User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] || cha ||

    daityādhipaḥ śrutataduktavacaḥ prapaṃca-
    sāsūyamā¦nasatayātha śitasmitaśrīḥ|
    prastāvamaṃtikamado bhṛgunaṃdanasya|
    vaktur dideśa madhuroddhṛtayā bhruvaiva||
    abhyunmiṣatkanakaśṛṃkhalacakravāla-
    raśmicchaṭāpaṭa¦_lavicchuritān madhānaḥ|
    kālīṃ kaliṃdatanayām iva dehakāṃtim
    ullāsikāliyaphaṇāmaṇirāgabhinnāṃ||
    tacchoditaḥ sa dasanaprabhayā surārī-
    nardrīmṛ_gāṃka iva caṃdrikayā viliṃpat|
    dūtaṃ śaśāṃkasakalābharaṇasya vākyam
    itthaṃ vimṛṣya śanakair usanā babhāṣe||
    āsannavarttidanujeṃdraśarīrakāṃti-
    kalmāṣita tanuLr adṛśyatam asya gaurī|
    svacchātmatāvratapītakukṣi-
    nāśagasthadhūmapaṭaleva sabhātalasthaiḥ||
    durvvāravīryakaradīkṛtaviṣṭapasya
    sā yasya paśyati mukhaṃ caraṇāśrayā śrīḥ|
    nūnaṃ natiprava¦___​_​_​_​_​_​_​_​_​_​_​_​ṇadurjjayalokapāla-
    pālīkirīṭamaṇidarppaṇamaṃḍalīṣu||
    ābhāti yasya namitākhiladiglatāgra-
    caṃdrātapāmalayaśaḥstabakojjva¦_laśrīḥ|
    sauryadrumo bhuvanakānanasīmnyarāti-
    sīmaṃtinījanajaṭādṛḍhamūlabaṃdhaḥ||
    saṃpratya yaṃ praṇamatāṃ maṇipādapīṭha-
    nirgharṣaṇād iva lalāṭataṭāsthalībhyaḥ|
    daityadruhāṃ guruṇi sa¦ty api nābhimāna-
    bīje 'tyudeyyata punabhrukuṭīlatābhiḥ||
    vyāpībhavaṃty u¯¯ dinaṃ ripumaṃḍalasya
    yasyāhave vicarato niśitāsipāṇeḥ|
    ākrāṃtadigvalayasainika_cakravāla-
    nirddhūtanūtanaparāgarhatena kīrttiḥ||
    yena vyalokiśata saṃyati vṛtraśatru-
    līlānirastakuliśānniśikhāvalagnāḥ|
    bāhudrumeṣu rucirāṃgadapa_dmarāga-
    ratnaprabhābhram iva saṃbhramamāhaveṣu||
    helāvinirjjitaharenna puro 'bhidhātum
    asyāsti te 'tra gaṇakheṭa kaḍuṃka śaṃkā|
    itthaṃ nisargasaralapramathapravaṃga-
    saṃsargadurlalitatāsuvacaṃ vacaḥ kiṃ||
    prāgmarśitāsuravināśavibhīṣakeṇa
    sādhuryasaṃbhṛtaviśeṣajuṣā ca paścāt|
    saṃdeśadānavacasā sabalena netra
    cetaḥ kṛtaṃ kim api na pratipattimūḍhaṃ||
    du_rllaṃghyasāragahanāsu raṇāṭavīṣu
    sthānocitāsu vivasāṃ vinipatya yasmin|
    cakre 'bhyupeyuvi nivarttanabhāji bhaṃgaṃ
    yuddho vighaṭṭanamano 'pi manoratho 'bhūt||_
    anyaḥ sa eṣa bhujavajradṛḍhābhighāta-
    niḥpiṣṭaśātravakucācalacakṣmavālaḥ|
    yenojjhitā yudhi dayāmṛdunātinamrā
    yāprārthanāpuramanāḥ prathitasya nāmnaḥ||
    asyārivaṃśadahanāguṇasupratāpa-
    cchāyaikadeśalavaṇesamapūraśiyyāt|
    dhāmādhipo bhavati yadyabhaviṣyadeṣa
    na tvaṣṭṛṭaṃkavinikuṭṭanaghaṭṭitaujāḥ||
    vaktraṃ yathā śmitavikāśikapo_labhitti
    dhatte na vakti ca yathā sphuṭameṣa kiṃcit|
    manye bhaviṣyati tathā suracakravāla-
    dāvānala sphuṭitahetiśikhāsahasraḥ||
    dūre 'stu tāvad athavaiṣa sureṃ_dralakṣmīm
