User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] || cha ||

    atha patanabhayāniśāṃganāyāḥ śaśadharamaṃḍaladarppaṇe 'stasānau|
    uṣasi nipatite¦ navotupaṃktitsarumaṇiśṛṃgalayānyato viśaśre||
    abhimatajanabhāvaviprayogajvaravipurā vidadhe yadāravai strīḥ|
    akṛta hṛdayaśūnyatānurūpaṃ tadavasitakṣaṇadāha_to mṛgāṃkaḥ||
    dayitatamabhujopadhānalīlāsukhaviṣaṇṇinanunnisargamugdhā|
    na khalu kila vicārī gateti kṣaṇavinimīlitadṛṣṭir eva tasthau||
    sapadi vai_galiteṃdubiṃbaśithilāgatiḥ smarasaṃginā triyāmā|
    tanutimiraniruddhatārakaśrīr atha bhaye na babhūva yātayāsā||
    alamativahalena dehayaṣṭeḥ sutanustava bhaṃgam eti madhyaḥ|
    iti kalaraṇitena kaṃbupaṃkti sudṛśam ivābhidadhau vijṛṃbhamāṇāṃ||
    dṛḍhatarapariraṃbhavibhrameṇa priyahṛdaye hṛdayaṃ tadā natabhrūḥ|
    drutatavam iva bhāviviprayoga¦_kṣatavṛti saṃkramayāṃ cakāra kācit||
    babhūratanudṛśāṃ tathā nu pūrvvaṃ satilakapatralatāḥ kapolabhāgāḥ|
    pratiyuvativirūkṣakākṣadṛṣṭāḥ priyadaśanāṃka_bhṛtau yathā prabhāte||
    udayagiritaṭī tirohitasya sphuṭam ivāpātum ameṣamaṃḍalam ūrddhvaṃ|
    viralitamaḥ śaraḥ karāḥ śitāṃso drutamudahāsasitānaviṃdā||
    adhigamaṇa¦꣹talaṃ parisphuraṃtī kapiśitakośikadiṅmukhako cakāśe|
    dinakararathabaṃdhatāṃ_tabhogidvasitakṛśānuśikhālī|va saṃdhyā||
    udayaṃ śikhariśṛṃgam uṣṇaraśmiḥ pracuratanā viddhatāpadas tadānīṃ|
    sarasam abhajan nijāvasāne sapadi diśa¦_s tadabhīsavasu dīrghāḥ||
    dadhati dṛḍhatara tamāṃsi māṃsīpalanamalīmasatāṃsa māṃsalatvaṃ|
    uṣasi cakarire vibhākarasya ꣹ L꣹ pralayavibhāvasubhāśuraiḥ| karāgraiḥ||
    pratikakubha_padokalaṃti kapalitabhāṃsi kulāni tārakāṇāṃ|
    adadhata tuvanārāviṃdakośadyutamadhusīkaravṛṃduvṛṃdalīlāṃ||
    divasagajapater mṛgāṃkalekhādhavalamṛṇālamanāthapuṣkara¦sya|
    śriyasukham āpa dīnapṛṣṭaprakarakarālarajacchaṭeva saṃdhyaṃ||
    gaganam akuruta prabhābhirudyannavasavalanūyunābhiruṣṇaraśmiḥ|
    uṣasi dadṛśire ca kāminībhiḥ sarasanivarttita_kaṃdharaṃ yuvānaḥ||
    pratidiśamuḍuratnarāśayo 'tha stimitatamo 'bhiduratviṣaḥ praṇeṣuḥ|
    dinakarakiraṇe samunmiṣadbhiḥ sadi kuvaikaṭakair ivānuviddhaḥ||
    sphuratabahu_lasāṃdhyārāgavahnau satimiradhūmaśikhe 'mbarābarīṣo|
    uṣasi viralabhṛjjyamānajalāśrayamuḍusaṃhatayakṣaṇaṃ citenuḥ||
    madanagalitavilajjayā yuvatyā dayitahṛdāṃbarayā na vyapāsta iti|
    pacanavighūrṇṇitaḥ prabhāte pramadavaśād iva nṛtyati sma dīpaḥ||
