User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] || cha ||

    sthite 'tha tasminn atha jṛṃbhamāṇasaraṃbhadudgīrya vacaḥ surārau|
    uvāca dūtaḥ punar eva vākyam ojasvitādurddharadhairyabaṃdhaḥ||
    śrutadīpatiraskṛtāṃdhakārā pratibhāsaṃpadamakṣatāṃ vahaṃtī|
    jayati vyavahārahetur ekā matir eṣārthavinirṇṇayaṃ vidhātrī||
    viśinaṣṭy aniśaṃ śarīrabhājāṃ karaṇagrāmam aśeṣam eva jihvā|
    kṛtadhī_nayathodgatānumānā kurute sarasvatī pratiṣṭhāṃ||
    bhaktyaikabhāvitamanāḥ prabhave trikāla-
    kalyāṇi yatkathayate hitabhāvibhṛtyaḥ|
    tasyāsu nūnam avadhāraṇamāryavṛ¦_tta
    paśyaṃty amarthapariṇāmamito 'pi kecit||
    daityodadher asya ca vākyaratnair visadbhir aṃtaḥ śravaṇodare|bhyaḥ|
    taṭācalātām iva kaṃdarebhyo nirastam eṣāṃ ghanamaṃdhakāraṃ||
    gaṃbhīraghoṣaparipūritadigvibhāgam
    asmin_ parisphurati vāriśucīva tāraṃ|
    daityādhinātha samarotkalikā bhaṭānām
    abhyullasaṃti śikhinām iva caṃdrakorvyaḥ||
    vibhinnavittaiḥ pravibhidra_mānam etir vacaḥ sādhv iti mā maniṣṭhāḥ||
    vivekabhājo viralā hi loke vyatītasaṃkhyā nanu saṃti mūrkhāḥ||
    prāyaḥ kṛśair api guṇair bbahumānagurvvī
    saṃbhāvināṃ vidadha_dātmani mūḍhacetāḥ|
    bibhranmano guṇamahastv api māvalehaṃ
    hāsyatvam eva laghuvṛttir upeti lokaḥ||
    yaḥ sajjano jayati yaś ca khalīkavṛttir
    dvāv apy alīkavacasāv abhidadhmahe tau
    eko guṇānasata eva yataḥ parasya
    vaktītaraḥ kila sato 'pi vinihnute tāṃ||
    āropya dūram asato 'pi guṇān_ bravītu|
    sādhuḥ khalastu_ tadapahnavavṛttir āstāṃ
    cetaḥ samāsvasiti yasya punaḥ prakarṣaṃ||
    paryaṃtageṣv api na teṣu sa kaścid ekaḥ
    āvarjyate 'vasara eva hi cittavṛttir
    atyaṃtadakṣiṇatayā suja_nasya vāhāḥ|
    prāpto madhāv adhirataṃ navabhūtayaṣṭiḥ||
    ullāsyate malayamārutavellanābhiḥ
    vaktraśriyā vitanute navasiṃduvāra|
    puṣpaprakāṃḍalavanīva mataḥ śuciśrīḥ||
    śū¦laṃ vikaroti śiraso visamaṃjarīva
    karṇṇo kṛtā khalajanasya nu gāv abhīkṣṇaṃ|
    sādhāraṇair api guṇair bbahumānam eti|
    bhūyiṣṭham eva puruṣo laghucittavṛttiḥ||
    lokotta_rair api na tair aparas tu dhatte
    dolāyamānam atiruddharakaṃdharatvaṃ|
    yasmin_ parisphurati śeṣaguṇaprakāśo
    maṃdāyate śaśabhṛtīva ca tārakaughaḥ||
    saṃtoṣiṇāṃ_ jagati so 'pi guṇo 'stra nāma
    tenāpi cetasi mado dhigapatrapatvaṃ|