    asyānugeṣv api sasatsu harir na labdhā|
    patrair api kṣitiruhaḥ pratibaddhavṛttim
    āsādayatyavanimuṣṇikarātapaḥ kiṃ||
    adhyāsitāṃ suram imām amunonnantena
    saṃbibhra¦꣹taḥ prathitamānaparigrahatvāṃ|
    na krepa¦_yaṃti danusūnubhaṭātpragalbhas
    ete kimarkkakiraṇā api laṃghayaṃtaḥ||
    chāyāvabhaṃgakaluṣaḥ kriyate yadiṃdur
    uṣṇatviṣānudivasaṃ pratikāraśūnyaḥ|
    nirda¦_hyate jalanidhir vvaḍavāgninā ꣹ Lnu
    tajjāḍyajṛṃbhitam avaimi tayā vigarhyaṃ||
    kāmaṃ bhavaṃti śataso jagatīha kulyās
    tulyānubhāvavalitā kuta eva teṣāṃ|
    āliṃgyate tadatiriktaguṇodayaśrīr
    ya satsadā tad a¦_pi vācyapathaṃ jaḍānāṃ||
    kālakramād adhigatodayamekato 'pi|
    bījāṃkurāt sapadi yātamadhomukhatvaṃ|
    vallīkulāya kimasūyati mūlajālam
    ūrdhvāvakāśara¦_citasthitaye tarūṇāṃ||꣹
    pātālamarditatale kim ivātra kṛtyam
    anyai vyatītagaṇamaiḥ phaṇināṃ śirobhiḥ|
    ślāghyaṃ tadekam api śeṣaphaṇāsahasram-
    ūrvvī bibhartti yadaśeṣagirīṃdragurvvīṃ||
    viṣpaṃdiśī_taśucinirjjharavāridhauta-
    dikkā sahasragaṇanā nanu saṃti śailāḥ|
    kṣmāpīṭhadhāraṇamahāḥ katicit tu nūnam
    avyāhatosthitikulavyapadeśayogyāḥ||
    daityādhipaḥ_ śmitamukho visasarjja sorjjam
    āvarjjito 'bhyudayayā yudhi jīvato yān|
    rūḍhātrapā vada rasātalatāluvāsem
    arhaṃti te kim amarāḥ kim avāsureṃdrāḥ||
    iṣṭavuṣi tridaśavairisurāvama-
    garbhaṃ vidhūnitaśirāstripurāridūtaḥ|
    tuṃgābhimānagirinirjharajhaṃkṛtena
    vākyena pūritasabhāgṛham ity avocat||
    kiṃ kathyate balavatī bhavitavyatātra
    śocyaṃ sabhātalam idaṃ¦_ ditijāpipaśya|
    yasyāsi vatsarasahasranipītagāḍha-
    dhūmāṃdhakāritamatirgurutām avāpa||
    mā bhūt parasparavirodhisurāsuraugha-
    saṃmardaduḥsthitam idaṃ jagad apy aśeṣaṃ_|
    uktaṃ mayeti yatanujjhitakṛtyavastu
    tadbāliśena bhavatāparatā gṛhītaṃ||
    sarvvatra vastu vitathapratibhāsam eva
    niḥsaṃśayaṃ bhavati viplavamaṃdadṛṣṭeḥ|
    maṃdākinīsalilam iṃdumarīci¦gauram
    utprekṣate kṣatajam ity anaiśā piśācaiḥ|
    atyudvahanbalavatāmita śītaraśmi-
    śobhādharāmahitapakvagataḥ suvāraiḥ||
    anyaṃtavaktrahṛdayo raṇarāgam evaṃ
    saṃsaṃdhirājasi na_ śaṃkha iva tvam itthaṃ|
    niṃdyān api stuvata eva guṇānubhāva-
    vaṃdyān adhikṣipata eva vimūḍhavṛtteḥ||
    duḥsvāminas tanubhṛtām iti daityabhājaṃ
    bhāvānuvṛttirasikām anujī¦_vitādhik|
    saṃpratyamī budhajanasya na cittavṛttim
    āhlādayaṃti bhavatīha hataprakāśāḥ||
    adyāpi kukṣikuharāṃ padapītadhūma-
    vyāmīkṛtā iva bhṛgūdvaha vāvi varṇṇāḥ|
    aṃtardadhatkalu꣹ṣatā^ma5pi jihmavṛttir
    āviṣkaroti guṇam eva bahiḥ prakāmaṃ|
    kukṣipratiṣṭhaviṣasaṃhatir uttamāṃga-
