User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Kapphiṇābhyudaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

XIX. Saṃbuddhābhiṣṭavaḥ

a-hato 'sāv uddhoraṇa-vahe 'pa-hūtaṃ mitho 'va-dhīreṇa |
puri sa-vareṇa kham aṃse dūrād ūḍho 'sa-bhāsā hi || 1a ||
aha tosā vuddho raṇa-vahe pahū taṃmi thova-dhīreṇa |
purisa-vareṇa khamaṃse dūrā dūḍho sa-bhāsāhi || 1b ||
ā-sād eraṇa mohe bhava ojo maha-kale sitam aharaṇaṃ |
tava pāram bhāvā me ta ime 'sat-tāpa sajjantu || 2a ||
āsā-dera ṇamo he bhavao jo maha kalesi tama-haraṇaṃ |
tava-pārambhā vāme tai me sattā pasajjantu || 2b ||
jantu-hate 'rasa gā mā santāpaṃ calayasīha giri bandho |
sac-cetā vasad-īhe hī rasika raṇe hito 'sita-hā || 3a ||
jan tuha te rasa-gāmā santā paṃca laya-sīha-giri-bandho |
sacce tāvasa-dīhe hīrasi karaṇehi to 'si tahā || 3b ||
sampat-to mahasā'raṃ sa-hasita-hāraṃ malāsameta-raṇam |
a-galac-chīlā harase siddha-mahelā matāvasare || 4a ||
sampatto maha-sāraṃ sahasi tahā raṃma-lāsa me tara ṇam |
aga-lacchī-lāha-rase siddha mahe lāma-tāva-sare || 4b ||
varaṇaṃ dalayā'hi-samaṃ mahad aṃse sura-maṇe vahā'saraṇam |
bandha-sukhela matan te tāra-hasāgāra vande 'nte || 5a ||
vara ṇaṃda layāhi samaṃ maha-daṃsesu ramaṇe vahā'saraṇa |
bandhasu khelam a-tante tā rahasā gāravan dente || 5b ||
saj-jāte java-sud-dhī kaṃpāvaraṇaṃ ca saṃpadaṃpattā |
ava mā hito vara-da-mā avasad dambhañ japārambhe || 6a ||
sajjā te java-suddhī kam pāva raṇaṃ ca sampadaṃ pattā |
avamāhi to vara-damā avasaddam bhañja pārambhe || 6b ||
so 'haṃ tapo 'ram ūḍho mahasām oko malāpaham mantā |
sura ojo-je 'vi-sarā etāre 'sava ime bharaṇaṃ || 7a ||
sohaṃta pora mūḍho maha sāmo komalā paham-mantā |
sura-o jo jevi sarā e tāre savai me bhara ṇam || 7b ||
sura vāṇī dīpa-ramā balavat tava rājasā-hite sattā |
kalita-vaco-rītis sā'pavitta-cinte 'mitā ramaṇe || 8a ||
suravā nīḍī paramā bala-vatta-varā jasāhi te sattā |
kali-tava-corī tissā pavitta cintemi tāra maṇe || 8b ||
dhīr etu ha rohan te purābha rājāvadhīr asat-tārm |
tāpasam a-moha-kīlāsāraṃ mā mā raṇārīṇaṃ || 9a ||
dhīre tuha rohante purā bharā jāva dhīra sattā'ram|
tā pasama-moha kīlā sā raṃmā māra-nārīṇaṃ || 9b ||
ayy alasan tapa mā dā agham matāv ādareṇe ca rame te |
ap-pehitāvatāre varadhīr asi rīṇa-mandāre || 10a ||
ayya lasanta pamādā aghamma-tāvā dareṇa cara me te |
appehi tāva tāre vara dhīra sirīṇa man dāre || 10b ||
samadhā mohopa-ramaṃ visaraj-japa-vitta sad-dhasam manto |
balavat tapa sa-riraṃso 'samatta-samaro hareha sitam || 11a ||
sama-dhāmoho paramaṃ vi-sarajja pavitta-saddha sammanto |
bala-vatta-pasariraṃso samatta-samaro ha rehasi tam || 11b ||
