User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

ca­tu­rda­śaḥ sa­rgaḥ |

ittham ukta­va­ti ta­tra bhā­ra­tīm unmi­ṣa­tsmi­ta­ka­po­la­ma­ṇḍa­laḥ |
va­ktum āra­bha­ta saṃ­sa­di kra­māt pu­ṣpa­hā­sa iti nī­ti­ni­ṣṭhu­ram || 1 ||
ta­tra ca­ṇḍe­śva­re || 1 ||
śa­ktim askha­li­ta­sā­ra­sau­ṣṭha­vāṃ kṣmā­dha­ro­dda­la­na­du­rdha­rāṃ da­dhat |
svā­mi­tām api gato ga­rī­ya­sīm andha­kā­ri­ta­na­yo na yo 'bha­vat || 2 ||
śa­ktir āyu­dham api | kṣmā­dha­raḥ krau­ñcā­dir api | svā­mī guho 'pi | andha­kā­ri­to ma­li­ni­to nayo yena | na yo gu­ha­tvam upa­ga­taḥ sa ka­tham andha­kā­reḥ śaṃ­ka­ra­sya ta­na­yo na syād iti ca vi­ro­dhaḥ || 2 ||
du­rdha­ra­pra­sa­ra­tām upe­yi­vān apra­thi­ṣṭa bhu­va­nā­nta­re­ṣu yaḥ |
au­rva­va­hnir iva he­ti­ma­ṇḍa­lī­saṃ­ta­ta­kṣa­pi­ta­vā­hi­nī­pa­tiḥ || 3 ||
apra­ti­ṣṭha pa­pra­the | he­ta­ya āyu­dhā­ni jvā­lāś ca | vā­hi­nyaḥ senā na­dyaś ca || 3 ||
ya­sya du­rga­ta­vi*pa­kṣa­su­nda­rī­ma­ṇḍa­le­na bi­bha­rāṃ­ba*bhū­vi­re |
ro­da­nā­ru­ṇi­ta­lo­ca­no­tpa­la­cchā­ya­ku­ṅku­ma­vi­le­pa­nāḥ sta­nāḥ || 4 ||
    • 1. ‘vipakṣakāminī’ kha.
    • 2. ‘bubhūvire’ kha.
lo­ca­no­tpa­lā­nāṃ chā­yā lo­ca­no­tpa­la­cchāyam_ | ‘chā­yā bā­hu­lye’ iti na­puṃ­sa­ka­tvam_ || 4 ||
bhā­sva­to 'py avi­hi­tāṃ ka­ra­sthi­tiṃ di­ṅmu­khe­ṣv adhi­kam āśu ku­rva­taḥ |
ya­sya ma­ṇḍa­lam ala­ṅghyam ucca­kai rā­ha­vī­yam aga­man na vi­pla­vam || 5 ||
bhā­svān bhā­sva­ro ra­viś ca | karā da­ṇḍā ra­śma­yaś ca | ma­ṇḍa­laṃ rā­ṣṭraṃ bi­mbaṃ ca | āha­vī­yaṃ yu­ddha­jam_ | ra­vi­ma­ṇḍa­laṃ rā­ha­vī­yaṃ rā­ho­rāga­taṃ vi­pla­vaṃ na ga­ccha­tī­ti vi­ro­dhaḥ || 5 ||
nāpa bhū­ti­ma­la­nāt ka­da­rtha­nāṃ tā­pa­yo­gam aga­man na* ca kva­cit |
yaḥ su­vṛ­tta­vi­ma­la­sthi­tir da­dhau ra­tna­da­rpa­ṇa ivā­dhi­kāṃ śri­yam || 6 ||
    • 3. ‘na kutracit_’ kha.
