User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Ka­pphi­ṇā­bhyu­da­ya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Ka­pphi­ṇā­bhyu­da­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

XVII. Saṃ­ku­la­yu­ddham

da­rśa­kā­nu­śa­ya­da­rśa­na­da­rśe
pi­ṇḍa­pā­ta­nam athā­ri­pi­tṝ­ṇām|
ka­pphi­ṇo gha­ṭa­yi­tuṃ ra­ṇa­dī­kṣaḥ
kro­dha­je pu­la­ka­vā­ri­ṇi sa­snau|| 1 ||
ta­sya ta­tpra­kṛ­ti­ca­kram arā­ti-
kṣo­da­dā­kṣya­dṛ­dha­ko­pam udū­he|
ka­lpa­bha­ṅga­di­na­sa­rga­vi­ha­sta-
dvā­da­śā­rka­ki­ra­ṇa­kṣu­bhi­tā­bhām|| 2 ||
ma­ntha­bhi­nna­ja­la­dhi­dhva­ni­dhī­ro
du­rdha­raḥ sa­ma­ra­du­ndu­bhi­nā­daḥ|
śū­ra­sa­ṅga­mam iva dyu­va­dhū­nāṃ
va­ktum amba­ram atho­da­ca­ri­ṣṭa|| 3 ||
adri­ni­rda­la­na­ni­rda­ya­va­jra-
sphū­rja­thu­pra­sa­ra­pī­va­ra­pū­raiḥ|
du­ndi­bhi­dhva­ni­bha­rair bhṛ­tam antaḥ-
spho­ṭa­ni­mnam iva di­kku­laṃ āsīt|| 4 ||
svā­mi­sa­tkṛ­ti­la­tā­ṅku­la­kḷ­ptiṃ
ko­pa­ka­lpa­vi­la­yā­na­la­vā­yum|
sa­ttva­kā­ñca­na­ka­ṣo­pa­la­pa­ṭṭiṃ
daṃ­śa­nā­da­ram adha­tta nṛ­pau­ghaḥ|| 5 ||
va­rma­bhir va­si­tuṃ ūrdhvam uda­stair
bhū­bhu­jaḥ pra­ti­bha­yaṃ va­pur ūhuḥ|
me­du­rair na­va­va­lā­ha­ka­jā­lair
la­ṅghya­mā­na­śi­kha­rā iva śai­lāḥ|| 6 ||
ru­kma­mu­ṣṭi­ru­ci­rū­ṣi­ta­ko­śā
vya­dyu­ta­nn asi­la­tā ga­la­la­mbāḥ|
lo­ha­ka­ṅka­ṭa­va­tāṃ su­bha­ṭā­nām
udbha­ṭā­bha­ni­bhṛ­tā iva śa­mpāḥ|| 7 ||
śyā­ma­lā­bhir aca­lat pu­la­kā­bhiḥ
pa­ṇḍi­tā­bhir atha mo­ha­na­kṛ­tye|
pre­ya­sī­bhir iva ba­bhrur aśū­nyāṃ
pā­rśvaṃ āha­va­bha­ṭāś chu­ri­kā­bhiḥ|| 8 ||
saṃ­vṛ­tā­ni (?) va­da­nā­ni śi­ra­strair
bhā­sva­rā­ṇy api bhṛ­śaṃ su­bha­ṭā­nām|
jā­ta­ji­gra­si­ṣa­rā­hu­mu­khā­bhā-
bhi­nna­bhā­nu­bha­ya­daṃ va­pur āpuḥ|| 9 ||
saṃ­gha­saṃ­gha­ṭa­na­yā gha­ṭi­tā­ṅgā
bhū­bhu­jo ba­bhur ibhā bhṛ­śam agre|
gho­ra­gho­ṣi­ṇa ivo­gra­gha­nau­ghāḥ
kṛ­ṣṇa­gho­sa­ru­ṣi­ta­sya ma­gho­naḥ|| 10 ||
te­ja­nā­nu­bha­va­bhi­nna­ka­ṭā­grā
kā­li­ke­va ga­ja­tā gu­ru­ga­rjā|
