User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

trayodaśaḥ sargaḥ |

ity aṭṭahāsavacanād atha jṛmbhamāṇa-
saṃrambhabhīṣaṇatarabhrukuṭīvibhaṅgam |
caṇḍeśvareṇa nijadehabharāvaśīrṇa-
māṇikyapīṭhanibiḍāśrayasaṃdhi cele || 1 ||
L|| 1 ||
Lnirvyūḍhasaṃgarabharasya kareṇa bāhoḥ
keyūraśoṇamaṇidīdhitidhātudigdham |
kumbhasthalaṃ karipater iva tīvramanyu-
r āsphālayan saparuṣadhvanim aṃsapīṭham || 2 ||
2 ||
kārṣāṇavī karapuṭonmalanād analpa-
kopasya piṅgitadigantaram utpatantī |
ulkeva tasya sakalāsuracakravāla-
sarvapraṇāśapiśunā śuśubhe śubhārciḥ || 3 ||
śubhā dīptā || 3 ||
tasyāgravartibhir alakṣyata tīvrakopa-
saṃrambhavibhramabhṛtaḥ suracakravālaiḥ |
ākṛṣṭipāśatulanāṃ dadhatī vipakṣa-
pakṣaśriyaḥ kuṭilitā surasaṃsadi bhrūḥ || 4 ||
tulanā sāmyam_ || 4 ||
tiryagvivartanavaladvikaṭāṃsakūṭa-
helāvimardarabhasotthitadhūmalekham |
kaṇṭhaṃ dadhat prakṛtiniṣṭhurakālakūṭa-
kūṭāsitacchavim ivendukalākirīṭaḥ || 5 ||
tiryag ityādi kalāpaLkam_ || 5 ||
keyūraśoṇamakarīmaṇicakravāla-
niryatprabhāruṇitamauktikakarṇapūraḥ |
kṣīrodasindhur iva gauraruciḥ pravāla-
vallīprabhāvalayalaṅghitaphenacakraḥ || 6 ||
6 ||
nirmucya dhūrjaṭisadasyabhilaṅghitauṣṭha-
bālapravālaviṭapāṅkurakoṭibhāgam |
kopānalākulitadurdharadhairyasindhu-
phenacchaṭāpaṭalavibhramam aṭṭahāsam || 7 ||
7 ||
Lākopakampitaśirāḥ sahasojjihāsu-
r āpṛcchyamāna iva mānimanāstitikṣām |
vākyaṃ jagāda gaṇanāthanutipragalbha-
m atyūrjitaṃ raṇanayāntaratattvavedī || 8 ||
ujjihāsur utkrāntukāmaḥ | āpṛcchyamāno jyotkurvan_ | ātmanepadam atra ‘āṅi nupracchyoḥ’ iti | titikṣā kṣamā | raṇanayayor antarasya tattvaṃ darśayati yaḥ || 8 ||
(kalāpakam_)
prajñāṃ namāmi bhuvaneṣu vicitrarūpā-
m ādyāṃ giraṃ ca sakalavyavahārahetum |
vaktuṃ yadāśrayavaśena mamāpi dhairya-
m ukte tvayāpi gaṇanāyaka nītigarbham || 9 ||
9 ||
mārgatraye 'py avihataprasarā manojña-
śabdaśrutiḥ śucitayānugatāñcitaśrīḥ |
jahnor ivāśu tanayā ghaṭamānakarṇa-
dhārā manoharati kasya satāṃ na vāṇī || 10 ||
mārgatrayaṃ vaidarbhagauḍīyapāñcālalakṣaṇam api | ‘santi tatra trayo mārgāḥ kaviprasthānahetavaḥ | sukumāro vicitraś ca madhyamaś cobhayātmakaḥ ||’ iti mārgatrayam_ | śucitā nirapaśabdatvaṃ pavitratā ca | añcitā ramyā pūjitā ca | ghaṭamānaḥ karṇadhāro dhāraṇaṃ karṇadhāraś ca nāviko yasyāḥ || 10 ||
suptaprabuddhavadanargalam unmiṣanti
yāsu śrutāṣu sudhiyām api dhīvikalpāḥ |
ścyotanti tāḥ kim api tan madhu hṛdyarūpa-
m arthyā giraḥ śravaṇahārigabhīrabandhāḥ || 11 ||
suptaprabuddhāḥ kiṃcid āgatanidrās teṣāṃ yathā vikalpāḥ samullasanti tathā yuṣmākam api yāsu śrutāsu | āsāṃ vicitrarūpatvāt_ | Lmadhupīyūṣatvam(ṣam_) || 11 ||