    khyātiṃ pumān iti pumān_ bhajate sa eva
    dolaṃkṛto guṇagaṇaiḥ śikhirāṃśuśubhraiḥ||
    so 'smaiva saṃprati maṇiḥ prathitākaro 'pi
    yasya sphuraṃti na karā dalitāṃdhakārāḥ||
    ālaṃbito 'pi hi vikāśavidhau nirartha-
    mānāvalepam iva nakṣatabuddhigaṃdhāḥ|
    vṛttāvaśeṣakusumā¦_kṛtayo na lakṣmīm
    āsādayaṃti puruṣā ꣹ Lguṇahīnarūpāḥ||
    svacchaṃdatāṃ khalagirāṃ na bhavaṃti vastu-
    tatvaspṛśo jagati kecana tāḥ suśabdāḥ|
    ātmastutiḥ sujanasaccaritāpalāpa-
    pāpaṃ ca tena vidadhīta kathaṃ nu mūḍhaḥ||_
    yogyāham eva samaye na guṇā na saṃti
    tān_ dūṣayedasata eva kathaṃ nu sādhuḥ|
    lokāpavādaparidhūsaritām avāptair
    dūyaṃta eva guṇino nanu tair abhīkṣṇaṃ||
    ye nirgu_ṇāḥ paraguṇeṣu dṛḍhānurāgās
    tebhyo namaḥ sakalasajjanaśekharebhyaḥ|
    yeṣāṃ punar guṇavatām api sābhyasūyaṃ
    ceto 'nyadīyaguṇasaṃpadi dhik_ khalāṃs tāṃ||
    uddāmamatsaravimūḍhadhiyo bhavaṃtu
    mā vā pare maulinitacchavivakraśobhāḥ|
    udbhinnapīnapulakābharaṇo bhavāmi
    yatsatyam eva guṇakīrttanato 'ham eka||
    śakyo na ^toṣayitu2m ātmani yaḥ kṛtāsthaiḥ
    saṃkhyātigai_r api guṇair gurutāṃ dadhadbhiḥ|
    svalpair asau paragataiḥ parituṣyatībhiḥ
    vismāpi ceṣṭitamaho mahatastadetat||
    vyaktaṃ khalu kajanitāpihitātmano 'pi
    nirmatsa_rāḥ satatam unnamayaṃti sādhoḥ|
    saṃto guṇārghanarasātalatālupaṃkaḥ
    magnā maṇīn_ jalanidher iva vīcibhaṃgāḥ||
    ātmābhimānaviṣamagrahanighnacitta-
    vṛtteḥ parasya na guṇeṣu kadācid āsthāḥ|
    anyo 'bhinaṃdati nanūnapi tānavaśya-
    meghātmino jagati mauktikamaṃgalābhān||
    kurvvaṃtu nāma bahiranyaguṇeṣu kecid
    atyaṃtamatsaravimūḍhadhiyo_ 'bhyasūyaṃ|
    teṣāṃ punar jjagati ye hṛdayāny abhīkṣṇaṃ
    āvarjjayaṃti nitarāṃ na guṇar guṇas taiḥ||
    prāptāḥ prakarṣapadavīm amṛtormmibhaṃgaḥ
    śītā śaśāṃkarucayo guru_matsarāṇāṃ|
    yeṣāṃ sukhopakaraṇaṃ na guṇāḥ pareṣām
    ātmādruho dhigadhamārhitajanmanastāṃ||
    dattvā bahiḥ paraguṇeṣv api sādhuvādam
    aṃtastu matsaraviṣānaladahyamānaḥ|
    ni¦rvvāti mūḍhahṛdayāḥ suvikalpaśilpa-
    saṃkalpitaṃ kam api teṣv adhiropya doṣaṃ||
    ślāghyaḥ sa eva nijavaṃśasumerukuṃja-
    kalpadrumaḥ sucaritātiśayena yasya|
    vartmyā gu_ṇās tribhuvane 'pi na saṃbhavaṃti
    saureḥ kramā iva vinirgatakīrttigaṃgāḥ||