prā­ṅga­ṇa­pram adha­re­ta­ra­dhā­rā-
sā­ra­dhā­ri ma­da­vā­ri va­va­rṣa|| 11 ||
sa­dgu­ṇaiḥ kṛ­ta­yu­ga­sthi­tir akṣaiś
ca­kra­va­tī avi­dhu­rā­ṇi­va­ha­ntī|
vi­ṣṇu­mū­rtir iva sā­dhi­ta­mo­hā
śi­śri­ye śri­yam atho ra­tha­ka­ḍyā|| 12 ||
la­kṣa­so ba­ha­la­la­kṣi­ta­lā­kṣā-
kṣā­li­ta­pra­ca­la­cā­ma­ra­ca­krāḥ|
spa­ta­yaḥ pa­thi sa­maṃ sa­ma­pa­pta­nn
ūrma­yo 'rṇa­va ivau­rva­śi­khā­ṅkāḥ|| 13 ||
kā­ñca­nī­ya­ka­va­cā­ñci­ta­kā­yair
utpha­la­dbhir abi­bhar bha­ya­da­tvam|
pa­tti­bhiḥ pṛ­thu­ba­laiḥ sa ba­lau­ghaḥ
sa­sphu­li­ṅga iva khā­ṇḍa­va­va­hniḥ|| 14 ||
sya­nda­naṃ dra­ḍhi­ma­vat pṛ­thu­tu­ṅgaṃ
bhū­ri­sa­tvva­bha­ra­ṇād avi­ka­mpā|
adhya­ti­ṣṭhad atha ka­pphi­ṇa­mū­rtiḥ
ke­li­ko­la­ha­ri­po­tram ivo­rvī|| 15 ||
dyāṃ nu­da­nn iva pi­ba­nn iva kā­ṣṭhā
kṣmāṃ kha­na­nn iva dha­ya­nn iva dhā­ma|
prā­sthi­tā­tha pi­da­dhā­na ivā­haḥ
sa­pra­tā­pa iva vi­gra­ha­vā­hī|| 16 ||
dī­rgha­da­rśa­nam ivā­ryam upā­yā
vā­sa­rā iva su­te­ja­sam arkam|
taṃ ma­no­ra­tham ivā­na­gham arthāḥ
sā­dha­nair anu­ya­yuḥ kṣi­ti­pā­lāḥ|| 17 ||
pī­va­hṛ­ṣṭa­ha­ri­he­ṣi­ta­gho­ṣaiḥ
pī­lu­pī­tka­ra­ṇa­pa­lla­vi­tau­gham|
ca­kri­ca­kra­ra­va­me­du­ra­rū­paṃ
tū­rya­jaṃ ra­si­taṃ āru­ṇat āśāḥ|| 18 ||
utkha­na­dbhir asu­khaṃ ni­khi­lā­nāṃ
kha­ḍi­gi­nāṃ su­kha­sa­khair mu­kha­rā­gaiḥ|
pre­ṅkhi­tair mu­kha­ri­taṃ śa­ta­saṃ­khyaiḥ
saṃ­khya­śa­ṅkha­ra­si­taiḥ kham akha­rvaiḥ|| 19 ||
me­gha­ma­tta­ka­ri­ka­rṇa­ka­vā­ṭaiḥ
ke­tu­bhiḥ sa­ma­ra­si­ndhu­ta­ra­ṅgaiḥ|
ta­tvi­ya­tvi­ṭa­pi­pī­na­pa­lā­śair
āji­bhū­vya­ja­na­kair ba­laṃ ābhāt|| 20 ||
saṃ­bhṛ­tā­ṅga­ra­bha­sā­nu­bha­vā­bhir
bhū­pa­ter atha gha­na­pra­ca­yā­bhiḥ|
agra­taś ca pa­ra­pa­kṣa­ca­mū­bhiḥ
pa­pra­the hṛṣi ca hṛ­ṣṭi­bhir uccaiḥ|| 21 ||
kṛ­tsna­lo­ka­ha­ṭha­saṃ­hṛ­ti­he­tor
vyā­pi­nī sa­ma­gha­ṭi­ṣṭa ri­pū­ṇām|
se­na­yā dha­ra­ṇi­dhṛ­ddhva­ji­nī sā
dyaur dru­taṃ pra­la­ya­kā­li­ka­ye­va|| 22 ||
śa­ṅkha­mu­khya­mu­kha­du­ndu­bhi­nā­do
va­rṇa­vā­da­gu­rur adbhu­ta­śaṃ­sī|