kāryaṃ suniścitam upakṣipatīha mantra-
carcāsu nītinipuṇaḥ pariṇāmaramyam |
bījaṃ prajāpatir uvāpa tad arghyam apsu
yasmād adaḥ samudabhūt kamalāsanāṇḍam || 12 ||
12 ||
Lślāghyāṃ vikāsaghaṭanāṃ vacaseyuṣā tva-
m ābibhratā daśanadīdhitipakṣmalakṣmīm |
śaṃsāspadatvam upajagmitha saumya kalpa-
śākhīva ratnakusumastabakena nūnam || 13 ||
upajagmitha prāpitha || 13 ||
vākyaṃ tava śravaṇahāri vinirgataṃ ya-
d etad gaṇādhipa mukhān na tad atra citram |
āhlādahetum aniśaṃ na jagattrayasya
syandiṣyate katham ivāmṛtam indubimbāt || 14 ||
14 ||
manye 'bhidhātum abudhātra sarasvatīti
līlāgṛhītavikacāruṇapuṇḍarīkam |
saṃskārakāryavaśapuñjitasaptaloka-
jihvāvitānam iva hastatalaṃ vahantī || 15 ||
iti tvaduktena krameṇa sarasvatī niścitam abhidhātum abudhā na jānāti | saṃskāra eva kāryaṃ yājanam_ || 15 ||
ukte tvayāpi pariniṣṭhitanītigarbha-
m itthaṃ vikalpaśatasaṃkulatām avāpte |
vaktavyam eva hi mayā saviśeṣam atra
naivāsti kiṃcid anapāśritatāratamyam || 16 ||
vikalpaśataiḥ saṃkulatāṃ kiṃkartavyatāvimūḍhatām avāpte | kasmin_ | atrāgnidaṃṣṭre iti sāmarthyāt_ | tāratamyam atiśayaḥ || 16 ||
dordaṇḍadarparabhasapratibaddhavṛtti-
m utsāham utsasṛjuṣāṃ bhajatāṃ ca nītim |
*nyakṣeṇa kāryagahanaṃ viṣamīkaroti
puṃsām upāyakalanāghanamārutaughaḥ || 17 ||
    • 1. kārtsnyena.
kāryam eva gahanaṃ vanam_ || 17 ||
brahmāpy udīrayatu sāma samīkadarpā-
d bhedaṃ janavrajamukhāni ca yāntv alaṃ vaḥ |
Ldānaṃ mataṅgajaghaṭā vitarantv amanda-
m ūrikṛto yudhi mayā ditijeṣu daṇḍaḥ || 18 ||
Lbrahmeti na punar aham_ | ūrīkṛto 'ṅgīkṛtaḥ || 18 ||
te mandavīryagatayaḥ sphuṭam anya eva
sāmādimantharaparākramam āsate ye |
ye tu prasahya dalayanti vipakṣacakra-
m ākramya te jagati khaḍgaviṣāṇakalpāḥ || 19 ||
khaḍgasya gaṇḍakākhyasya prāṇino viṣāṇena sadṛśāḥ param upādeyā advitīyā durlabhāś cetyarthaḥ || 19 ||
eko guṇo guṇaśatād api tāvad eṣa
saṃpraty ananyasadṛśaḥ kim ivātra ṣaḍbhiḥ |
yenendusundarayaśaḥ paṭalātapatra-
daṇḍatvam eti tava pīvara eṣa bāhuḥ || 20 ||
guṇaḥ śatrudhvaṃsalakṣaṇaḥ | yaśaḥpaṭalam evātapatraṃ tasya daṇḍatvam ādhāratā || 20 ||
eṣā viḍambitabhujaṃgamabhogakāṣa-
kārśyāṅkamadhyaviṣamasthitamandarādriḥ |
ekaiva yatra guhahastagatā vibhāti
śaktiś ca tatra tisṛbhiḥ kim ivāparābhiḥ || 21 ||
21 ||
preṅkhacchikhaṇḍabharaśobhivapuḥ kalinda-
kanyāhradaśriyam agādhatayā dadhānam |
śakto raṇe dalayituṃ pracalākiketu-
r ahnāya kāliyam ivāhitam acyutaśrīḥ || 22 ||
śikhaṇḍo barhaṃ cūḍaś ca | pracalākī mayūraḥ | acyutā acyutasyeva ca śrīr yasya || 22 ||
saṅgrāmavāsabhavane niyataṃ niṣaṇṇā
niḥsaṃśayaṃ vidadhati pratipakṣalakṣmīm |
saṃvāhikāṃ caraṇayoḥ karikumbhapīṭha-
