User Tools


Yokochi

  • Siglum: YY

Kapphiṇābhyudaya, Yuko Yokochi

More ▾
Title Kapphiṇābhyudaya
Author Śivasvāmin
Physical description
Language/Script Sanskrit in Latin script.
Format digital
Material digital
Extent 3 cantos so far.
History
Date of production 2020
Place of origin Kyoto

Published in 2020 by in Kyoto.


  • YY
atha samaṃ kṣitipālamanomude
khacarasiddhivaśād didiśuḥ śriyam|
madhumadadhvanitālimanorama-
drumalaye malaye sakalartavaḥ|| 8.1
kusumatānamatānatamañjarī-
pramadalābhadalābharaṇadrumam|
amṛśad astaśadastabakāpadaṃ
madhum alambam alambakulaṃ nṛpaḥ|| 8.2
viśadaśītalaśīkaraśāliṣu
prasṛtajhātkṛtinirjharavāriṣu|
rabhasayan surabhau nṛpam āvavau
matamarut tam aruddhasukhodayaḥ|| 8.3
abhimatena nilīya nirantaraṃ
madhukareṇa paraṃ paricumbitā|
rucirarāgarasāśvasanākulā
bhuvi ca kā vicakāsa na mañjarī|| 8.4
adhigataṃ parirambhasukhāmṛtaṃ
dyutipuṣaḥ papuṣā surabhiśriyaḥ|
kuravakeṇa nirantaram ādade
lalitatālitatānatavallinā|| 8.5
praṇayinīm avalambya rasonmukhāṃ
madhurahāsavatīṃ kusumaśriyam|
vilasituṃ sahakāramahīṃ madhur
niviviśe viviśeṣapariṣkṛtām|| 8.6
sthiradhrṭir niyamena vanāśritaḥ
kim api mandrataraṃ madhupo 'japat|
abhicarann iva pānthavilāsinīr
niravamo ravamohitamānasaḥ|| 8.7
dvijagaṇaḥ samupetya vanasthalīḥ
paricacāra samujjvalakiṃśukāḥ|
sadahanā madhunā makaradhvajā-
dhvaracitā racitā iva vedikāḥ|| 8.8
samudite surabhau pathikāḥ pathi
sthiradhṛtikṣati cukṣubhire kṣaṇāt|
śaśabhṛtīva samīyuṣi sindhavo
vitimire timirecitavīcayaḥ|| 8.9
bakulam ākulitālipaṭaṃ madhāv
adhiśiraḥ stabakena jano 'bhyavait|
dhvajam ivātmabhuvo bhuvi bhāsuraṃ
samakaraṃ makarandavikāsinā|| 8.10
jagati yām atanor jayaghoṣaṇāṃ
jagadur anyabhṛtā vyapadeśataḥ|
sarati saurabhasākṣiṇi dakṣiṇe
maruti sā rutisāram adarśayat|| 8.11
vicarituṃ dadhatī vikarālatāṃ
makaraketukirātasamīritā|
kva madhumāsi nirākṛtakāminī-
janaśaśā na śaśāka śarāśaniḥ|| 8.12
madhuramādhavarañjitamañjarī-
kṛtapariṣkṛti kesarakānanam|
srutalatāmakarandakaṇacchaṭā-
sikatilaṃ kati laṃghayituṃ kṣamāḥ|| 8.13
atanuketanayaṣṭir anīcakaiḥ
pravikacā sahakārataror latā|
kṣitim avikṣitibhir navakesarair
alipatālipatākikayojjvalā|| 8.14
prasavaśālivaśāliravākulā
ratirasādarasādaparāṅmukhī|
ṛtuvare 'navare 'navamā na kā
vigatamānatamā natim āgatā|| 8.15
śucisamṛddhir udañcitamallikā-
prahasitaṃ mukham ādadhatī gireḥ|
abhṛta rantur ivāṅkabhuvi dyutiṃ
pulakajālakajātanugharmamuk|| 8.16
ratigṛhe samadasmarakuñjara-
śravaṇatālavilāsam upeyuṣī|
dyutim adhatta javānilavījita-
klamikabhavyajanā vyajanāvalī|| 8.17
tapati tīvrataraṃ taraṇau tathā
vyadhita candrakacakram asau tatam|
na hi yathā paritāpakarī raveḥ
karakalāpi kalāpinam āviśat|| 8.18
viṣamagharmadinoṣmakṛtaklamaṃ
kṣaṇam ivokṣitum aryamamaṇḍalam|
bhuvi nipatya javāj jagṛhur jalaṃ
ravikarā vikarālataratviṣaḥ|| 8.19
caladaloddalitāmalamallikā-