mā­na­ma­nyu­ma­da­nā­ni mi­tho 'ntar
bhū­bhu­jāṃ sa­mam apa­pra­thad arthyaḥ|| 23 ||
ta­lpa­lā­si­ta­ma­hā­ka­ra­vā­laṃ
ka­mpa­mā­na­ka­ṭa­kā­ra­bhu­jaṃ sā|
vā­hi­nī ra­tam ivā­ha­vaṃ āptaṃ
pra­tya­nī­kam ava­gṛ­hya ni­rū­he|| 24 ||
sa­jja­vā­ja­ya­mi­tāḥ su­kha­rā­syāś
cā­pa­lā­sa­na­pa­rā gu­ṇa­yo­gāt|
anta­rā ci­ram ubhe api sene
pa­tta­yaś ca vi­śi­khāś ca ni­pe­tuḥ|| 25 ||
pra­stu­te pra­sṛ­ta­rau­dra­ra­sā­rdre
kṣa­tra­saṃ­ha­ra­ṇa­nā­ṭa­ka­nā­ṭye|
pū­rvam anta­ka­na­ṭo ra­ṇa­ra­ṅge
bā­ṇa­ku­nta­ku­su­mā­ñja­liṃ āsthāt|| 26 ||
ma­nyu­nā kha­ra­ta­re­ṇa ca­mū­nām
evam etya sa­ma­bhi­dya­ta sa­ktam|
yena nā­lpam api ta­tkṣa­ṇaṃ ājiṃ
prā­pa ka­śca­na ka­cā­ka­ci mu­ktvā|| 27 ||
va­jra­mu­ṣṭi­pa­ri­pi­ṣṭa­śi­ra­stra-
spho­ṭa­bhi­nna­śi­ra­sāṃ su­bha­ṭā­nām|
lo­ha­pā­va­ka­śi­khā­śa­ta­mi­śraṃ
vya­jya­te sma na pa­ri­sra­vad astram|| 28 ||
ke 'pi dī­rgha­du­ra­ti­kra­ma­ra­thyā-
ma­ntha­ne­na su­ci­raṃ śra­ma­bhā­jaḥ|
saṃ­ni­pa­tya ka­ra­vā­la­la­tā­yāś
chā­ya­yā vi­da­dhur ūṣma­vi­mo­kṣam|| 29 ||
śu­ddha­da­nta­ru­ci­bhiḥ sa­ma­dā­bhir
dyo­ta­mā­na­ka­ra­pu­ṣka­ra­bhā­bhiḥ|
ke 'pi gā­ḍha­gha­ṭa­nām abhi­le­ṣuḥ
pre­ya­sī­bhir iva pī­la­gha­ṭā­bhiḥ|| 30 ||
abhyu­pe­tya ra­bha­sād ra­ṇa­śau­ṇḍāḥ
sa­ṅgi­nī­bhir iṣu­bhir hṛ­ta­ci­ttāḥ|
ni­rvṛ­tā yu­dhi na ke­va­laṃ āsa­nn
evam eva divi di­vya­va­dhū­bhiḥ|| 31 ||
sā­ndra­bā­ṇa­pa­ṭa­saṃ­vṛ­ta­mū­rter
da­nti­da­nta­śa­ya­nī­ya­śa­ya­sya|
mā­ni­naḥ ku­la­va­dhūr iva rā­gād
apsa­rā vya­dhi­ta pā­rśvam aśū­nyam|| 32 ||
yo­dhaṃ āha­va­vi­dhāv anu­bhū­taṃ
ha­sti­ha­sta­pa­ri­ve­ṣṭa­nam iṣṭam|
na vya­sa­sma­rad athe­bha­ka­ro­rūr
ūru­gū­ha­na­su­khe­na su­ra­strī|| 33 ||
kṣo­bhi­tā­ha­va­bhu­vas ta­ru­ṇā­ṅgāḥ
ti­lli­te­na ta­ra­ge­na tu­ra­ṅgāḥ|
āya­tair ja­gṛ­hi­re pra­vi­kī­rṇaiḥ
ku­ñja­rā­gra­ka­ra­ba­ndha­ka­ba­ndhaiḥ|| 34 ||
vā­ji­nāṃ śa­pha­śi­lā­śa­ta­kā­ṣair
āśri­taḥ śi­thi­la­bhā­vam athā­ṅgāt|
