User Tools


[Stein 187]

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

||śrī gaṇeśāya namaḥ||

||oṁ atha tapanabhayānniśāṅganayāś śaśadharamaṇḍaladarpaṇe stasānau|
uṣasi nipatite navotuḍupaṅktitsarumaṇiśṛṅkhalayānyataḫ prasasre||1||
abhimataLjanabhāviviprayogajvaravidhurā vidadhe yadāravais strī|
akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāhato mṛdaṅgaḥ||2||
dayitatamabhujopadhānalīlāsukhaviniṣaṇṇatanurnisargamugdhā|
na khalu kila vibhāvarī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau||3||
sapadi vigalitaprabhenduvaktrā śithilagatis smarasaṅgināṃ triyāmā|
tanutimiraniruddhatārakaśrīratha rataye na babhūva yātayāmā||4||
alamativalanena dehayaṣṭes sutanu tanustava bhaṅgam eti bhaṅgaḥ|
iti kalaraṇitena kambupaṅkti sudṛśam ivātidadhau vijṛmbhamāṇām_||5||
dṛḍhataraparirambhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ|
drutataram iva bhāviviprayogakṣatadhṛti saṅgamayāṃ cakāra kācit_||6||
babhuratanudṛśāṃ tathā na pūrvaṃ satilakapattralatāẖ kapolabhāgāḥ|
pratiyuvativirūkṣakākṣidṛṣṭāḥ priyadaśanāṅkaruśo yathā prabhāte||7||
udayagiritaṭe tirohitasya sphuṭam iva mātum aśeṣamaṇḍalam ūrdhvam_|
viratitatamasaḥ karāś śitāṃśordrutam udahāsata hāsitārabindāḥ||8||
adhigaganatalaṃ parisphurantī kamiśitakauśikadiṅmukhā babhāse|
dinakararathabandha¯ntabhogiśvasitakṛśānuśikhāvalīva sudasandhyā||9||
udayaśikhariśṛṅgamuṣṇaraśmiḫ pracuratarā vidhutāpadas tadānīm_|
sarabhasam abhajan niśāvaśāne sapadi diśas tadabhīṃśavaś ca dīrghāḥ||10||
dadhati dṛḍhatamaṃ tamāṃsi māṃsīmalanamalīmasabhāsi māṃsalatvam_|
uṣasi cakarire vibhākarasya pralayavibhāvasubhāsuraiḥ karāgraiḥ||11||
pratikakubhamadogalanti sandhyākapiśitabhāsi kulāni tārakāṇām_|
¯¯dadhata bhuvanārabindakoṣacyutamadhuśīkarabinduvṛndalīlām_||12||
divasagaṇapater mṛgāṅkalekhādhavalamṛṇāla¯¯¯¯ṣkarasya|
śriyam abhimukham āpa cīnapiṣṭaprakarakarālarajaś chaṭeva sandhyā||13||
gaganam akuruta prabhābhirudyannavaśavalannayanābhiruṣṇa¦raśmiḥ|
uśasi dadṛśire ca kāminībhis sarasivivartitakandaraṃ yuvānaḥ||14||
pratidiśamuḍuratnarāśayo tha stimitatamobhiduratviṣaḫ praṇesuḥ|
dinakarakiraṇais samunmiṣadbhiḥ sapadi kuvaikaṭakair ivānuviddhāḥ||15||
Lsphuritabahulasāndhyarāgavahnau satimiradhūmaśikhe mbarāmbarīśe|
uṣasi viralabhṛjyamānalājāśriyamuḍusaṃhatayaḥ kṣaṇaṃ vitenuḥ||16||
madavigalitalajjayā yuvatyā dayitahṛtāmbarayāsmi na vyapāstaḥ|
iti pavanavighūrṇitaḫ prabhāte pramadavaśād iti nṛtyati sma dīpaḥ||17||
sphuradamalaruciḫ prabhātavelā diśi diśi sandadhatī prabodhajṛmbhām_|
prasaradatanusaurabhābhirāmā śriyam amalāmaravindinīva dadhre||18||
diśi diśi makarandapānalobhād drutam upari bhramaraiḫ paribhramadbhiḥ|
pyadhiṣata kumudāni tānavīyaṃ karaparimarśam ivābhito niroddhum_||19||
adhiśiṣayiṣamāṇapyadhatta bhramarakulaṃ nalinī tathaitya dūrāt_|
kṣaṇasamayamalapsyatāvakāśaṃ taraṇiruco na yathāśu tāṃ vibhettum_||20||