bhū­ti­ma­la­nā saṃ­pa­do dhā­ra­ṇaṃ bha­sma­no­dva(tpuṃ)Lsa­naṃ ca | tāpo duḥ­khaṃ saṃ­tā­paś ca | sa hi da­rpa­ṇa­syo­tpuṃ­sa­nā­va­sa­re dī­ya­ta iti pra­si­ddham_ | vṛ­ttaṃ śī­laṃ va­rtu­la­tvaṃ ca | śrīḥ sa­mṛ­ddhiḥ śo­bhā ca || 6 ||
Lya­sya cā­ru­gu­ṇa­mau­kti­ko­tka­ra­bhrā­ji­te­ndu­ka­ra­pā­ṇḍu­ra­ccha­viḥ |
hā­ra­ya­ṣṭir iva kī­rtir ucca­kair ma­ṇḍa­na­tvam aga­mat pa­raṃ di­śām || 7 ||
cā­ra­vo gu­ṇāḥ śau­ryā­da­ya eva maukti­ko­tka­raḥ | cā­ra­vo gu­ṇāś ca ta­nta­vo ya­sya mau­kti­ko­tka­ra­sya || 7 ||
ya­sya ca pra­sṛ­ta­yā ni­ra­rga­laṃ kai­ṭa­bha­dvi­ṣa ivo­nna­ti­śri­taḥ |
vi­ṣṭa­pa­tra­ya­ma­la­ṅghya­tā­ñja­sā dū­ram askha­li­ta­yā ya­śaḥ­śri­yā || 8 ||
pra­sṛ­tā ni­rga­tā ja­ṅghā ca | unna­tir abhi­mā­na ucchrā­yaś ca | añja­sā spa­ṣṭam_ || 8 ||
ca­ndra­dī­dhi­ti­vi­pā­ṇḍu­nā ya­śaḥ­pu­ṣpa­saṃ­bhṛ­ti­bha­re­ṇa bhū­ri­ṇā |
la­ṅghi­tā bhu­va­na­kā­na­no­da­re ya­sya ne­mur akhi­lā ha­ri­lla­tāḥ || 9 ||
9 ||
sthe­ya­sī bhu­va­na­ma­ndi­ra­sya di­gbhi­tti­bhā­ga­ra­ci­tā­ñci­ta­sthi­tiḥ |
cā­ru­ṭa­ṅka­gha­ṭa­nā ba­bhau­ta­rāṃ ya­sya kī­rti­ma­ṇi­sā­la­bha­ñji­kā || 10 ||
...... śā­stre­ṇa ta­kṣa­ṇaṃ ca || 10 ||
ta­sya ta­tra va­da­to va­cas tadā ni­rga­tā da­śa­na­ra­śmi­ma­ṇḍa­lī |
jā­hna­vī­va śa­śi­pā*ṇḍu­re­ka­tāṃ prā­pa śaṃ­bhu­ga­la­kā­nti­si­ndhu­nā || 11 ||
    • 1. ‘pāṇḍuraikatāṃ’ ka.
11 || da­śa­bhiḥ ku­la­kam_ ||
(da­śa­bhiḥ ku­la­kam_)
kru­ddha­kā­la­mu­sa­lā­di­kī­rti­taṃ saṃ­pra­hā­ra­na­ya­go­ca­raṃ va­caḥ |
ūrji­taṃ ca ma­dhu­raṃ ca śu­śrū­vān va­ktum abhya­dhi­kam utsa­he­ta kaḥ || 12 ||
saṃ­pra­hā­ro ra­ṇam_ | ta­dā­śra­ya­ṇād ūrji­tam_ | utsaheta śa­knu­yāt_ || 12 ||
ko­vi­dā­ra­ci­ta­śo­bha ucca­kair atra­sa­nni­hi­ta­nī­la­kaṃ­dha­re |
dro­ṇa­kā­ka iva ni­ṣṭhu­raṃ sa­daḥ­kā­na­ne kim api rau­mya­la­jji­taḥ || 13 ||
ko­vi­dair āra­ci­tā kṛtā ko­vi­dā­raiś ca kā­ñca­nā­ra­ta­ru­bhiś citā vyāptāḥ | atra eta­smin_ | saṃ­ni­hi­to nī­la­kaṃ­dha­ro haro ya­tra | atra­sa­ntaś ca ni­rbha­yā ni­hi­tā dhṛ­tā nī­la­kaṃ­dha­rā ba­rhi­ṇo ya­tra | dro­ṇa­kā­ko vṛ­ddha­vā­ya­saḥ || 13 ||
śu­śru­vān api ga­ṇā­dhi­po­di­taṃ vā­kyam etad aham a*kṣa­maṃ bru­ve |
śro­tra­ra­ndhra­ga­ta­ke­ki­kū­ji­taḥ kiṃ vi­rau­ti pa­ru­ṣaṃ na mau­ku­liḥ || 14 ||
    • 2. ‘akṣamī’ kha.
akṣa­mam ayo­gyam | mauLku­liḥ kā­kaḥ || 14 ||
Ltat ta­thā­pi ja­ḍa­tā­nu­ro­dha­taḥ śa­tru­to 'tha yu­dhi bi­bhya­tā mayā |
nī­ti­va­rtma­ra­bha­sād uto­di­taṃ śro­tum arha­tha ma­lī­ma­saṃ va­caḥ || 15 ||
15||
na kru­dho 'va­sa­ra eṣa sāṃ­pra­taṃ gā­ḍham ā*ndhya­ga­ta­mo nṛ­ṇām asau |
dṛ­śya­tāṃ ga­ṇa­pa­te 'nya­yā dṛśā kā­ryam etad ati­saṃ­ka­ṭe sthi­tam || 16 ||
    • 1. ‘andhatamasaṃ’ ka.
asau krut_ ta­mo­hī­nam andha­tvam_ | anya­yā dṛśā nī­ti­mayena ca­kṣu­ṣā || 16 ||
tī­kṣṇa­tām avi­ha­tāṃ da­dhā­na­yā bhe­da­pā­ṭa­va­ju­ṣā yu­dhi dvi­ṣām |
sā­dha­ya­nty ama­la­yā dhi­yo­nna­tāḥ kṛ­tya­pa­kṣam atha­vā­si­dhā­ra­yā || 17 ||
bhe­daḥ svā­mi­taḥ pṛ­tha­kka­ra­ṇaṃ vi­dā­ra­ṇaṃ ca | kṛ­tyāḥ kru­ddho lu­bdho bhī­to 'va­mā­nī ceti bhe­dyāḥ kṛ­tyā­ni ca kā­ryā­ṇi | pa­kṣaḥ sa­mū­haḥ || 17 ||
ya­sya nā­mni sa­ha­sā­bhyu­dī­ri­te saṃ­bhra­ma­jva­ra­pa­ri­gra­hā­ku­lāḥ |
bi­bhra­ti sma vi*ra­sa­tvam āna­naiḥ śo­ṣi­tau­ṣṭha­pu­ṭa­tā­la­vaḥ su­rāḥ || 18 ||
    • 2. ‘vidhuratvaṃ’ ka.