    ratnaprakāśam iva gūḍhapado 'timū¦_ḍhaḥ|
    vyaktaṃ samāśrayavaśād iha tatsvarūpa-
    śūnyāpi tatpratitāṃ bhajate jano 'yaṃ||
    śvāsānilaḥ saralatām upayāti veṇau
    śaṃkhodare kuṭilatā punar asya siddhā|
    yasyātatāyihṛLdayāni nadannibheda
    niḥśvāsavātamukharīkṛtaraṃdhramārgaḥ|
    saṃkrāṃtakukṣikuharāspadasaptasiṃdhu-
    saṃghaṭṭaghorataraghoṣa ivāśu śaṃkhaḥ|
    preṃkhatkarāṃguliśikhāgravivṛttivega-
    ¦_tāhatā jalabhṛtaḥ kakubhāṃ mukheṣu|
    cakrasya yasya kiraṇaicchuritā karāla-
    dhārānikṛttadinakhaṃḍaruco nidhenu|
    līlā harer abhṛta yasya kaṭhorakopa-
    huṃkārapāva¦_kaśikhā vadanāt khalaṃtī|
    niḥśvāsadhūtahṛdayāspadagūḍhanābhi-
    padmocchvasatkapiśakesaradhūlilīlāṃ|
    yasya sthitaṃ karahatāstanapṛṣṭhasīma-
    sīmaṃtinīr uditaśabdakṛtānubaṃ¦baṃdhaiḥ|
    adyāpi pallavitapūritapāṃcajanya-
    śaṃkhasvanair iva mahāsuragarbhagehaiḥ||
    tasyādhipāni surayodhatavaktrapadma-
    vispaṣṭahāraghaṭanācaturārkkabiṃbaṃ|
    dṛṣṭo 'si kaiṭabhari_porasureṃdrakaṃṭha-
    pīṭheṣu cakram acirāt parivarttamānaṃ||
    nāpnoti yasya yudhi dānavahetighāta-
    mūrcchāṃdhakārapaṭalaṃ hṛdaye 'vakāśaṃ|
    grāsīkṛtoragasahasraphaṇi_pratiṣṭha-
    māṇikyaraśmitir iva pravilupyamānaṃ||
    ucchvāsikāṃcanapatatrasamīramisraṃ
    visraṃsitaṃ nabhasi śītamarīcibiṃbaṃ|
    yenāṃḍakhaṃḍa iti nirvvibudhe 'ṃgalagnam
    ākaṃpitatribhuvanaṃ bhramitāhaveṣu||
    adyāpi pakṣapavano bhramatīva yasya
    pātālavartmani javena viceruṣaḥ prāk|
    vaidhavyaviklavabhujaṃgavadhūsahasra-
    sāsrānubaṃdhaguruniḥsvasitāpadeśāt|_
    pratyakṣasaurabhabharākulitadvirepha-
    mālāhaṭhāhṛtasudhārasasīkarādrāḥ|
    bibhratsadhautakaladhautapatatrapaṃktīr
    jvālāvalīr iva sadhūmaśikhāḥ kṛśānuḥ|
    tārkṣyaṃ¦_ yudhi svakaralūnapatatramukti-
    saṃmānitasphuradamoghanipātavajraḥ|
    nīlābhrakacchakusṛtipragalbhān
    ekarṣaṇātsa dalayiṣyati bhogino vaḥ||
    niḥśeṣalokaparivarttavinodada¦kṣa-
    dakṣārirūkṣatarasā gaṇasainayete|
    yāsyaṃti kām api daśām asurā virugṇāḥ|
    saṃhāramārutaparaṃparayeva śelāḥ||
    dikyaṅminīṣu suravāraṇadānapaṃka-
    vāsīkṛtātapa_jalāsv avipannapakṣāḥ|
    mattā mahāsurajhaṣāḥ paridṛṣṭakaṃṭha-
    cchevā bhavaṃti na cireṇa samucchvasaṃtaḥ||
    tiṣṭhaṃtu tāvad avadhākhilasaptaloka-
    saṃcāracāturajuṣaḥ prama¦_thādhināthāḥ|
    dordaṃḍayaṃtraparivarttitaratnasānuḥ
    pātālavāsasaham eva karoti kiṃ vaḥ||
    iti kathayati rūkṣālāpagarbhaḥ gaṇeṃdre
    dititanayapatīnāṃ krodhasaṃraṃbhahetoḥ|
    karatalahataratnastaṃbhapaṃktiḥ sabhā sā|
    vamaragiritaṭīṃ voddhūtakalpadrumāsīt||

    cha ||

    iti haravijaye mahākāvye śukravyāhāranirāso nāma trayastriṃśaḥ sargaḥ||