User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

aṣṭacatvāriṃśaḥ sargaḥ |

atha jvalatkāñcanarājiśṛṅgaśailopamā dānavadaityanāthāḥ |
kṛśānupiṅgabhrukuṭīkarālalalāṭapaṭṭā harim abhyupeyuḥ || 1 ||
Lyugāntakālānaladhūmarāśir ivādhirūḍhaḥ kaladhautaśailam |
tārkṣye sthito megharucir yuyutsur vivalgito valguvarūthinīṣu || 2 ||
sāsī susāsāsasusāsaso 'sāv avauvavāv eva vivo vivīvaḥ |
nainānanenānunanā nanonau rarīrurūro rarirāra roram || 3 ||
(ekākṣarapādaḥ)
tasyātha nistriṃśanipātalūnasauvarṇavarmāruṇaratnacū*ḍāḥ |
nirīyur āyodhanamūrdhni kāyād amarṣavaddger iva visphuliṅgāḥ || 4 ||
    • 1. ‘cūrṇāḥ’ kha.
tena dviṣāṃ saṃyati dehalagnapatattrikāśvāsakalālasānām |
vyadhāyi senā karavālakṛttapatattrikāśvāsakalālasānām || 5 ||
salīlam ā*yodhanamūrdhni darpāt saṃnāham utsṛṣṭavato 'pi tasya |
surāricakrīkṛtacāpamuktaiḥ śaraiḥ śarīraṃ bibhide na dhairyam || 6 ||
    • 2. ‘abhyāhavamūrdhni’ kha.
avāpya taiḥ karkaśamārgalābhaṃ śamārgalābhaṅgakṛtipragalbhaiḥ |
ninye na nūnaṃ sarasātalābhai rasātalābhaikaparāyaṇatvam || 7 ||
sa vallakīvādyam ivārisainyaṃ tantrīguṇotkarṣavadāhavāgre |
vistāridainyaṃ laghubhiḥ prahāraiś ciraṃ vaśasthaṃ gurubhiś ca cakre || 8 ||
abhūt parīte subhaṭair arātiviṣādavadbhir na viṣādavadbhiḥ |
asṛṅmayīnāṃ prabhavas tadānīm apāṃ ca janye samapāñcajanye || 9 ||
tārkṣye sthitas tatkanakāvadātapatattraraśmicchuritottarīyaḥ |
surārisenādalitās tadānīṃ camūcarān svān atha śārṅgapāṇiḥ || 10 ||
navīnanānānavano vivonnaṃ vavāvanenā vanavānvinainān |
vānānanānnānuvanaṃ na nunnā navīnivāvannavanāvavinnaḥ || 11 ||
(dvyakṣaraḥ)
sphuratkirīṭāspadapadmarāgamayūkharekhācchuritā murāreḥ |
vyāpāryamāṇāsisaraktadhārāmārgāṅkiteva śriyamāsadaddyauḥ || 12 ||
sa sādhusaṃdho nidhanāndhadhundhur dhanurdhunāno dhuri dhīnidhīnām |
rurodha rodhair mṛdhamārgarāgimanāḥ samagrāsurasārasenāḥ || 13 ||
(saptavyañjanabandhaḥ)
Lātastare mudgaraghātabhinnakarīndrakumbhaskhalitaiḥ saraktaiḥ |
saṅgrāmalakṣmīśabarīvibhūṣāguñjāphalair mauktikamaṇḍalaiḥ kṣmā || 14 ||
sasārasūḥ sārasasārasārī sasāra sūriḥ sasurāsure 'sau |
rasaurasāriḥ sarasaṃ riraṃsurāsaiḥ surāso 'risirāsrasāre || 15 ||
(dvyakṣaraḥ)
ratnojjvalaiś cakramayaiḥ patadbhiḥ parisphuraddīdhiticakravālaiḥ |
vyarājatānekasahasrasaṃkhyaiḥ kṣayārkabimbair iva saṃyugorvī || 16 ||
kuntābhighātād raṇam īyivadbhis tadācakampe turagair arīṇām |
ghnanto na te tatra ruciṃ da*dhānā tadā ca kaṃpeturagairarīṇām || 17 ||
    • 1. ‘dadānāḥ’ ka.
sa nīrabhārāmbudharābhirāmas taḍicchaṭāpiṅgatarottarīyaḥ |
śriyaṃ dadhānaḥ pṛthulāṅgalīnāṃ varṣāvatārapratimo murāriḥ || 18 ||
karair akāro 'rikiro 'kukākurākekarair ekakukārakāruḥ |
kirer akāri krakaraikakārā kurīrakāreka karārakaukāḥ || 19 ||
(dvyakṣaraḥ)
tatkhaḍgadhārāvinikṛttamūlā viṣāṇināṃ pīvarahastadaṇḍāḥ |
vidhīyamānāntakarājadhānīstambhābhirāmāḥ patitā virejuḥ || 20 ||
yodhasya tasmin samare tadānīṃ vinighnato 'rāticamūḥ sva*dhāmnā |
bhāsvān api sphāratarapratāpo na sāmyam ālambata cārudoṣṇaḥ || 21 ||
    • 2. ‘sudhāmnā’ kha.
