User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Kapphiṇābhyudaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

XIII. Āpānavibhrama

dhṛtasaṃdhiraso vicitravṛttir
vidadhānaḥ sphuṭaśuddhapātrayogam|
madhuvāravidhiḥ sanāyakāṅko
vavṛdhe nāṭakavannitambinīnām|| 1 ||
dadhatas taruṇānavekṣya tṛṣṇām
atha cittagrahagṛdhnur āsavāṅgam|
amṛjat smarakiṅkaro vadhūnāṃ
mukhapārīḥ pramadāśruvārisekaiḥ|| 2 ||
kṣubhitotkalike 'tha rāgasindhau
saśaśiśrīr maṇipārijātayuktā|
piśunā samudeṣyataḥ priyānāṃ
madirābhūd dayitādharāmṛtasya|| 3 ||
samaṃ āhitapakṣapātaṃ ārān
madirārāgiṇi petur utsukāni|
nayanāni vadhūmukhe ca yūnāṃ
caṣake cālikulāni sotpalāṅke|| 4 ||
lulitālasalocanaṃ caloṣṭhaṃ
vikasatkāntakapolaṃ āyatākṣyā|
nidadhe 'dhimukhaṃ sukhāya patyur
mukhagaṇḍūṣasurā nu bhāvanā nu|| 5 ||
yad abhūṣayat ānanaṃ natāṅgyāś
caṣake bimbavaśād imām ato 'sau|
pariṇamya kapolayoḥ surā tad
vidadhe pratyupakāriṇīva kāntam|| 6 ||
saparisrutivīcibhiḥ sakampaṃ
caṣake candramasaṃ nirīkṣya dadhyuḥ|
makarandapiśaṅgadīrghikāmbhas-
śapharasphāravivartanaṃ yuvānaḥ|| 7 ||
pratimāhimaraśmir āsavasthaḥ
paripīto himaśītalasvabhāvaḥ|
kurute mama kampam eṣa śaityād
iti mugdhā madaghūrṇanaṃ viveda|| 8 ||
madakopakaṣāyitāyatākṣyā
madirārāgikapolapālikāyāḥ|
bubudhe skhalatā priyeṇa tanvyāḥ
śvasitais tāpitaśīdhubhiḥ prakopas|| 9 ||
vahator madamānayor vimohaṃ
nayatoḥ kām api vikriyāṃ svabhāvam|
prathamaḥ praviveśa cittaṃ āsām
aparaḥ kvāpi nirīya vidruto 'bhūt|| 10 ||
dayitoṣṭharasāmṛtābhilāṣāc
caṣake sāsavake kṛtāvatāraḥ|
paripītaparisruti kṣatāśaḥ
paribhāvīva niśākaro nanāśa|| 11 ||
paritaḥ pariṇāmaṃ īyuṣoccair
madirāmodamadena māninīnām|
skhalite 'pi vapuṣy avāpa yanna
skhalanaṃ prema tad adbhutaṃ babhūva|| 12 ||
pratimopagataḥ priyākarasthe
caṣake niśvasitāvadhūtaśīdhau|
aruṇāṃ ruciṃ āśritaḥ sakampaḥ
kṣubhitakṣaibya iva kṣapākaro 'bhūt|| 13 ||
amaṇanmṛdu yat purandhrir antaḥ
priyaṃ āsyāsavam etya pāyayantī|
sphuṭam asya tad eva tṛptiyogyaṃ
vyadhita svādutarāvadaṃśabhāvam|| 14 ||
parivartitagītayo 'rdhakaṇṭhe
bhramitabhrūlataṃ īṣadīkṣamānāḥ|
karapallavakampamānapāryaḥ
sudrśaḥ śīdhumadodayaṃ vivavruḥ|| 15 ||
caṣake madhunirdhutāsitābja-
prasaratkesarakardame 'vasannām|
ratacāṭugunṇair navoḍhavadhvāḥ
śanakair dṛṣṭim athojjahāra kāntaḥ|| 16 ||
yad aniṣṭhitavastu yat sahāsaṃ
yad akāṇḍodgati yat svabhāvamugdham|
yad aśāṭhyapadaṃ skhalatpadaṃ yat
tad udait kṣībadhiyāṃ vacaḥ kathāsu|| 17 ||
hasiteva jiteva tarjiteva
kṣapitevonmathiteva nirdhuteva|
madhupānamadena māninīnāṃ
manasaḥ kvāpi jagāma mānavṛttiḥ|| 18 ||
smaraśāyakakaṇṭakaiḥ karāle
madhupūrocchalite sarāgapaṅke|
hṛdaye sudṛśāṃ tamomayerṣye
śakitaṃ na trapayā padaṃ nidhātum|| 19 ||
alasaṃ vacanaṃ dṛśo vilolāḥ
sthiraviśrambharasāni ceṣṭāni|
kalahe 'pi ratiṃ ca tanvatā āsāṃ