    sphuradamalaruciḥ prabhāvatelā diśi saṃdadhatī prayodhajṛṃbhāṃ|
    prasadanusaurabhābhināmā śri_yam amalāraviṃdanīva dadhre||
    diśi diśi makaraṃdamānalobhād drutam upari bhramaraiḥ paribhramadbhiḥ|
    vyadhiśata kumudāni bhāvanīyaṃ karaparimarśam ivābhito niroddhuṃ||
    a_dhiśiśayiṣamānamasyadhatta bhramarakulaṃ nalinīṃ tathebhya dūrāt|
    kṣaṇasamayamalapsatācakāśaṃ taruṇiruco na yathāśu caṃ vibhettuṃ||
    dalitakamalakuḍmalābhirāmasphuṭatara¦śorabhasito nabhasvān|
    salilam abhisaratsarauruhiṇyā hṛdayam ivotkalikākulaṃ cakāra||
    vyarudad atha| sarojinī manojñasthiticaturabhramarā sahaṃsapakṣāḥ|
    sphurati¦_ visadaśobhanālapadmā satatamasaṃyatahastasaṃhatiśrīḥ||
    taraṇikiraṇadaṃḍarghaṭṭanābhir vvighaṭitasattamasaṃdhano 'ṃbarasya|
    sphuradaruṇakarātapacchalena kṣata_jam iva pratibaṃdham ācirāsīt||
    yaduruṣasi vinidrapuṃḍarīkaprakaraparāgapisaṃgitāṃtarikṣāḥ|
    avirataratamaṃdatāṃtakāṃtāḥ kucakarajakṣitinistṛtiṃ samīrāḥ||
    kumudanayanam āśu kairavinyāḥ prabalarujeva kṛte 'nyathaṃ nyamalīt||
    udayati haridiṅmukhāruṇāṃbhaḥ salilaviśeṣakabiṃdumaṃḍalo 'kaḥ||
    stimitatamatamālaṣaṃḍanīlairatamitamā_mamitaistamītatamobhiḥ|
    kramavighaṭitaśānarāṃdhakārasphuṭatarakūṭavisaṃkaṭaṃ tadānīṃ||
    diśi diśi dadṛśe 'ṃburāśimadhyāt tvaritam ivottaradadricakravālaṃ|
    śri¦_yam upasi saraḥ sadarppasarppan_ madhukarakaṃpitapuṃḍarīkam āpat||
    dinakarakiraṇapravālavallīvalayabhṛtaḥ sphuritoḍurannaśobhāṃ|
    bhuvanapulinasīmnir bhāsuraśrīr divasama¦ṇiḥ prasasāra kālasiṃdhoḥ||
    kumudam uṣasi śaṃkucasakhedaḥ kamalamatho vikasatprahṛṣṭacetāḥ|
    ubhyarasavisaṃsthulaṃ rasāyur mmadhuramadhuśrutinirbharaṃ lileha||
    udayagiri_śikhāgavākṣabhūmau bhuvanavilokanakautukāvasaktaṃ||
    mukham iva divasaśriyo vireje vṛtanavakuṃkumalepam arkkabiṃbaṃ|
    atha viṣamahimāṃśuraśmibhinasphu_ṭacalasaṃdhivimuktabaṃgaśṛṃgaṃ||
    uṣasi kumudakānanāyamānaṃ kamalavanaṃ bibharāṃ cakāra lakṣmīṃ|
    mṛdumarudavadhūtapakṣmapālī|bharavimalanmakaraṃdapaṃkileṣu||
    madhuma¦꣹davivaśaiśayanāṃ dalaśikhareṣu śilīmukheś cakhaṃje|
    pratighaṭitadalārari prabhāte mukharaśilīmukham aṃgacakravālaṃ|
    na kamalapuṭabhedanaṃ¦_ na cakre divasakara sthitidhāma cāra lakṣmyāḥ|
    sphuṭam adhigatasaṃbhramā bhavatyaḥ śaśini lilaṃbiṣamānadhūmrabiṃbe|
    upasi mṛdusamaraghaṭṭamānā visadam avepiśatā_su kairaviṇyaḥ|
    vikasitam avalokya puṃḍarīkaṃ viracitasaṃhatiṃ samadena tāvaṃ||