(mātrācyutakam_)
nipātitasyāriśirastrabandhe kṛpāṇapaṭṭasya ca tena roṣāt |
tadāspadaśrīmaṇipārihāryaninādalīlāraṇitena tena || 22 ||
raṇaṃ gajaiḥ sindhum ivāmarāṇāṃ tadāpa*rājaiṣṭatamantaraṅgaiḥ |
virocanaś cānugato 'dhipatyatadāparājaiṣṭa tamantaraṅgaiḥ || 23 ||
    • 3. ‘parājyaiṣṭha’ ka.
(yugmam_)
surārināthena raṇakṣapāsu prabhāmayasya dhvajinī tadānīm |
yugāntaveleva sanīrabhāragabhīratārastanayitnughoṣā || 24 ||
pa*rāpanāpakṣamanānatena navena sāpatnyapasā sugāsu |
jitājimāthiprathimāsugāsu śubhāśu sārambharasā nagena || 25 ||
    • 4. ‘parāparāmarṣasanānatenanavīna’ ka.
(prātilomyena sa evārthaḥ)
Lnipātitas tena dṛḍhāsthibandhe tadbhaṅgatoṣād iva tīkṣṇadhāraḥ |
tene digantapratiphāladīrghaṃ kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsam || 26 ||
dīnānanendūn adunod anunnā nānandanodī danunandanādīn |
nānandino 'nūnanadīnanādān nandī nanandānu nadann adūnaḥ || 27 ||
(dvyakṣaraḥ)
navotpalaśyāmalakāntibhāsvadanekapārīhitacāruśo*bhāḥ |
sa pānabhūmīr iva saṃyugorvīś cakāra nānāvaravīrabāhyāḥ || 28 ||
    • 1. ‘śauṇḍaḥ’ ka.
vyadhāyi tena kṣapitāstraśastraprapañcamāyāmavatā satāram |
tatsainyam āvarjitaśatruraktaprapañcamāyāmavatā satāram || 29 ||
tasmin mahārau ravasaṃkaṭe 'pi nipātitāḥ saṃyugamūrdhni vīrāḥ |
kṛtāpadānāḥ prasaradvimānavīthīgatāḥ svarganivāsam āpuḥ || 30 ||
sāmbhobharair añjanabhedabhābhiḥ prāptaiḥ smarāreḥ samarānakatvam |
saṃhārakālakṣubhitasya sindhoḥ samānaśabdair gaganaṃ tadānīm || 31 ||
(mātrārahito gūḍhakriyākartṛkaḥ)
saṅgrāmabhā*ge sahasābhyupetya kṛ*tābhiyogān subhaṭāṃs tadānīm |
ekā śivā dūty api cā*ntareṇa saṃyojayāmāsa sahāpsarobhiḥ || 32 ||
    • 2. ‘rāgaṃ’ ka.
    • 3. ‘kṛtābhiyogāḥ’ kha.
    • 4. ‘cātureṇa’ ka.
saṃkhye parāsuṃ suralokanārī pravīram ādāya sarāgicetāḥ |
sumerukuñjaṃ praviveśa cārupiyālasālaṃ ramaṇābhilāṣāt || 33 ||
(akṣaracyutakam_)
karālalekhaṃ sṛṇighātadhūtamūrdhā samutkṣipya karaṃ karīndraḥ |
adarśayannākatalādhirohasopānamālām iva yoddhur agre || 34 ||
mārārirāmāmamarairamomāmurorarārmārimamūmmarīrām |
marīmamīrāṃ marumā mamarma mārāmirāmāruramīmamormim || 35 ||
(dvyakṣaraḥ)
daityādhipās tatra yuyutsavo ye saroṣadaṣṭādhararaudranetrāḥ |
kṣatābhimānās tarasā tayātha te vītatṛṣṇāḥ samare babhūvuḥ || 36 ||
saṃsārasetuḥ surasaṃstutās trais tastāra sāstāritarāḥ satārā |
sārāstitārātirasāḥ sasūtāḥ sāsrotsarāsāḥ sarasās tatas tāḥ || 37 ||
(tryakṣaraḥ)
Lvajraprabhaṃ tatpṛtanā tadānīṃ veleva kūlācalam ūrmibhaṅgaiḥ |
viśvāpy aviśvāsakṛdāhaveṣu vivyādha saṃrabhya varāhakarṇaiḥ || 38 ||
nighnan sa śatroḥ pṛtanā raṇeṣu sebhā varāsaprasarā babhāse |
saṃrambham ambhodharadhīranādo harorusāras tarasā ruroha || 39 ||
(prātilomyenābhinnārthapādaḥ)
abhyāpatantī sthagitāntarikṣaṃ saroṣacittā yudhi vipracitteḥ |
ṭāṃkāritāśeṣavimānaghaṇṭais tadā vikarṇair bhujagair ivārāt || 40 ||
senā sabhāmā navatīvratāpe senā sabhā mānavatī vratāpe |
sādhūr jitā sann avadhāturāge sā dhūrjitā sannavadhāturāge || 41 ||
(sa*mudgayamakam_)
    • 1. ‘saṃpuṭayamakam_’ ka.
