User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Kapphiṇābhyudaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

XX. Abhyudayalābhaḥ

arcācarcāṃ cāṭucaryābhir uccaiḥ
kṛtveti ājijyānijanyāṃ jinasya|
ājñādākṣyād dākṣiṇātye kṣitīśe
prahvībhūte śākhinīvānilena|| 1 ||
tatsainyeṣu prāg iva prākaṭeṣv apy
ojorūḍher ūḍhasampatsu satsu|
bauddhyā gacchatsūgram antardhim ṛddhyā
bradhnajyotirbṛmhayeva graheṣu|| 2 ||
spṛṣṭvā spandaṃ saugataiḥ prātihāryaiś
śrāvastīyakṣmāpater vāhinīṣu|
varṣāvarṣaprāptapūraplavābhiḥ
samyak sāmyaṃ nimnagābhir gatāsu|| 3 ||
mauliśliṣṭākliṣṭasevāñjalīnām
uṣṇaṃ pūṣṇo muṣṇatāṃ saṃhatatvāt|
siñcaty uccaiś cakrake khecarāṇāṃ
dharmyaṃ dharmasvāminaṃ puṣpavṛṣṭyā|| 4 ||
ārtatrāsadhvāntabhedaprabhātaṃ
saṃdhyāmbhodābhyujjihānendubhaṅgyā|
tāmrasnigdhaṃ lakṣmalakṣmīpraśastaṃ
hastaṃ kāṣāyāmbarāgrād udasya|| 5 ||
acchācchābhir muktimuktālatābhir
hāsaśrībhir vāksaritsārasībhiḥ|
varṣan vidyāvaijayantībhir oṣṭhaṃ
madhye medhākaumudīcandrikābhiḥ|| 6 ||
kāṣāyāṃśuśrībhir ālohinībhiḥ
tattvajyotirbhāsabhāsaṃnibhābhiḥ|
vṛddhe vargasyopasargasya sarge
śāntyai kṛtvevājinīrājanejyām|| 7 ||
kālindyambhoveṇikāliṅgitāṅga-
tvaṅgadgaṅgābhaṅgabhaṅgīsamānām|
bibhrāṇo bhrūmañjarīkāntikīrṇām
ūrṇām arṇaḥśīkarodgāragaurīm|| 8 ||
śāntaiḥ kāntair dīptivaidagdhyadigdhaiḥ
snigdhasnigdhair mugdhamugdhair adugdhaiḥ|
dṛṣṭair iṣṭair vigrahiṇyā vimukter
āvartyevodagram agre 'vatāram|| 9 ||
preddhāṃ rāddhāṃ rundhatīm andhakāraṃ
śastāṃ śāstā āstikyavastvekavāstu|
bhadrāṃ bhāsvān bhām ivābhyetya tuṅgāṃ
gāṃ gāmbhīryodgāriṇīm ujjagāra|| 10 ||
sādho sādhu tvaṃ pṛthaṅ mānadoṣād
eṣo 'smy asmadbhaktisantuṣṭatuṣṭaḥ|
bhāgī bhūter āyatau tvaṃ hi yasyāḥ
paśyāmy asyāḥ śyāmikāṃ vṛttim etām|| 11 ||
arhām arhattvasya manye tavāmūṃ
mūrtiṃ martyo 'smīti mā mānya maṃsthāḥ|
śrimattāṃ tāṃ vakṣyato mokṣagantrīṃ
gantrī bhaṅgaṃ rājatā rājate kiṃ || 12 ||
bhuktvāpy uccair yām asaṃsṛptatṛptir
bhraśyaty ante 'tyantasāṃkaryakāryaḥ|
nirvāṇānnaṃ svādu muktvā manasvī
pūrvocchiṣṭāṃ kaḥ śriyaṃ tāṃ pratīpset|| 13 ||
yebhyo lubhya/llabhyam arthaṃ pratīyāt
te 'pi skandhāḥ saṃnirodhānubandhāḥ|
sāpāyenāpāyi vastu āharet kaḥ
kalyāṇibhyaḥ projjhya lobhaṃ pathibhyaḥ|| 14 ||
saṃskārāṇāṃ sthāma vidyād avidyāṃ
saṃvittyai te nāmarūpāya sālam|
rūpaṃ tasmād eti ṣāḍāyatanyaṃ
tanyetāsya sparśataḥ sparśasattā|| 15 ||
sparśāvedyāvedanātaś ca tṛṣṇā
tṛṣṇā sopādānasattānidānam|
janmopādānād bhavo 'pi ādadānaḥ