    tejodaridrā varam astu buddhiḥ prajñāvihīnena kim aujayāsyāṃ|
    kiṃ vāride garjjati daṃtanānyaḥ prāpnoti nāśaṃ sarabho na tena||
    caṃdraprabhādhavalacāmaracakravāla-
    līlāvadhūnananibhena bhayākulatvāt|
    yeṣāṃ jagattrayakacagrahadurnnivāra-
    rūpā varājati jareva palāyamānā||_
    mahiṣaṃ mamāpi raṇamūrdhni mā dhavītsurapakṣapātarabhasena caṇḍikā|
    iti bibhrataiva samavarttinā bhayaṃ parijihrire vijitamṛtyavo 'pi ye||
    te 'pi triviṣṭapasado vi_jitā bhavadbhir
    yasyānubhāvavasato vijitair api prāk|
    kālo nirargalatayā bhuvanatraye 'pi
    krīḍaty aho jayaparājayalīlayo 'sau||
    krūrasya kālakariṇo dṛḍhadīrghahasta-
    pāśasya naiva sasurāsuracakravālaṃ|
    paryāptimeti jagad ekavidhānapiṃḍa-
    līlāvakīṛṇṇakavalagrahavibhramāṇāṃ||
    daityādhipā¦_ ditijakaṃṭhavivarttamāna-
    phenacchaṭā꣹Lvalayasambharaṇena yasyā|
    adyāpi bibhyati vadhūjanakaṃṭhalagna-
    muktāphalagrathitahāralatāvalībhyaḥ|
    āyodhaneṣu nirajīyata so 'pi yena
    vajrānalenanvadharādharapakṣa_lakṣaḥ||
    kiṃ kathyate ka iva vā jayaniścayo 'sti
    krīḍākṛtaṃ jagadanityatayā hi sarvvaṃ|
    pṛthvīvināsāhitaśokadīnāḥ kallolasaṃghaṭṭaravair digaṃtān||
    ā¦_kraṃdaśabdair iva pūrayanti parasparaṃ saṃgalitāḥ samudrāḥ|
    śeṣasya| kuṃcitakarālaśirovitāna-
    vistāraśūnyaparipīvarakaṃṭhapīṭhaṃ||
    āstāṃsamaṃtharaviniḥśvasitaṃ bibhartti¦
    viślaiṣṭabhāralaghuvṛtti phaṇāsahasraṃ||
    apoḍhabhārātiśayasya saurikūrmmasya visrastavikūṇitāṃhreḥ|
    nakhāṃkuśāghātavighaṭṭanotthāṃ na diggajeṃdrā rujam āpnuvaṃ_ti||
    pātālatālutarasevitanāṃtavallī-
    śyāmatviṣoṃ kamaṭhapṛṣṭhakṛtāspado yaḥ|
    dordaṃḍalāṃgalamukhena nināya dūram
    urvvī galiṃgatanayām iva sārdga¦_pāṇiḥ||
    kvāsau hiraṇyākṣamahāsureṃdraḥ kroḍākṛtir yaṃ vinihatya sauriḥ|
    sureṃdralakṣmyā samamujjahāra pātālamagnāṃ sahasā dharitrīṃ||
    uttaṃbhite 'vanitale saha¦saiva bhinna-
    pātālaraṃdhragatasannatamasāṃ karaughāḥ|
    śeṣottamāṃgamaṇidīdhitibhiḥ sahoṣṇa-
    raśmeḥ pratāpitabhujaṃgagaṇā ghaṭaṃte||
    kalpādikolakalanākulitāṃ sa¦_līlam
    urvvīṃ didṛkṣur iva viśmayamānacetāḥ|
    visrastamūlaśithilānanukarṇṇaśukti-
    rukkaṃdharībhavati kūrmapatiḥ sthirāṃhriḥ|
    daṃṣṭrāvanikrakacanirdalitāga_mardam
    ambhodhimadhyabhuvi saṃcarataḥ salīlaṃ|
    lakṣībhavatyavanirāyatakarṇṇaraṃdhra-