dānāratā saṅgatamānadāsā nānādhurā varmavatā varāsaiḥ |
sairāvatā varmavarā dhunānā sā dānamātaṅgasatāranādā || 42 ||
(anulomapratilomārdhaślokaḥ)
nipatya saṃhāravibhāvarīva surārisainyena samaṃ yuyutsuḥ |
chāyāndhakārasthagitārkabimbadigantarā dānavacakravālam || 43 ||
kallolikīlālakulākulākukākolakākīkulikālikekaiḥ |
kālī kukākokilakālakaikā lolālakāloki kalau kilolkā || 44 ||
(dvyakṣaraḥ | ti*lakam_)
    • 2. ‘tilakam_’ ka-pustake nāsti.
kātyāyanī dvādaśabhis tadānīm udañcitāṣāḍhatayātha dorbhiḥ |
vyarājatāyodhanamūrdhni māsaiḥ saṃvatsaraśrīr iva jṛmbhamāṇā || 45 ||
tanmārgaṇair ye 'bhihatāḥ patadbhir avāpatan vīratayābhiyoge |
tān divyanārījanatā dhiyārghyair avāpa tanvī ratayābhiyoge || 46 ||
ciraṃ nidadhyau punaruktamūrchāgamāgameṣu pravilokitānām |
nimīlitākṣaḥ samiti pravīraḥ surāṅganānām iva rūpalakṣmīm || 47 ||
Lsamutkhanatkaścidapāstahetir a*jotatānekapadaṃ tadaṇḍam |
vairiñcam apy aśvakhurakṣatotthaṃ rajo '*tatānekapadantadaṇḍam || 48 ||
    • 1. ‘ajotatetyasyādyotatetyarthaḥ | ‘juṭṛ bhāsane’ iti kha-pustakaṭippaṇam_.
    • 2. ‘ataniṣṭa’ iti kha-pustakaṭippaṇam_.
ekasya saṃkhye paripūrṇacāruśṛṅgārarāgasya babhūva tasmin |
īhāmṛgāṅkasya surāṅganābhir dṛṣṭasya ceṣṭārabhaṭī pradhānā || 49 ||
bhayaṃkarairāvaṇadantadaṇḍasaṃghaṭṭadhūmrāvilamerukuñjā |
amandarī*ḍhoragabāṇaviddhaviṭaṅkaṭaṅkāsurabāhudaṇḍā || 50 ||
    • 3. ‘rīḍhā prahāraḥ’ iti kha-pustakaṭippaṇam_.
(bhāṣāsamāveśaḥ)
gabhīradhīrāravarīṇabhīruraṇādarā dāruṇavāraṇā sā |
abhaṅgurā vīravirūḍhahāvasurāṅganādakṣakaṭākṣamokṣaiḥ || 51 ||
(pādaniravadyaḥ)
pra*bhāmayenāricamūs tadānīṃ salīlam āsphālitacāpayaṣṭiḥ |
virūḍhasaṃrambhasurāribāṇasaṃbhārasaṃruddhakarīrakuñjā || 52 ||
    • 4. ‘daṇḍam_’ ka. ayaṃ ślokaḥ kha-pustake nāsti.
(prāgardhaniravadyaḥ)
ārūḍharīḍhāmarabāṇaviddhaturaṃgamā*lā raṇarāgamūḍhā |
nītā vihastatvabhibhaiḥ sahātha suvarṇasānor gahanāny avikṣat || 53 ||
    • 5. ‘mālāṃ raṇarāgamūḍham_’ ka.
(caramārdhaniravadyaḥ)
ruṣā tam abhyaid atha vajrabāhuvarūthinī saṃgararāgicetāḥ |
daityair upetā kṣayakālasi*ndhuveleva kallolaghaṭāsahasraiḥ || 54 ||
    • 6. ‘sindhoḥ’ kha.
saṃhāradhīnardamadā samābhī rāsādarātisthiratārakā ca |
sātaṃ varāsaprakare 'bhiyojyā nāmāhitājitvarasādināmā || 55 ||
(prātilomyenānantaraślokaḥ)
mānādisāratvajitāhimānā jyāyobhir ekaprasarāvataṃsā |
cakāra tārasthitirādasārā bhīmā sadāmardanadhīrahāsam || 56 ||
daityair athābhyetya kṛtāntamukhyā rayād ayudhyanta raṇe suraughāḥ |
taraṅgiṇīsrotasi saṃpatantas taraṅgabhaṅgā iva gaṇḍaśailaiḥ || 57 ||
rakṣodarakṣodavipannadaityamānāgamānāgatabhītiyodhām |
pattrātapatrātatabaddhaśobhāṃ viśvāsaviśvāsapa*dātisainyām || 58 ||
    • 7. ‘madāti’ kha.