dalitakamalakuṭmalābhirāmasphuṭatarasaurabhavāsito nabhasvān_|
salilam abhisaransaroruhiṇyā hṛdayam ivotkalikākulaṃ cakāra||21||
vyarucad atha sarojinī manojñasthiticaturabhramarā sahaṃsapakṣā|
sphuritaviśadaśobhanālapadmā satatamasaṃyutahastasaṃhatiśrīḥ||22||
taraṇikiraṇadaṇḍaghaṭṭanābhir vighaṭitasantamasatvaco mbarasya|
sphuradaruṇakarātapacchalena kṣatajam iva pratibaddham āvirāsīt_||23||
daduruṣasi vinidrapuṇḍarīkaprakaraparāgapiśaṅgitāntarikṣāḥ|
avirataramardatāntakāntākucakarajakṣatinirvṛtiṃ samīrāḥ||24||
dinakarakaraghātatāḍitaṃ sadrajanijalāśrupariplutaṃ tadānīm_|
kumudanayanam āśu kairaviṇyāḥ prabalarujeva kṛtavyathaṃ nyamīlat_||25||
udayati haridiṅmukhāruṇāmbhaḥ sarasaviśeṣakabindumaṇḍaler ke|
stimitatamatamālaṣaṇḍanīlairatamitamāmabhitaistamītamobhiḥ||26||
kramavighaṭitaśārvarāndhakārasphuṭatarakūṭaviśaṅkaṭaṃ tadānīm_|
diśidiśi dadṛśe mburāśimadhyāt tvaritam ivottaradadricakravālam_||27||
anukṛtabhujagendrabhogaśayyāsukhaviniṣaṇṇamurārinābhicakram_|
śriyam uṣasi saras sadarpasarpanmadhukarakampitapuṇḍarīkam āpat_||28||
dinakarakiraṇapravālavallīvalayabhṛtaḥ shuritoḍupāttaśobhāt_|
bhuvanapulinasīmni bhāsuraśrīr divasamaṇiḥ prasaLsāra kālasindhoḥ||29||
kumudam uṣasi saṅkucatsakhedaḥ kamalamayo vikasatprahṛṣṭacetāḥ|
ubhayaravisaṃsthulo rasāyur madhuramadhusrutinirbharaṃ lileha||30||
udayagiriśikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktam_
mukham iva divasaśriyo vireje dhṛtanavakuṅkumalepamarkabimbam_||31||
atha viśadahimāṃśuraśmibhinnasphuṭadalasandhivimuktabaddhabhṛṅgam_
uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīm_||32||
mṛdumarudavadhūtapakṣmapālībharavigalanmakarandapaṅkileṣu|
madhumadavivaśaiḥ kuśeṣayanāṃ dalaśikhareṣu śilīmukhaiś cakhañce||33||
pravighaṭitadalārari prabhāte mukharaśilīmukhamaṅkhacakravālam_|
na kamalapuṭabhedanaṃ na cakre divasakaraḥ sthitidhāma cāru lakṣmyāḥ||34||
sphuṭam adhigatasambhramā bhavantyaḥ śaśini lilambiṣamāṇadhūmrabimbe|
uṣasi mṛdusamīraghaṭṭyamānā| viśadam avepiṣatāśu kairaviṇyaḥ||35||
vikasitam avalokya puṇḍarīkaṃ viracitasaṃhati sammadena tāvat_|
madhuramadhupipāsayā patadbhir bhramarakulair dudhuve patattrapaṅktiḥ||36||
tadanilarayakampikesarāgraskhalitarajassthagitekṣaṇā na yāvat_|
dadṛśur api sadeśavarti tatte ślathayati kātaratepsitārthasiddhim_|||37||
kamalamukulapañjarodareṣu pratihatiroṣavidhūtakesarāṇām_|
pratidiśam udajṛmbhata praṇādo madhukarakesariṇāṃ vinidritānām_||38||
kṣititalaśayanotthitasya paṅkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ|
madhukaranikaro jahāvasādhuvyatikarato nahi kiñcid asti sevyam_|| 39 ||
navayavayavasānavāptikhedātkhuraśikharaiẖ khuradhoraṇīr likhantaḥ|
jahuratha parivardhakopanītaṃ vikaṭakaḍaṅgara māśu ghāsam aśvāḥ||40||
drutataramavatīrya vāsayaṣṭer bhujagabhujaḥ pratimāgataiś śikhaṇḍaiḥ|