ya­sye­tyā­di pañca­bhiḥ ku­la­kam_ | vi­ra­sa­tvaṃ mlā­na­tā ka­ṭu­tā ca || 18 ||
sa­pra­tā­pam ati­tī­vra­tā­nvi­taṃ chā­ya­yai­va su­ra­rā­ja­ma­ṇḍa­lam |
yaś ca­kā­ra pa­ri­hī­nam oja­sā bhā­nu­bi­mbam iva siṃ­hi­kā­su­taḥ || 19 ||
pra­tā­paḥ pra­kṛ­ṣṭas tāpo 'pi | chāyā­va­he­lā­pi || 19 ||
prā*ptam andham ava­mṛ­dya tā­pi­taṃ yaḥ ka­ra­sthi­tim upā­ga­taṃ kra­māt |
ātma­da­rśam iva vi­dvi­ṣāṃ vya­dhān ma­ṇḍa­laṃ mu­kha­vi­lo­ka­na­kṣa­mam || 20 ||
    • 3. ‘prāptam ardaṃ’ ka-kha.
andhaṃ prā­ptam arthi­tām upa­ga­tam | ...andhaś ca kā­rye kā­ra­ṇo­pa­cā­rāt_ śla­kṣṇa­tām aprā­pto yena(?) | karo da­ṇḍo 'pi | mu­kha­vi­lo­ka­na­kṣa­maṃ bha­tya­van mu­kha­pre­kṣy api || 20 ||
saṃ­yu­ge­ṣu śa­śi­śu­bhram ucca­kaiḥ sā­dhu­śa­bda­mu­kha­rī­kṛ­tā­mba­ram |
yaś ca śa­ṅkham iva kai­ṭa­bhaṃ dvi­ṣan saṃ­da­dhau ka­ra­ta­lā­śra­yaṃ ya­śaḥ || 21 ||
sā­dhu­śa­bdaḥ sā­dhv iti ka­tha­nam_ śo­bha­naḥ śa­bdaḥ | kai­ṭa­bhaṃ dvi­ṣan kai­ṭa­bhā­riḥ | ‘dvi­ṣaḥ śa­tur vā’ iti ṣa­ṣṭhī­ni­ṣe­dhaḥ | saṃ­da­dhāv iti saṃ­dhā­naṃ sa­mya­gdhā­ra­ṇam abhi­mu­khī­kā­raś ca || 21 ||
tā­dṛ­śe 'pi su­ra­vai­ri­ṇī­dṛ­śaṃ spa­ṣṭam agra­ha­ṇam eva bi­bhra­tām |
brū­ta kiṃ nu bha­va­tāṃ vi­bhā­vya­te dhai­ryam etad uta jā­ḍya­jṛ­mbhi­tam || 22 ||
agra­ha­ṇam aLva­le­paḥ || 22 ||
(pa­ñca­bhiḥ ku­la­kam_)
Lsā­dhya­va­stu­ṣu na sā­ma­pū­rva­kaṃ sā­dha­naṃ na kha­lu śa­sya­te bu­dhaiḥ |
bi­bhra­to bha­va­ti dhī­ra­ko­pa­tām āna­naṃ pra­tha­mam unmi­ṣa­tsmi­tam || 23 ||
sā­dha­naṃ......da­nam_ | dhī­raḥ sthi­raḥ || 23 ||
kṛ­tya­va­stu ni­pu­ṇāṃ pra*sā­dha­ya­dvi­pla­vo­da­ya­da­śā­vi­nā­kṛ­tam |
vi­ddhi bhe­da­ga­ha­nair ava­sthi­taṃ tac ca saṃ­ka­li­ta­pa­ñca­bha­kti­kam || 24 ||
    • 1. ‘prasādayat_’ ka.