Labhyetya saṅgrāmabhuvaṃ viṣāṇaprabhācchalenodaradhāmapī*tam |
sa*mudgiran gāṅgam iva pravāham a*yodhayan nāgamukho 'bhiyātīn || 59 ||
    • 1. ‘pīṭham_’ kha.
    • 2. ‘samudvahat_’ kha.
    • 3. ‘apothayat_’ ka.
bhānena nūnānanibhānanunnānibhānano bhānunibhān nabhobhit |
nābhinnanābhīnaninānanaubhānānābhinobhānnananānubhūnut || 60 ||
(dvyakṣaraḥ | vi*śeṣakam_)
    • 4. ‘viśeṣakam_’ ka-pustake nāsti.
prakāśitāyodhanasauṣṭhavo 'tha māyāsuro 'nyatra vipakṣalokam |
virūḍha eko '*dhiraṇaṃ babādhe prasahya dhātvartham ivopasargaḥ || 61 ||
    • 5. ‘api’ ka.
dadarśa senā a*tha dānavānām anuttamāḥ sādhyavasā yamas tāḥ |
śarīralagnāś ca śivā bhaṭānāmanuttamāḥ sādhyavasāyamastāḥ || 62 ||
    • 6. ‘yudhi’ ka.
mūrchāparītaṃ tarasā jagāma jahau samāśvāsam upeyivāṃsam |
ka*darthiteti sma gatāgatābhyāṃ bhaṭena nākapramadāhavāgre || 63 ||
    • 7. ‘kadarthyateti’ kha.
tenāhatāny āhavadurmadena dvandve tadānīṃ tumule pravṛtte |
tataḥ padānīva balāni pūrvam abhyarhitāni dviṣatāṃ nipetuḥ || 64 ||
viśaṅkaṭaṃ kaṇṭhaviṣaṃ dadhānaḥ kulādrinirbhedaviśaṅkaṭaṅkam |
mahāni ka*rtuṃ samare nirāsthadarātilokaṃ samahāni kartum || 65 ||
    • 8. ‘hartuṃ’ kha.
bhānti sma saṃvītaguḍair vapurbhis turaṅgamāḥ saṃtatam āpatantaḥ |
āviṣkṛtānekasahasrasaṃkhyair ivekṣituṃ vikramam indumauleḥ || 66 ||
śiro vahan ba*ndhuram ājiṣūc ca śikhaṇḍakāntaṃ śaśikhaṇḍakāntam |
rarāja lagnaḥ suraśātravāṇām anekapālīdamane kapālī || 67 ||
    • 9. ‘uddhura’ ka.
chettuṃ śiraḥ kuñjarapṛṣṭhabhājaḥ paryastam īśena sadhāma cakram |
dadarśa rāhur nijakaṇṭhapīṭhacchidāṃ smarann utphaladantarikṣe || 68 ||
sabhāmayānāṃ prasabhāmayānāṃ samiddharāgābhisamiddharāgā|
cakāra senā na ca kā rasenāḥ samāhitānāmasamāhitānām || 69 ||
nabhastalodyānatamālakhaṇḍair bhaṭapratāpānaladhūmadaṇḍaiḥ |
saṅgrāmadugdhodadhikālakūṭalekhāvibhaṅgaiḥ sphuritaṃ kṛpāṇaiḥ || 70 ||
Ltasmiṃs tadā bhāsvati candracāruniśātahetau yudhi jṛmbhamāṇe |
viśīryamāṇaṃ dadṛśe surāreḥ sainyāndhakāraṃ tridaśādhināthaiḥ || 71 ||
(binducyutakam_)
*rā matāpi kṣapitāmarā sā mārā bhiyā cakracayābhirāmā |
navebharāsaprasarā bhavena senā tu hetikṣatihetunāse || 72 ||
    • 1. ‘mārā’ kha.
(prātilomyena sa evārthaḥ)
u*ttiṣṭhamānā samare sadarpaṃ saṃhāraveleva jagattrayasya |
nistriṃśakallolakarālitābhrasindhur nadantī ghanaghoraghoṣam || 73 ||
    • 2. ‘ātiṣṭha’ ka.
tenācyutācā*ramṛdhābhirāmā mānānatā gauravadhāmarāgāt |
senārditā sārarudhā surāṇāṃ nānāhitā vārayudhā parāsīt || 74 ||
    • 3. ‘sāramṛtā’ ka.