vividhamaṇimayīr ivāśu cakrur nṛpatigṛhāṅganaratnakuṭṭimorvīḥ||41||
aviramadanunāsikābhirāmasphuṭataratāvirāvamañcitāṅbhruḥ|
avirati virurāva tāmracūḍaḥ| sphurati natonnatakaṇṭhakandharāgraḥ||42||
ravikaraparimarśabaddhanidraṃ tadudarasaṅkaṭayantritā dvirephāḥ|
vighaṭitadalasampuṭaṃ tathaiṣurbharacalitā nijavigrahapraLṇodaiḥ||43||
kumudam api yathā kṣaṇaṃ vinidraṃ sapadi tadutplavanānukūlam āsīt_|
nanu vipadi viṣādadurgatānāṃ kim iva hi dustaram asti saṃhatānām_||44||
yugmam||
drutamayam avamocayaty apāsya cchadapaṭalodarayantraṇāṃ ravir vaḥ|
iti kalaraṇitair ivāmbujānām upari caranmadhupānuvāca bhṛṅgaḥ||45||
dalitasakalaśārvarāndhakāraḥ kṛtaparabhāgaguṇaṃ saroruhiṇyāḥ|
kamalamanayadunmukhatvam arkaḥ sphuṭadalamaṇḍalasacchriyāśu dīptyā||46||
diśi diśi vihagās tanūs samantādanalasapakṣatayopacīyamānāḥ|
uṣasi jigamiṣākulās tadānīṃ dayitaviyogadaśā vadhūś ca dehuḥ||47||
kṣapitataruṇakhañjarīṭakaṇṭhasphuṭatarabindumalīmasāndhakāraḥ|
śriyam abhṛtatarāṃ sahasraraśmis tribhuvanamaṇḍalapuṇḍarīkabimbaḥ||48||
śaśadharamaṇisālabhañjikābhirbhavanaviṭaṅkasaṭaṅkaṭaṅkitābhiḥ|
dinakarakiraṇāhatābhir indau vinipatite śuśuṣe śuceva sadyaḥ||49||
akṛta kumudinīvikāsamārādahatatamaskamamīlitārabindam_|
nabhasi vigalitaprabhaṃ himāṃśoḥ payasi ca bimbam abhinnarūpam āsīt_||50||
sphuṭadalamaṇiśuktigarbapītasphuradaruṇātapaśīdhuśīkaraughaḥ|
madavivaśa iva prabhāta|vātavyatikarataḥ kamalākaraś cakampe||51||
tvaritam adhisarojini vrajantī| madhupatatiḥ kumudākarāc cakāśe|
divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ||52||
vikaṭabhujagaśṛṅkhalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ|
grahamaṇinicayaṃ jighṛkṣurāpa sphuṭa iva potavaṇiṅnabhassamudram_||53||
śakuṃnibhir adhiśiśriye vanorvī sphuṭamadanānaladāhatāpayogām_|
sthitim upadadhatī manorathaiś ca tridaśavadhūjanatoṣasi vrajantī||54||
upagatam aparatra vāsateyīṃ drutam apavāhya punaḥ prabhātakāle|
krudha iva ravimakṣamekṣituṃ dyaur avanatam indumukhaṃ ciraṃ babhāra||55||
dinakaramuditaṃ nirīkṣya candraḥ sphuritatadaṃśuśikhāvamarśabhītām_|
sphuṭahariṇanibhena rātrimaṅke dadhadiva sambhramato staśailam abhyait_||56||
tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranipātalūnamūrteḥ|
sphuṭamalamadhupo niśālatāyā rajanikarastabakaḥ krameṇa mamlau||57||
dayitatamam amuṃ vidhūya tejo Ldinakara mā paribhūrniśākaraṃ me¯|
iti viracitakuṅmalāñjaliśrīstamatiśuceva kumudvatī yayāce||58||
madhukarapaṭalīṃ madhuspṛhāndhām upari kuśeśayinī paribhramantīm_|
aracayad uṣasi priyasya bhānoḥ kuvalayavandanamālikām ivārāt_||59||
viśadamadhurasāraṇānubandhakvaṇadalisaṃhativallakīninādaiḥ|
janitasukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt_||60||
sarasijamukulasya pārśvabhūmer madhukarapaṅktir upāttamadhyabhāgā|
harimaṇisamudgakasya kṛṣṇā śriyam abhṛta prakaṭeva sandhirājiḥ||61||