vi­pla­va­syā­nya­thā­bhā­va­syo­da­ya­daśā utthā­nā­va­sthā ta......ryam upa­ja­na­yat tac ca sā­mai­vaṃ vi­ddhi | kī­dṛ­śam_ | bhe­da­ga­ha­nair ba­hu­tvād du­ra­vaga­mair bhe­dair ava­sthi­tam api saṃ­ka­li­tāḥ saṃ­kṣe­pe­ṇa ni­rū­pi­tāḥ gu­ṇa­saṃ­kī­rta­nam_, saṃ­ba­ndho­pā­khyā­nam_, pa­ra­spa­ro­pa­kā­ra­da­rśa­nam_, āya­ti­pra­da­rśa­nam_, ātmo­pa­va­rta­nam_, itye­vaṃ­rū­pāḥ pa­ñca bha­kta­yo bhā­gā ya­sya tā­dṛ­śam_ | atha ca sā­ma­ve­do 'py evaṃ­vi­dha eva | ta­sya bhe­dāḥ sa­ha­sraṃ śā­khāḥ| bha­ktayo hiṃ­kā­rā­dyāḥ | uktaṃ hi—‘āva­ha­la­kṣma hiṃ­kā­raḥ pra­stā­vaḥ pra­ti­hā­ra­kaḥ | udgī­tho nidha­naś ceti pa­ñco­ktāḥ sā­ma­bha­kta­yaḥ ||’ iti || 24 ||
kṛ*tya­pa­kṣam akhi­laṃ vi­ci­nva­tāṃ sā­dha­nā­ṅga­va­ca­nā­nu­dā­hṛ­teḥ |
dṛ­śya­te pu­ra­ta eva ma­ntri­ṇāṃ vā­di­nām iva vi­pa­rya­ye ja­yaḥ || 25 ||
    • 2. ‘kāryatattvam akhilaṃ’ ka.
kṛ­tya­pa­kṣaṃ kā­rya­ka­da­mba­kaṃ pra­kā­śa­ya­tāṃ ma­ntri­ṇāṃ sā­dha­na­sya kā­rya ni­ṣpā­da­ka­sya ma­ntra­syā­ṅgā­ni ka­rma­ṇām āra­mbho­pā­ya ityā­dī­ni | bau­ddhā­dī­nāṃ vā­di­nām iva | te 'pi kṛ­tya­pa­kṣaṃ sva­ka­lpi­taṃ pra­ti­jñāṃ pra­ka­ṭa­ya­ntaḥ sā­dha­na­sya he­toḥ pa­kṣa­dha­rma­tā­dī­nām aṅgā­nāṃ va­ca­na­syā­pi(?) || 25 ||
mo­ha­vi­plu­ta­da­śaṃ pra­va­rti­ta­sve­da­bi­ndu­pu­la­kā­ṅku­ro­tka­ram |
vi­dvi­ṣāṃ ha­ra­tu ma­ntra eṣa vaḥ kṣve­ḍam āpyam iva da­rpa­vi­bhra­mam || 26 ||
‘kṣve­ḍaṃ vi­ṣaṃ tad āpyaṃ ca rū­ḍhyā vā­ru­ṇam ucya­te | pra­sve­da­lā­lā­pu­la­ka­ga­la­ba­ndha­pra­va­rta­kam_’ || 26 ||
da­rśi­tā­va­ya­va­pa­ñca­kaṃ kra­māt ta­tka­ṇa­vra­ta­vi­ne­ya­vi­bhra­māḥ |
du­rja­yo­rji­ta­vi­pa­kṣa­ni­rja­ye vā­kyam añci­ta­dhi­yaḥ pra­yu­ñja­te || 27 ||
ava­ya­vāḥ ka­rma­ṇām āra­mbhopāya ityā­da­yaḥ | pra­ti­jñā­he­tu­dṛ­ṣṭā­nto­pa­na­ya­na­ni­ga­ma­nā­ni ca | ka­ṇa­vra­ta­vi­ne­yāḥ ka­ṇā­da­śiṣyāḥ | vi­pa­kṣāḥ pra­ti­vā­di­no 'pi || 27 ||
sā­dha­ya­dbhir avi­ru­gṇam īpsi­taṃ śā­stra­he­tu­bhir iva tri­la­kṣma­bhiḥ |
jṛ­mbhi­taṃ ja­ga­ti yair* ana­rga­laṃ vai­ri­bhiḥ pra­ti­di­śaṃ di­vau­ka­sām || 28 ||
    • 3. ‘taiḥ’ kha.
avi­ru­gṇam apra­ti­ha­tam_ | īpsi­taṃ sva­ma­tam api | śā­stra­he­ta­vaḥ sva­bhā­va­kā­ryā­nu­pa­la­bdhyā­khyāḥ | tri­la­kṣma­bhiḥ ku­lya­kṛ­tri­ma­bhū­mya­na­nta­ra­tve­na, Lpa­kṣa­dha­rma­tā­nva­ya­vya­ti­re­ka­yo­ge­na ca tri­rū­paiḥ || 28 ||
Lvi­sphu­ra­nma­ṇi­ka­rā­la­mū­rdha­tāṃ bi­bhra­tām ata­nu­me­ca­ka­tvi­ṣām |
bho­gi­nām iva na da­ṇḍa­gha­ṭṭa­nā no­pa­ghā­ta­gha­ṭa­nā­ya vi­dvi­ṣām || 29 ||
da­ṇḍaś ca­tu­rtha upā­yo ya­ṣṭiś ca | yu­gmam_ || 29 ||
(yu*ga­la­kam_)
    • 1. ‘yugalakam_’ iti kha-pustake nāsti.