    niḥpītatatsaliladṛśyatayā purastāt||
    ghorānalenābhihatā pataṃtī rasātalāṃtaḥ punar eva bhūmiḥ|
    ālaṃbate gāḍhakaragraheṃdumarīcidaṃṣṭra|cchavimāsu daṃṣṭrāt||
    pautrābhighātadalitācalacakravālam
    uttaṃbhitātanurasātalatālunaḥ kṣmā|
    ābhāty amu_ktapṛthuśeṣaphaṇāsmadeva
    gāḍhāvalaṃbitaniśākaragauradaṃṣṭrāḥ||
    vapuralaghu vighūyan_ vininighnan_ ghurughurughargharaghoraghoṣaghoṇaṃ|
    vighaṭayati sa_ṭānilābhighātair
    abhimukhaṃ tarasā patadbhir
    abhyarcyate dhutasaṭānilaghaṭyamānaiḥ||
    digdevatākaratalaprahitaidharitrīṃ
    muktāphalārghakusumair iva potralagnā||
    nirddhautāmarakaravālabhāsi brahmāṃḍaṃ vapuṣi samagramastuvāne|
    ākāśaṃ davad avekāśaśūnyatāṃ ca svacchāyācchalata ivākhilaṃ nilīnaṃ||
    pātālaraṃdhratamaseva navābhranīlam
    āliṃgi_taṃ durupalakṣyatayā parītaṃ|
    pautrasthalasthagitabhānuniśāṃdhakāre
    daṃṣṭrā vyanakti vapur utthitam aṃtarikṣe||
    ity uddhṛtaḥ kṣititalasya harer vvarāha-
    rūpasya tatpura i_vāṃbudanīlamīkṣe||
    śālūkakuṃdam iva kuṃdadalāvadāta-
    daṃṣṭrāṭanikrakacakoṭivilaṃbamānaṃ|
    bhedonmukhasvacchanakhātmadarśavi|spaṣṭabiṃbodayaghoravaktre|
    yathārthatām eva cirād upaiti paṃcānanatvaṃ karavālacakre|
    jṛṃbhāvikāsimukhakaṃdaranirgatā ca
    jihmā samudvahati vahniśikhāpisaṃgī||
    niḥśvāsamārutavikaṃpitagūḍhanā¦_bhi-
    padmocchvasacchithilapāṭalapatralīlāṃ|
    gaṃbhīratārataraghargharaghoraghoṣa-
    śikṣopadeśarabhasād iva nākamārge|
    saṃvarttavāridaghaṭā ghaṭitābhyudeti_
    saṃraṃbhanidhutasaṭānilaghaṭṭanābhiḥ|
    nipatati ghanavisphuliṃgacakro vikaṭamukhodarakaṃdarātkṛśānuḥ|
    suragirir iva kīrṇṇaratnarāśiḥ pralayanirargalamāruta¦vyapāstaḥ|
    chāyāviḍaṃbitataḍitpracayā vibhāti
    roṣāruṇā ditijavakṣasi saṃpataṃtī|
    aṃtanigūḍhavikasannavanābhipadma-
    garbhasravanmadhumadābiliteva dṛṣṭi_ḥ||
    nirddhūtakesarasaṭānilaghaṭyamānam
    iṃdoḥ punaḥ patati maṃḍalam aṃtarikṣāt|
    tīkṣṇāgrakoṭinakhadāraṇasaṃbhrameṇa
    lakṣmīkṣitaṃ sapadi rūpam ivo_pahartuṃ|
    viniṣpataddyorahutāsavarttipratāpahuṃkāravirāvabhītāḥ|
    diśo bhavanti sphuṭitācirāṃśuraktacchaṭāvicchuritābhragarbhāḥ||
    ākarṇṇyaऽऽ ruṃjitacārigarbha-
    Lsaṃvarttakālajalastanitātighoraṃ|
    aṃgeṣu bhītibharasaṃkucitā nijeṣu|
    vāṃcchaṃti dūram iva dikkaraṇaḥ praveṣṭuṃ|