(pratipādaṃ gomūtrikā murajabandhaś ca)
romāñcam uccair bibharāṃ cakāra tatkhaṅgaghātaiḥ subhaṭasya saṃkhye |
surāṅganādarśanajṛmbhamā*ṇamanobhavasyeva śarīrayaṣṭiḥ || 75 ||
    • 4. ‘māṇā’ ka-kha.
vajraprabhasyātha yuyutsu sainyaṃ tadāśu śūreṇa tadā śuśūre |
śaktā babhūvuḥ samare vijetuṃ mahānaṭaṃ ke* 'tra mahānaṭaṅke || 76 ||
    • 5. ‘ketu’ kha.
vi*cūrṇyamānadvipakarṇaśaṅkhaparāgapāṇḍūkṛtam uddhatasya |
sacandanālepam ivāmarastrīsamāgamotkasya vapur vireje || 77 ||
    • 6. ‘vidīrya’ ka.
sāmānitāyukprasṛtā varāsi sirāvatāsṛkprayutānimāsā |
rāvībharāsapratighāparopaparopaghātiprasarām avīrā || 78 ||
(anulomapratilomapādaḥ)
niśān anenāhitahāriśobhaṃ śaityasya dhāmāmalamuṣṇaraśmeḥ |
dadhat tadānīṃ yudhi maṇḍalāgraṃ tuṣāradhāmā ca jaghāna daityān || 79 ||
vimatsaraḥ pattrigaṇena sākaṃ savyāpasavyāpadi daityacakre |
vyāpāra āsīc ca śa*rair bhaṭānāṃ saṃdehasaṃdehaparāyaṇānām || 80 ||
    • 7. ‘śanaiḥ’ ka.
Lsmerānanābhyāṃ samare sametya sollāsanānāsilatālalāmāḥ |
tābhyāṃ sasaṃrambham arātisenā nirāsire sāratarābhirāmāḥ || 81 ||
tathā dadhāno 'tanutāṃ nidhīnāṃ dhūtānano 'nūnadhunīnanādaḥ |
tenaidhitānāṃ nidhanaṃ tadānīṃ nūnaṃ na tene na dhanādhināthaḥ || 82 ||
(tavargabandhaḥ)
cūrṇo dadhau taddṛḍhavajramuṣṭiniṣpiṣṭasauvarṇatanutrajanmā |
muktānidhāneṣu karīndrakumbhasthaleṣu siddhārthakarāśilīlām || 83 ||
kaṅkālakāryārthiśivāsilūnakaṃ kālakārātigaṇā raṇorvyām |
kaṅkālakā bhāsuradehalagnakaṅkālakādhīśacamūr na cakre || 84 ||
yodhāḥ kalāpaiḥ kṛtacāruśobhā vimuktasiṃhadhvanitārakekāḥ |
koṣodarebhyaś cakṛṣuḥ kṛpāṇānahīnmayūrā iva koṭarebhyaḥ || 85 ||
preṅkhannakhāṃśūtkaramañjarīkā karṇāntakṛṣṭonnatacāpayaṣṭiḥ |
saṃkhyāvato 'pi dviṣato raṇeṣu jaghāna kālī gaṇanāvyatītān || 86 ||
jagattraye 'pi spṛhaṇīyarū*pā vilakṣaṇaṃ rū*pam upājihīrṣuḥ |
lāvaṇyasaubhāgyaguṇairanindyaiḥ purandhricūḍāmaṇitām upetya || 87 ||
    • 1. ‘rūpaṃ’ ka.
    • 2. ‘veṣaṃ’ ka.
rodhodharā rodhradharairirādhrairarorudhā dhūrdharadhūrurūrāḥ |
rurodha raidhādhirudho radhādhirādhāradhīrārudhirā dharārdham || 88 ||
(dvyakṣaraḥ | yugmakam_)
kṣiptaṃ kareṇātha tayā vidūramardhārdhamagnaṃ vinipatya tiryak |
babhāra cakraṃ karikumbhabhāsvadaṭṭālasālakramaśīrṣakatvam || 89 ||
tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribhaṭā tadānīm |
mārīcamāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ || 90 ||
sāmbhobharair añjanabhedabhābhiḥ prāptaiḥ smarāreḥ samarānakatvam |
saṃhārakālakṣubhitasya sindhoḥ samānaśabdair gaganaṃ tadānīm || 91 ||
(mātrārahito gūḍhakriyākartṛkaḥ)
Lstanaty upetāṃ pṛtanāṃ smarāres tadā na keyūracitāṃsabhābhiḥ |
suradviṣaḥ saṃvalitārkapādās tadānake 'yū racitāṃ sabhābhiḥ || 92 ||
tato 'tyatīyāya tayā yutātatāyyatyayāyāyatitotiyattam |
tutyā yayau taṃ yatiyeyatāyī tāyītayāto yayuyāyitatyā || 93 ||
(dvyakṣaraḥ)
karṣan dhanuḥ saṃhatadīprabāṇaṃ sasajjarāsandhavadho raṇena |
āvarjito bhīma ivābabhāse sasajjarāsandhavadhoraṇena || 94 ||
saṃkhye vṛṣāṅkaḥ prasṛto na tejas tadāsa hantavyavadhāyakasya |
saṅgrāmarāgaprasareṇa dūraṃ tadāsahanta vyavadhāyakasya || 95 ||
sattvaprakāśaprasareṇa dūraṃ nirmucyamāneṣv atha nākasatsu |
kodaṇḍavallīs tarasā dhunānā varūthinī śītamarīcimauleḥ || 96 ||
sajjā ninādānavatāpiteṣu sākaṃ patākāśatalāñchiteṣu |
sajjāninā dānavatāpiteṣu sākampatākāśatalāñchiteṣu || 97 ||
(samudgayamakam_)
śilīmukhaughaiḥ kṣayasaptasaptimarīcidīprais tridaśārilokaḥ |
prasarpatārāt sakalāsu dikṣu rajondhakāreṇa vi*jṛmbhitāsu || 98 ||
    • 1. ‘vijṛmbhitāyām_’ kha.
vyāpādayantaṃ niśitaiḥ sa saṃkhye samānacakravyavahāratāpe |
madorjitānekapa*dāri pātisamiddharāgaś caturaṃsakūṭam || 99 ||*
    • 2. ‘padāni’ ka.