pīnonnatastanakṛtāspadayoḥ samarthāḥ || 23 ||
samarthaḥ praguṇadhanā api L|| 23 ||
Lāropyate bhaṭajanena śarāsanāgra-
koṭiṃ samīkabhuvi yo guṇabandhapāśaḥ |
ākṛṣya tena tarasā taralatvam āptā
saṃyamyate dṛḍhataraṃ pratipakṣalakṣmīḥ || 24 ||
guṇa eva bandhanārthaṃ rajjuḥ || 24 ||
tejasvino nanu vidheyam iyat pinaṣṭi
duṣṭātmanāṃ yad anapekṣitadeśakālaḥ |
daivānubhāvavaśato vanagocaro 'pi
kiṃ śrīphalaṃ kathayatāparathā na bhuṅkte || 25 ||
vanagocaro vānaro 'pi | śrīr eva phalaṃ śrīphalaṃ ca bilvam_ | aparathā anyathā | duṣṭātmanāṃ madāndhānām ityarthaḥ || 25 ||
deśo na so 'sti na kṛtāsthitir eṣa yatra
kālaṃ vibhoḥ praṇudatas tadapekṣayā kim |
mithyāvikalpajanitārivināśavighna-
nighnāḥ kim evam adhunāśritaśaṅkam āddhe || 26 ||
eṣa bhagavān_ | tadapekṣayā deśakālāpekṣaṇena | vighnānāṃ nighnāḥ paravaśāḥ || 26 ||
kṣīṇo 'pi dūram avalambata eva nūna-
m avyāhatāṃ jagati kāryadhurāṃ mahasvī |
kiṃ locanotsavavidhāyikalāvaśeṣa-
rūpo 'pi śītakiraṇaḥ kurute na rātrim || 27 ||
mahasvī Ltejasvī || 27 ||
ambhonidhiṃ pralayakālavilaṅghitātma-
maryādamastamayaniṣprabham uṣṇaraśmim |
ālokya dhīramanaso hṛdayena nūna-
m uccair hasanti vipadi sthiradhairyarūpāḥ || 28 ||
28 ||
utprekṣya nūnam abhaye 'pi bhayaṃ nisarga-
bhīrur nitāntam upagacchati viklavatvam |
pañcatvam eti nitarāṃ sucikitsito 'pi
śaṅkāviṣavyatikareṇa vimūrchitaḥ san || 29 ||
pañcatvaṃ maraṇam_ || 29 ||
Lvistīrṇatādi gaganodadhibhūbhṛtāṃ ya-
ś cakre sa saṃkaṭamanāḥ sphuṭam anya eva |
yena vyadhāyi mahatāṃ hṛdayeṣv anāpta-
paryantavṛtti tad asāvaparo 'sti vedhāḥ || 30 ||
vistīrṇatetyādiśabdena gāmbhīryasthairyayoḥ parigrahaḥ || 30 ||
jṛmbhāparītavadanāḥ śvasitānubandha-
bhājaḥ prakampivapuṣo 'ruṇarūkṣanetrāḥ |
roṣajvarākuladhiyaḥ subhaṭāḥ kṛpāṇa-
dhārājalaṃ samabhilaṣyatha he na kasmāt || 31 ||
31 ||
krodhānalasya hṛdayaṃ bhrukuṭer bhruvaś ca
dantacchadā daśanakoṭivilaṅghanānām |
skandhāś ca nirdayakarābhihater bhaṭā vaḥ
svādhīnagocaratayaiva diśanti hāsam || 32 ||
he bhaṭāḥ, yuṣmākam ete hṛdayādayaḥ krodhādiparavaśatayā hāsyam utpādayanti | krodhādikaraṇasya ca śatrusavidhe samucitatvāt_ || 32 ||
helānirastapavanā gurusaṃprahāra-
rīḍhāsahāḥ surabhaṭāḥ paṭutāṃ vahantī |
uccai raṭiḥ sapadi śītalatāṃ karoti
pūtkeva vaktravisṛtoṣmajuṣāṃ dviṣāṃ vaḥ || 33 ||
raṇe rīḍhā śatruviṣayāvajñā | ūṣmā darpas tāpaś ca || 33 ||
saṃvāditām ajahato dalitādrikūṭa-
kalpakṣayaprasṛtacaṇḍasamīraṇānām |
kasmin nirargalabhujārgalacaṇḍadarpa-
niṣpiṣṭadānavabhaṭā na cakāstha saṃkhye || 34 ||
cakāstha bhrājadhve || 34 ||
kretuṃ yaśāṃsi samarāpaṇiṣu pragalbha-
m induprabhādhavalabhāṃsi kṛtaspṛhāṇām |