    madhuramadhupipāsayā patadbhir bhramarakulair bubudhe patatrapaṃktiḥ|
    tadanilarayakaṃpikesaLrāgrasthagitarajaḥsthagitekṣaṇā na yāvat||
    tadṛśur api sadeśavartti tatte ślathayati kātarataipsitārthasiddhiṃ|
    kamalamukulapaṃjarīdaleṣu pratihataroṣavidhūkesarāṇāṃ|
    pratidi_śam udajṛṃbhata prasādo madhukarikesariṇāṃ vinidritānāṃ||
    kṣititalasayanotthitasya paṃkaplavamalinaṃ karaṭasthalaṃ kareṇoḥ|
    madhukaranikaro jahāvasādhu¦_vyatikarato niahi kiṃcid asti sevyaṃ||
    nannayavayavasānavāptakhedātkhuraśikharaiḥ khuravāriṇīr likhaṃtaḥ|
    jahuratha parivarttakopanītaṃ viralakaḍaṃgaram āśu ghāśam aśvāḥ||
    drutataramavatīrṇṇa vāsayaṣṭe bhujagabhuje pratimāgataiḥ śikhaṃḍaiḥ|
    vividhamaṇimayair ivāśu cakraś ca patigṛhāṃganaratnakuṭṭimorvvī|
    aviramadanunāsikābhirāmasphuṭataratāra_virāvamaṃcitāṃ hrīḥ|
    suvirata viratāvratāmracūḍa sphuritanatonnatakaṃṭhakaṃdharāgraḥ|
    ravikaraparimarśabaddhanidraṃ tadudarasaṃkaṭayaṃtritā dvirahāḥ|
    vighaṭitada_lasaṃpuṭaṃ yathaiṣurbharacalitā nijavigrahapramodaiḥ|
    kumudam api tathā kṣaṇaṃ vidraṃ samadi tadutritanānukūlam āsīt|
    nanu vipadi viṣādadudatānāṃ kim iva hi dustaram asti saṃhatānāṃ|
    drutamayam avocayaty apāśya cchadapaṭalodaraṇāṃ ravir vaḥ|
    iti kalaraṇitair ivāṃbujānām upari caranmadhupānavāca bhṛṃgāḥ||
    dalitasakalasārvvarāṃdhakāraḥ kṛtaparabhaā_gaguṇaṃ sarauruhiṇyāḥ|
    rupamalamanayadurmukhatvam arkkaḥ| sphuṭadalamaṃḍalasacchiyāsu dīptyāḥ||
    diśi diśi vihagās tan naḥ samaṃtādanalasapakṣatayoḥ¦_ pacīyamānāḥ|
    uṣasi jigamiṣākulās tadānīṃ dayitaviyogaśaśā vadhūś ca dehuḥ||
    kṣapitataruṇākhaṃjarīkaṃṭhasphuratarabiṃdumalīmasāṃdhakāraḥ|
    śriyam abhṛtatarāṃ sa¦hasraraśmis tribhuvanamaṃgalapuṃḍariīkabiṃbaḥ||
    śaśivaramaṇisālabhaṃjikābhirbhavanaviṭaṃkasaṃkaṭaṃrkibhāti|
    dinakarakiraṇāhatābhir iṃdau vinipatite śuśukhe sudeva sa¦_dyaḥ|
    akṛta kumudinīvikāśamānādahatatamaskamamīlitārabiṃbaṃ||
    nabhasi vigalitaprabhe himāṃśoḥ payasi sa biṃbam abhinnarūpam āsīt|
    sphuṭadalamani¦_śuktigarbhapītasphuradaruṇātapasīdhusīkaroghaḥ||
    madavivaśa iva prabhābhavāt avyatikarataḥ kamalākaraś cakaṃṭhe||
    tvaritam adhisarojini vrajaṃtī madhupatatiḥ| kumudākarāc cakāśe|
    divasakarabhayāt palāyamānā timirapariplavadhūsareva rātriḥ|
    vikaṭabhujagaśṛṃgalāvanaddhaṃ sapadi rathaplavamaryamādhirūḍhaḥ||
    grahamaṇinicayaṃ jighṛkṣurāpaḥ| sphu¦_ṭa iva potavaniṅnabhaḥsamudraṃ||
