User Tools


Hahn 2007

  • Siglum: MH07

This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Kapphiṇābhyudaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


  • MH07

VII. Śibirasaṃniveśa

itthaṃ tathyāḥ kṣmādharavastustutigarbhāḥ
śrutvā śravyā viśrutavidyādharavācaḥ|
śailotsaṅgaśrīparibhogaspṛhayāluḥ
sa prāstāvīt saṃstutam ākrīḍavihāram|| 1 ||
kṣoṇīkṣodaḥ kṣmāpativiśvāśvaśaphāśma-
kṣobhakṣuṇṇo dyām anavadyām udamajjat|
bibhrad bhūbhṛdbhūrivimardātulalīlā-
pīḍoḍḍīnoḍḍāmarabhūbimbaviḍambam|| 2 ||
adrir vātāyātavikāśidrumabāhuḥ
senā sā codastarajorājidukūlā|
ity anyonyaṃ kampaparāṅgaṃ ghaṭamānau
prāstāviṣṭām iṣṭavad uccaiḥ parirambham|| 3 ||
dānoddāmasyandajuṣo gandhagajendrāḥ
śliṣyanto 'dhaḥ kṣmādhararājasya virejuḥ|
stheyaḥ sthānaṃ banddhum anīkodvahanārthaṃ
pṛṭhvīpṛṣṭhapraṣṭhavivṛddhā iva pādāḥ|| 4 ||
yair ācāntānantacamūcakramahimno
dhūlivrātād vāhlikasārair nirasāri|
te dugdhābdher niryati lokasya vivṛddhām
ālokecchāṃ cicchidur uccaiḥśravasi srāk|| 5 ||
saṃkrāntasvākārakarālāḥ sphaṭikorvīr
garvākharvaṃ paśyad athānyadvipaśaṅki|
nāsāsphoṭasphālitanirghoṣi viṣāṇaṃ
krodhāyastaṃ hāstikam astāṅkuśaṃ āsīt|| 6 ||
kṣuṇṇaṃ kṣodaṃ mudgabhujāṃ pādasamudgair
uddasyādrir vyomavisarpisphaṭikottham|
pūṣoṣmāṇaṃ roddhum ivāmbhodavitānaṃ
tene bhaktyā bhūpatiśuddhāntavadhūnām|| 7 ||
arkajyotirmohi mahānīlaśilotthaṃ
pakṣmaprāntātithyam atho tathyam avāpya|
sāndracchāyārāji rajo jātam abhīkṣṇaṃ
rājastrīṇām añjanam akṣuṇṇakam akṣṇām|| 8 ||
uṭṭaṅkantaḥ kuṭṭitakūṭaiḥ khuraṭaṅkair
aṅkeṣv adrer drāvitasāraṅgi turaṅgāḥ|
bhūmnā bhūbhṛty aśvamukhīr vīkṣya samakṣaṃ
harsotkarṣānnṛttam ivodvṛttam akārṣuḥ|| 9 ||
paryāṇāgrodgīrṇaniyantāram anīcair
ārohantaṃ sūtsukam aśvaṃ prasukāyām|
tatsthaḥ sādī sāci kaṣāghātavidhūtaṃ
dudrāva drāk pragrahamandaḥ parivañcya|| 10 ||
vātāyātāvalgipatākākadalīkair
āvalgadbhiḥ sānuṣu reje gajarājaiḥ|
śailo 'bhyāsābhyāgatapūjyorjitabhūbhṛj-
jyokkārārcānamracalacchṛṅgaśiraḥśrīḥ|| 11 ||
pūtkāreṇa prājyatareṇa dviradānāṃ
sadyaḥ śrotrātithyakṛtā vidrutanidrāḥ|
siṃhāḥ sainyaṃ sūrjitaṃ ābhujya dṛśādrau
sthānaṃ yoddhuṃ bandhuratābandhu babandhuḥ|| 12 ||
nemisvānārūḍhaghanaughadhvaniśaṅkāḥ
kekāvantaḥ kīrṇakarālocchritapiñchāḥ|