Lceto dunoti bhavatām anutāpahetuḥ
kasmāt pareṇa kṛta eṣa na mānabhaṅgaḥ || 35 ||
āpaṇayo Lvaṇikpathāḥ | mānaṃ parimāṇam api || 35 ||
saṃhārakālaśikhitīvrataro 'pi manyu-
r uttaṃsalūniphala eva sa eṣa jātaḥ |
chinnā itīva bhavatāṃ kiraṇacchaṭābhi-
r ete hasanti maṇikuṭṭimasīmni hārāḥ || 36 ||
lūniś chedanam_ || 36 ||
svacchaṃ suvṛttamanurāgi haridvayasyā-
līlāgṛhītam adhunāpi yaśaḥprakāśam |
śvāsānilā malinayanti na bāhudaṇḍa-
darpaśriyo lalitavibhramadarpaṇaṃ vaḥ || 37 ||
svaccham ityādiyugalakam_ | suvṛttaṃ saccaritaṃ pariṇāhi ca | harito diśa eva vayasyāḥ || 37 ||
śauryaśriyā nahi daridritha saṃyugeṣu
pāraṃ gatāḥ stha ca dhiyā nayamārgasindhoḥ |
chinnaṃ kim atra bhavatāṃ yad alīkaśaurya-
śauṭīryaśātravanikāradaśāṃ sahadhve || 38 ||
daridritha kṣīyadhve | śauṭīryaṃ madaḥ || 38 ||
(yugmam_)
unmūlitakṣitibhṛtāṃ sahasā sahelaṃ
suskandhatāṃ ca dadhatām apare ritānām |
vistīrṇam ambaram iva pralayānalānāṃ
saṅgrāmavartma bhavatāṃ hi vihāramārgaḥ || 39 ||
kṣitibhṛtaḥ parvatā api | skandhāḥ sapta nabhobhāgā api | paraiḥ śatrubhir anyavātaiś ca neritānāṃ nābhibhūtānām_ | vihāraḥ krīḍā saṃhāraś ca || 39 ||
saṃvidrate jagati ke na yathāśu yūya-
m āśākarīndrakarapīvarabāhudaṇḍāḥ |
līlāvarugṇadṛḍhasaṃdhicaturmukhāṇḍa-
khaṇḍadvayaṃ viparivartayituṃ samarthāḥ || 40 ||
kena saṃvidrate sarva eva jānanti | atra saty api vākyārthasya karmatve Lpadasaṃskārasamaye tasyāvivakṣitatvād akarmakādvideḥ ‘samo gamy ṛcchi—’ ityādinātmanepadam_ | ‘vetter vibhāṣā’ iti ruṭ_ || 40 ||
Lunmūlitāmarabhuvāṃ raṇasaṃkaṭeṣu
śakyaṃ na vaḥ kalayituṃ hṛdayaṃ pareṣām |
abhyuddhṛtakṣitibhṛtāṃ pralayāgameṣu
niṣkampam eva gaganaṃ hi samīraṇānām || 41 ||
unmūlitasvargair api śatrubhir yuṣmad dhṛdayaṃ parāmarṣṭuṃ na śakyate | kīdṛśo 'syāvaṣṭambha iti | pareṣām iti paraśabdo 'nyad eva nimittam ādāya śatrāv api vartate | samīraṇānām ity anādare ṣaṣṭhī || 41 ||
ākarṇya durviṣaham apy ariviprakāra-
m itthaṃ nayāntaritanām abhayopagūḍhāḥ |
hastābhighātakṛtarandhrapathaiḥ pṛthivyā
jihrītha kiṃ na sahasā talam apraviṣṭāḥ || 42 ||
nayena nāma vyavahitaṃ yasya tādṛśena bhayenānuviddhāḥ | nayavyājenāśritabhayā yūyam ityarthaḥ || 42 ||
rūḍhā ciraṃ bhuvanakānanacakravāla-
mūle vipāṇḍurayaśaḥstabakojjvalaśrīḥ |
kasmāt karoti bhavatām adhunā na moha-
m eṣātatāyiviṣapādapakīrtivallī || 43 ||
‘dānena yā praśaṃsā bhavati satāṃ sābhidhīyate kīrtiḥ | śauryātirekajanitā yā tu nutis tāṃ vadanti yaśaḥ’ || 43 ||
daityapratāpatapanātapa eṣa tāpa-
m abhyuddhṛtāmaravadhūvadanendukāntiḥ |
kasmān na vaḥ prakurute vinikocitendu-
raśmicchaṭādhavalakīrtikumudvatīkaḥ || 44 ||
44 ||
mandīkaroti bhavatām asurapratāpa-