ahi-lāso 'ja sa-dāre vāso-vat te maho 'valepa-haram |
eto bhāvo gāme citte 'sama-bhāsakam māhi || 12a ||
ahilāso jasa-dār vāso vatte maho-vale paharam |
e to bhāvo gāme citte sama-bhāsa-kammāhi || 12b ||
sal lasa me kāma-ga he 'kalila-sireha sa-sitoha evam asi |
āsaṃghād āramaṇe sara-sivire kā gurus sa puro || 13a ||
salla-same kāma-gahe kali-lasire hasasi to hae vamasi |
āsaṃghā dāra-maṇe sarasi virekā-gurus sa puro || 13b ||
araṇī bhāsām amahe dhī ramaṇī sattapā raṇā-caraṇī |
saraṇī su-hasaṃ bharaṇī taraṇī vasu-dhāmatekaraṇī || 14a ||
araṇī bhāsāma-mahe dhīramaṇī satta-pāraṇā-caraṇī |
saraṇī suha-saṃbharaṇī taraṇī-va sudhāma te karaṇī || 14b ||
phullābhaṅ gavi vittā ekan te 'poḍha-saṃkara guṇohe |
mārava-hūṇa-kaliṅgā aṅgā vaṅgā vasantīha || 15a ||
phullā bhaṅga-vivittā e kante poḍha saṃkara guṇohe |
māra-vahūṇa ka-liṅgā aṅgā vaṅgāva santī ha || 15b ||
gā mantar a-mantar aser a-hantar acchāsu-bandha vama hanta |
sūrata ratara-vāse soha sitaṃ bhāvam ā-lāhi || 16a ||
gāmanta-ramanta-rase rahanta racchāsu bandhava mahanta |
sūra tarata ravāse sohasi taṃ bhāva-mālāhi || 16b ||
avalā-loko vālo mahe tu haṃgho rasāratāran te |
kam paṃka-rīṇam uj-jala-sarasī-haraṇe ravāv addhā || 17a ||
ava-lālo ko vālo mahe tuhaṃ ghora-sāra-taran te |
kampaṃ karīṇam ujjala-sara-sīharaṇe ravā vaddhā || 17b ||
bahu-lāsa kalaṅka-harā jātan te 'sac ca kāraṇāsiddhā |
sāre hantīva raṇe vij jātu hataṃ tamo 'hāsā || 18a ||
bahulā sa-kalaṅka-harā jā tante sacca-kāraṇā siddhā |
sā rehantī varaṇe vijjā tuha taṃta-mohāsā || 18b ||
somālokāhan te khe vāsaṃ sarasam ehi tāvac ca |
sammantā ravi-sūr asi bhāsā raṇa maṇḍale harase || 19a ||
somālo kāhante khevāsaṃ sara-same hitā vacca |
samman tāra visūrasi bhā-sāra ṇa maṇḍa leha-rase || 19b ||
bhāvebhāve 'ntotaṃ sāram bhajase vilāsa-hā vahase |
sampatto 'kampi-raso vāsaṃ santam mitāv ava he || 20a ||
bhāve bhāventotaṃ sārambha-jase vilāsa-hāva-hase |
sampatto kam-pi rasovāsaṃ santammi tāva-vahe || 20b ||
ruk-khala āsaṃ bandhe kuñ jetā lehi-jāsi-māreṇa |
dhīr etām a-samam memukko 'sava-lepam ādehi || 21a ||
rukkha-laā-saṃbandhe kuñje tālehi jāsi māre ṇa |
dhīre tāmasa-mamme mukko savale pamādehi || 21b ||
ā-saṃsāraṃ mantā vij-jāsaka-hā kalāv a-saṅgantā |
sad-dhāsa-vasam a-hantā bhāsi ha rantā'rajā ante || 22a ||
āsaṃsā raṃmantā vijjā sa-kahā-kalāva-saṅgantā |
saddhā sa-vasa-mahantā bhā-siharan tāra-jāan te || 22b ||
vāha-rasikas satām asad-ā-rantā vañcakāmato 'sam-are |
patto'dāraṃ tarase 'sad-dama-laṃbam maho-vara me || 23a ||
vāharasi kassa tāmasa-dāran tāvañ ca kāma-tosa-mare |
