ī*lī­sa­ha­sraiḥ |
Lsa­ra­bha­sa­pa­ri­va­rtā­la­kṣya­pā­ṇḍū­da­rā­rdhaiḥ
sara iva śa­pha­rau­ghair ghū­rṇa­mā­nair abhā­sīt || 55 ||
    • 3. ‘elī’ ka-kha.
īlī chu­ri­kā || 55 ||
vi­ka­ṭa­śi­kha­ra­la­gnāḥ ke­tu­da­ṇḍā­va­lī­ṣu
sphu­ri­ta­vi­vi­dha­ra­tna­cchā­ya­ka­lmā­ṣa­bhā­saḥ |
na­va­ja­la­dha­ra­kha­ṇḍāḥ ke­ki­pi­cchā­ta­pa­tra-
śri­yam ada­dhur adha­stād ga­ccha­tāṃ sai­ni­kā­nām || 56 ||
ra­tnā­nāṃ chā­yā ra­tna­cchā­yam_ | ‘chā­yā bā­hu­lye’ Liti na­puṃ­sa­ka­tvam_ | ke­ki­no ma­yū­rāḥ || 56 ||
sphu­ri­ta­ma­ṇi­ki­rī­ṭa­gra­nthi­ga­rbhā­nta­rā­la-
pra­ti­mi­ta­ma­hi­māṃ­śo­rma­ṇḍa­laṃ vyo­mni te­ṣām |
pra­ti­pha­la­da­ma­lāṃ­śu­vrā­tam āśā­mu­khe­ṣu
sphu­ṭa­ka­na­ka­śi­ra­strā­bhi­nna­rū­paṃ ta­dā­sīt || 57 ||
57 ||
ra­tha­tu­ra­ga­khu­rā­gra­kṣu­dya­mā­nāt pu­ra­stā-
t pra­ti­pa­dam uḍu­ca­krād utthi­tā dhū­li­le­khā |
śri­yam ata­nu­ta mu­ktā­vā­lu­kā­yās ta­dā­nīṃ
ga­ga­na­ma­ka­ra­sa­dma­ny aśnu­vā­nā di­ga­ntān || 58 ||
ma­ka­ra­sa­dma sa­mu­draḥ || 58 ||
sphu­ra­da­ta­nu­ta­ḍit kā ve­llya­mā­nā ma­ru­dbhi-
r da­dhur avi­ra­la­nī­la­śyā­ma­bhā­so 'bhra­le­khāḥ |
kṛ­ta­ka­va­la­na­lī­lā­ra­mbha­la­gnau­rva­va­hni-
sphu­ṭa­vi­ka­ṭa­ta­rā­rciḥ si­ndhu­bha­ṅgī­vi­lā­sam || 59 ||
ka­va­la­naṃ grā­sī­ka­ra­ṇam_ | bha­ṅgyas ta­ra­ṅgāḥ || 59 ||
sa­pa­ru­ṣa­ra­si­ta­syā­mbho­dha­ra­syo­pa­ri­ṣṭā-
t sa­ru­ṣam abhi­pa­ta­ntaṃ siṃ­ham ālo­kya ca­ṇḍyāḥ |
ja­ga­ti vi­pha­lam eva pra­jña­yā śū­nyam uccaiḥ
sphu­ṭam ama­nu­ta te­jas tā­dṛ­śāṃ sai­ni­kau­ghaḥ || 60 ||
tā­dṛ­śām asthā­na­ro­ṣi­ṇāṃ siṃ­ha­jā­tī­yā­nāṃ pra­jñā­śū­nyatvād apha­lam eva te­jaḥ sai­ni­ka­ja­no mene || 60 ||
pra­ma­tha­pa­ti­ra­yā­sīd dā­na­to­yā­rdra­ga­ṇḍa-
pra­ti­mi­ta­ma­ṇi­ci­tra­cchā­ya­vai­ku­ṇṭha­śā­rṅgaḥ |
Lvi­ka­ṭa­śi­kha­ra­bhā­gā­la­kṣya­vṛ­trā­ri­cā­pa-
kṣi­ti­dha­ra­pa­ti­lī­lāṃ bi­bhra­da­bhraṃ­ka­ṣa­śrīḥ || 61 ||