    • 3. ‘ka-pustake 'smāc chlokād agre ‘mahāyamakam_’ ity asti.
raṇāṅgane kaiśikamārgacārā śikṣāra*sāviṣkṛtasauṣṭhavānām |
tatsainikānāṃ dhutaca*rmakhaṇḍā vyajṛmbhata sthānaviśeṣalakṣmīḥ || 100 ||
    • 4. ‘ravāviṣkṛta’ ka.
    • 5. ‘darpa’ kha.
hīnohinīnāṃ nahanena nainā nīhohanānonahanānanehā |
hī nunnahānā hanane hanenānahāni nānāhananānanaṃhaḥ || 101 ||
(dvyakṣaraḥ)
tadbāṇanir bhinnakapolamuktaraktacchaṭāpāṭalakarṇaśaṅkhaḥ |
guhopakaṇṭhāspadanūtanendubimbodayādriśriyam āpa nāgaḥ || 102 ||
Ldhīnāṃ nidhānaṃ nidhanāndhadhundhūnadhūnano 'nūnadhunīnadhūniḥ |
nunnādhidhenūnadhunonnanainānanindhanānādhi dhanaidhano 'ndhān || 103 ||
(dvyakṣaraḥ)
mūrchāparītaṃ rabhasāj jighṛkṣuḥ surāṅganā saṃgaramūrdhni dhīram |
ujjīvayantaṃ karaśīkaraughair amarṣajihmaṃ gajam āluloke || 104 ||
repe puruprīraparo 'pi pāpariprorurūpāripapīrapāram |
purāri rāpāparapipparārpirepo ripūrorarapūriropaḥ || 105 ||
(dvyakṣaraḥ)
muktānidheḥ kuñjararājakumbhakūṭasya paryaṅkataleṣv aśaṅkam |
huṃkāramātrair abhijapya yodhaḥ saṃsiddhikāmo nicakhāna śaṅkūn || 106 ||
tejotatājo jajato 'tijetā tato jitojotitajātijātam |
jātīti totte jitajittatāji jājī jitātītajitītitattat || 107 ||
(dvyakṣaraḥ)
rociṣṇutac cāpavimuktacaṇḍanārācacakrāstavirocanārciḥ |
jajñe jagat tatkṣaṇam andhakārasaṃdhānanirdhūtadigantakānti || 108 ||
roce 'riroro ruruce rarocciccarācarārcārucirorucarcaḥ |
cārīcaro rārirucī rucoccair acūcuraccārcirareracauram || 109 ||
(dvyakṣaraḥ)
gīrvāṇabhaṅgoddhurakaṃdharatvam āyodhanāgre dadhato 'bhralīnā |
saratnacāpāñjaladānivārāttaḍidguṇenāśu vidhūya daityān || 110 ||
lolālimālollalamaulimūlamīlallalāmāmalamāmalelī |
maulīmamālālamilāṃ lalāmalāmāmamollolamamālimīmaḥ || 111 ||
(dvyakṣaraḥ)
sakārmukajyāravatārakekāninādasaṃpūritadigvibhāgān |
suradviṣo baddharuṣaḥ karālakapālaśobhām abhito jighāsuḥ || 112 ||
Lnunnaikanānānakanākinīkānanīkinīkānanakekino 'kān |
konākanannākakakānakānānakokakiṅkānananūkakākuḥ || 113 ||
(yugmam_ | dvyakṣaraḥ)
sainyaṃ tadānīm aśaniprabheṇa suradviṣaḥ saṃyati rakṣyamāṇam |
yuyutsu dūrād upayatpayodher vi*muktasīmeva vilolam ambhaḥ || 114 ||
    • 1. ‘viṣikta’ kha.
