User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Kapphiṇābhyudaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

IX. Kusumakrīḍānvaya

athātyaye gaganavihārabhugbhuvāṃ
girāṃ girau ṛtugaṇabandhabandhure|
mahīpatiḥ kusumacicīṣayā ciraṃ
vanāvaniṃ vyahṛta vadhūbhir āvṛtaḥ|| 1 ||
nṛpe viśaty upavanamanmathāhavaṃ
tadājñayā pulakakarālakaṅkaṭāḥ|
dadhus tadā tadanucarāḥ samudyatā
manobhavapraharaṇamālikāḥ striyaḥ|| 2 ||
aho sakhe kṛtam atisādhu kānanaṃ
svalāñchanair navakamanīyakāntibhiḥ|
smaraḥ sukhād idam iva mitram abhyadhān
madhuṃ vadhūjaghanavibhūṣaṇāravaiḥ|| 3 ||
mṛgīdṛśāṃ prasavacicīṣayoccakair
latāntaraprahitadṛśāṃ samutsukam|
pathi skhalaccaraṇasarojajā rujā
dadau daśāṃ suviśadaśītkṛtāṃ mukhe|| 4 ||
alaktakacchuritatalaiḥ punaḥ punaḥ
samullasatkamalapalāśakomalaiḥ|
vadhūpadaiḥ śirasi rasena tāḍitaṃ
tadaṅgaṇaṃ sapadi sarāgatām agāt|| 5 ||
samāgatāv abhimatapārśvamīlane
nirantare pariṇatagharmabindunā|
vyayojyata prakharanakhavraṇārtinā
kṣaṇaṃ priyāt kucakalaśena kāminī|| 6 ||
natānanā rajasi virājilakṣaṇāṃ
nirīkṣituṃ priyacaraṇāṅkapaddhatim|
dadhe gatiṃ kṛtakṛtakādhvaviklavā
sumantharāṃ suparicitatrapāparā|| 7 ||
jaḍakramā caturavihārakāmyayā
samāśritā dayitakarāvalambanam|
sukhodayaślathacalanīvibandhanā
vadhūr athādhikataramantharaṃ yayau|| 8 ||
asannatiṃ pṛthulanitambamaṇḍalī-
bharānamadyuvatibhujāvalambane|
upeyuṣī sapadi babhāra kāminaḥ
samunnatiṃ saphalatarāṃ śirodharā|| 9 ||
parasparārpitabhujagūḍhapārśvayos
tathābhavat samagamanaṃ vilāsinoḥ|
agāt priyāghaṭitatanur yathānayor
umāpatiḥ subahuguṇopamāspadam|| 10 ||
upetya no navamṛdupallavāvalī-
vilopanair alam alam eṇalocanāḥ|
itīva saṃvyadadhata vātaviplutair
nivāraṇāṃ kisalayapāṇibhir drumāḥ|| 11 ||
samunmiṣanmukulakulārjitair alīn
svasaurabhaiś ciram upakṛtya nirvṛtān|
marud vadhūparimalamārgaṃ ānayat
satāṃ manaḥ svaparasukhopakārakṛt|| 12 ||
śikhāgrahād abhimukhaṃ īyur ānatiṃ
nakhakṣitiṃ mṛduṣu daleṣu sehire|
drumāḥ paraṃ babhur upabhuktamaṇḍanāḥ
kva nābhavan nalinadṛśāṃ pradakṣiṇāḥ|| 13 ||
upāgateṣu abhimatatāṃ ratāvadhau
nirantaraṃ viṭapiṣu vārayoṣitām|
sakesaraiḥ kupitakaṣāyakāntibhir
vilocanair iva kusumair latā babhuḥ|| 14 ||
vikāsiṣu vratatibhujeṣu saṃgatāṃ
ratārthinā ramayitum aṅganāṃ nagaḥ|
dhutas tayā kusumacayair nipātibhiḥ
sitāṃśukāvaraṇam ivābhito vyadhāt|| 15 ||
tviṣānayā karakamalasya khaṇḍite
dadhāsi kiṃ mayi punaruktakhaṇḍanām|
samālapanmadhuramadhuvratāravair
mṛgekṣaṇām idam iva bālapallavaḥ|| 16 ||
nakhāvalīm abhidayitaṃ latāgraha-
grahodyatasthirabhujamūlalakṣitām|
sakhī mitasmitabhṛtavibhramaṃ bhruvā
vilolayā navayuvater adarśayat|| 17 ||
sametayā kusumacayārtham anayayā
stanāhates taruṇatarus taraṅgitaḥ|
dhruvaṃ muhuḥ kucaparirambhalolubho
na lolatām aśithilayat sa mānataḥ|| 18 ||
dhṛtaspṛhaṃ viṭapavato vikasvara-
sphuṭaśriyaṃ namayitum agravallarīm|
samullasatsalalitabāhukandalī-
taraṅgitāṃśukasukhalakṣyavigrahā|| 19 ||
kilākulālikulavilolamañjarī-
rajaḥkaṇavyatikarakūṇitekṣaṇā|
priyaṃ puraḥsthitam api vīkṣaṇotsukaṃ
vyalokayanna khalu vidagdhanāyikā|| 20 ||