    karakalitakarāladhārāpariṇatayeva nakhāgrakoṭi¦_bhāgāḥ|
    vighaṭitavighaṭāsthiyatracakṣo vidadhati tīkṣṇatayā parīyamāṇāḥ|
    aṃke kunāyaka ivottamanāyakasya
    nāśaṃ kavivyadhita yasya murārir i_tthaṃ|
    ākraṃdakṛtsnabhuvanaḥ kva gataḥ sa daitya-
    nātho hiraṇyakasipuḥ saha baṃdhubhir vvaḥ||
    surāsuravrātakirīṭakoṭiratnaprabhāpaṭalapāṭalitāṃhriśākhā|
    kharvvātmanā saṃ¦hriyate svamūrttiḥ pūrvvaṃ tato dānavavaṃśalakṣmīḥ||
    saṃpīḍitāvayavasaṃdhigatā kathaṃcid
    īṣadvivṛtya sarito 'bhimukhaṃ vrajaṃtyaḥ|
    yāṃti pradīpam atisaṃkaṭakukṣiraṃdhra-
    ba¦_ddhāśraspadodadhitaraṃgyavighaṭyamānāḥ|
    ābaddhatoṣabalidānavahastikuṃbhād
    arghāṃbhasā nipatitāaṃ karapuṃḍarīke||
    aṃbhojaviṣṭarakamaṃḍalutaś ca daṃḍa_-
    pāde virugṇajagadaṃḍakavāṭakhaṃḍe|
    niḥśeṣalokākramaṇotthitasya kaliṃdakanyāsalilatviṣo 'ṃhreḥ||
    śyamībhavaṃty āśu diśāṃ mukhāni daityāṃganānāṃ ca kac⦠sphuraṃtyā|
    śeṣorageṇa bhuvanāvaśathāṇukhaṃḍa-
    ruddhāvakāsavirasollasito hripadme|
    saṃbhāvitānyacaraṇena rasātalāṃta-
    ruttaṃbhyate katham api kṣitir āviśaṃtī_||
    uttasthuṣo laṃghayituṃ jayaṃti| pradakṣiṇāvarttapinaddhapaṃktiḥ|
    bibhāti ratnāṃgadavibhramena pādasya saptarṣiṇaṃ vigulphaṃ||
    vistāribāhukarabaddhamuhūrttamu_hūrttasaṃsthaḥ
    caṃdrārkamaṃḍalarucā sthagitāṃtarikṣaṃ|
    lakṣmīṃ bibhartti ghaṭitāparacāruśaṃkha-
    cakreva mūrttir iva sottarakaṃ lasaṃtī||
    trailokyalaṃghananirargaladaṃḍapāta-
    gh⦠tocchvasan_ kanakakarpparavibhrameṇa|
    uttaṃbhyate maghavatastridaśādhipatya-
    līlātapatram iva nirjjaravaṃśalakṣmyāḥ||
    itthaṃ samagrabhuvanākramaṇena śārṃga-
    pāṇer asau¦_ kva nu gatā balidānavaśrīḥ|
    prakṣālitena caraṇena samaṃ viriṃca-
    hastāraviṃdakanakārghajalacchaṭābhiḥ|
    līlāvidhau bharanipīḍitaśeṣabhoga-
    śayyāyu¦_ṣo suraripor api nābhipadmaṃ||
    yenāṃburāśitanayāhṛdayena śākam
    ākaṃpitaṃ karatalāgravighaṭṭanābhiḥ|
    udbhāvyate jalataraṃgaghaṭāmarudbhir
    aṃbhonidhāpabhihitaṃ¦ harināthapadmaṃ||
    adyāpi yatkaratalavyavaropanābhi
    ghātasmitivyatikarād iva baddhakaṃpaṃ|
    kvāsau madhu nanu gataḥ saha kaiṭabhena
    yasyādipūruṣakaronmalanāda¦_sṛgbhiḥ||
    vyapte 'ṃbhasi sphuradalakṣitatāṃmrakaṃṭha-
    cchedā jhaṣā jhaṣanidhau svasiteṣu ceruḥ|