ta­tya­je sa­ma­ra­bhū­mi­hu­jaṃ­gyā
dhyā­ma­dhū­li­ku­la­ka­ñcu­ka­ko­ṣaḥ|| 35 ||
udya­ma­sya da­dha­to vi­pha­la­tvaṃ
śyā­ma­lī­kṛ­ta­dṛ­śo la­ghu­rū­pāḥ|
prā­pya saṃ­ha­tim anā­rya­vi­lā­sāḥ
pāṃ­sa­vo 'dhi­mṛ­dhaṃ āvi­ra­bhū­van|| 36 ||
pī­ḍa­yā­tha ra­tha­hā­sti­ka­pa­tti-
prā­jya­vā­ji­khu­ra­ja­rja­ri­tā­ṅgyā|
śi­śri­ye pṛ­ta­na­yā ra­ja­sā ārdrā
dyauḥ pa­lā­ya­na­pa­rā­ya­ṇa­ye­va|| 37 ||
saṃ­va­raṃ vi­da­dhi­vāṃ­sam ama­nda-
spa­nda­kā api ra­jaḥ­pa­ṭaṃ āpya|
jā­la­ma­dhya­vi­dhu­rā iva ma­tsyāḥ
pā­ra­ta­ntryam aga­man ra­ṇa­śau­ṇḍāḥ|| 38 ||
astaṃ āpad iva dī­na­ka­ro 'rkaḥ
pro­ṣi­te­va ni­mi­mī­la di­na­śrīḥ|
asphu­ṭāḥ sa­ma­ku­ca­nn iva kā­ṣṭhā
vi­ṣṭhi­te­ṣu ra­ṇa­re­ṇu­ta­maḥ­su|| 39 ||
ni­rva­han vra­ṇa­va­tāṃ ru­dhi­rau­ghaḥ
pre­ra­yan pra­dha­na­pāṃ­su­ta­māṃ­si|
vya­ñja­ya­~nja­na­dṛ­śām ava­tā­raṃ
tā­ra­ṇas ta­ra­ṇi­tā­pa ivo­dait|| 40 ||
dvi­ḍdvi­po­ttha­ma­da­ga­ndha­gu­ṇā­mbhaḥ-
svā­da­nā­rji­ta­su­du­rja­ya­ga­rjaiḥ|
du­rdi­nī­kṛ­ta­di­ga­rdi­ta­pāṃ­suḥ
prā­si dā­na­ja­la­vṛ­ṣṭir ivā­bhraiḥ|| 41 ||
abhyu­pe­yu­ṣi vi­ja­rja­ra­bhā­vaṃ
bhū­ra­jo­ja­ra­ṭha­jā­la­ja­rā­yau|
sa­sphu­rair atha ba­lair vi­vṛ­tā­kṣaṃ
ga­rbha­vā­sa­ta ivā­vi­ra­bhā­vi|| 42 ||
vi­sphu­ran ru­dhi­ra­si­kta­ra­ṇo­rvīm
anta­rā ba­la­ra­jaś ca na­bhaḥ­stham|
rū­pya­hā­ṭa­ka­ka­vā­ṭa­sa­mu­dga-
sthā­yi­va­nnṛ­pa­ti­ra­tna­ga­ṇo 'bhūt|| 43 ||
bhū­bhu­jo ni­ja­ni­jo­rji­ta­nā­ma-
śrā­va­ṇād dvi­gu­ṇa­dī­pi­ta­mā­nāḥ|
te puno ya­ma­ma­no­ra­tha­ra­kṣo-
rau­dra­rā­tri­mu­khaṃ āha­vaṃ ūhuḥ|| 44 ||
ca­kra­cā­pa­pa­ri­gha­dru­gha­nau­gha-
prā­sa­pa­ṭṭi­śa­pa­ra­śva­dha­śū­laiḥ|
te ga­dā­si­śa­ra­śa­kti­śa­ta­ghnī-
va­jra­mu­ṣṭi­bhir atho mi­tha āghnan|| 45 ||
āta­taḥ sa­ma­ra­bhū­śa­ya­nī­ye
śī­rṇa­śū­ra­śa­ta­śo­ṇi­ta­rā­śiḥ|
āsa­sā­da na­va­sā­ndra­ku­su­mbha-
pra­ccha­dāṃ­śu­ka­tu­lāṃ pi­tṛ­bha­rtuḥ|| 46 ||
mū­rdha­bhiḥ kṣi­ti­bhṛ­tāṃ bhru­ku­ṭī­bhi­ṛd-
bhrū­vi­bha­ṅga­bha­ya­dair vi­ka­ṭā­syaiḥ|