tadā tu dātaita dadātu tuttotadītito tāditaduddatodī |
tutoda dātātitatādidattadūtīti tāto dadadetatuttīḥ || 115 ||
(dvyakṣaraḥ)
saṅgrāmamūrdhni tridaśāricakram udgī(dgū)rṇahetisthagitāntarikṣam |
jighāṃsu yadyad vṛṣarājaketum abhyāgamanmandaradurnirīkṣyam || 116 ||
tattat tatotītapatatpatīti pitottatāpāpi tupūtapāpaḥ |
pītātapopāpatitopatāpipātottatottāpitapattipūtaḥ || 117 ||
(yugmam_ | dvyakṣaraḥ)
vipāṇḍubhiḥ ketuśikhāṃśukaughair anekagaṅgām iva kurvatī dyām |
nirghātaghorān aghacakranemirathābhraketoḥ śaśimaulinārāt || 118 ||
senāsusūnāsunasānanena sasūnunānena nanūnninaṃsuḥ |
sā nūnanānāsaninainasaṃsannunnainasā sānuni sāsināse || 119 ||
(dvyakṣaraḥ)
cicchedano kevalam āhaveṣu valgāṃjayāśām api yoddhur agre |
vihastatām eva na kuñjarasya tatsvāmino 'pi vyadhitendumauliḥ || 120 ||
nunnārirenonanarūrnarānnanānārarīrūranṛnaurarīrān |
ronānanānnoruranūnanārīnīrārirenānanunairiranna || 121 ||
(dvyakṣaraḥ)
tatkhaḍgadhārāvinipātakṛttair āyodhanorvīsarasī patadbhiḥ |
śilīmukhānāṃ virarāja śalyair nīlotpalānām iva pattrajālaiḥ || 122 ||
Lsūdāsasāsādisadaṃsadoḥsadadosadaḥ sūdisadaḥ sadāsam |
sa sādisādaṃ dadadāsasāda sadāsusūḥ sīdad asau sa*daṃsam || 123 ||
    • 1. ‘sadaṃsaṃ sasaṃnāham iti ṭīkāyām_’ iti kha-pustake ṭippaṇam_.
(yugmam_ | dvyakṣaraḥ)
sasattvaśālī samadattvam āpto nibaddhamūlaḥ sthirabhūticarcaḥ |
utsedhavān askhalitaḥ śucitvāt sannāgarājaśriyam āpa gurvīm || 124 ||
(a*rthacatuṣṭayavācī)
    • 2. ‘ṭīkāyām arthatrayavācīty evoktam_’ iti ca kha-pustake ṭippaṇam_. etaṭṭippaṇadvayavilokanena haravijayasya rājānakālakena saṃpūrṇaiva ṭīkā praṇītā, sā ca kāladoṣeṇa paścād antimabhāge khaṇḍitety anumīyate. ‘arthatrayavācī’ ka.
śastrāṃśubhir bhānukarābhimarṣāt saṃmūrchitaiḥ sakṣitiśailasānum |
ulkākalāpākalitām iva dyāṃ suketusainyaṃ vidadhattam abhyait || 125 ||
tattātitātotitatuttitotitottaititātītitatottituttiḥ |
tāto 'tito 'tutta tu tattato 'ttā tuttottatātātitatiṃ tu tottum || 126 ||
(ekākṣaraḥ)
samūlacakrāṅkuśaśaktibāṇacakrāvacūlābhirathāhavorvyām |
sthito jaratkuñjaradantarājiviḍambinībhir navarūthinībhiḥ || 127 ||
sadānavānāmavadhīritānāṃ sadānavānāmavadhīritānām |
sadānavānāmavadhīritānāṃ sadānavānāmavadhīritānām || 128 ||
(pādābhyāsaḥ *saṃpuṭayamakaṃ ca)
    • 3. ‘saṃpuṭayamakaṃ ca’ ka-pustake nāsti.
dhūlīvitānam abhitaḥ sthagitāntarikṣa-
m āyodhane sapadi pākavipākasaṃjñau |
daityādhipāvadhi yuyutsutayā sametya
samyaksamīkamasamāṃsadharau vyadhātām || 129 ||
vettā tato vitatavītitatāvatīta-
vāto vavāviti tu vittavatā vitottā |
vīteti tutti vatatāvati tāvaveta-
tattvotivittatavati tviti vītitottā || 130 ||
(dvyakṣaraḥ)
Lsainyāni yāni raṇamūrdhni kṛpāṇamegha-
dhārānipātaśamitoṣmalaghūni śatroḥ |
āyānti cakrur abhito gaganaṃ vikīrṇaiḥ
śastrāṃśunihnutadivākaradhāma bāṇaiḥ || 131 ||
tānītāni nanūnnatāni tanituṃ tuttiṃ natotīni no
tātenātitatānanena natatātītena nunnetinā |
tenottānitanūtanātinutinānantena nūnaṃ tato
nānānuttinitāntatāntatanunā nītāni tantūnatām || 132 ||
(dvyakṣaraḥ)
visrastakesarakarālasaṭākalāpa-
saṃchāditāṃsaśikharo yudhi pañcavaktraḥ |
tīkṣṇāgramārgaṇanakhaprakarāvarugṇa-
gandhebhakumbhaka*ṭakaḥ surasiṃha ekaḥ || 133 ||
    • 1. ‘karakaḥ’ kha.