    śakunibhir api śiśriye vanovī sphuṭamadanānaladāhatāmayogā|
    sthitam upadadhatī manorathaiś ca stridaśavadhūjanatoṣasi_ vrajantī||
    upagatam aparatra vāsato 'yaṃ drutam apavāhya punaḥ prabhātakāle|
    krudha iva radhapakṣapekṣituṃ dyaur avanatam iṃdumukhaṃ cirasya bhāra||
    dinakaramuditaṃ nirīkṣya caṃdraḥ| sphuritatadaṃśuśikhāvamarśabhītāṃ|
    sphuऽऽṭahariṇanibhena rātrimaṃke dadhidiva saṃbhramato 'staśailam abhyeta||
    tribhuvanavipine kaṭhorabhāsvatkiraṇakuṭhāranipātalūnamūrtteḥ|
    sphu¦_ṭamalamadhupo niśālatāyā rajanikarastarakaḥ krameṇa mamlau||
    daśitatamam amuṃ vidhūya tejo dinakara mā paribhūnniśākaraṃ me|
    iti viracitakuṅmalāṃ¦_jaliśrīstanatisudeva kumudvatī yayāce||
    madhukarapaṭalīṃ madhuspṛhāndhā puṣaśi kuśeśayinī paribhramaṃtīṃ|
    aracayad upari priyasya bhānoḥ kuvalayavaṃdanamālikām i꣹vārāt||
    viśamamadhumārutānubaṃdhakvaṇadali¦_saṃhativallakīninādaiḥ|
    janitamukham iva kṣapāvasāne kumudavanaṃ pratipannanidram āsīt|
    sarasimukulasya pārśvabhūme madhukarapaṃktir upāttamadhyabhāgā|
    haritamaṇiLsamudgakasya kṛṣṇaśriyam abhṛta prakaṭeva sāṃdhirājiḥ|
    adhinisamavaner apūtayadyāḥ kapiśitadigdhavalayaṃ tamo 'vakāśāṃ|
    na tapanarucibhiḥ prapūrirebhe ba malinasya mahīyasī vibhū_tiḥ|
    kṣapitarajanirāgato 'paratra prakaṭitaragaṇa lajjase karer māt||
    spṛśasi yad adhunā yahīhi kasya tvam iti dinātyayakhaṃḍanāṃ smaraṃtīṃ|
    viralaviṣasaṃsthapatram abjaṃ jalada¦_la pallavacāru kṛtvā|
    bhramaraviratibhir jagāda servyā tapanam itīva sarojinī saroṣaṃ|
    sarad iva divasāvatāravelā sakalam akāśatayā śriyāṃtitāsau|
    kṣatatimiramayā nināya dūraṃ¦ sarita ivāṃśu diśaḥ prasādalakṣmīṃ||
    prakṛtiśucitayā parāvamarśaṃ sapadi visoḍhum ivākṣamābhirāgāt|
    spṛśati dinakare karaiḥ sarāgaṃ diśi saṃkucitaṃ kumudvatībhiḥ|
    aruṇaki_raṇadaṃḍaghaṭyamānāsphuṭatimiraughaviśā niśābhujaṃgī||
    grahaphaṇimaṃḍitā tadānīṃ vigalitacaṃdramarīcikāṃcukāsīt|
    divasaviratikhaṃḍanāparavastṛtisakaṣo 'ṃbhasi_ biṃdhuto 'ṃbujinyāḥ|
    nyamatadanunimīṣaye ca bhāsvānaruṇadalāṃgulipadmapādamūle|
    nipatati śaśimaṃḍalaṃ hahā kiṃ nabhasi na dṛśyata eva tārakaughaḥ|
    kumudavananim itīva garbharuddha¦bhramararavairatha paryadevatārāt|
    sphuradaruṇaśikhābhitāmrayoccair uṣasi vikāsitapadmapāṃśumālī||
    tridaśapatipuraiva saṃdidīpe visadamarīcitayā śriyollasaṃtyā|
    drutaka_nakarasacchaṭābhirāmasphuradaruṇāṃśuśikhāvirugṇamūle|