vahniḥ kṣaṇād bhuvanamandirakoṭarasthām |
kīrtiṃ nirargalatareṇa viṣoṣmaṇāśu
dīpaprabhām iva bhujaṃgamadṛṣṭipātaḥ || 45 ||
viṣoṣmaṇā viṣasaṃnibhena darpeṇa viṣasaṃbandhinā tāpena ca L|| 45 ||
Lsaṃkalpa eṣa raṇadurlalitaḥ kṣaṇena
vācātra kālamusalasya vipūrito naḥ |
mandākinīṃ prathitapuṇyaguṇāṃ vihāya
ratnākaraṃ ka iva pūrayituṃ kṣamo 'nyaḥ || 46 ||
raṇe durlalitaṃ hevāko yasya || 46 ||
saṃpaśyato 'ntaram ihāsumatāṃ visāri-
sattvaṃ balād adhikam ity api me vitarkaḥ |
siṃho nipātayati caṇḍacapeṭayaiva
pṛṣṭhena tūdvahati kuñjaram aṣṭapādaḥ || 47 ||
asumatāṃ prāṇinām antaraṃ viśeṣaḥ | aṣṭapādaḥ śarabhaḥ | atra ‘saṃkhyāsupūrvasya’ ity antalopo na kṛtaḥ | samāsavidher anityatvāt_ || 47 ||
gambhīragarjitaravaśravaṇotthabhīti-
naśyatkuraṅgakakulasya karālamūrteḥ |
lābho 'sti kaḥ kaṭhinakuñjaracakravāla-
kumbhasthalīvidalanād aparo mṛgāreḥ || 48 ||
garjitaṃ siṃhanādaḥ || 48 ||
śabdāntarāṇi khalu sānta pṛthagvidhāni
yair vyāptam eva jagadavyatikīrṇarūpaiḥ |
dānāmbu śoṣayati yaḥ kariṇāṃ śruto 'pi
ko 'py anya eva hariṇādhipateḥ sa nādaḥ || 49 ||
avyatikīrṇam anyonyam asadṛśam_ || 49 ||
helāvinirjitaripusphuṭaśauryalakṣmī-
līlāniketavikaṭonnatacandraśālām |
vistāriṇīṃ subhaṭavaṃśahimādrigaṅgāṃ
kīrtiṃ na yānti raṇavartmani tīrthakākāḥ || 50 ||
candraśālā catuṣkikā | raṇavartmani tīrthakākā anavasthitāḥ || 50 ||
aprāptahāripariṇāmaguṇā kadāci-
d ā janmano 'pi virasā mama sā daśābhūt |
Lkiṃ nīrasā jalapṛṣajjaladher upaiti
muktāphalatvam iha śuktipuṭāntareṣu || 51 ||
hārī hṛdayarañjakaḥ pariṇāmo rūpaviśeṣagrahaḥ sa eva guṇaḥ sa janmataḥ prabhṛti na prāpto yayā saivam upahaLtāpi mama daśā virasā vīrarasaśūnyā mā bhūt_ | varamanye doṣāḥ, na tu vīrarasābhāvaḥ | tasyā akiṃcitkaratvād ityarthaḥ | jalapṛṣad api hāro 'sti yasmin sa hārī pariṇāmo hārarūpatāpattiḥ | tatra guṇas tantuḥ | sa muktāt vābhāvād aprāpto yayā || 51 ||
saṅgrāmalābharabhasena bhaṭaiḥ salīla-
m āsphālitāś ca jayakuñjarakumbhabhāgāḥ |
nākaukasāṃ vigalitāś ca vipakṣacakra-
sīmantinīstanataṭāspadatārahārāḥ || 52 ||
52 ||
nistriṃśaghātadalitadvipakumbhapīṭha-
nirmuktamauktikakaṇaprakarāvakīrṇe |
saṅgrāmavāsabhavane 'bhimatā jigīṣo-
s tīkṣṇaiḥ śilīmukhanakhair vaśam eti lakṣmīḥ || 53 ||
53 ||
pratyagraratnakiraṇacchuraṇābhirāma-
m ambhodanīlam abhito 'dhivasaty abhīkṣṇam |
vakṣaḥsthalaṃ madhuripor iva tīkṣṇavartma-
paṭṭaṃ pariplavatayā rahitādṛtā śrīḥ || 54 ||
ratnāni muṣṭiniviṣṭāni, ratnaṃ ca kaustubhaḥ | tīkṣṇavartmā khaḍgaḥ || 54 ||
saṃvādinī niyatam asya murārideha-
cchāyeti cañcalatayā rahitātra lakṣmīḥ |
śaṅke śaradgagananīlarucau kṛpāṇa-
paṭṭe 'nuraktahṛdayāracayatpratiṣṭhām || 55 ||
