Hahn 2007
This is a transcription of the Kapphiṇābhyudaya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.
More ▾
Title |
Kapphiṇābhyudaya |
Author |
Ratnākara |
Physical description |
Language/Script |
Sanskrit in Latin script. |
Format |
book |
Material |
paper |
Extent |
239 pages. |
History |
Date of production |
2007 |
Place of origin |
Kyoto |
Published in 2007 by Hōzōkan Publishing Company in Kyoto.
V. Dūtasampreṣaṇam
iti tatra subahubhāratīṃ
anusaṃdhātum avandhyayā girā|
gurusaṃgarakāmyayā kathāṃ
vidadhāneṣu nṛpeṣu niṣṭhuram|| 1 ||
upayāti ruṣāvile bale
bahusaubāhavasūktisaktayā|
sarasaḥ samatāṃ vijṛmbhayā
vikarālotkalikāvivartinaḥ|| 2 ||
phaṇinīva muhur muhuḥ krudhā
rasanāliṅgitasāndrasṛkvaṇi|
pṛthukampavaśe suśarmaṇi
śvasati śvāsahutāśakarkaśam|| 3 ||
kupitākulakālaghaṭṭanā-
vidaladdantaninādadāruṇam|
mṛditāṅgulimarmamarmara-
dhvanitaṃ tanvati tāraṃ āhvṛcau|| 4 ||
raṇarūḍhikathābhibhāṣiṇaṃ
yavane yauvanabhīṣaṇoṣmaṇi|
pibatīva subāhuṃ ādarāt
satataṃ saṃgaraśauṇḍayā dṛśā|| 5 ||
valayīkṛtabāhumaṇḍalī-
dṛḍhaparyaṅkaniveśananiścale|
stimitastimitaṃ śatadhvaje
nṛpacakrasya matāni jighrati|| 6 ||
pṛthuvephathusaṃgater gade
daśanacchedavisaṃsthulasthiteḥ|
smitadīdhitidaṇḍadhāraṇāṃ
vidadhāne 'dharapallavakṣiteḥ|| 7 ||
gurudhāmani bhūridhāmani
sphuṭam uttambhya bhujaṃ vijṛmbhayā|
karapaṭṭacapeṭapiṭṭanaiḥ
bhavanastambhavapūṃṣi piṃṣati|| 8 ||
dadhati bhrukuṭīviśaṅkaṭaṃ
nayaromanthanamantharasthiti|
śvasitāni kirat karandhame
karaparyaṅkaniṣaṇṇaṃ ānanam|| 9 ||
layalolitapādapallave
raṇalābhotsavanartitabhruvi|
adharopari romakūrcikāṃ
karayugmena nale nimṛdnati|| 10 ||
pibatīva hṛdi krudarciṣāṃ
kṣaṇasaṃdhukṣaṇakāmyayoddhatān|
vivṛtena mukhena rukmiṇi
kṣitipakṣobhabhuvo nabhasvataḥ|| 11 ||
viracayya sabhāṅgaṇakṣitiṃ
śvasitamlāpitapuṣpasaṃstarām|
vadanena natena niścalaṃ
kim api dhyāyati bhīmabhūbhuji|| 12 ||
karavālakarālite kare
yudhi yasyāntakakāṅkṣiṇaḥ kṣaṇāt|
dadhate phalalābhaśālitāṃ
trijagadgrāsamahāmanorathāḥ|| 13 ||
sadasi bruvataḥ pṛthusphurat-
palitaśmaśrumiṣena yasya sā|
vahatīva sarasvatī mukhe
calalīlāñcitacāmaraśriyam|| 14 ||
ripurogabhiṣak sa bhīṣmakaḥ
kramaśuśrūṣitasabhyam abhyadhāt|
nayatantravimarśanīṃ śanaiḥ
aśaniṃ mohamahāgirer giram|| 15 ||
abhimāni mahārthaṃ ūrjitaṃ
yad udāhāri subāhunā vacaḥ|