parimalākalitālikulākulaḥ|
akṛta śaityam ivārjayituṃ marun
malayajālayajālakalālanām|| 8.20
phalaparigrahapūrṇamanorathā
na gaṇayanti hi kām api duḥsthatām|
yad avahan sudṛśo na śucau klamaṃ
priyasahāyasahāvasamāgamāḥ|| 8.21
ravirucijvalitaṃ parisarpatoś
caraṇayor maṇikuṭṭimam aṅgaṇam|
kiṇakaṇaiḥ sudṛśo 'ruṇatābhavat
snapitayāpitayāvakayor api|| 8.22
divasamānasamānamitakṣapo
mukharabhānur abhānugacampakaḥ|
ravirucā tarucātakavaty age
śucir abhūd arabhūdavakṛn naśaḥ|| 8.23
vidadhad ambumucaḥ pathikāṅganā-
vinihitāntakapāśabhayaṃkarān|
pyadhita śailam akhaṇḍaśikhaṇḍinī-
kulamude 'lam udetya ghanāgamaḥ|| 8.24
gurunidāghajaghoraghanātapa-
klamajuṣāṃ kakubhām atiśītalā|
ghanapaṭī parirabhya jalārdrikā
samatatāmatatāpatiraskriyām|| 8.25
vahati kekinaṭe ruciraṃ ciraṃ
calitacandrakamaṇḍalitāṇḍavam|
sphuṭam ivāmbumucāṃ ruruce tatir
javanikāvanikāntikṛd ātatā|| 8.26
priyatamād abhaviṣyata cet pṛthak
tad acirād amariṣyata niścitam|
ghanaghanorjitagarjitasambhrama-
bhramadire madirekṣaṇayā kṣaṇe|| 8.27
dhruvam ivāśu nipīya sahāmbunā
nibiḍaḍambaram ambudhigarjitam|
vidadhataḥ prathimānam udāradig-
gajaguruṃ jagur unnatam ambudāḥ|| 8.28
priyakapiṅgaruco harigopakā
dyutim adhur madhurādhvagasaṃhateḥ|
sphuṭitacittabhuvāṃ bhuvi kardamod-
gamasṛjām asṛjām iva bindavaḥ|| 8.29
guṇamayo 'pi sadoṣa iva kvacid
bhavati yat kamalākarasārasāḥ|
samudaye 'mbumucām abhavañ jagat-
klamanudām anudāramanomudaḥ|| 8.30
acalaśṛṅgajuṣas taḍito dadhus
taralitā rasanā iva ye ghanāḥ|
uḍukadambakakokanade nabhaḥ-
sarasi tair asitair mahiṣāyitam|| 8.31
kuṭajakuṭmalakomalamālatī-
malanasāndrasilindhrasugandhinā|
adhijage marutādhvagamaṇḍalī-
gamarudhā marudhāmny api sevyatā|| 8.32
varavadhūr avadhūya sad āśyate
param aho mahatī bata mūḍhatā|
jaladharair iti ramyabakāvalī-
daśanakaiḥ śanakair jahase janaḥ|| 8.33
sphuṭam ivāmbudavāripipāsitā
param apām avadaṃśavidhitsayā|
dhvanibhir uddhatam adhvagajīvitaṃ
viśakalāśa kalāpavatāṃ tatiḥ|| 8.34
mṛtim upaiṣi purā ruṣam eṣi ced
idam ivābhihitā kṛtatarjanam|
stanavatī stanatā stanayitnunā
padam asādam asāv akarot priye|| 8.35
navakadambakadambakasaṃtata-
prasavanīpavanīpakaṣaṭpadaḥ|
akṛta toyatato yaśase nago
bhuvi bhujaṅgabhujaṃ galitāpadam|| 8.36
sphuṭatayā bhuvi bibhrati yatra te
haladharāṅgarucaṃ kumudākarāḥ|
sa samudait kramasaṃgalitakvaṇat-
katipayātipayā jaladātyayaḥ|| 8.37
sthagayituṃ samavāhi na maṇḍalaṃ
dinapater jaladair jalakālavat|
kva mahatāṃ suciraṃ kriyate dyutir
vikalitā kalitāpakaraiḥ khalaiḥ|| 8.38
bhuvi vave pavanair ghanaḍambara-
glapitadiktaruṇīśvasitopamaiḥ|
kamalinīmakarandasamullasat-
surabhikair abhi kairavakānanam|| 8.39
śaradṛtau vikaṭāṃsataṭāṭavī-
sphuṭasaṭasphaṭasundaratāṃ hareḥ|
kṣititalaṃ paripākasamucchalat-
kalamacūlam acūcurad uccakaiḥ|| 8.40
gataghanāpadam āpya dhṛtodayaṃ
sapadi mitram akhaṇḍitamaṇḍalam|