adhiniśamavaner apūrayadyānkapiśitadigvalayaṃ tame vakāśān_|
na patanarucibhiḫ prapūrire te bata malinasya hi bhūyasī vibhūtiḥ||62||
kṣapitarajanirāgato paratra prakaṭitarāga na lajjase karair mām_|
spṛśasi yad adhunā jahīhi kasya tvam iti dinatyayakhaṇḍanāṃ smarantī||63||
viralaviṣam asaṃsthapattram abjaṃ caladali pallavahastacāru kṛtvā|
bhramaravirutirbhir jagāda serṣyā tapanam itīva sarojinī saroṣam_||64||
yugalakam_||
śarad iva divasāvatāralīlā sakalamakāśatayā śriyānvitāsau|
kṣatatimiramalā nināya dūraṃ sarita ivāśu diśaḥ prasādalakṣmīm_||65||
prakṛtiśucitayā parāvamarṣaṃ sapadi visoḍhum ivākṣamābhirārāt_|
spṛśati dinakare karaiḥ sarāgaṃ diśi diśi saṅkucitaṃ kumudvatībhiḥ||66||
aruṇakiraṇadaṇḍaghaṭyamānasphuṭatimiraughaviṣā niśābhujaṅgī|
grahagaṇamaṇimaṇḍitā tadānīṃ vigalitacandramarīcikañcukāsīt_||67||
divasaviratikhaṇḍanāparādhasmṛtisaruṣo mbhasi bimbito mbujinyāḥ|
nyapatadanuninīṣayeva bhāsvānaruṇadalāṅgulipadmapādimūle||68||
nipatati śaśimaṇḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ|
kumudavanam itīva garbhabaddhabhramararavairatha paryadevatārāt_||69||
sphuradaruṇaśikhābhirāmayoccair uṣasi vikāsitapadmayāṃśumālī|
tridaśapatipurīva sandidīpe viṣadamarīcitayā śriyollasantyā||70||
drutakanakarasacchaṭābhirāmasphuradaruṇāṃśuśikhāvarugṇamūlaiḥ|
pratidiśam atha caskhale tamobhir gaganajalāśaya kāsarāyamāṇaiḥ||71||
grahamaṇiśabalaṃ nabhassamudraṃ sapadi lilaṅghayiṣurnidāgharaśmiḥ|
diśi diśi vicakāra dairghyabhājaḥ plavanaraLsād iva dūram aṃśubāhūn_||72||
divasakarakarāhataṃ tadānīrma daśanapaṅkti kṛtāvabhāsahāsam_|
amadhumadakṛtāmadhatta tāmratviṣamarabindamukhaṃ kuśeśayinyāḥ||73||
uṣasi ghanatarāndhakārabhasmavyatikaramārjananirmalaṃ karāgraiḥ|
akṛta divasadarpaṇaṃ trilokyāḥ sapadi vilokanayogyam aṃśumālī||74||
kumudavanamalaṃ vyayoji lakṣmyā mudamajahādatikhedavānulūkaḥ|
pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratvam abhyupete||75||
sphuradaruṇapalāśatālu bibhrannavaghanasaurabhatām upoḍhanidram_|
kamalamukham ajṛmbhatābhirāmaṃ sphuṭatarakesaradantam ambujinyaḥ||76||
gurukalaharatālasacchriyoccaiḥ kṛtamakarandarasaspṛhā nalinyā|
didśi diśi gurunṛttalīlayeva bhramaraghaṭākulitā mithas tadāsīt_||78||
madhulihi makarandapānalobhādvikasitatāmradalāgrabhāgalagne|
dinakṛti kamalekṣaṇaṃ nalinyā racitakaṭākṣam ivodvavāha lakṣmīm_||79||
kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyam_|
abhavad uṣasi jihbhyamānakānti sphuṭataralakṣmamalaṃ mṛgāṅkabimbam_||80||
udayaśikhariśṛṅgavedikāyāṃ navarudhirāruṇakānti bhānubimbam_|
anukṛtadivasaprabandhalakṣmīprasavaviśaṅkaṭagarbhaśayyam āsīt_||81||
navavinihitacīnapiṣṭacarcācchuritaviśeṣakabindubhānubimbam_|
anukṛtadivasaprabandhalakṣmīprasavaviśaṅkaṭagarbhaśayyām āsīt_||82||
navavinihitacīnapiṣṭacarcāsphuritaviśeṣakabindubhānubimbam_|
mukhamabhṛta tiraskṛtendukānti sphuradarabindavilocanaṃ dinaśrīḥ||33||