upeyuṣaḥ suhṛdi vilāsalekhatāṃ
karasthiter viṭapadalasya subhruvaḥ|
dadhe 'dhikaṃ prasṛtatareṇa saṅginā
nakhāṃśunā niyamanatantuvibhramaḥ|| 21 ||
nibadhnatī śirasi natasya kāminaḥ
srajaṃ vadhūḥ stanataṭalīnatanmukhā|
truṭadguṇagranthitavilambakaitavāt
samanvabhūt kucayugacumbanaṃ ciram|| 22 ||
pratistriyaṃ srajayati vallabhe vadhūr
anīkṣaṇaṃ kusumacayākulā kila|
vyadhatta yac cyutakusumaḥ savepathuḥ
phalojjhitaṃ tad akṛta pāṇipallavaḥ|| 23 ||
tathā latālulitamadhuvratākulā
vilāsinī vivalitaṃ ānanaṃ vyadhāt|
upāntagābhimatakapolamaṇḍale
yathoccakair avikalaṃ āpa cumbanam|| 24 ||
natabhruvaḥ kusumarajovirūṣitaṃ
tvaṃ īkṣaṇaṃ sukhaya mukhānilair iti|
cucumbiṣau navayuvateḥ priye mukhaṃ
tadantikaṃ nipuṇasakhī nināya tām|| 25 ||
navoḍhayā dṛḍhadayitakṣatoṣṭhayā
yat ārjitaṃ virutam atāni maugdhyataḥ|
prabodhitavratatigatālinisvanaḥ
sakhījanas tad alam alakṣitaṃ vyadhāt|| 26 ||
vilāsinā sapadi vipakṣasaṃnidhau
sasammadaṃ śravaṇavataṃsagocare|
tad adbhutaṃ kusumam api prakalpitaṃ
mahat phalaṃ yad abhavat ānatabhruvaḥ|| 27 ||
samīyuṣoḥ kam api rasaṃ vilāsinoḥ
sakhījano navavanarājipañjare|
anīnamat kusumacayāpadeśato
latā latāgṛhagahanatvakāmyayā|| 28 ||
samatsaraṃ nihitadṛśaṃ pratistriyā
nakhāvalīvalayini mūlamaṇḍale|
adurgrahe tarukusume 'py udīritāṃ
sumadhyamā na namayasi sma dorlatām|| 29 ||
samāhataḥ kusumadalair avadyavān
niyantrito navabisanālatantubhiḥ|
iyaty api sphuṭam abhiviśya nigrahe
priyaḥ kathaṃ na vaśam iyāya subhruvaḥ|| 30 ||
niveśayaty urasi vilāsaśekharaṃ
rateśvare gaditavipakṣanāmani|
manasvinī na paruṣaṃ āmṛśad vacaḥ
sakhīṣu tu nyadhita dṛśaṃ payaḥplutām|| 31 ||
vadhūr guroḥ pratilalanāvilokane
vataṃsakaṃ vihitavataḥ stanāvadhau|
tadādhikaṃ yad abhṛta tanmayaṃ mano
babhūva tat phalaguru pāritoṣikam|| 32 ||
savepathu svapadayugāsanīkṛta-
sthirasthitipriyatamapādapadmayā|
latānyayā nibiḍanitambamaṇḍala-
staneritapraṇayi taroḥ samādade|| 33 ||
śruteḥ padaṃ vrajati navotpale ruciṃ
tadāśrayāṃ taraladṛśo vilocanam|
svaśociṣāharata samatvamānināṃ
samunnatiṃ na dadati dīrghadarśinaḥ|| 34 ||
tanutviṣo guṇagaṇaśālinaḥ puraḥ
kṣamā sthitir na sutanulocanasya te|
śrutispṛśaḥ śitinalinasya ṣaṭpadaḥ
kvaṇann iti vyadhita vigarhaṇām iva|| 35 ||
purandhribhir viṭapiṣu luptamañjarī-
sakesarapratinavapuṣpapaṅktiṣu|
parāṅmukhair na puno 'sajji ṣaṭpadaiḥ
spṛśanti vā kṛśavibhavaṃ kam arthinaḥ|| 36 ||
ratiṃ dadhat tilakapade kṛtāspadaḥ
kapolayoś ciram atha cumbitastanaḥ|
dhṛtāyatir vapur abhito 'bhiṣasvaje
natabhruvāṃ salilabharo nidāghajaḥ|| 37 ||
mṛgīdṛśaṃ rucitakacācitair api
smitodayād ativikacatvaṃ āgataiḥ|
sugandhibhiḥ sadalitatām api śritair
dadhe mukhair asadalikatvam agrataḥ|| 38 ||
nitambinīmukhakamaleṣu sālasāṃ
dṛśoḥ sthitiṃ param upadiśya vallabhaiḥ|
athādadhe pulakapayobhir anvayas
tadīkṣaṇavyasaniṣu nāyakeṣv api|| 39 ||
vipulapulakapūravyājataḥ snānadūtya-
prahitanijajalārtāḥ subhruvo vallabhāḍhyāḥ|
śramasamudayamandāḥ syandinīṃ maṅktuṃ īṣuḥ
śuciśivaśiśirāmbhaḥśīkarālīkarālām|| 40 ||

kapphiṇābhyudaye mahākāvye kusumakrīḍānvayo nāma navamaḥ sargaḥ||