patto dāraṃta-rase saddam alaṃ vammahovarame || 23b ||
dūra-samāropam aho tava saraṇo bhavatu sāra-vittāso |
mac-cūlā-lasad-anto 'gāseman tāpasādhehi || 24a ||
dū-rasa-māro pamaho tava-saraṇo bhava-tusāra-vi-ttāso |
maccū lālasa-danto gāse man tā pasādhehi || 24b ||
sakalaṅ kadā ravi-maho-mahima-rucā'go-'pasāraṇota ha te |
tat tapa-utthaṃ bandha-vad-īham alambam maho jahase || 25a ||
sa-kalaṅka-dāra-vimaho mahi-maru-cāgo pasāraṇo taha te |
tatta-pautthaṃ bandhava dīha-malam bammaho jaha se || 25b ||
guruṇā'ṇave hava-guṇe sāre cala-buddhir āgasā'ham ite |
para-vid dhe sukham ākira bhāsaṃ sahasā vataṃsita me || 26a ||
guru ṇāṇa-vehava-guṇe sāre cala-buddhi-rāga sāhami te |
para-viddhesu khamā kira bhāsaṃ saha sā-va taṃ-si tame || 26b ||
tava guru-pāraṃ mitamā accha-sito deha āpa rantā vā |
asu-hāsaṃ so 'kir asi vāmo hāve 'saman dehi || 27a ||
tava-guru pāraṃmi tamā acchasi to de haā paran tāvā |
a-suhāsaṃso kīrasi vāmohāvesa mandehi || 27b ||
uddhara sevā-saṅgaṃ mā rāhi tamām a-lālasa virāmam |
sad-dhaṃsa me 'gha-rāsaṃ sa-vaso hara he susaṃdhe 'si || 28a ||
uddha-rase vāsaṅgaṃ mārāhi tamā malālasa virāmaṃ |
saddhaṃ same gharāsaṃ sava-soha rahesu saṃdhesi || 28b ||
sura-sat tamaso mālā'sampādā me sukhe 'vamo rasa-hā |
kośala-vit tapa-āde guṇe su-karaṇe hi matam ehi || 29a ||
sura-sattama somālā sampā-dāmesu kheva mora-sahā |
kośala-vitta paā de guṇesu karaṇehim a-tamehi || 29b ||
mandāruṇo 'samañjasa-kīlālāsāra-saṃ-sarād āsam |
samare hanta maham me para-mut tamasām apūrehi || 30a ||
man dāruṇo samañ jasa-kīlā-lāsārasaṃ sarādāsaṃ |
sama-rehantam ahamme param uttama-sāma pūrehi || 30a ||
ava he sattama gāhe bhavantam ālambam accha-rasam iddhaṃ |
dūrā-kalaṅki-vaṅkosado 'sado-'saraj-jantu-pāle 'si || 31a ||
avahe sattam agā he bhavan tamālamba-macchara-samiddhaṃ |
dūrā kalaṅ kiv-aṅkosado sa-dosa-rajjan tu pālesi || 31b ||
dhīr āsa rasam khohe sa-muc-chalan te 'su-mat-tapo-raṅgā |
etā'pa-hāva-vattā sa māsi vācā rucira-mayyā || 32a ||
dhīrā sara-saṃ-khohe samucchalante su-matta-por-aṅgā |
e tā pahāva-vattā samā sivā cāru ciram ayyā || 32b ||
avaho vāsasa āse kare sumando 'samūḍha-saraka-raṇaṃ |
sat-tā vibhavād ārād evam ahan te vase 'su-param || 33a ||
avahovāsa-saāse karesu man soda-mūḍha-sara-karaṇaṃ |
sattā vibhavā dārā deva mahan te vasesu param || 33b ||
santāre kantīvāsāram bhāvan dhur-aṅga-sud-dhīte |
accha-sita-mug game 'nto 'va hanta phalad-iddha-vut-tanto || 34a ||
sattā rehantīvā sārambhā vandhur-aṅga suddhī te |
acchasi tam ug-gamento vahanta-phala-diddha-vuttanto || 34b ||
karuṇā hi tava pade sā su-rater uccā vi-sammade 'rantā |