uṣasi vigalitāndhakārapaṅkaplavaśavalaṃ ghanavartma dūram āsīt_|
madhurataṃraṇitāpayogatāraṃ kamalavane madhupāyināṃ ca paṅktiḥ||34||
aviralaśikhigarbhabhānavīyasphuritamarīcivitānadhāvyamānam_|
dinam abhajata sarvato gniśaucaṃ vasanam iva kramaśo tinirmalatvam_||35||
diśi diśi divaseśvarasya pādyasthitim iva paṅkajinī rasena ditsuḥ|
navakisalayapāṭalānvireje kamalakarāgrapuṭānprasārayantī||36||
guruvirahaśucā kuśeśayinyāścakita iva kṣaṇadāmbubāṣpabindūn_|
vipuladalavilocanāntarālāduṣasi karair ahimāṃśur unmamārja||37||
śriyam abhṛta divākaraḥ prabhāte gaja iva bhinnakarālaLdhāturodhāḥ|
sphuraradaruṇakarābhighātabhagnapracuratamālasadañcitātanuśrīḥ||88||
diśi diśi japatāṃ navārkaraśmicchuraṇavipāṭaladantamālamāsyam_|
śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate py avāpat_||89||
udayagirigate sahasraraśmau navakapiśā divasāvatāralakṣmīḥ|
sphuritasarasanālikābhirāmasthiticaṣakānucakāra pānagoṣṭhīm_||490||
prakaṭakuliśadantacakrabhāsvatparavalabhīhitamattavāraṇāṅkā|
diśi diśi dadṛśe niśāntapaṅktiḥ samaravimardabhuvaṃ viḍambayantī||91||
amṛdu mamṛduṣā niśātamastadvyatikaradoṣamalīmasatvam āptāḥ|
sphuradaruṇarucā ruṣeva dūraṃ divasakareṇa nirāsire daśāśāḥ||92||
udayagirimathodito vivasvānvicakariṣuẖ kiraṇair niśāndhakāram_|
sphuradaruṇimabhiẖ karair akārṣīddavadahanair iva ruddhasarvadikkam_||93||
grahapaṭalamaśeṣamūṣuṣībhir dinakaradīdhitibhiḥ kṛtābhighātam_|
timiramapatadantarikṣamārgāt kuvalayavṛndam ivāśranirjhariṇyāḥ||94||
kṣitidharatanayeva pūritāśā prahatanirargaladundubhipraṇādaiḥ|
śriyam abhṛta niśāvasānalīlā navamaharāgam asammadaṃ vahantī||95||
vighaṭitatimiraughadigvibhāgaprakaṭanabhasyabhavanniśāvasāne|
sphuṭadalanamanāś ca padmaṣaṇḍāḥ sapadi himetaradīdhitiś ca teṣām||96||
diśi diśi niśi sambhṛtaṃ karāgrais timiramanargalamaryamācakhaṇḍāt_|
kṣaṇam api sahate nahi pragalbhāṃ kvacid ahitasya puras sthitiṃ mahasvī||97||
sphuradaviralakesarārgalāṅkaprakaṭapalāśakavāṭapadmagehāḥ|
madhupaśavarasanniveśapallyo diśi diśi śiśriyire śriyaṃ nalinyaḥ||98||
dayitamatiruṣā vilokayantyaḥ sarasavipakṣanakhakṣatāṅkitāṅgam_
abhavadaruṇitākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||99||
pramadagalitatārakāṃśuśārīkṛtarucirodaravāṣpabindubhaṅgyā|
abhisarati rasārdratāṃ vidhitsurdrutam aparāparanetramaṇḍalīva||100||
vikasanarabhasena hṛtpraveśaprasaram ivābigatasya dātumantaḥ|
apasaratitarāṃ rasātibhārasphuṭataramantharitāpi pakṣmapaṅktiḥ||101||
sarabhasam api tārakaḥ kathañcid vrajati na yāvad apāṅgavartma dīrgham_|
saratisapadi tatprabhā purastāc ciram api tāvad ivākṣamā visoḍhum_||102||
iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ|
smaraśarataralākṛter jajṛmbhe nayanayugasya sarāgavibhramā śrīḥ||103||
cakkalakam_||
śrutipathajuṣi tāratūryanāde taraladṛśāmalasaṃ vikāsalakṣmīm_
