User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)

 || śu­bham astu ||

su­ra­pa­ter indra­sya dik_ pū­rvā |||
śa­ma­nam evo­pa­kṛ­tam upa­kā­ras tena he­tu­nā te­ne­ti ba­hu­śo nu­bhū­te­na anvā­yi anu­ga­taḥ |||
śyā­mā niśā
sa­ndhyā ca ca­ndra­sya bi­mbam ati­ri­kta­ta­yā li­le­ha cu­mbi­ta­va­tī nā­ya­ka­vya­va­hā­ro trā­nu­sa­ndhe­yaḥ |||
pa­kṣma­ku­ṭi­lā ne­tra­ro­ma­va­dva­ktrā Lkū­ba­rī ra­thaḥ |||
ra­kta­vad aru­ṇā anya­tra ra­kte­ṇā­ru­ṇe­tya­rtham_ na­mu­cir nāma dai­tyaḥ taṃ ni­hi­ta­ku­li­śa­śa­kti­nā phe­ne­na ji­ṣṇuḥ ja­ghā­ne­ty āga­maḥ |||||
abhra­mā­ta­ṅgās su­ra­ga­jāḥ ||||
apsa­rgo ja­la­ma­yī sṛ­ṣṭiḥ kośo bhya­nta­raṃ vā­sa­raṃ vā ka­na­ka­mayam aṇḍaṃ bra­hmā­ṇḍam_ tad apsa­rge di­gvā­pi­ni sa­tya­la­kṣya­ta ta­sya ca­ra­maṃ ni­va­rti­ta­tvāt_ tad uktam_ so bhi­dhyā­ya śa­rī­rāt svāt si­sṛ­kṣur vi­vi­dhāḫ pra­jāḥ | apa eva sa­sa­rjā­dau tāsṛ vī­ryam avā­sṛ­jat_ iti |||
ava­cūlaṃ lā­ñcha­nam_ saṃ­vā­dī sa­dṛ­śo bra­hma­ṇā bhinna­ma­dhyo ¯¯... ko­śaḥ ka­rṇi­kā ya­sya |||
vi­ṭa­ṅka unna­to bhā­gas ta­sya kū­ṭaṃ śi­kha­ram_ sa­pra­hā­ra­sya ca ru­dhi­ra­kṣa­ye­ṇa pā­ṇḍi­mā jā­ya­te ||||
ti¯¯kaṃ ku­su­ma­bhe­daḥ nā­ka­na­dīm ity anyo­ktyā ga­ṅgā­pra­vā­ha­sa­dṛ­śī jyo­tsnā­pū­raḥ pra­ti­pā­di­ta atha­vā sa­tyam eva ga­ṅga­yā mṛ­gā­ṅga­ma­ṇḍa­lān ni­rga­tam ity āga­maḥ yad uktam_ sva­rge cai­va purā cai­va saṃ­sthi­tā so­ma­ma­ṇḍa­le | so­māc cai­va vi­ni­ssṛ­tya pu­rā­kā­śe vya­va­sthi­teti ve­ṇi­kā pra­vā­haḥ |||
dhe­nu­ko nāma dā­nta­rū­pa­dai­tyaḥ |||
rū­pam ākā­raḥ | rū­pā­ṇi ca ghaṭa­śa­rā­va­pra­bhṛ­tī­ni rū­pa­kā­ṇi |||
ca­ndrā­va­taṃ­so ha­raḥ |||
aca­kāt_ aśo­bha­ta | sma­ra eva de­va­tā ta­syāś ci­ttro­pa­yo­go bhi­tti­sthā­nī­ya­tvāt_ | tayā vi­bhra­me­ṇā­hi­to maṣīpaṃ­ka­ma­yyā ca va­rtyā vi­ra­ci­taḫ pa­ttra­ma­ka­ro ma­ka­ra­rū­paḫ pa­ttra­bha­ṅge ṅkaś ci­hnam aṅko vā ma­dhye ya­sya |||
ura­gā­śa­no ga­ru­ḍaḥ |||
pa­kṣaḥ śu­klaḥ kṛ­ṣṇo vā pa­kṣāś śa­ta­pa­ttrā­ṇi | kkrauṃ­caḥ kkrauṃ­ca­gi­rir ayu­ccha­da­naṃ sa­pta­pa­rṇam_ |||
he­ta­yo jvā­lās ta­tsaṃ­pa­rkād ga­li­ta­vyapa­de­śa iva la­kṣma lāṃ­cha­nam_ |||
amu­nā lāṃ­cha­ne­na