ta­sta­re ra­ṇa­dha­rā śa­ta­sa­ṅkhyair
dyaur iva pra­la­ya­ke­tu­ka­lā­paiḥ|| 47 ||
ta­tkṣa­ṇaṃ ga­la­bi­lo­lla­si­tā­sṛg-
ya­ṣṭi­ko­ṭi­gha­ṭi­taṃ sva­śi­ro 'bhūt|
vī­ra­ci­hna­mi­thu­nā­ja­va­lū­naṃ
ke­śa­cā­ma­ra­ci­tam ca­li­tā­śoḥ|| 48 ||
nya­gni­vi­ṣṭa­ta­ṭa­dā­ri­ta­tu­nda-
bhra­śya­dā­ntra­ni­ga­ḍā­ñci­ta­pā­daḥ|
svāṃ ta­num apa­ra­ta­nta ive­bhaḥ
pre­rya pa­rya­ṇa­mad anya­ka­rī­ndraḥ|| 49 ||
gho­ra­ghā­ta­gha­ṭa­mā­na­vi­mu­rcchāl
lu­ṭhya­to 'dhi­va­su­dhaṃ yu­dhi yo­dhān|
ku­ñja­re­ndra­ka­ra­ko­ṭa­ra­kī­rṇā
sya­nda­mā­na­gha­na­śī­ka­ra­vṛ­ṣṭiḥ|| 50 ||
da­nta­dī­rṇa­ta­nuṃ ūrdhvam uda­syan
prāṃ­śu­nā yu­dhi ka­re­ṇa ka­rī­ndraḥ|
saṃ­ga­mo­tsu­ka­dhi­yai su­ra­nā­ryai
sā­da­raṃ su­bha­ṭam arpa­ya­te­va|| 51 ||
pa­ṇḍi­taḥ pa­ri­ṇa­tau pu­ru­va­rṣmā
pro­ta­mū­rti­ha­ri­yu­gmam akṛ­cchrāt|
da­nta­yor uda­va­had ga­ja­rā­jaś
śṛ­ṅga­yor iva vṛ­ṣas ta­ṭa­pa­ṅkam|| 52 ||
prā­ṇi­ta­pra­va­ma­nā­va­dhi­yu­ddhāḥ
saṃ­śri­tāḥ sva­su­kṛ­te­na vi­mā­nān|
sva­pra­bhor ba­la­pa­ri­kṣa­ya­dṛ­ṣṭau
sa­kru­dhau va­ta­ri­tuṃ pu­nar īṣuḥ|| 53 ||
ka­ṣṭa­kā­ṅka­ṭi­ka­ku­ṭṭi­ta­ko­ṭeḥ
ṭa­ṅkṛ­taṃ ka­ṭu­ka­ro­ṭa­ka­kū­ṭāt|
unmi­me­ṣa mu­kha­ma­gna­ma­hī­bhṛt-
ta­rpi­tā­nta­ka­gu­rū­dga­ra­ṇā­bhram|| 54 ||
bhrā­mya­tāṃ pra­dha­na­kā­la­ni­śā­yāṃ
nī­la­va­rma­ti­mi­ra­vra­ja­bhe­di|
phe­ra­vā­sphu­ṭa­mu­kha­sphu­ṭi­to­lkā-
dī­pi­kā­ku­lam aka­lka­kaṃ āsīt|| 55 ||
dyau­rvi­mā­na­vi­la­sa­nmṛ­ta­śū­rā
yena yena ca yamo ni­ru­da­nyaḥ|
yena bhūr aja­ni co­cca­ka­ba­ndhā
ka­rma ta­nna tu pa­raṃ ni­dha­ne 'bhūt|| 56 ||
ity añca­cca­kri­ca­kra­cyu­ti­ca­li­ta­ca­mū­cā­ri­ca­ṇḍo­cca­ca­ryaṃ
jī­ryan ni­rvyā­ja­vā­ji­vra­ja­vi­ja­ya­pa­daṃ dā­ta­pa­dā­taṃ ādau|
jvā­lā­lā­laiḥ sa­mi­ddhaṃ dvi­ra­da­ra­da­gha­ṭā­gho­ra­saṃ­gha­ṭṭa­jais taj
ja­jñe rā­ja­nya­sai­nyaṃ tri­pu­ram iva pu­ro­llī­ḍham iṣṭā­śi­va­sya|| 57 ||

ka­pphi­ṇā­bhyu­da­ye ma­hā­kā­vye saṃ­ku­la­yu­ddhaṃ nāma sa­pta­da­śaḥ sa­rgaḥ||