    pratidiśam atha skhale tamobhir gaganajalāśaya kāśarāyamāṇoḥ|
    grahamaṇisabalaṃ nabhaḥsamudraṃ sapadi lilaṃ_ghayiṣu nidāgharaśmiḥ|
    diśi diśi vicakāra dairghyabhājaḥ pavanarasād iva dūram aśubāhūṃ||
    divasakarakarāśataṃ tadānīm adaśanapaṃkti kṛtāvabhāsahāsāṃ|
    amadhumadakṛtamadhatta tāmraṃ nv iśamarabiṃdumukheṃkuśeśayinyāḥ|
    uṣasi ghanatarāṃdhakārapaṃkavyatikaramārjananirmmalam aṃkarograiḥ||
    akṛta divasadarppaṇa trilokyāḥ sapadi vilokanayāgyam aṃśu_mālī|
    kumudavanamalaṃ vyayoji lakṣyā mudamajahādativedavānulūkaḥ|
    pralayam upajagāma tārakaughaḥ sapadi vidhau vidhuratnam abhyupete|
    sphuradaruṇapalāśatā_lu ṭibhrannavaghanasaurabhanāmamohanidraṃ||
    kamalamukham ajṛṃbhatābhirāma sphuṭanarakeśaradattam aṃbujinyāḥ|
    gurukalaharatālamacchriyoccaiḥ kṛtamakaraṃdarasaspṛhanalinyaā
    diśi diśi guruvṛttalīlayaiva bhramaraghaṭakulitā mithas tadānīṃ|
    madhulihi makaraṃdamānalolādvikasitatāmradalāgrabhāgalagnaṃ|
    dinakarakamalekṣaṇaṃ nalinyā raci_takaṭākṣam ivodavāha lakṣmīṃ||
    kṣayasamayasamīraṇābhighātakṣubhitam ivātha mahāsamudramadhyaṃ|
    abhavad uṣasi jihmyamānakāṃti sphuṭataralakṣmamala mṛgāṃ¦_kabiṃbaṃ||
    udayaśikhariśṛṃgavedikāyā navarudhirāruṇakāṃti bhānubimbaṃ|
    anukṛtadivasaprabaṃdhalakṣmīprasavaviśaṃkaṭagarbhaśayyam āsīt|
    navavinihatacīnapiṣṭa¦꣹carcācchuritaviśeṣakadiṃdubhābiṃbaṃ||
    mukhamabhṛta tiraskareṃdukāṃti sphuradaraviṃdadalocanaṃ daina_śrīḥ||
    uṣasi vigalitāṃdhakārapaṃkapluvasabalaṃ ghanavartu vidūram āsīt|
    madhurataranitāpayogatāraṃ kamalavane madhupāyināṃ ca paṃktiḥ||
    aviralaśikhiga_rbhabhāradīyasphuritamarīci꣹L꣹vitānavācyamānaṃ|
    dinam abhajata sarvvato 'gniśaucaṃ vasana¦_m iva kramaśo 'bhinirmmalatvaṃ||
    diśi diśi divaseśvarasya pādyasthitim iva paṃkajinī rasena ditsuḥ||
    navakisalayapāṭalānvireje kamalakarāgrapuṭārdrasārayaṃtī|
    u¦_ditavati divākare 'stanaila꣹dviradapatiḥ kumudacchadāvadātaiḥ|
    śriyam atanuta bhūribhūtimarcācchuritām
    ivāmṛtadīdhitir mayūkhaiḥ|
    guruvirahaśucā kuśeśayinyāścakita iva kṣaṇatāṃbubāṣpabiṃdūṃ||
    vipu_ladalavilocanāntarālāduṣaṃsi karaiva himāṃsur unmamārjja|
    śriyam abhṛta divākaraḥ prabhāta gaja iva bhinnakarāladhāturodhāḥ|
    sphuradaruṇakaṇābhighātabhagnapra_curatamālam avaṃcitātanuśrīḥ||
    diśi diśi japatāṃ navārkkaraśmicchuraṇavipāṭaladattamālamāsyaṃ|
    śriyam anucitagāḍhanāgavallīdalakṛtarāgam iva vrate 'py avāpat||
    udayagi¦rigate sahasraraśmau navakapisā divasāvatāralakṣmīṃ|