jā­ti­rū­paṃ sā­mā­nyaṃ sa­mā­no dha­rma gu­ṇa­kri­yā­sā­mā­nya­yor api saṃ­bha­vād ubha­ya­pa­da­pra­yo­gaḥ | atra ne­trād udga­taḥ śaśī na ta­syai­va su­ta­tvād āna­nda­ko pi tu ne­tra­jā­tim ivā­śri­tya sa­rvam eva na­ya­na­jā­tam āva­rjayat_ |||
na­ktaṃ mu­khaṃ ni­śā­ra­mbhaḥ pa­lā­śā­ny eva ya­ntraṃ mā­rga­ni­ro­dha­kam_ sā­dha­kaḥ siddha­yo­gaḥ so pi ma­ntram uccā­ra­yat pā­tā­lā­di pra­vi­śa­ti raso ra­sā­ya­nam api |||
abhrasa­ra­ṇer na­bha­si pū­ra­dbhiḥ | saṃ­ko­ca­nā­bha­yaṃ saṃ­ko­ca­na­bha­yā­bhā­vaḥ ||||
aśvi tat_ vima­lī­ba­bhū­va | dyu­dbhyo lu­ṅī­ti pa­ra­smai­pa­dam_ |||
ku­mu­dva­tī­nāṃ ga­rbham abhi­dvi­ṣa­nto bhrama­rās tā­bhis su­kham asā­vi­ṣa­ta he­la­yā pra­sū­tāḥ | te hi divā ta­tra ba­ndha­na­dau­ssthityam anu­bhū­ya ca­ndro­da­ye tato vi­ni­rga­tya ya­the­ṣṭam aca­ran_ yāś ca ba­ndha­kyo bha­rtur asa­nnidhā­ne pa­re­ṇa puṃ­sā saha saṃ­bho­gam anu­bha­va­nti tā­bhis su­kham aśa­ṅki­tam eva sutāLḫ pra­sū­ya­nte te co­tta­ra­kā­laṃ tā­sām asa­t pa­ri­jñā­nād ga­rbha­dve­ṣi­ṇo bha­va­nti |||
ūrṇunuve cchā­di­tam_ vi­ca­kā­ra kṣi­pta­vān_ |||
niśā gau­rī śu­ddhā pā­rva­tī­va ca ba­bhū­va tayā ca ta­paḫ­pra­bhā­vād adhi­ga­ta­gau­ra­pra­bha­yā śyā­ma­lā ni­ja­ta­nu­tva­kpu­rā­pa­ri­tya­ktā |||
ha­sta­śa­bdaḥ ke­śe­ṣu pra­śaṃ­sā­yām_ ha­staś ca pā­ṇiḥ ga­rbha­tva­syā­la­mba­naṃ ka­ro­ti |||
uda­ji­hī­ta| udya­yau ni­ghnāḥ pa­ra­va­śā||||
ālu­ṅkhi­tāḥ spṛ­ṣṭāḥ | unni­drā­ṇi kai­ra­vānām_ ba­ddha­da­lā­ni pa­dmā­nām_ |||
bhu­ja­tā­ryaṃ kṛ­cchro­lla­ṅgha­nī­yam_ kṛ­tyair adhi­kā­rtha­va­ca iti sa­mā­saḥ |||
pa­ttrā­ṅgu­lī pa­ttra­la­tā raso rāgo pi | ka­rāḫ pā­ṇa­yo pi |||
ni­ryū­he nirga­to dā­ru­vi­śe­ṣaḥ |||
sva­dhā­srut_ ca­ndraḥ |||
kau­śe­yam_ va­stram_ ta­tsa­māś śa­śi­dyu­ta­yo yeṣu upa­śa­ra­daṃ śa­ra­tsa­mī­pe avya­yī­bhā­ve śa­ra­tpra­bhṛ­ti­bhya iti ṭac_ |||
ucchvā­so jī­vi­taṃ ta­llābhe­ne­va vi­śa­dā ||||
da­dhā­va | śu­ddhiṃ ni­nā­ya ||||
pa­yo­dha­rās sta­nā api sru­tiḥ pra­vā­haḥ ta­syāḫ prāṇālā ni­rga­ma­na­mā­rgāḥ āna­ñjuḥ pra­ka­ṭa­yāṃ ca­kkruḥ |||
rāgo vya­sa­nam api pra­sā­da­ya­ti | sā­ntva­ya­ty api | pa­dā­nāṃ ra­śmī­nāṃ pā­da­yoḥ ca­ra­ṇa­yoḥ pa­ta­naṃ yā­sām_
na­ktaṃ­ca­raḥ śaśī |||
indīvara syād ava­śyā­yaḥ |||
vi­ne­śu­ṣi | vi­na­ṣṭe | bha­rta­ri ca vi­pa­nne | ma­na­svi­nī mṛ­gā­ji­naṃ | prā­vṛ­ṇo­ti ||||
ko­laḥ sū­ka­raḥ |||