sūte jātiṃ sā jarādyaṃ ca duḥkham|| 16 ||
duḥkhaskandhe sāmudāyaṃ gate 'rthaṃ
nairodhī dhīr atra siddhyai nidheyā|
unmūlyemāṃ hetumālāṃ bhejed yaṃ
dhārmī sattā tasya sattā susattā|| 17 ||
uttāno 'yaṃ na cchidāvān na cānyaiś
channaś chinnaplotiko viplavāriḥ|
vaivṛtyenāvṛttikṛt suprakāśaḥ
svākhyāto me sāṃkhyadharmeṣu dharmaḥ|| 18 ||
niṣkrāmāsmāj jālakāt ārabhasva
skandhatyāgaṃ dhāmni yujyasva bauddhe|
bhaṅgaṃ bhūbhṛtkuñjaraḥ prāpayograṃ
mṛtyoḥ sainyaṃ tvaṃ naḍāgāravṛttyai|| 19 ||
yogāyālaṃ yo 'pramādāya yo 'laṃ
yo 'laṃ śāstuḥ śāsane dharmaṃ āptum|
sāṃkleśikyās tasya paunarbhavikyā
bhūmer bhaṅge 'dhyeti dhīpāripūriḥ|| 20 ||
nityānitye 'netya nityābhimānaṃ
bhittvānātmani ātmavān ātmavattām|
yāti ātmīyāsthām anātmīyake 'syan
saukhyaṃ saukhyakhyātikhānād asaukhye|| 21 ||
śreyo 'sya syāt satyadṛṣṭer avaśyaṃ
vaśyaṃ viśvānandanandīprahāṇe|
nandīmāndyānnaiti rāgo 'nurāgaṃ
rāgatyāgānmuktir astānyakāryā|| 22 ||
iti āvṛttiṃ śāstari srastavācye
vācām uccair ūciṣi cyāvitārtim|
proce rājā jātacittaprasādo
dīkṣādākṣye dakṣiṇo dākṣiṇātyaḥ|| 23 ||
adyodīrṇaṃ dīrṇaṃ āndhyaṃ mamākṣṇor
adyākasmād asmi suptaprabuddhaḥ|
ābhir bhartur bhāratībhis tavāhaṃ
magno magnaḥ samyag abhyuddhṛto 'dya|| 24 ||
tityakṣāmi kṣemarakṣī titikṣur
bhogīvāṅgāt kañcukaṃ bhogajālam|
kṣāmakṣāme me 'tra gātre 'gryagotra
pravrajyājyaṃ prājyam ukṣer mumukṣoḥ|| 25 ||
āpṛcche kṣmāṃ rakṣaṇīyā kṣamā me
jyok tejobhyaḥ śāntir abhyetu sādhvī|
bhikṣaivāstu svastilakṣmyai tadātvaṃ
seve 'raṇyāny añjaliḥ sadmane 'yam|| 26 ||
labdhvā dṛbdhiṃ tvatpraṇāmāñjalīnāṃ
maulir mauliśrīspṛhāṃ muñcatāṃ me|
runddhāṃ sandhyevojjvalaiṣā pradoṣaṃ
kāṣāyaśrīr drāg dukūlādaraṃ ca|| 27 ||
saṃvidvarmā smṛtyupasthānaśastro
yogyaṃ yugyaṃ prāpya samyakprahāṇam|
āryāṣṭāṅgottuṅgamārgāgrasainyaḥ
kliśnan kleśārīn navo 'smy adya rājā|| 28 ||
ity abhyarthya kṣmāpatau bhikṣubhāvaṃ
buddhānujñaikapratīkṣe sthite 'tha|
kālaprekṣī damyadīkṣādamasya
svāmī viśvavyājahā vyājahāra|| 29 ||
satyaṃ satyāṃ satyadṛṣṭau sudṛṣṭe
pātraṃ putra tvaṃ bhṛśaṃ bhikṣuvṛtteḥ|
kālas tv asyās te pratīkṣyaḥ kiyān apy
āyātīcchā prāptakālā hi siddhim|| 30 ||
ye saṃskārāḥ prāk prajākāryaṃ āryāḥ
kāryaṃ sūtās te 'tra rājyadhvajena|
teṣāṃ śeṣaṃ bhadra bhuktvā phalāṃśaṃ
smartavyo 'haṃ vidviṣāṃ kāla kāle|| 31 ||
mā bhogebhyo bhaṅgurebhyaḥ prakṛtyā
mā prāṇebhyo mā śriye mā yaśobhyaḥ|
śrāddhaḥ śuddhiśraddhayā śādhi sādho