    sphuritasarasanālikābhiramasthiticaṣakāmumakāra pānagoṣṭhīṃ||
    prakaṭakuliśakuṃtacakrabhāsvatparavalahī¦_hitamattavāraṇāṃkā|
    diśi diśi dadṛśe niśāṃtapanni samaravimardabhuvaṃ viḍaṃbayaṃtī||
    amṛdu mamṛduṣā niśātamastadvyatikaradoṣamalīmasatvam āṃvāra
    sphuradaru_ṇarucā ruṣeva dūraṃ divasakareṇa nirāśire daśāṣāḥ|
    udayagirimathoditor vivasvārvicakariṣuḥ kiraṇaiḥ niśānukāraṃ|
    sphuradaruṇimabhiḥ karair akārṣīdavadahanair iva ruddhasarvvadikkaṃ||
    grahamabalamaneṣamūcuṣībhiḥ dinakaradīdhitibhiḥ kṛtābhighātaṃ|
    timiramiagamadaṃtarikṣamārgāḥ kucalayavṛṃdam ivābhranirjhariṇyāḥ||
    kṣitidharatana_ye ca pūritāsā prahaṃtaniraṃgaladuṃdubhipraṇādaiḥ|
    śriyam abhṛta niśāvasānalīlā navamaharācanasaṃpadaṃ vahaṃtī|
    vighaṭitatimiraughadigvibhāgaprakaṭananabha_syabhavanniśāvasāne|
    sphuṭadalanamadāś ca padmaṣaṃḍāḥ sapadi himetaradīdhitiś ca teṣāṃ
    diśi diśi niśi saṃbhṛtaṃ karāgraiś cimiramanargalaparyamācakhaṃḍaṃ|
    kṣaṇam api sahate nahi pragalbhāḥ| kvacid ahitasya muraḥ sthitis mahasvī|
    sphuradaviralakeśarārgalāṃkaprakaṭapālaśakavāṭapadmagehāḥ||
    madhupaśabarasaṃniveśapallyo diśi diśi śiśriyare_ śriyaṃ nalinyāḥ|
    dayitamatiruṣā vilokayaṃtyā sarasivipakṣaṇavekṣitāṃkitā
    abhavadaruṇatākṣṇi tatra nūnaṃ nivasati cittabhuvaḥ pratāpavahniḥ||
    pramadagali¦_tatārakāsusārīkṛtarucirodarabāṣpabiṃdubhaṃgyāḥ|
    abhisarati rasārdratāṃ vivitsudrutam aparanetramaṃḍalīvā||
    vikasanarabhasena hṛtpradeśāt prasaram ivābhimataspadānumantaḥ
    apasaratitarāṃ sarātibhārasphuṭabharamaṃtharitāpi pakṣmapaṃktiḥ|
    sarabhasam api tārakaḥ kathaṃcid vrajati na yāradapāṃgavartma dīrghaṃ|
    saratisapadi tatprabhā purastāc ciram iti tāvad i_vākṣamā visoḍhuṃ|
    iti dayitavilokanābhilāṣasphuraṇapṛthūbhavadātmanas taruṇyāḥ||
    śmaraśaratalākṛter jajṛṃbhe nayanayugasya sagavibhrama śrīḥ|
    śrutipathaju¦_si tāratūryanāde taraladṛśāmalaṃ vikāsalakṣmīṃ|
    yadukulam iva netrayugmam āmnodanavam akṛṣṇavalakṣatābhirāmāṃ||
    pramadabharabhṛtaḥ kapolabhāgāt kamaladṛśo 'gurupaṃkapaL꣹trabhaṃgaḥ|
    vyagaladatanubāṣpapātabhinno nanu malinasya kutaś ciraṃ vyavasthā|
    prathamam atanu¦_rāgasaṃpadaṃ tāṃ caramam anujjhitapūrvvarūpaśobhāṃ|
    uṣasi rucam avāpya sādhumaitrī na khalu tarāṃ jahṛṣunna cakravākāḥ||
    dhavalabisalatā rasena kokaḥ pravikaṭacaṃcupuṭodhṛtāś cakhāda|
    kruddha iva śaśino viyogahetor gaganatalāt patitāḥ kalāḥ kathaṃcit||