ji­hma­gaḥ | sa­rpas |||
tā­raṃ ra­ja­tam_ |||
śva­sa­no vā­yur ni­śśvā­sāś ca |||
hṛ­ṣi­tā­ny alī­ka­pa­ri­tu­ṣṭā­ni pa­kṣmā­ṇi lo­mā­ni ye­ṣāṃ ta­thā­vi­dhāḫ pa­kṣāḥ ya­syaḫ priya­sa­nda­rśa­nā­bhrā­ntyā pu­la­ki­ta­tvāt_ |||
uttā­na­la­gnam ātmā­nam uttā­ra­yi­tuṃ pra­vṛ­ttam_ ||| atra ṇi­ja­nta­der ac_ |||
vai­ku­ṇṭha­śaṃ­khaḥ paṃ­ca­ja­nyaḥ ta­dvad dha­va­lā­ni abjā­ni śve­ta­pa­dmā­ni ta­dbhede ku­ṇṭhaḥ so­tka­ṇṭha­kai­ra­vaś ca ka­ro­tka­ro ya­sya tā­dṛ­gi­ndur ya­syās sā niśā śyā­me­ti nijārtha­pra­ti­pā­da­kaṃ śa­bdam artha­śū­nyaṃ le­bhe ||||
jṛ­mbha­ṇam ullā­sā sphu­ṭa­naṃ vi­kā­saḥ mu­khe romarā­jir bhrū­la­tā va­lla­bhaṃ ca vī­kṣya yo­ṣi­tpra­va­rti­tā­ṅga­bha­ṅgā pa­ra­spa­rā­nu­ve­dha­cchi­dyā­ṅgulī­nāṃ sphu­ṭa­naṃ bha­ṅgaṃ jṛ­mbha­ṇaṃ da­dhyā­si­kāṃ vya­ta­no­ti ||
gha­rma­sye­va gha­rma­sya sve­da­bi­nda­vo jala­ka­ṇāḥ |||
na­bha­svān vā­yuḥ ba­ndho ni­mī­la­nam_ sau­ga­ndhi­kaṃ syāt ka¯¯ram_ |||
āvā||n_ vahamā­naḥ
ka­lā­vān vi­da­gdho pi sa ca ka­ṭhi­nā api yo­ṣi­taḥ pa­ra­mā­rdrī­ka­ro­ti
kalodyaṃ ka­ma­laṃ vi­duḥ nī­lam upe­lam ity anye pā­daiḥ ca­ra­ṇair api
asa­ma­śa­raḥ kā­maḥ ni­drā saṃ­ko­caḥ sa­pa­raṃ cā­sa­tī bha­va­ntī sā­dhvī ca | śa­śi­ne­ti ka­la­ṅka­vat taṃ dhva­nya­te kalaṅka­va­tā hi puṃ­sā sa­kā­me­nā­pi sā­dhvī kṛ­ta­ni­drā yadi ka­re­ṇa spṛ­śya­te tad asau kupitā sa­hu­ṅkā­raṃ pra­ti­bu­dhya­te |
ka­raḫ pā­ṇir api | ra­ktā | anu­ra­ktā api | atra ca­ndra­sya kāLma­ka­tvam abji­nyāś ca kā­mi­nī­tvaṃ ga­mya­te |
ni­ṣa­ṅgas tūṇī
amṛ­ta­pra­bhā­ndraḥ
ka­ṇṭa­kā evo­dga­taḥ pu­la­kas tena pa­ryā­ku­la­tvam udbhi­nnaṃ ya­syā vṛ­ttau bhā­vā­rtha­syā­va­ga­ta­tvād vāca­ka­sya tv āder apra­yo­gaḥ ya­thā sa­dhī­ram uvā­ce­ti ji­ta­sa­ro­ja­ru­ci­rā ca pre­ya­saẖ kareṇa pra­ṇo­dāt preyasī ca­kkrī­bha­vaẖ kucā bhrā­ja­te
āska­nde­tyā­di­paṃ­ca­bhiḥ ku­la­kam_ sa­rva­tra cā­tra sa­mu­cca­ye nya­ta­ra­syām iti loṭ_ āvi­dū­nās sa­ma­ntād upa­ta­ptāḥ
udda­lane ja­la­ni­rbhe­de bhi­lā­ṣa eva līlā ye­ṣāṃ tā­dṛ­śaiś ca­lair ma­hā­ka­llo­laiẖ ka­li­laṃ vyāptam_
ba­ndha­vo da­yi­tāḥ
pārī syāt pā­ra­bho­ja­nam_ arcā pūjā sā­bhi­lā­ṣaṃ da­rśa­naṃ ta­traika­ca­rca­me­ka­vyā­pā­raṃ ta­tpa­ram iti yā­vat_ ||
 || iti ha­ra­vi­ja­ye viṃ­śas sa­rgaḥ ||