āri­rā­dha­yi­ṣu­ṇā vṛ­ṣa­dhva­jaṃ yena tī­vra­ta­pa­si sthi­tā­tma­nā |
andha­kā­ra iva śī­ta­ro­ci­ṣā dhū­ma­rā­śir akṛ­śaḥ purā pape || 30 ||
pape pī­taḥ || 30 ||
saṃ­yu­ge­ṣu hṛ­ta­jī­vi­tā­ñja­vāj jī­va­ya­ndi­ti­bhu­vo 'pi vi­dya­yā |
so 'mṛ­ta­pra­ti­ni­dhi­tvam īyi­vāṃś ci­ntya eva bhṛ­gu­na­nda­no 'pi vaḥ || 31 ||
bhṛ­gu­na­nda­naḥ śu­kraḥ || 31 ||
(yu*ga­la­kam_)
    • 2. ‘yugalakam’ iti kha-pustake nāsti.
āya­te­ṣu hṛ­da­ye­ṣu śe­mu­ṣī ma­ndi­mā­nam adhu­nā­bhyu­pā­ga­tā |
brū­ta dī­pa­ka­śi­khe­va kiṃ nu* vo la­kṣya­te ra­bha­sa­ghū­rṇa­nā­ku­lā || 32 ||
    • 3. ‘na’ ka.
ghū­rṇa­nam ana­va­sthitiḥ || 32 ||
saṃ­ka­ṭe­ṣv adhi­kam eva dhī­ma­tāṃ vi­sphu­ra­nti nanu ma­ntra­śa­kta­yaḥ |
vyā­pta­va­tsu ti­mi­re­ṣu di­kta­ṭān unmi­ṣa­nty a*hi­ma­dī­dhi­ti­tvi­ṣaḥ || 33 ||
    • 4. ‘himadīdhititviṣaḥ’ ka.
nanv iti ta­thā­pī­tya­rthaḥ || 33 ||
yū­yam āha­va­ra­se vya­va­sthi­tāḥ sa­pra­bhā­vam api vī­ryam atra vaḥ |
ci­ntya­tāṃ nanu vi­pā­ka īdṛ­śe kṛ­tya­va­stu­ni yato bha­ved gu­ṇaḥ || 34 ||
vi­pā­kaḥ pa­ri­ṇā­maḥ | yato vi­pā­kāt_ | vai­dya­ke ca dra­vyā­ṇāṃ ra­sa­pra­bhā­va­vī­rya­ni­rū­pa­ṇā­ma­dhye vi­pā­ko 'pi ci­nti­taḥ | sa ca gu­ṇam āro­gyaṃ ka­ro­ti || 34 ||
avya­pā­ya­pha­la­sā­dha­nā­spa­daṃ kṣmā­bhṛ­tāṃ ci­ram anu­jjhi­ta­kra­maiḥ |
ma­ṇḍa­laṃ ja­ga­di va­rtu­bhiḥ sphu­ṭaṃ ṣa­ḍbhir eva pa­ri­va­rtya­te gu­ṇaiḥ || 35 ||
pha­lam artha­prā­ptir api || 35 ||
ca­ñca­la­tva­vi­ra­sā­vi­saṃ­va­da­tsvā­śa­yā­nu­gu­ṇa­vṛ­tti­tāṃ ga­tāḥ |
mū­ḍha­mā­rga­ra­bha­sā­hṛ­tāḥ sphu­ṭaṃ na śri­yo 'pi bahu ma­nva­te pa­tīn || 36 ||
ca­ñca­latva­vi­ra­sā cā­vi­saṃ­va­da­ntī avya­bhi­ca­ra­ntī ata eva svā­śa­ya­sya svā­dhā­ra­sya ja­la­dher anu­gu­ṇā sa­dṛ­śī vṛ­ttir yā­sāṃ ta­dbhā­vaṃ prā­ptāḥ | mū­ḍha­mā­rge­ṇa ja­ḍo­pa­se­vi­te­na ra­bha­se­nā­nī­tāḥ śri­yo nai­va Lpa­tīn ādri­ya­nte || 36 ||
Lsaṃ­pra­ti pra­gu­ṇa­rū­pam ucchva­sat saṃ­pra­hā­ra­ra­bha­so ma­no­ra­thaḥ |
nī­ti­va­rtma vi­ṣa­mī­ka­ro­ti vaḥ kṣu­ṇṇam etad abhi­to ma­hā­ja­naiḥ || 37 ||
kṣu­ṇṇaṃ se­vi­tam_ | ra­thaś ca kṣu­ṇṇam api mā­rgaṃ vi­ṣa­mī­ka­ro­ti vi­śṛ­ṅkhala­ya­ti || 37 ||
hlā­da­he­tur adhi­kaṃ ra­ṇe­ṣu vo ya­dya­pi kva­ca­na bhī­ma­da­rśa­naiḥ |
no­jjhi­tā sa­ja­la­me­gha­me­ca­kaiḥ kī­rti­ca­nda­na­la­tā­si­bho­gi­bhiḥ || 38 ||
hlā­da­he­tur ityā­di tra­yo­da­śa­bhiḥ ku­la­kam_ | atra ca tā­tpa­ryam_—ya­dya­pi yū­yaṃ ba­hu­śaḥ sa­ma­re sa­mā­sā­di­tā­śa­yāḥ, sa­ma­na­nta­re­ṇa ca kī­rti­prā­ptiḥ, sa­ma­ra­ni­ha­taiś ca śa­tru­bhir udbha­vo bha­va­ti rā­ja­la­kṣmī­la­kṣā­ṇām_, ta­thā­pi tat ka­tha­ya­ta prā­pta­ja­ya­śri­yo 'py adhi­bhu­vaḥ pra­bhoḥ sva­saṃ­ba­ndhi­no bhu­ja­vī­rya­śā­li­naś cā­ra­bhā­ṭā yadi na dū­ṣi­tāḥ ka­smād ebhir aka­smād ba­ndhukṣa­yaḥ kā­ri­ta ity apa­vā­da­pa­da­vīṃ prā­pi­tā­nī­ty ābā­dhaḥ | na tu sva­ja­na­kṣa­yo 'pi na vā­cyatā­he­tur iti || 38 ||