śobhāṃ babhrur bhūpatisambhogasukhārthaṃ
śailaśrībhiḥ sambhṛtaveśā iva keśāḥ|| 13 ||
krāntaskandhāḥ pākapariṣkārasahasraiḥ
prāptāḥ pūrvaṃ vallavapaurogavapūgāḥ|
mṛṣṭotkṛṣṭāśmāntikaṃ ārālikalokaiḥ
kṛtyārambhaṃ sadmasu māhānasaṃ ūhuḥ|| 14 ||
ākrīḍeṣuuttuṅgatulāmaṇḍapadaṇḍa-
skandhodagrān banddhum atha granthiguṇaughān|
kārmāḥ śliṣṭān varṇakavṛkṣeṣu mahāhīn
yaṣṭyāniṣṭān dṛṣṭivilolaṃ vyapaninyuḥ|| 15 ||
vastravrātavyuṣṭavadhūvibhramavāsaṃ
kūptālānaṃ paurapṛthakprastutapastyam|
kaṇṭhīkīrṇaṃ dantamahāmanduram adrau
cakruḥ sainyāni āśu niveśaṃ śibirasya|| 16 ||
guptaṃ mīladgopuram apy argalavargaiḥ
prākārāgrollaṅghanalabdhāṅgaṇamārgāḥ|
trastakrandatpākakulaṃ ke 'pi kuṭīraṃ
tatratyānāṃ āvasathārthaṃ vyupajahruḥ|| 17 ||
paryāṇāntaḥpīḍanamandoruvihārā
rājñaḥ kūjannūpuram aśvād avatīrya|
samprāvikṣan varṣavarālambitahastāḥ
śuddhānteṣu pratnapaliknīparivārāḥ|| 18 ||
rājastrīṇāṃ saktanavālaktakaraktaiḥ
spṛṣṭaḥ pādaiḥ padmapalāśopamarūpaiḥ|
āsīd adriḥ puṣkalaśaṣpaughamiṣeṇa
vyaktaṃ harṣodañcitaromāñcacayaśrīḥ|| 19 ||
ālambyoccair adhvani vaihaṅgamam aṅgaṃ
grāmyā grāmāyuktakṛtapreṣaṇabhājaḥ|
kācair anvagvīthi vṛṣārhāhṛtapūlaṃ
śrāntāḥ śreṇyā vaivadhikā vīvadhaṃ ūhuḥ|| 20 ||
krodhāviddho luṇṭitasaṃtruṭyadukhāndhāḥ
krāntāvāsaḥ ko 'pi bhujaṅgair asahiṣṇuḥ|
babhrāmoccaiḥ sasmitasenājanadṛṣṭaḥ
skandhāvāraṃ vyākulapūtkāravirāvaḥ|| 21 ||
saṃdhau sindhoḥ setusamāsaktakapīndra-
vyastakṣubdhakṣmādharalīlāṃ tulayadbhiḥ|
kāsārāṇāṃ sārarasāsāri vigāḍhuṃ
gāḍhaklāntair vāri mahebhair avatere|| 22 ||
āliṅgyārtisphāritayā puṣkarakoṭyā
prāṇālaṃ prākprastutatoyasrutivaktram|
hastair ambhaḥpūraṇapīnair araghaṭṭe-
ṣuukṣamāṃ āsuḥ kukṣim ibhāḥ pūtkṛtasāraiḥ|| 23 ||
sphāraṃ sphāraṃ prasphuratīṃ palvalapāne
tarṣotkarṣāt tāratarākarṣaniviṣṭām|
antarnāsaṃ saṃtatiṃ ārtāṃ śapharīṇāṃ
trastaḥ kṣobhānmaṅkṣu niraṣṭhīvad ibho 'gre|| 24 ||
ujjhann ambhaḥ sambhṛtavanyadvipagandha-
krūrakruddhodbodhacalatkuñjakavāṭaḥ|
khedodañcatpecakaṃ āsphālitahastaḥ
tīre tarṣaṃ nāpanunoda dviparājaḥ|| 25 ||
mātaṅgānāṃ vyākulavārivruḍitānām
atyuttuṅgāḥ piṅgarucaḥ puṣkaraṣaṇḍāḥ|
pūtkārāmbhaḥkesarasārāḥ sarasīṣu
prāpuḥ prauḍhotphullitatāmrotpalalīlām|| 26 ||
toye magnasyojjvalaṃ ātalpalasīmaṃ
pīloḥ pīnābhogabhṛtā kumbhayugena|