    kiṃ kīrttitair bbahubhir atra mahāsureṃdrair
    iṃdrānujena raṇabhūmi_ṣu jaghnireje||
    saṃkṣepa eṣa ditijādhipa matpratīpa-
    vārttāṃtarāyam abhiṣeṇanam iṃdumauleḥ|
    vispaṣṭadaṃḍaghaṭanā sphuṭam aṣṭamūrtti-
    senādhunā sithilitavyavahārabaṃdhā||
    abhyetya bhasmadhavalā bhavatāṃ karoti
    kaṃpaṃ jarāgamadaśeṣa vijṛṃbhamāṇā|
    uttaṃsitobupatikhaṃḍamṛṇālakāṃḍa-
    kalmāṣitānīlakaḍārakalāvacūḍaṃ|
    phenaccha_ṭāsabalitāviralapravāla-
    vallīnikuṃjam iva dugdhamahāsamudraṃ||
    pratyagroṣṇīṣacaṃdrāmalakiraṇaśikhāśleṣanihnūyamāna-
    preṃkhaś cūḍākapāloda_rakuharadarīghūrṇṇanāmaṃdavegaiḥ|
    śaṃkhakṣodāvadātaiḥ skhalanakhalakhalārādhamādheryabhāgbhir
    mmaṃdākinyāḥ jalaughair lulitagirisutābhāgadhammellabaṃdhaṃ||
    svaḥ¦siṃdhoḥ kapilajaṭānikuṃjavellacchevālāmalajalavīcisicyamānaiḥ|
    utkhātāṃ pulinagataiḥ kapālahaṃsaiḥ bibhrāṇaṃ bisakalakāmineṃdulekhāṃ|
    āsādya saṃ¦_yugamukhe śaśikhaṃḍamaulai-
    mahnāya jarjjaritadurddharadhairyabaṃdhāḥ|
    muktābhimānalaghavaḥ kakubho bhajaṃti|
    sārddhaṃ tadīyayaśasā na cireṇa daityāḥ||
    uddaṃ_ḍāṃbhojakhaṃḍaślathanibiḍapuṭākroḍadhūlīkaḍāra-
    kroḍan_ kaṃḍūlagaṃḍāmaragajamṛditāpāṃḍuḍiṃḍīrapiṃḍā|
    piṃḍīśūrāḥ parodha punar api laḍahākhaṃḍalastrīstanāL꣹gra-
    preṃkhat_ kallolakāṃḍā bhavati surasarinmattakāraṃḍavaśrīḥ||
    jṛṃbhāraṃbhābhirāmaślathamukulamukhā¦_lakṣyalakṣmīrupakṣma-
    preṃkhaddhūlīpisaṃgabhramarakavalitāmaṃdaviṣyaṃdagarbhāḥ|
    krīḍaṃtyaḥ kalpavallīḥ kisalayakalikā komalā karṇṇapūra-
    premā luṃpaṃti ha_staiḥ sarabhasam acirān naṃdane nākanāryaḥ||
    tāvad bāṣpāṃbupūraplutanayanayugesvarganārīkarāgraiḥ
    jyotsnāgauratviṣo 'mī tava sadasi dhutāś cāmarā visphuraṃti||
    yāvat saṃhā¦rahelām iva na gaṇacamūm āgatāṃ saptalokī-
    citrākāravyavasthāvighaṭanacaturām īkṣase caṃdramauleḥ||
    saṃpraty eva krodhavahnau pataṃgo jāta gehenaṃdinai yanna yūyaṃ
    tanme_ nājñāmaṃgalasragvibhūṣāṃ prāptā mūrdhā dhūrjaṭe daityanāthāḥ||
    ity ākṣepa pragalbhan_ danutanujapatīnroṣarūkṣāruṇākṣāṃs
    tatkālālaṃghyate yaḥ prasaragurutarā¦_bhyāhatārkkaprakāśaḥ|
    piśanratnāṃgadālīn dhutakapiśarajaḥ kalpitāśāṃganāsaṃ
    sāṃgānāpāṃgadṛṣṭiḥ katham api kupitas tatsabhān mūta aujjhīt||

    cha ||

    iti haravijaye mahā¦kāvye dūtagarjjitapratijñāno nāmaṣṭatriṃśaḥ sargaḥ||