    sarasi vikaracaṃcukoṭilagnāṃ sarabhasavṛttir upetya vaktravākyāḥ|
    hṛdaya iva virahavyathāśalakāṃ¦_ bisakalikāṃ vicakarṣa cakravākaḥ||
    caṃcugrahaṃḍikhād vicakarṣas tatra
    jālaṃ| mṛṇālakṣaṇadāpriyasya|
    koko nilīnamahimāṃś ca bhayā tadīya-
    raṃdhrodareṣu karacakra_m iva knuveṃdoḥ||
    visastam atra puṭakeśarakoṭidaṣṭa-
    paryaṃtabhāgavikaṭonnatakarṇṇikāgrāḥ|
    ucchvāsabhagnaharitacchavayo 'rkkaraśmi-
    jālair ajṛṃbhiṣata paṃkajakoṣadaṃḍāḥ||
    dikpadminīparisarāspadatāmrapādaḥ
    kurvvaṃtikāśiṣu ruciṃ nalineṣu haṃsaḥ|
    āpīvaroḍupatibiṃbamṛṇāladaṃḍa-
    khaṃḍaś cakarṣa sanakaiḥ karasūtrajālaṃ||
    āpātabhītinamito¦_namitārddhadeha-
    baddhasphirakramavadhūtapatatrapaṃktiḥ|
    uccaiḥ kṣaṇān na ca tatāra nivāśayaṣṭi-
    koṭe śikho vidhurayanvirahāturā strīḥ||
    abhyutthitaṃ sayanataḥ tvaritaṃ¦_ yiyāśuḥ
    saṃpiṃḍitocchvasitataṃtinitaṃbabiṃbaṃ|
    saṃpaśyator avinimīlitadṛṣṭi bhartur
    aṃke hṛyā kila papāta cakoracakṣuḥ||
    śroṇītaṭe na raśanā karajakṣatāṃka-
    saṃjāta¦gāḍhakaji cārudṛśā ba
    tā guruṇi dapaṃktir eva
    tasmiṃs tu kāṃcanaśilāvikaṭo tadāsīt||
    ākṛṣya pāṇikamalena ca karṇṇatālīm
    ekena vallabhavilokananiścalākṣaṃ|
    tasthau_ puraṃdhrir a na ladhvasaṃdhi-
    māṇikyakuṃḍalamati pravighūrṇṇayaṃtī||
    dvāri sthitā vinihitaikakavāṭaṣaṭṭa-
    ruddhāvadhigrahatayā girikanyakāśrīḥ|
    preyāṃsimaikṣata va¦_dhū stimitairutāra-
    sāreṇa yāṃtam aparā natapakṣmaṇāṃgu||
    stanamarśa^vi4bhāge dūram āvarttamānāḥ
    śritatanimani madhye kiṃcid eva skhalaṃtaḥ|
    vadhuratanunitaṃbābhogaruddhā vadhūnāṃ
    nidhuvanarasakhedacchedinaḥ prāhṇavātāḥ||
    vighaṭitadalamudrābaṃdhasaugaṃdhikāṃtar-
    vividhapuṭakuṭīrakroḍakārāvimuktaiḥ|
    udayagatamanāvīdāruvadbhir dvirephais
    taru_ṇam aruṇaratnacchāyam uṣṇāṃśubiṃbaṃ||
    preṃkhatpiṃgārkkadhāmacchuraṇakabiśitaścyodataś chinnanaiśa-
    sthūlāṃbho biṃduvṛṃdāhita madhuramadhuspaṃdasāṃdehamugdhaiḥ|
    saṃrabdhā_radhvakolaphalamukharamukhaiḥ pandharadhrapraveśaḥ
    prāptānaṃdair vvirejur madhukaranikaraiḥ pūjitāḥ padmakhaṃḍāḥ||
    kurvvāṇā ratnadhīnāṃ śaśadharapatanopalvyaveneva tanvī
    toyaā꣹vasthāḥ krame_ṇa prakaṭitakakubhaḥ saṃbhṛtāṃbhojahāsāḥ|
    tanvaṃtaḥ khe kharāṃśos taruṇataratamaḥstomasaṃpiṃḍitaṃ sat_
    pratyagraṣṭyūtalākṣārasavisararuco dūram usrāḥ prasa_stuḥ||

    cha ||

    iti haravijaye mahākāvye ऽṣṭāviṃśaḥ sarggaḥ||