55 ||
utsṛjya ṣaṭcaraṇacāraṇacakravāla-
gītastutāṃ navakuśeśayakośaśayyām |
vīrānurāgarabhasena vasaty abhīkṣṇaṃ
śaṅke salīlam asipattravane 'pi lakṣmīḥ || 56 ||
raṇāḥ kuśīlavāḥ | asaya eva pattrāṇi | vanaṃ samūhaḥ | asipattravanākhyaṃ ca narakam_ L|| 56 ||
Ldordaṇḍanirjitaripor jagati prasaṅga-
labhyeṣu nāsti vibhaveṣu kadācid āsthā |
tejasvinaḥ karajajarjaritebhakumbha-
kūṭasya mauktikagaṇeṣu harer ivāryāḥ || 57 ||
57 ||
vyāghātaviplutam aho vidhuraṃ bataita-
d asthānasaṃbhramatiraskṛtadhairyabandhāḥ |
yūyaṃ yad evam adhunā bhujaśālino 'pi
grāsīkṛtā viṣamanītipiśācikābhiḥ || 58 ||
vyāghāto buddhiviskhalitaṃ tena viplatam utthitam_ | vidhuraṃ duḥkham_ || 58 ||
uttiṣṭhatāsurapateḥ śarakāṇḍapāṇḍu-
cchāyāni saṃprati yaśāṃsi hatasya saṃkhye |
dhautāñjanāsrasalilaplutatatpuraṃghri-
gaṇḍasthalāni ca malīmasatāṃ vrajantu || 59 ||
59 ||
daityādhirājamakarākaraloḍanāya
saṃrambhiṇo mayi jayāmṛtalābhahetoḥ |
āropayantu vibudhā bhasmīśa tāva-
d adyaiva mandaram ivātanukūrmapṛṣṭhe || 60 ||
loḍanaṃ mathanam_ | vibudhāḥ sudhiyo devāś ca || 60 ||
ślāghyaḥ sa eva kalaśo bhuvaneṣu yasmā-
d utthāya vandyamahimā surakāryahetoḥ |
ambhodhim ekaculakena vivartamāna-
vaikuṇṭhakūrmaśaphareṇa pa*pāvagastyaḥ || 61 ||
    • 1. gvālheranagarād bhaṭṭaśrīpuruṣottamaśāstribhiḥ prahitaṃ pustakam itaḥ prabhṛti vartate. tasyādhunā kha-nāmnā, kāśmīrapustakasya ca ka-nāmnā vyavahāraḥ kariṣyate.
paribhramantau vaikuṇṭhāparanāmānau kūrmamatsyau yasmin_ || 61 ||
hetoḥ kuto 'py asadṛśād uditā garīyaḥ
kāryaṃ nisargaguravaḥ sphuṭam ārabhante |
Lutthāya kiṃ na kalaśād api sindhunātha-
m udvīcimālam api badbhagavān agastyaḥ || 62 ||
62 ||
kṣmāmaṇḍalaṃ sakalam eva saratnarāśi-
vistārinemivalayaṃ raṇabaddhakakṣyaḥ |
cakrīkaroti subhaṭaḥ śravaṇāntakṛṣṭa-
maurvīlatena dhanuṣā samam eva nūnam || 63 ||
cakrīkaroty ātmani parivartayati cakraLrūpatāṃ nayati || 63 ||
baddhāspadā ditijanāyakacakravāla-
paṅkodare bahuguṇoddhriyatām idānīm |
nākaśriyaḥ paribhavātanuvahnidāha-
śānticchayā dhavalakīrtimṛṇālavallī || 64 ||
nāyakāḥ patayaḥ | guṇāḥ saubhāgyādayas tantavaś ca | atanur analpakāmaś ca || 64 ||
saṃhārasindhum iva kāñcanaśailakūṭa-
bhāge sphurattaraṇidīdhitidurnirīkṣām |
adyaiva dānavakulapralayāya tāva-
d āropayāmi dhanuṣi drutam atra maurvīm || 65 ||
65 ||
viśliṣyadākulanirargalagaṇḍaśaila-
cakrābhighātavidhurīkṛtatigmabhāsaḥ |
kodaṇḍadaṇḍaghaṭitān pṛthucārukīrti-
r āyodhanārtham avaner vivinajmi śailān || 66 ||
ghaṭitān saṃyuktān_ | pṛthur mahatī | pṛthur ādirājas tadvac ca | vivinajmi pṛthakkaromi | samutsārayāmītyarthaḥ || 66 ||
bāṇāsanāgravikaṭāṭanigāḍhabandha-