kāverīyā tatkṣaṇaṃ ālakṣyata mūrtiḥ
spaṣṭaśliṣṭābhyudgatacārūccakuceva|| 27 ||
udvṛtyoccaiḥ sāci karāgrāvalanābhiḥ
pūlaṃ pīluḥ palvalaghāsasya jaghāsa|
adridroṇīgahvaragambhīragalāgra-
śvabhrādabhrabhrāntanigarodgatagarjam|| 28 ||
jighrantaḥ kṣmām astapariṣkārakhalīnāḥ
khelodañcadvāladhayaḥ svedasamunnāḥ|
mandaṃ mandaṃ māndurikaiḥ pāyanasaktair
velladdāmāyāmam akṛṣyanta turaṅgāḥ|| 29 ||
bhrāntvā bhrāntvā mantharitaṃ maṇḍalabandhair
yantrā jihvātāluravoddīpitavāñchaḥ|
āghrāya kṣmāṃ ākṣipad aśvaḥ parivartaṃ
sambhrāntyūrdhvībhūtakhurārecitareṇuḥ|| 30 ||
utthāya śrīvṛkṣakalakṣmā parivṛttaś
cakre tānticchedamukhasphāritaghoṇaḥ|
dehoddhūtiṃ krūrakhuranyāsanimagna-
kṣmāpīṭhodyatpādasamudgādhikamudram|| 31 ||
prauḍhaprothagranthiguṇākṣiptakhalīnair
adhyārūḍhā rakṣibhir ārād avateruḥ|
mudgāhārāḥ snātum udañcatkhagapālī-
pakṣadhvānatrāsacalākṣāṃ sararīṣu|| 32 ||
āplutyoccaiḥ sindhuṣu saṃterur athāśvāḥ
kṣobhaśliṣyatsaṃkulaśevālasarojaiḥ|
āsiñcantas tīrataṭorvīr anapoḍha-
krīḍāratnālaṃkṛtibhāṇḍair iva gātraiḥ|| 33 ||
cerur droṇīkoṭarakīrṇān yavasaughān
uddāmodyaddantaravaṃ bandhuritāṃsāḥ|
pucchākṣepakṣiptaparāvṛttivisarpal-
lākārāsrāsaktapatanmakṣikam aśvāḥ|| 34 ||
trāsāyāsaṃ yāti kuto 'py anyatare 'śve
saṃrambheṇodastasamastatrikakūṭā|
aśvaśreṇī sūtraniviṣṭeva samaṃ sā
rūkṣākṣiptakṣubdharavā dhāmni cacāla|| 35 ||
cīrṇaḥ kīrṇaṃ karṇasukhāsyadhvani ghāsaṃ
grīvāṃ cañcatkāñcanasaṃdānam udasya|
aujjhīd aśvo niḥśvasitaṃ phūtkṛtavāta-
vyastāyastaprothapuṭotthapratinādam|| 36 ||
yuddhāviddhoddhūtakuṭīkukkuṭakūṭaṃ
preṅkhatprājyaprājikajīrṇorjitapakṣi|
kūjatkīraṃ lolalalallāvakalīlaṃ
cakrur narmakrīḍanakaṃ rājayuvānaḥ|| 37 ||
dṛṣṭo dṛṣṭīḥ so 'kṛta kāntyā kamanīyo
mandānandā naiva nṛpānīkaniveśaḥ|
tat saundaryaṃ sādhuguṇākṛṭamatīnāṃ
tṛpyanty uccair yena na cakṣūṃṣi janānām|| 38 ||
vidyādharā vidadhataḥ kaṭakasya sevāṃ
satkāriṇīṃ na khalu te tatṛpus tadānīm|
sāraḥ satāṃ satatam eṣa sajanmalābho
yat satkriyāṃ prakaṭayanti gṛhāgatānām|| 39 ||
kṣitipatiparibhogaṃ kṣmādharo lakṣmalakṣmāḥ
sthiraguruguṇapakṣārakṣam akṣuṇṇaṃ āpya|
akṛpana iva dātā śrīphalair āpupūre
sa śibiraśivadīkṣādakṣiṇo dakṣiṇāśām|| 40 ||

kapphiṇābhyudaye mahākāvye śibirasaṃniveśo nāma saptamaḥ sargaḥ||