pṛthvīṃ pṛthvīratna ratnatrayārthe|| 32 ||
buddhe buddhiṃ dhatsva bodhāya bodheḥ
tiṣṭhāniṣṭhe bhaktidharmeṇa dharme|
śrīsaṃghātaṃ prāpaya svāryasaṃghaṃ
drāghīyasyāḥ sampado hy eṣa panthāḥ|| 33 ||
jātyandho 'nyastrījanālokalaulye
dṛśyaṃ draṣṭuṃ devavad divyadṛṣṭiḥ|
urvīm urvīṃ āpya kīrtiṃ praśāsat
stastāyastir yo 'sti sāsty asti nānyaḥ|| 34 ||
rāgo maitryāṃ dveṣapoṣaḥ pramatte
lobho dharme satyamāne 'bhimānaḥ|
yeṣām ete teṣu bhānty eva bhāvāḥ
sthānāveśeneha doṣo 'py adoṣaḥ|| 35 ||
yasyādattādānaṃ ādyaṃ nidānaṃ
prāṇāḥ prāṇiprāṇitavyātipātaḥ|
rakṣā kāmaṃ kāmamithyāpracāraḥ
tasmāt pāpāt te virāmo 'bhirāmaḥ|| 36 ||
kṛtvānyāsāṃ sparśamātraṃ kriyāṇāṃ
yaḥ puṣṇāti premataḥ puṇyapālīm|
sā ślāghyāśā vāsaraśrīr ivārkāt
tasmād bhedaṃ naiti lokāntare 'pi|| 37 ||
dharme śraddhā sammatiḥ satyasāre
dāne dārḍhyaṃ sampradāyo dayāyām|
kṣāntau kṣodhaḥ prema puṇye dame dṛg
yeṣāṃ muktās te gṛhasthāśrame 'pi|| 38 ||
dhanvin dhinvan puṇyapaṇyaṃ puṣāṇa
dveṣyaṃ dveṣonmeṣam uṣṇaṃ muṣāṇa|
dhīkāluṣyaṃ kāntikoṣaṃ kuṣāṇa
śreyo hy agre dharmanimnakriyāṇām|| 39 ||
manmāyātas te samuttīrṇaṃ ābhiḥ
saṃgacchasva svābhir uccaiś camūbhiḥ|
itthaṃ śāstā taṃ praśasya praśasyaṃ
bhūtottare tārabhūtis tiro 'bhūt|| 40 ||
saṃbuddhasyānugrahapratyavekṣā-
pakṣaprāpte kośaleśo 'pi tasmin|
poṣāyenduḥ pūṣaṇīvopalilye
bhartur bhāvo yatra bhṛtyasya so 'dhvā|| 41 ||
ṛddhyā bauddhyā so 'tha sambhūya bhūyaḥ
svairī svaiś cānyaiś ca sainyaiḥ śivotthaiḥ|
līlāvatyām etya līlāḥ pracakre
cakre dharme saṅgalan maṅgalāya|| 42 ||
vidyāśālī śīlaśobhāsubhikṣo
bhikṣvācāryaś candramitrābhidho 'bhūt|
bauddhī buddhir yaṃ śritā śuddhisādhuṃ
saudhaṃ cāndrī candrikevoccacāra|| 43 ||
preṣṭhād goṣṭhīdharmaharmyeṇa dharmyān
dhīmanmadhye 'dhyeṣṇāṃ prāpya tasmāt|
bhaṭṭārkasvāmyātmajena praṇinye
sūktiḥ saktaśrīḥ śivasvāmineyam|| 44 ||
madhyekaśmīraṃ śuddhiṃ āhlādakatvaṃ
prāptāt prāleyaspardhayevātha vṛddhim|
kāvyāt kḷpto 'smāt kalpatāṃ puṇyarāśiḥ
prāṇiprāṇānāṃ prīṇanaśrīḥ śivāya|| 45 ||

stotrāhnikāṅkasya kāśmīrakasya bhaṭṭaśrīśivasvāminaḥ kṛtau kapphiṇābhyudaye mahākāvye śivāṅke 'bhyudayalābho nāma viṃśatitamaḥ sargas||

samāptaṃ ca kāvyam idam||

viditabahukathārthaś citrakāvyopadeṣṭā
yamakakavir agamyaś cārusaṃdānabhāṇī|
anukṛtaraghukāro 'bhyastameṇṭhapracāro
jayati kavir udāro daṇḍidaṇḍaḥ śivāṅkaḥ|| 46 ||
granthaḥ sahasram ekam
saptaśatābhyadhikam adhikadhīmadbhiḥ|
api varṇāḥ ṣaḍviṃśatir
iti gaṇitaḥ kapphiṇābhyudayaḥ|| 47 ||