saṃbhāvitārtir iva saṃyugamūrdhni maurvī |
āsphālitā nadatu me vaḍavānalasya
heticchaṭodadhitaraṅgahateva tāram || 67 ||
67 ||
kodaṇḍakoṭimadhiropayati sma bāhu-
śālī samīkabhuvi yāṃ nanu saiva maurvī |
Llakṣmīsamāgamanakīrtivinirgamaika-
vispaṣṭapaddhativilāsam amuṣya dhatte || 68 ||
amuṣya bāhuśālinā lakṣmyā Lāgamane kīrteś ca nirgamane yā ekā vispaṣṭā ca rathyā tadvibhramaṃ maurvīṃ bibharti || 68 ||
kreṃkāram eva dhanuṣaḥ śravaṇāntakṛṣṭa-
maurvīpragāḍhaparimaṇḍalitasya saṃkhye |
oṃkāram akṣatam avaimi vipakṣapakṣa-
lakṣmīsalīladṛḍhakarṣaṇamūlamantram || 69 ||
69 ||
ekāṃ gamāgamanapaddhatim eva maurvīṃ
kīrtiśriyau bhaṭajanasya hi dhāvamāne |
nūnaṃ parasparakaṭhorakucābhighāta-
vicchinnahāradhavalām akhilāṃ vidhattaḥ || 70 ||
70 ||
uddāmamadarpanikaṣapratipakṣasaṃpa-
d utsadanena kṛtavigrahavalguśobhāḥ |
snātāś ca kīrtisalilaiḥ surabhībhavanti
nūnaṃ yaśaḥparimalena parākramāḍhyāḥ || 71 ||
utsādanam udvartanam api | vigrahaḥ śarīram api || 71 ||
cetohareṇa harakaṇṭharucā prakāma-
puṇyātmakatvam* aniśaṃ dadhatā garīyaḥ |
ātmānam āśu subhaṭaḥ samare punāti
nistriṃśapuṣkarajalena kṛtābhiṣekaḥ || 72 ||
    • 1. ‘adhikaṃ’ kha.
cetoharaṃ mūrchādānena ramyatayā ca | harakaṇṭhavadrukprabhā yasya harakaṇṭhasya ca rugabhilāṣo yatra | puṇyaḥ sundaraḥ pavitraś ca | nistriṃśasya puṣkaraṃ phalakam_ | nistriṃśa eva puṣkaraṃ tīrthabhedaḥ || 72 ||
niṣkaṇṭakībhavatu saṃprati nātha viśva-
m etat prasīda vṛṣaketana dehyanujñām |
grāsīkarotu valanākulitaḥ kṛpāṇa-
siṃhīsuto 'hitayaśaḥśaśimaṇḍalaṃ vaḥ || 73 ||
Lsiṃhīsuto rāhuḥ || 73 ||
Lbhasmāvadāt arucayo vinipatya dikṣu
ghorāndhakārakaluṣāṃ pramathādhināthāḥ |
bhindantu dānavacamūm adhunāṭṭahāsa-
cchedā iva pralayakālaniśāṃ smarāreḥ || 74 ||
andhakāram ajñānam api || 74 ||
saṅgrāmabhūmir adhunā bhuvanādhinātha
vṛndāvanasthitir ivāstu surāsurāṇām |
vispaṣṭapītavasanādaratātigāḍha-
raktāṅganocitaśivābhimatavrajaśrīḥ || 75 ||
pītavasaḥ [pīta]asthivasaḥ, anādaratātitṛptatā tayā atigāḍhasya styānavapuṣo raktasya śoṇitasya yadakānāṃ gamana(yadaṅgana)m upasarpaṇaṃ tatra cocitaḥ samaveto yaḥ śivānāṃ pheravāṇām abhimatānāṃ ca tadvallabhānāṃ vrajaḥ samūhas tatsaṃbandhinī spaṣṭā śobhā yatra | vṛndāvanaṃ govindodyānam_ | tatsthitir api vispaṣṭaḥ pītavasanasya harer ādaro yasya strījanasya tadbhāvenātigāḍhaṃ raktāḥ sānurāgā yā aṅganā gopyas tāsām ucitā yogyā śivā śobhanābhimatā ca vrajaśrīr govāsasamṛddhir yasyāṃ sā tathā || 75 ||
kaṅkālasaṃkulamaśaṅkitakākakaṅka-
saṃketadhāma raṇavartma śa*śāṅkamaule |
ṭāṃkārikārmukaviṭaṅkapaṭaṅkam astu
ṭaṅkāṅkasaṃkaṭaviśaṅkaṭakaṅkaṭaṃ vaḥ || 76 ||
    • 1. ‘śaśāṅkamaulaḥ’ ka.