vavre virāvavivarāvirarauravaurva-
revā vivāravaravāriraverarūrā |
vīrārurāvirararūrvaravairivīrai-
r vairī ruror iva vivī ravivārvaraurvaḥ || 134 ||
(dvyakṣaraḥ)
senā saṃkhye [sā] vajramuṣṭes tadānīṃ ghorā diksaṃdhīndārayantīva nādaiḥ |
prāptā niśryotaddantidānapravāhavyāsaṅgenoccairdhautasūryātapaśrīḥ || 135 ||
tottā tāṃ matimattamo mamatatātītāmatām uttamā
mātto mūmamitāmatāmatitamāṃ mīmātito 'tuttimān |
mattāmūtimatīmamātimamitāmātītimattātatā
meto 'ttātitumītimattatimatāṃ mātāmimītātatām || 136 ||
(dvyakṣaraḥ)
itthaṃ samīkaśirasi smaragāḍharāga-
nākāṅganāṅganihitāmaradaityayodhaiḥ |
Lbibhratparisphuritanirmalacandrahāsa-
m uccaiḥ śiraḥ karatalaṃ ca pinākapāṇiḥ || 137 ||
nyūnānāṃ nānuyāyī nanu nayanayanānunnayannāyino nu-
nnyāyenānāyi nānāyanayayuni niyānunnayānena nūnam |
yūnānūnānaneyānanayayini yayāneyayā yāyino 'nyā-
nānāyyo 'yāyineyānananunayini nonnāyino 'nanyayunnauḥ || 138 ||
(dvyakṣaraḥ)
āyodhane ditisutakṣayajṛmbhamāṇa-
bhīmaikarudragahane 'py apasaṃkhyarudre |
gīrvāṇasainikajanaiḥ sakalābhibhāvi-
dordaṇḍadṛptamanasas tripurendhanāgnau || 139 ||
totrāritrair atītāturarati tarati trātarīrāṃ tato 'ttī
rārtīre tottarī tairatarataratarorīritairuttarītīḥ |
tatrārāttūrtito 'raṃ tatatatitaritairūritārerarāte-
ruttere tāratūrair iti taritari tairuttarītuṃ taritraiḥ || 140 ||
(dvyakṣaraḥ)
saṅgrāmameghasamaye 'rkakarāvamṛṣṭa-
vidyullatānikarabhāsurakhaḍgalekhe |
abhyāpatan sa saridogha iva kṣaṇena
cakre vipakṣajanatākulakūlapātam || 141 ||
vrātībhakṣodapakṣe suratihatirasukṣepadakṣobhatīvrā
sthāmāsaktāricaryā viratiratiraviryā ca riktāsamāsthā |
nāmāyastātihavyānalakaśakalanavyāhatistāyamānā
kānāptavyā samastātigasarasagatis tāmasavyāptanākā || 142 ||
(prātilomyena sa evārthaḥ)
Lsaṅgrāmamūrdhni karavālavilūnapīna-
senāmataṅgajakarālakarārgalāṅke |
tārkṣyīyatuṇḍaparikhaṇḍitabhogibhoga-
pātālatālusadṛśaśriyi tena śatroḥ || 143 ||
senāsarvāsanasthānatasurapatinutsādibhinnā saśaṃsā
yāpākṛtyā kṛtajñādhiyutamadasarasthānajanyena māyā |
śātāsir vegagatyā ravaṇagarabhasatrāsacaryā dhunānā
sārānantāsamagrā jagati rasanutasthāmamattānunādā || 144 ||

prātilomyenānantaraślokaḥ—

dānānuttā mamasthā tanusaratigajagrāmasaṃtānarāsā
nānādhuryā ca satrā sabharagaṇavaratyāgagarve sitāśā |
yāmān anye janasthā rasadamatayudhi jñātakṛtyākṛpā sā(yā)
sāśaṃsannābhidhi(di)tsā nutiparasutanasthānasarvāsanāse || 145 ||
(ca*kkalakam_)
    • 1. ‘kalāpakam_’ kha.
iti śaśadharalekhāśekharaḥ saṃprahāraṃ
praharaṇaparisarpadvīravā*rīddhadhāmā |
asurabhaṭamayīnāṃ kālavahniḥ prajānā-
m iva kavalanalīlājṛmbhitoddāmahetiḥ || 146 ||
    • 2. ‘dhāreddhadhāmā’ ka.
satsūto 'stātitāsāsitasasutasatīsūtisāsattisītaḥ
santāsī sūttisaṃsatstutasatisasitotāsatottātisāsūḥ |
setustuttīstitāṃsustatasutatatitutsāsitottaṃsitāṃsa-
stāto 'sātaṃsasotso 'tata satatasitaḥ satsisāsustutāsam || 147 ||
(dvyakṣaraḥ)
itthaṃ dānāndhagandhadviradaradaśikhābhinnamūrchatpravīra-
premākṛṣṭābhidhāvanmuditasuravadhūsārtharuddhāmbaraśrīḥ |
Lyodhānāṃ ratnasānau samam asurabhaṭai ra*myasaṅgrāmalīlā-
paryāyopāttahelājayamuditabhaṭīcakravālā jajṛmbhe || 148 ||
    • 1. ‘rasya’ ka-kha.
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye ci*trayuddhavarṇanaṃ nāmāṣṭacatvāriṃśaḥ sargaḥ |
    • 2. ‘citrayuddhavarṇanaṃ’ ka-pustake nāsti.