ya­dya­pī­ndu­ka­ra­ko­ma­la­ccha­viḥ kī­rtir apra­ti­ma­rū­pa­tāṃ gatā |
kā­ta­ra­sya ga­ṇa­nā­tha hā­ri­ṇī nā­ka­lo­ka­la­la­ne­va du­rla­bhā || 39 ||
kā­ta­ra­sya du­rla­bhā kī­rtir iti saṃ­ba­ndha­mā­tre ṣa­ṣṭhī | hā­ri­ṇī hṛ­dyā sa­hā­rā ca || 39 ||
ma­nda­mā­ru­ta­sa­lī­la­gha­ṭṭa­nā ma­ñju­la­kva­ṇi­ta­dhā­ra­tāṃ ga­tāḥ |
saṃ­yu­gā­rtham iva ya­dya­pī­ha vaś co­da­ya­nti ka­ra­vā­la­ya­ṣṭa­yaḥ || 40 ||
ma­ñju­laṃ ma­dhu­ram_ || 40 ||
āha­ta­sta­na­ta­ṭā­ri­su­nda­rī­kra­ndi­te­na ja­ya­śa­bda­gho­ṣa­ṇāḥ |
saṃ­pra­hā­ra­dha­ra­ṇī­ta­lo­tthi­tai re­ṇu­bhiś ca pa­ṭa­vā­sa­pāṃ­sa­vaḥ || 41 ||
pa­ṭa­vā­saś ca­nda­nā­di­kṛ­taṃ cū­rṇam_ || 41 ||
kha­ḍga­kṛ­tta­bha­ṭa­ka­ṇṭha­ma­ṇḍa­lair ni­rma­lāś ca ma­ṇi­hā­ra­ya­ṣṭa­yaḥ |
ca­ṇḍa­mā­ru­ta­ra­ya­pra­va­rti­bhir gṛ­dhra­pa*kṣa­dha­va­naiḥ pra­kī­rṇa­kāḥ || 42 ||
    • 1. ‘pakṣapavanaiḥ’ iti pustakadvaye pāṭhaḥ.
pa­kṣā­ṇāṃ dha­va­naiḥ ka­mpa­naiḥ || 42 ||
ghā­ta­mū­rcchi­ta­bha­ṭā­na­nā­sṛ­jā nā­ga­va­lli­da­la­rā­ga­saṃ­pa­daḥ |
ba­ddha­saṃ­ma­da­śi­vo­pa­gū­ha­nair gā­ḍha­bhīr upa­ri­ra­mbha­vi­bhra­māḥ || 43 ||
43 ||
śo­ka­dī­na­ru­di­tā­śru­bi­ndu­bhir hlā­da­bā­ṣpa­ja­la­śī­ka­ro­tka­rāḥ |
pre­ta­sai­ni­ka­ja­nā­na­kā­ra­vaiḥ saṃ­pra­hā­ra­ja­ya­du­ndu­bhi­sva­nāḥ || 44 ||
pre­tā mṛ­tāḥ | āna­kā du­ndu­bha­yaś ca pa­ṭa­hāḥ L|| 44 ||
chā­ya­yā śa­ku­ni­ma­ṇḍa­lo­ttha­yā cha­ttra­dhā­ra­ṇa­vi­ḍa­mba­na­kra­māḥ |
phe­ra­vā­na­na­ga­tā­ntra­ma­ṇḍa­lī­dā­ma­bhiś ca ja­ya­ma­ṅga­la­sra­jaḥ || 45 ||
phe­ra­vāḥ śi­vāḥ || 45 ||
Lnī­la­nī­ra­ja­da­lo­jjva­lā­na­nair mā­rga­ṇaiḥ sma­ra­vi­lā­sa­śe­kha­rāḥ |
bā­ṇa­bhi­nna­ka­ri­ku­mbha­ma­ṇḍa­lī­mau­kti­ko­tka­ra­ka­raiḥ smi­to­dga­māḥ || 46 ||
46 ||
saṃ­yu­ga­śra­ma­ja­la­ccha­ṭā­ka­ṇair mo­ha­nā vi­ra­la­vā­ri­bi­nda­vaḥ |
he­ti­bhi­nna­bha­ṭa­de­ha­ma­ṇḍa­lī­śo­ṇi­te­na ha­ri­ca­nda­na­dra­vāḥ || 47 ||
mo­ha­naṃ su­ra­tam_ || 47 ||
saṃ­sthi­tā­pla­va­na­vā­ri­saṃ­ca­yair uccha­la­dbhir abhi­ṣe­ka­vi­pru­ṣaḥ |
duḥ­kha­dai­nya­pa­ri­de­vi­tā­kṣa­rair ma­ndra­ma­ṅga­la­mṛ­da­ṅga­niḥ­sva­nāḥ || 48 ||
saṃ­sthi­tā­pla­va­naṃ mṛ­ta­snā­nam_ || 48 ||
saṃ­pra­hā­ra­mu­kha­dī­rgha­ni­dra­yā pra­tyu­ṣaḥ­sa*ma­ya­bo­dha­vi­bhra­māḥ |
vai­ri­ba­ndi­ni­ga­ḍaiḥ sa­niḥ­sva­naiḥ sā­ra­vā ni­ja­pu­raṃ­dhri­nū­pu­rāḥ || 49 ||
    • 1. ‘sarasa’ ka.