madhunā sūpakṛtaṃ manobhavasya|| 20 ||
madhunā śaśinaḥ sudheva lebhe
madhumādhuryam ivādade śaśāṅkaḥ|
caṣakapratimodayād anīcair
ubhayoḥ svārthadhiyeti saṃgamo 'bhūt|| 21 ||
gatayā parivṛddhiṃ ānanendor
amṛtaṃ cāru dṛśāṃ parisravantyā|
smitacandrikayā madhūparāga-
cchavisandhyā tanutām anāyi tanvyāḥ|| 22 ||
amṛtadravaṃ ātmasāt kariṣyāmy
amunodgīrṇam itīva sādhu śīdhuḥ|
pratimottham amūrcchayan mṛgāṅkaṃ
caṣake cañcalavīcighaṭṭanābhiḥ|| 23 ||
ruruce caṣakārpitānanāyā
yuvater utpalaṣaṭpado 'gravartī|
samadād iva nirgatas tadānīṃ
manaso mānamayo mahāndhakāraḥ|| 24 ||
śravaṇena caṭūni rūpam akṣṇā
praṇatiṃ bhāvanayā mukhena sīdhum|
sutanur manasānurāgavattāṃ
pratijagrāha samaṃ priyād amūni|| 25 ||
asitābjaparāgapāṃśupiṅge
madhu tāmradyuti padmarāgapātre|
pratibimbitakuṅkumāṅkakāntā-
vadanābjaṃ vivide viṭair garimṇā|| 26 ||
madhuni pratimā navoḍhavadhvāḥ
spṛhayā preṣṭhamukhasya bhāvayantyāḥ|
surabhiś caṣakotpalasya nābhūd
vidadhannetranimīlanāny abhīṣṭaḥ|| 27 ||
vitatāra madaṃ jahāra lajjām
apuṣat kāmakalāṃ dadhe 'nurāgam|
surataikasakhī sukhaṃ vadhūnāṃ
vidadhe no kim ivātulaṃ prasannā|| 28 ||
rasitena rasād anūnamānā
madhunā kṣībatayā tathā vibhaktā|
aparāddham api priyaṃ yathāsau
sabhayāsthāpayata prasādyapakṣe|| 29 ||
surabhiśvasitaṃ sitāyatākṣyāḥ
patitaṃ koṣa ivādareṇa goptum|
madirotpalaṃ āmimīla pāryāṃ
dadhate ke na guṇeṣu pakṣapātam|| 30 ||
smitapuṣpaciteṣu sānurāgeṣv
avipannasmaravṛddhiṣu priyāṇām|
taruṇaiḥ paritṛptitā pibadbhir
na mukheṣu ākalitā na cāsaveṣu|| 31 ||
vinayan vinayaṃ smitāni puṣṇan
nayanāni bhramayan vacāṃsi dhunvan|
mukharāṇi vibhūṣaṇāni kurvan
varaveśo vavṛdhe mado vadhūnām|| 32 ||
gaṇikeva guṇāguṇānabhijñā
prailabhyāntaram utkaṭānurāgā|
na vikāraśatāni nātitīkṣṇā
madirā darśayati sma kāmukānām|| 33 ||
maṇiśuktiśateṣu māninībhir
madhusaṃkrāntatanuḥ pape śaśī yaḥ|
acireṇa cakāra candrikābhiḥ
sa mano mānatamaḥpramuktaṃ āsām|| 34 ||
madhupaḥ śuśubhe nilīnamūrtiś
caṣake nīlasarojagandhagardhāt|
pratimāśaśinaḥ kalaṅkaleśo
madhunā dhauta ivotplutaḥ kṣaṇena|| 35 ||
caṣakābhimukhaṃ yadā nanāma
pramadā bhartair bhāṣitānyagotre|
pratibimbapadena jātalajjā
madhunīva praviveśa tena nūnam|| 36 ||
apadiśya madodayārtim anyā
tvaramāṇā ramaṇe nirastaśuktiḥ|
śayanīyaniyojanāya dāsīṃ
nyagadad vallabhanandyamānavāñchā|| 37 ||
madhupūraplute 'ṅganānām
ativṛddho 'py avatīrya cittamārge|
vijahāra nirargalaṃ ca kāmo
na ca caskhāla yad adbhutaṃ tat āsīt|| 38 ||
avinītilatāvasantamāsaḥ
suratāśokapurandhripādaghātaḥ|
nayanotpalaṣaṇḍamātariśvā
jagṛhe poṣadaśāṃ mado madhūnām|| 39 ||
agre vikīrṇanibhṛtapraṇayārdravākya-
puṣpāñjaliḥ sarakavibhramasūtradhāraḥ|
prastāvanāṃ dayitāsandhirasaiḥ śivārthām
itthaṃ vyadhatta ramaṇīratanāṭakasya|| 40 ||

kapphiṇābhyudaye mahākāvya āpānavibhramo nāma trayodaśaḥ sargaḥ||