kaṅkālaṃ śavaśarīram_ | kaṅkāḥ pakṣiviśeṣāḥ | ṭāṃkāriṇaḥ saśabdāḥ kārmukāṇāṃ viṭaṅkeṣu koṭiṣu paṭaṅkā veṇutvaṅmayā guṇā yatra | ṭaṅkāḥ śarāḥ | kaṅkaṭāḥ saṃnāhāḥ || 76 ||
nistriṃśalūnavikaṭāsthikaṭhorakaṇṭha-
pīṭhāpaviddhaśirasaṃ yudhi daityanātham |
abhraṃkaṣagraśikharaskhalitārkabimba-
mastāvanīdhram iva paśyatu *jīvalokaḥ || 77 ||
    • 2. ‘rājalokaḥ’ kha.
apaviddhaṃ nirastam_ || 77 ||
kāryā vitarkagha*ṭanā na kadācid ūrdhva-
m āyodhanāvataraṇe bata ko vicāraḥ |
Lānandaśūnyam amarārikulaṃ sureśa
kurve smitānugamavandhyamayaṃ samādhiḥ || 78 ||
    • 3. ‘ghaṭanātra na kāci’ kha.
vitarkaḥ saṃdehaḥ | Lasmitāhaṃkāraḥ smitaṃ vā hasitam_ | samādhir niścayaḥ | athavātra vitarko vicārānandāsmitārūpānugamābhāvarūpaḥ saṃprajñātākhyaḥ samādhir uktaḥ || 78 ||
kiṃ cintyate 'nyad api durbalalokacitta-
m *eṣo 'ñjalir madhuramaṅgalagītigarbham |
bhāsvatkarālakaravālavilūnapīna-
pīlūnnataśravaṇamaṇḍalatālavṛntam || 79 ||
    • 1. ‘m eṣo jaganmadhura’ ka.
kim ityādikalāpakam_ | pīlavo hastinaḥ || 79 ||
ānandanirbharanabhaścaracakramukta-
puṣpopakāranipatanmadhupāvalīkam |
se*nāvamardadalitāvanidhūlidhūpa-
dhūmacchaṭāśabalitākhiladigvibhāgam || 80 ||
    • 2. ‘senāvimarda’ kha.
80 ||
preṅkhadgadādalitakuñjarakarṇaśaṅkha-
dhūlicchaṭāpaṭalavarṇakakardamāṅkam |
abhyāpatatsubhaṭamanmathakṛṣyamāṇa-
kodaṇḍanirgataśarāśaniluptadhairyam || 81 ||
varṇakaṃ candanam_ | aśanir vidyut_, varma vā || 81 L||
saṅgrāmavāsagṛham ucchritadantidanta-
paryaṅkam utpulakamaṇḍalagaṇḍabhittiḥ |
āliṅganātirabhasena jayaśriyo 'ya-
m adyaiva tāvad adhitiṣṭhatu rājalokaḥ || 82 ||
82 ||
(ka*lāpakam_)
    • 3. ‘kalāpakam_’ iti kha-pustake nāsti. ka-pustakamūle tu ‘cakkalakam_’ ity asti.
adyāvaskandalīlācalitabalaparisyandakharvīkṛtorvī-
saṃrambhottambhanāsthonnamitabharanamatkaṃdharāsaṃdhir āstām |
Lśeṣo 'pi sphāraphullatsphuṭapṛthulaphaṇātphūtkṛtāgnisphuliṅga-
sphūrjatsaṃdohasaṃdehitavikaṭaśikhāmaṇḍalīratnaṣaṇḍaḥ || 83 ||
parisyando mandaḥ | saṃdohaḥ samūhaḥ || 83 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye cajṇḍeśvaradaṇḍopanyāso nāma trayodaśaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote trayodaśaḥ sargaḥ ||