61 ||
śri­yam abhṛ­ta pu­ra­stād indu­mau­les ta­dā­nīṃ
ga­ṇa­pa­tir ati­ve­gāt pra­sthi­to nā­ka­mā­rgam |
da­dhad apa­ram ive­ndor bhā­gam uṣṇī­ṣa­bhā­jaḥ
pa­ra­śu­mu­kham ama­ndo­llā­sa­nā­śā­ri­tā­bhram || 62 ||
uṣṇī­ṣa­bhā­jaḥ śi­ro­ve­ṣṭa­na­va­rti­no bha­ga­vaLtsaṃ­ba­ndhi­no vi­dhor dvi­tī­yam ivā­rdhaṃ pa­ra­śu­mu­khaṃ bi­bhra­dga­ṇa­pa­tiḥ śu­śu­bhe || 62 ||
dvi­ra­da­ma­da­na­dī­bhiḥ sai­nyam etat pu­ra­stā-
t ka­lu­ṣa­ya­ti purā me ca­ndri­kā­gau­ram ambhaḥ |
sa­ca­ki­tam iti mā­rgād bhī­ta­ye­vā­pa­sa­sre
kha­ga­pa­ti­gu­ru­ve­ga­vya­sta­yā nā­ka­na­dyā || 63 ||
purā ka­lu­ṣa­ya­ti kala­ṣī­ka­ri­ṣya­ti | kha­ga­pa­tir ga­ru­ḍaḥ || 63 ||
sphu­ṭam iha vi­ma­lā­nāṃ sva­ccha­tā ślā­ghya­rū­pā
vi­sa­dṛ­śam upa­dhā­naṃ ta­tra do­ṣā­ya nū­nam |
pra­ti­mi­tam ama­rau­ghā me­ni­re yan ni­rī­kṣya
kṣi­ti­ta­lam api śi­tā­bhī­śu­bi­mbe ka­la­ṅkam || 64 ||
upa­dhā­nam upa­rā­gaḥ | śī­tā­bhī­śur induḥ | tadbi­mbe sva­bhā­va­vi­ma­le 'pi pra­ti­bi­mbi­tam urvī­ta­laṃ pṛ­ṣṭha­to vī­kṣya tad eva de­vāḥ ka­la­ṅkam ajñā­si­ṣuḥ | ya­tho­ktam_—‘cchā­yā hi bhū­meḥ śa­śi­no ma­la­tve ni­rū­pi­tā śu­ddhi­ma­taḥ pra­jā­bhiḥ’ iti || 64 ||
itthaṃ sena sma­rā­rer ja­la­dha­ra­pa­da­vīṃ dū­ram ulla­ṅghya vegā-
d āsī­nā ra­tna­sā­nos ta­ṭa­bhu­vi vi­vi­dha­vyū­ha­vi­stā­ra­bhā­jaḥ |
ta­sthur ga­vyū­ti­mā­traṃ dhṛ­ta­gu­ru­sa­ma­rā­ra­mbha­dai­tye­ndra­se­nā-
ni­ryā­ṇā­pe­kṣam uccair diśi diśi vi­ka­sa­cci­tra­vā­di­tra­gho­ṣāḥ || 65 ||
ra­tna­sā­nur me­ruḥ | ga­vyū­ti­mā­tram iti kā­la­bhā­vā­dhva­ga­nta­vyāḥ ka­rma­saṃ­jñā hy aka­rmaṇām_' iti ka­rma­saṃ­jñā || 65 ||
iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye sai­nya­pra­sthā­naṃ nā­mai­ka­ca­tvā­riṃ­śaḥ sa­rgaḥ |
iti rā­jā­na­ka­ja­yā­na­ka­sū­nor ala­ka­sya kṛ­tau ha­ra­vi­ja­ya­vi­ṣama­pa­do­ddyo­ta eka­ca­tvā­riṃ­śaḥ sa­rgaḥ ||