dī­rgha­ni­drā mū­rccha | bo­dha­vi­bhra­maḥ svā­paḥ || 49 ||
saṃ­yu­ge­ṣu ha­ta­ba­ndhu­saṃ­ha­tes tat ta­thā­pi bhu*ja­vī­rya­śā­li­naḥ |
āsthi­ta­sya ta­ra­sā ja­ya­śri­yaṃ brū­ta yady adhi­bhu­vo na dū­ṣi­tāḥ || 50 ||
    • 2. ‘tava śaurya’ ka.
50 ||
(tra­yo­da­śa­bhiḥ ku­la­kam_)
āyu­dhā­ni vi­vi­dhā­ni sa­nti vaḥ pī­va­rā bha­ṭa­ja­na­sya bā­ha­vaḥ |
kā­rya­mo­ha­ti­mi­rā­va­bo­dhi­nī du­rla­bhā tu ma­ti­dī­pi­kā nṛ­ṇām || 51 ||
51 ||
*rḍhya­śā­li­gu­ṇa­nī­ti­śṛ­ṅkha­lā­ba­ndha­saṃ­ya­ta­pa­dām ana­rga­lam |
sthe­ya­sīṃ vi­da­dha­tī­ha pa­ṇḍi­tāḥ strī­ni­sa­rga­ta­ra­lāṃ nṛ­pa­śri­yam || 52 ||
    • 3. ‘dairghyaśāli’ ka.
gu­ṇāḥ saṃ­dhyā­dyāḥ | strī ca ca­pa­lā gu­ṇe­na śṛ­ṅkha­la­yā ba­dhya­te || 52 ||
sāṃ­khya­yo­ga­pa­ri­ni­ṣṭhi­tā­tma­tāṃ jñā­ta­sa­ttva­pu­ru­ṣā­nta­ro da­dhat |
nū­nam eti na vi­kā­ra­vi­pla­va­kle­śa­le­śa­gha­ṭa­nāṃ vi­ve­ka­bhāk || 53 ||
sāṃ­khyaḥ sa­ṅgrā­ma­bha­vo yogo yu­ktiḥ | jñā­taṃ sa­ttva­pra­dhā­nā­nāṃ pu­ru­ṣā­ṇāṃ pa­ra­spa­raṃ niḥ­sa­ttve­bhyo vā­nta­raṃ vi­śe­ṣo yena | vi­kā­rā bhṛ­ku­ṭyā­da­ya evo­pa­pla­vaḥ | tad utpa­nne­na duḥ­kha­la­ve­na gha­ṭa­nā saṃ­ba­ndhaḥ | vi­ve­kabhāg utpa­nna­vi­cā­raḥ | yaś ca vi­ve­ka­bhāg yogī sāṃ­khya­yo­ga­yoḥ kā­pi­la­pā­ta­ñja­la­śā­stra­yor ni­ści­tama­tiḥ sa pra­kṛ­ti­pu­ru­ṣa­yor vi­ve­ka­jñā­nād vi­kā­re­bhyo ma­ha­da­haṃ­kā­rā­di­bhyo vi­pla­vaḥ sa­mu­tthā­naṃ ye­ṣāṃ te­ṣām avi­dyā­smi­tā­dī­nāṃ kle­śā­nāṃ le­śe­nā­pi na yu­jya­te || 53 ||
mu­hya­te ya iha kṛ­tya­va­stu­ni jyo­ti­ra­kṣa­ta­na­yā­tma­kaṃ da­dhat |
andha­kū­pa­ku­ha­re pa­ri­sphu­ṭaṃ dī­pra­dī­pa­ka­ka­raḥ pa­ta­ty asau || 54 ||
mu­hya­ta ity ātma­ne­pa­dam anta­rbhāLvi­ta­ṇya­rtha­ta­yā ka­rma­ṇi | pa­rair mo­hya­ta itya­rthaḥ || 54 ||
Lvi­dvi­ṣa­ty atu­li­to­ru­vi­kra­me vi­kra­me­ta sa­ha­sā na nī­ti­mān |
ko nu saṃ­śa­yi­ta­pa­nna­ge ka­raṃ vā­ma­lū­ra­vi­va­re vi­ni­kṣi­pet* || 55 ||
    • 1. ‘parikṣipet_’ kha.