upadhitrayaśuddhito 'sya kiṃ
kanakasyeva paraṃ parīkṣaṇam|| 16 ||
nayaneyadhiyo mahīyasi
prabhukṛtye kṛtamantratantraṇāḥ|
akathaṃkathasaṃkathāḥ kathaṃ
prakṛtāpāyi vadeyur īdṛśāḥ|| 17 ||
tad apīyam apāyadarśanāt
ayavīyastvavitīrṇacodanā|
mukarīkurute balena māṃ
nṛpatipremaṇi sammatā matiḥ|| 18 ||
kṣamam eva punaḥ punaḥ kathāṃ
tanituṃ nītivimarśadarśinīm|
na hi jātu bhavanti bhaṅgurā
matibhūyastvavivecitāḥ śriyaḥ|| 19 ||
vijayāya jagajjigīṣuṇā
karaṇīyaḥ susahāyasaṃgamaḥ|
na hi naiti vipattivandhyatāṃ
nipuṇāmātyapariṣkṛto nṛpaḥ|| 20 ||
sa sakhā sukhaduḥkhayoḥ samaḥ
vijayī śauryabhujaḥ prajābhujaḥ|
ahitān vinihanti yanmataiḥ
yudhi śastrair iva śāstrasaṃskṛtaiḥ|| 21 ||
kiyad apy ata eva vo vayaṃ
pratibhāsānugam uddidikṣavaḥ|
ucitaṃ hi pade priyārthināṃ
abhidhātuṃ hitasaṃhitaṃ vacaḥ|| 22 ||
ghaṭitāṅgam upāyakīlitā
guṇasopānaparamparonnatā|
gururājyapadādhirohaṇe
nayaniḥśrenir upaiti hetutām|| 23 ||
vijayasya paraṃ padaṃ nayaḥ
tam atho mantapariṣkṛtaṃ jaguḥ|
sa dhiyā sudhiyāṃ samedhate
samaye so 'pi phalāya kalpate|| 24 ||
vaśitāṃ paramaṃ parīpsayā
kramasādhye 'pi vidhau vidhitsataḥ|
kim asāmpratam apratīpagāḥ
niviśante yad asūn vipattayaḥ|| 25 ||
guṇacakravicāracāriṇī
caracaryā caritādicicyuṣī|
vitatā ca matir mahībhujā
vijitā cārṇavamekhalā kṣitiḥ|| 26 ||
na vibhāti nirudyamo nayaḥ
na nayātikramakṛt parākramaḥ|
param eti hi siddhir iddhatāṃ
nayagarbhā vyavasāyasādhanī|| 27 ||
dadhate niyataṃ jigīṣavaḥ
bhuvam ambhodhipariṣkṛtāṃ hṛdi|
manasaḥ katham anyathā jaye
vijayante nikhilaṃ mahītalam|| 28 ||
tad ihānavadhau vidhunvatā
nṛpate dhairyadharaṃ vidhīyate|
kim amarṣamahāmbubhis tvayā
sunayakṣetraparikṣayaḥ kṣaṇāt|| 29 ||
sakalair api no bhavadvidhaiḥ
na parīkṣyāḥ pratipakṣasampadaḥ|
kva yathāribalāttaraṅkatā-
vimukhasyāsti mahībhujo jayaḥ|| 30 ||
yad adas tadupādhimatsarāt
ajani krodhavirāji rājakam|
tad akamprabalaḥ prasenajit
dhruvam aśrāvi na viśruto 'munā|| 31 ||
vibudhāspadam akṣatakṣamaṃ
dadhataṃ bandhurajātarūpatām|
sthitiṃ īyur alaṃ kulācalaṃ
paritas taṃ parivārya bhūbhṛtaḥ|| 32 ||
kaṭhinaṃ kuliśāśrikuṇṭhane
prathamācāryakam eti yadvapuḥ|
sa sameṣyati tasya bhedyatāṃ
na sukhenāśmavad aśmakeśvaraḥ|| 33 ||
nayaśobhitaśauryaśālinā
na sa bhavyavyavasāyasampadā|
manaseva viyujyatetarāṃ
aviṣādena niṣādabhūbhṛtā|| 34 ||
sahadevasurandhramadraka-