su-hasat-tā-kala galasi hi sārasamorā ravāraddhā || 35a ||
karuṇāhi tava-padesā sura te ruccā vi-samma-der-antā |
suha-sattā kalagala-sihi-sārasa-morāravāraddhā || 35b ||
rāmo 'tat-ta-pa vittaṃ su-ratha vadāmo hatālasaṅ kanto |
cittelohe vāmo 'sac-chala-lāmo vi-māra damam || 36a ||
rāmo tatta-pavittaṃ sura-thava-dāmoha-tāla-saṅkanto |
citte lohe vāmo saccha-lalāmovi mā rada mam || 36b ||
saha itaraṅ gehi-paraṃ gāha ihā-saṃvaraṃ kalā-jan te |
vasa itam evā-karaṇaṃ bhāsa ito 'kāma-matta bhavam || 37a ||
sahai taraṅgehi paraṃ gāhai hāsaṃ varaṃ kalā-jante |
vasai dame vākaraṇaṃ bhāsai to kāmam atta-bhavam || 37b ||
asi-sira-kallolehe sa-ramaṇa-cinte 'mitā raṇe sūro |
su-ravaṇa-kalā'virāsīd evaṃ me 'jantar ālamba || 38a ||
asisira-kallo lehesara-maṇa cintemi tāraṇe sūro |
sura-vaṇa-kalāvi-rāsī devaṃ mehan-tarālam va || 38b ||
asamañjaso 'hi-tejo 'raṅ ganto 'soma-sud-dharehāva |
bhava-sarasi hi timir a-jaraṃ siñva idam moha-dhīr aṅgam || 39a ||
asamañ jaso hi te jo raṅganto soma-suddha-rehāva |
bhava-sara-sihi timira-jaraṃ siñcai daṃmoha-dhīr-aṅgam || 39b ||
jātārava-hāsa-maṇe sama-lāsi-rave 'ri-vāsa etā he |
devo hāsaṅ kakubhām āpat tāsām alaṃbohī || 40a ||
jā tāra-vahā samaṇe samalāsira-veri-vāsa e tāhe |
devohāsaṅka ku-bhā mā pattā sā-malaṃ vohī || 40b ||
a-samas sarajjavāre sammantetā vase 'hitā raṅga |
ahasat tamī-sakhemaṃ karaṇa-hutādan tu rasam ehi || 41a ||
asamassa rajja-vāre samman te tāvasehi tār-aṅga |
aha satta-mīsa-khemaṃ-kara ṇa hu tā dantura-samehi || 41b ||
sat-tarasā'kamporā attā'buddhin tu me samo raviṇā |
ahar-aṃkāleya-mahā vasa hara vāmam bahula-hantā || 42a ||
satta-rasā kam porā attā buddhin tume samora viṇā |
aharaṃ kāleyamahā vasahara-vāmam va hu lahantā || 42b ||
aṅgasi rīṇam asac ced evaṃ sa-kalā-vijāta moha-raṇam |
kampāvaraṇe hiṃsām ahi-saraṇo vaha ihā-sa-guṇam || 43a ||
aṅga-sirī ṇama sacce devaṃ sa-kalā-vi jā tamo-haraṇam |
kam pāva-raṇehiṃ sā mahi-saraṇo vahai hāsa-guṇam || 43b ||
jūr asir āgo bhogo vara me citte paras sa sam-māhi |
santo 'saṅgām ante medhām etā vi-vat te hi || 44a ||
jūrasi rāgo bhogova-rame citte parassa sammahi |
santosaṅ gāmanteme dhāme tāvi vattehi || 44b ||
tarasi hari-saverām uccaseto vipattāv
ava-kira kham amatto 'sāmi kāle hitāvam |
sa-rasa-mahima-sad-dhāmā'ri-bhaṅgaṃ tavāhaṃ
hala utam aviruddhāsammade 'hāsi vande || 45a ||
tara-sihari sa-verā muccase to 'vi pattā
vava kira khamam atto sāmi kālehi tāvam |
sara-sama-hima-saddhā māri-bhaṅgaṃta vāhaṃ
halau tama-viruddhā samma-dehāsivan de || 45b ||

śrīkapphiṇābhyudaye mahākāvye saṃskṛtaprākṛtabhāṣāsamāveśena sambuddhābhiṣṭavo nāmaikonnaviṃśaḥ sarggaḥ ||