sa­ha­sā na vi­kra­me­ta ni­rvi­cā­raṃ na yā­yāt_ | ‘veḥ pā­da­vi­ha­ra­ṇe’ iti taṅ_ | vā­ma­lū­ro va­lmī­kaḥ || 55 ||
ma­ntra­yu­kti­ga­ha­naṃ pra­mā­ṇa­tāṃ sā­ma­bhe­da­kṛ­ta­sau­ṣṭha­vaṃ* da­dhat |
śrau­tam āga­mam ivā­ti­va­rti­tuṃ kaḥ kṣa­me­ta na­ya­śā­stra­saṃ­gra­ham || 56 ||
    • 2. ‘sauṣṭhavāṃ’ ka.
ma­ntra­sya pa­ścā­tmaka­sya yu­ktir yo­ja­nam_ | pra­mā­ṇa­tāṃ da­dhat_ prā­mā­ṇi­kaḥ | sā­ma­bhe­dau pra­tha­ma­tṛ­tī­yāv upā­yau | śrau­taṃ vai­di­kam_ | ve­dā­ga­mo 'pi ‘śa­taṃ jīva śa­ra­daḥ’ ityā­di­bhir ma­ntrair yu­kti­bhiś ca tat prā­mā­ṇyopa­yo­gi­nī­bhir upa­pa­tti­bhir ga­ha­naḥ | sā­mno ve­da­sya bhe­dāḥ śā­khāḥ || 56 ||
saṃ­ra­mbhaḥ pra­śa­mam upai­tu vo 'tra he­lā­ni­ṣpi­ṣṭa­sphu­ṭa­ka­ṭa­kā­ccha­ra­tna­ba­ndhaḥ |
mā smai­tat su­ra­su*ra­vai­ri­ṇāṃ vi­ro­dhe trai­lo­kyaṃ sa­ka­lam akā­ṇḍa­bha­ṅgu­raṃ bhūt || 57 ||
    • 3. ‘sura’ iti kha-pustake nāsti.
57 ||
na­nda­ntu na­nda­na­va­nā­va­ni­vī­thi­kā­su
lī­nā­li­yū­tha­śa­ba­lī­kṛ­ta­yū­thi­kā­su |
sā­rdhaṃ su­rā­su­ra­ga­ṇāḥ ka­da­lī­da­lo­rū-
doḥ­ka­nda­lī­va­li­ta­pī­va­ra­ka­ṇṭha­bhā­gāḥ || 58 ||
ka­da­līda­lo­rūr aṅga­nā | ‘ūrū­tta­ra­pa­dād au­pa­mye’ ity ūṅ_ || 58 ||
pu*ṣpau­gha­va­rṣam ama­ra­pra­ma­dā mudā ca
mu­ñca­ntu śā­nta­su­ra­dai­tya­vi­ro­dha­hṛ­ṣṭāḥ |
ma­ndā­ra­dā­ma­vi­ga­la­nma­ka­ra­nda­bi­ndu-
saṃ­do­ha­do­ha­da­na­da­tsa­ma­da­dvi­re­phāḥ || 59 ||
    • 4. ‘puṣpapravarṣa’ ka.
do­ha­do 'bhi­lā­ṣaḥ || 59 ||
uḍu­pa­tha­ma­ṇḍa­laṃ bha­va­tu mā śu­ci­ra­vi­ni­pa­ta-
ddi­na­ka­ra­kha­ṇḍa­ca­ṇḍa­ca*ḍu­lī­ni­bi­ḍa­ta­ra­ta­ḍit |
diśi diśi mā kṣu­ma­ñja­la­dha­yaḥ pi­śu­ni­ta­sa­ma­rāḥ
pra*cu­ra­vi­kī­rṇa­ra­tna­pa­ṭa­lī­śa­ba­la­ta­ṭa­bhu­vaḥ || 60 ||
    • 5. ‘cuḍulīnibiḍitataḍit_’ kha.
    • 6. ‘prasara’ ka.
uḍu­paLtho 'nta­ri­kṣam_ | ca­ḍu­lya ulkāḥ | mā kṣu­bha­nn iti ‘dyu­dbhyo luṅi’ iti pa­ra­smai­pa­dam_ | dyu­tā­di­pā­ṭhād aṅ_ || 60 ||
iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dya­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye pu­ṣpa­hā­sana­yo­pa­nyā­so nāma ca­tu­rda­śaḥ sa­rgaḥ |
iti rā­jā­na­ka­ja­yā­na­ka­sū­nor ala­ka­sya kṛ­tau ha­ra­vi­ja­ya­vi­ṣa­mapa­do­ddyo­te ca­tu­rda­śaḥ sa­rgaḥ ||