akaluṣatvam alambhitamāṃ tamo-
dalanalālanalāsi jalair api|| 8.41
pravavṛte paritaḥ paricumbituṃ
kumudakānanam unmukharāgavat|
śiśiraraśmimukhena śaratpriyā
vilasadaṃśusadaṃśukaśobhinā|| 8.42
aghaṭayan madanasya sarogṛhe
śarad asāv abhiṣekamahotsavam|
rucirarūpyasitair iva sārasaiḥ
sakalaśe kalaśevalamālike|| 8.43
śukatatiḥ śrutaśālivadhūlasal-
lalitatālavaladvalayasvanā|
cakitam abhyacarat kaṇiśārthinī
daśa diśaḥ śadiśastamahītalāḥ|| 8.44
giri guruśrutaśālimahodayaḥ
<giriguruśrutaśālimahodayaḥ>
kṛtisamāja ivāpratibhāvatām|
apajahāra cirasya śikhaṇḍināṃ
dhvanibalāni balāhakasaṃkṣayaḥ|| 8.45
vidalite sapadi pratibandhake
ravir adīpitarāṃ ghanamaṇḍale|
ka iva vā na dhṛtapracaye ripau
navahate vahate dyutim ujjvalām|| 8.46
atigatāṃ jaladottham upaplavaṃ
rabhasayā paritaḥ pariṣasvaje|
priyasakhīva śucismitaśobhinī
sakumudā kum udāraphalāṃ śarat|| 8.47
madanaketanaketakinī śarac
chidurasādarasād abhito 'karot|
sthalagatā jagatā jalajās tathā
sarajasā dvijasād vividhāḥ śriyaḥ|| 8.48
bhavati yatra paraṃ parabhāginī
mṛgadṛśāṃ stanamaṇḍalasoṣmatā|
sa samayaḥ samayād atha haimano
janavaśī navaśītasamīraṇaḥ|| 8.49
amitam abhyasituṃ śaradatyayaḥ
śaśadharād iva śītalatāśriyam|
rabhasayan dayitāṅkadhṛtaṃ vadhū-
janam adīnam adīrghayata kṣapāḥ|| 8.50
himasamīraraṇaddaśanāḥ śanaiḥ
subhagaśītkṛtaśaityadhutādharāḥ|
praṇayināṃ sudṛśaḥ sahasāpatan
urasi tārasitānupamasmitāḥ|| 8.51
madhulihaḥ pravilokya himāhatāṃ
paricitām api paṅkajinīṃ jahuḥ|
kva suciraṃ kriyate malinātmabhir
dhruvatarā bata rāgamayī matiḥ|| 8.52
vidadhatī himamārutadhukṣita-
smarakṛśānuvikīrṇakaṇākṛtim|
navanameruphalāvalir ābabhau
sukapiśā kapiśāvamukhād api|| 8.53
viśakalaṃ sukalaṃ suratārṇavaṃ
pṛthutaraṃ tu tarantu janā iti|
nijajanīrajanīr abhivardhayan
ṛtur ahānir ahāni tanūny adhāt|| 8.54
śritam abhīṣṭaviśākhamukhārdratāṃ
himarajaḥprasarai ratibhair avam|
<himarajaḥprasarair ati bhairavam|>
dhavalayan gaganaṃ dhṛtakṛttikaṃ
śaśiśiraḥ śiśiraḥ pramatho 'bhavat|| 8.55
praṇayināṃ nibiḍair iva piṇḍakair
adhimano jvalataḥ smaratejasaḥ|
mumuṣur eṇadṛśas tuhinavyathām
asutarāṃ sutarāṃ stanamaṇḍalaiḥ|| 8.56
vyadhita yāṃ himacandanamaṇḍitām
avanato rasikaḥ śiśiraḥ svayam|
viśadakundanibhāt pramadodayād
iha satī hasatīva mahī sma sā|| 8.57
tuhinavātanavātatavibhramāḥ
subhagatā sugatā sukhadāyinīḥ|
avivarā vivarāviyutā jahau
na phalinīr alinīrasatāhṛtaḥ|| 8.58
śṛṅgān vinā samabhavat sarasāṃ himena
kam petuṣāram aruti svarasannavāsaḥ|
tīreṣu cāvahata vāti kṛtādhvanīna-
kampe tuṣāramaruti svarasaṃ navāsaḥ|| 8.59
iti adrāv ādadhe śrīr ṛtubhir agatatiṃ saṃgatā valguvallī-
lekhe suptālim agrāsaraladalarasagrāmaliptā sukhele|
senā ramye 'tha reme śritaśivaśikharā tatra sevyān upāntān
sāre matvā samastān amatadhutamanastāmasatvāmare sā|| 8.60

kapphiṇābhyudaye mahākāvye sarvartuvarṇano nāmāṣṭamaḥ sargaḥ||