yadukulam iva netrayugmam āpnodanavam akṛṣṇabalakṣatābhirāmam_||104||
pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo gurupaṅkapattrabhaṅgaḥ|
vyagaladatanubāṣpapātabhinno nanu malinasya kutaḥ ciraṃ vyavasthā||105||
prathamam atanurāgasampadaṃ tāṃ caramam anujjhitapūrvarūpaśobhām_|
uṣasi rucam avāpya sādhumaitrīṃ na khalu tarāṃ jahṛṣur na cakravākāḥ||106||
dhavalabisalatā rasena kokaḥ pravikaṭacañcupuṭoddhṛtāś cakhāda|
krudha iva śaśino viyogahetor gaganatalāt patitāḥ kahañcit_||107||
sarasi vikaṭacañcukoṭilagnāṃ sarabhasavṛttir upetya cakravākyāḥ|
hṛda iva virahavyathāśalākāṃ bisakalikāṃ vicakarṣa cakravākaḥ||108||
cañcvagrakhaṇḍitamukhād vicakarṣa sūtra-
'jālamṛṇālaśakalāt kṣaṇadāpriyasya|
koko nilīnamahimāṃśubhayāt tadīya-
randhrodareṣu karacakram iva krudhendoḥ||109||
visrastapattrapuṭakaisarakoṭidaṣṭa-
paryantabhāgavikaṭonnatakarṇikāgrāḥ|
ucchvāsabhagnaharitacchavayo rkaraśmi-
jālair ajṛmbhiṣata paṅkajakoṣadaṇḍāḥ||110||
dikpadminīparisarāspadatāmrapādaḥ
kurvan vikāsiṣu ruciṃ nalinīṣu haṃsaḥ|
āpīvaroḍupatibimbamṛṇāladaṇḍa-
khaṇḍāc cakarṣa śanakaiḥ karasūttrajālam_||111||
āpātabhītinamitonnamitārdhadeha-
baddhasthirakramavidhūtapatatrapaṅktiḥ|
uccaiḥ kvaṇan navatatāra nivāsayaṣṭi-
koṭeḥ śikhī vidhurayanvirahāturāḥ strīḥ||112||
abhyutthitā śayanaṭatvaritaṃ yiyāsus
sampīḍitocchvaśitanīvinitambabimbam_
saṃpadaśyator dhavinimīlitadṛṣṭi bhartur
aṅke hriyā kila papāta cakoracakṣuḥ||113||
śroṇītaṭe na raśanā karajakṣatāṅka-
sañjātagāḍharuji cārudṛśā babandhe|
bhūṣā parā guruṇi tatpadapaṅktir eva
tasmiṃs tu kāñcanaśilāvikaṭe tadāsīt_||114||
ākṛṣya pāṇikamalena ca karṇapālīm
ekena vallabhavilokananiścalākṣam_
tasthau purandhrir apareṇa na labdhasandhi-
māṇikyakuṇḍalamiti pravighūrṇayantī||115||
dvāri sthitā vinihitaikakavāṭapaṭṭa-
ruddhārdhavigrahatayā girikanyakāśrīḥ|
preyāṃsamaikṣata vadhūḥ stimitaikatāra-
śāreṇa Lyāntam aparā natapakṣmaṇākṣṇā||116||
stanaparisarabhāge dūram āvartamānāś
śritatanimani madhye kiñcid eva skhalantaḥ|
vavuratanunitambābhogaruddhā vadhūnāṃ
nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ||117||
vighaṭitadalamudrābandhasaugandhikānar-
nibiḍapuṭakuṭīrakroḍakārāvimuktaiḥ|
udayagatamanāvīvāruvadbhir dvirephais
taruṇamaruṇaratnacchāyam uṣṇāṃśubimbam_||118||
preṅkhatpiṅgārkadhāmacchuraṇakapiśitaścyotadac chinnanaiśa-
sthulāmbho binduvṛndāhita madhuramadhusyandasandehamugdhaiḥ|
saṃrambhārabdhakolāhalamukharamukhaiḥ pattrarandhrapraveśa-
prāptānandair vṛrejur madhukaranikaraiḥ pūritāḥ padmaṣaṇḍāḥ||119||
kurvāṇā ratnadhīnāṃ śaśadharapatanopaplaveneva tanvī
toyāvasthāṃ krameṇa prakaṭitakakubhaḥ sambhṛtāmbhoruhāsāḥ|
tanvantaḥ khaṃ kharāṃśos taruṇataratamasstomasaṃpiṇḍitaṃ sat
pratyagraṣṭhyūtalākṣārasaruciraruco dūram usrāḥ prasastruḥ||120||

iti śrīrājānakaratnaviracite haravijaye mahākāvye pratyūṣavarṇano nāmāṣṭāviṃśaḥ sargaḥ ||