drumasauvīrabakaśrutarvabhiḥ|
saguṇair iva saptabhiḥ svaraiḥ
avinaṣṭāsya ca gīyate sabhā|| 35 ||
iti tatra nirastasamplavaiḥ
ciracintyatvam upāgate guṇaiḥ|
praviśantv aparīpsaṃ īpsita-
sthithaye yuṣmadupāyayuktayaḥ|| 36 ||
vahanāya mano mahīyasaḥ
yugapat krodhatitikṣayoḥ kṣamam|
prabibharty udadhir virodhinī
samam evāsamaśocir ambhasī|| 37 ||
suciropacitān priyocitān
kulakīrtyātmasuhṛtsvabāndhavān|
samareṇa kṛtāntabandhunā
sumatiḥ kaḥ sahasāpahārayet|| 38 ||
tad upāyati yātu kaścana
dviṣad okas tava śāsanāt puraḥ|
ripusamplavajiṣṇubhūbhujāṃ
paramāstraṃ khalu dūtabhāratī|| 39 ||
prahitaṃ hitaśaṃsi puṇyataḥ
bhavatā sāhasikaikavṛttinā|
na sa sāma samāhitaḥ samaṃ
na mahānugrahaṃ āśu maṃsyate|| 40 ||
yadi cāntikaṃ āntakaṃ prayāt
na pathi sthāsyati tāvake tadā|
na nayānugavartmanāṃ na naḥ
sthitam atyūrjitarāji rājakam|| 41 ||
asakāv udayāya cintyatāṃ
nayamārgo 'tinirargalāgamaḥ|
vikaṭāṃsavisaṅkaṭo mama
sthita evāyam ato 'nyathā bhujaḥ|| 42 ||
vadatīti samaṃ samāhite
vidhivanmantram udūṣamabhīṣmake|
samavṛttyupabhogibhogināṃ
kraśitakrodhaviṣaṃ mano 'bhavat|| 43 ||
sphuṭayā prakaṭīkṛtāśayā
sa babhau bhīṣmakabhūbhujo girā|
śaradeva viśāradaśriyā
nṛpacandro 'tha paraṃ prasedivān|| 44 ||
na ca tasya vacasvitā tadā
dadṛśe harṣulataiva tu vyabhāt|
prakṛtānumataprakāśinī
rabhasā dṛṅ mahatāṃ hi bhāratī|| 45 ||
avasādadurāsadaṃ sadaḥ
samaṃ ālocya ciraṃ svatejasā|
akirat karaṇīyakovide
nayadigdarśini darśake dṛśam|| 46 ||
sa samagrasukhāvahaṃ vahan
atha tasmai smayamānaṃ ānanam|
dviṣataḥ puri dūtyaṃ īyivān
niviśasveti nideśaṃ ādiśat|| 47 ||
nṛpaśāsanaṃ ārtiśāsanaṃ
sa paraṃ lābham amanyatādṛtaḥ|
iyam ujjvalatānujīvinaḥ
samaye sa smṛtim eti yat prabhoḥ|| 48 ||
sa cirasya nirasya tat sadaḥ
janitajyotkṛti satkṛtaḥ kṛtī|
vavṛte vivṛtadyutir diśaṃ
carituṃ citraśikhaṇḍimaṇḍitām|| 49 ||
atrāntare nṛpam upetya vicitrabāhuḥ
vidyādharo malayakūṭataṭīkuṭīraḥ|
prīter ayācata taṃ ātmapure prayāṇaṃ
premṇaḥ phalaṃ khalu parasparagehagoṣṭhyaḥ|| 50 ||
tadvākyād atha bhūaptir vidadhivān sārthāṃ tadabhyarthanāṃ
sauhārdadravasāndravṛtti suhṛdi prasphārya cetaḥ śivam|
śuddhāntaiḥ saha śuddhadhīr udacalad vidyādharāṅkaṃ dharaṃ
draṣṭuṃ dṛṣṭanayair udūḍhajagatīrājyasthitir mantribhiḥ|| 51 ||
kapphiṇābhyudaye mahākāvye dūtasampreṣaṇo nāma pañcamaḥ sargaḥ||