User Tools


Kāvyamālā 22, OCR

  • , ,
  • Known as: , (NCC).
  • Siglum: KOCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • KOCR

aṣṭa­ca­tvā­riṃ­śaḥ sa­rgaḥ |

atha jva­la­tkā­ñca­na­rā­ji­śṛ­ṅga­śai­lo­pa­mā dā­na­va­dai­tya­nā­thāḥ |
kṛ­śā­nu­pi­ṅga­bhru­ku­ṭī­ka­rā­la­la­lā­ṭa­pa­ṭṭā ha­rim abhyu­pe­yuḥ || 1 ||
Lyu­gā­nta­kā­lā­na­la­dhū­ma­rā­śir ivā­dhi­rū­ḍhaḥ ka­la­dhau­ta­śai­lam |
tā­rkṣye sthi­to me­gha­ru­cir yu­yu­tsur vi­va­lgi­to va­lgu­va­rū­thi­nī­ṣu || 2 ||
sāsī su­sā­sā­sa­su­sā­sa­so 'sāv avau­va­vāv eva vivo vi­vī­vaḥ |
nai­nā­na­ne­nā­nu­na­nā na­no­nau ra­rī­ru­rū­ro ra­ri­rā­ra ro­ram || 3 ||
(ekā­kṣa­ra­pā­daḥ)
ta­syā­tha ni­striṃ­śa­ni­pā­ta­lū­na­sau­va­rṇa­va­rmā­ru­ṇa­ra­tna­cū*ḍāḥ |
ni­rī­yur āyo­dha­na­mū­rdhni kā­yād ama­rṣa­vaddger iva vi­sphu­li­ṅgāḥ || 4 ||
    • 1. ‘cūrṇāḥ’ kha.
tena dvi­ṣāṃ saṃ­ya­ti de­ha­la­gna­pa­ta­ttri­kā­śvā­sa­ka­lā­la­sā­nām |
vya­dhā­yi senā ka­ra­vā­la­kṛ­tta­pa­ta­ttri­kā­śvā­sa­ka­lā­la­sā­nām || 5 ||
sa­lī­lam ā*yo­dha­na­mū­rdhni da­rpāt saṃ­nā­ham utsṛ­ṣṭa­va­to 'pi ta­sya |
su­rā­ri­ca­krī­kṛ­ta­cā­pa­mu­ktaiḥ śa­raiḥ śa­rī­raṃ bi­bhi­de na dhai­ryam || 6 ||
    • 2. ‘abhyāhavamūrdhni’ kha.
avā­pya taiḥ ka­rka­śa­mā­rga­lā­bhaṃ śa­mā­rga­lā­bha­ṅga­kṛ­ti­pra­ga­lbhaiḥ |
ni­nye na nū­naṃ sa­ra­sā­ta­lā­bhai ra­sā­ta­lā­bhai­ka­pa­rā­ya­ṇa­tvam || 7 ||
sa va­lla­kī­vā­dyam ivā­ri­sai­nyaṃ ta­ntrī­gu­ṇo­tka­rṣa­va­dā­ha­vā­gre |
vi­stā­ri­dai­nyaṃ la­ghu­bhiḥ pra­hā­raiś ci­raṃ va­śa­sthaṃ gu­ru­bhiś ca ca­kre || 8 ||
abhūt pa­rī­te su­bha­ṭair arā­ti­vi­ṣā­da­va­dbhir na vi­ṣā­da­va­dbhiḥ |
asṛ­ṅma­yī­nāṃ pra­bha­vas ta­dā­nīm apāṃ ca ja­nye sa­ma­pā­ñca­ja­nye || 9 ||
tā­rkṣye sthi­tas ta­tka­na­kā­va­dā­ta­pa­ta­ttra­ra­śmi­cchu­ri­to­tta­rī­yaḥ |
su­rā­ri­se­nā­da­li­tās ta­dā­nīṃ ca­mū­ca­rān svān atha śā­rṅga­pā­ṇiḥ || 10 ||
na­vī­na­nā­nā­na­va­no vi­vo­nnaṃ va­vā­va­ne­nā va­na­vā­nvi­nai­nān |
vā­nā­na­nā­nnā­nu­va­naṃ na nu­nnā na­vī­ni­vā­va­nna­va­nā­va­vi­nnaḥ || 11 ||
(dvya­kṣa­raḥ)
sphu­ra­tki­rī­ṭā­spa­da­pa­dma­rā­ga­ma­yū­kha­re­khā­cchu­ri­tā mu­rā­reḥ |
vyā­pā­rya­mā­ṇā­si­sa­ra­kta­dhā­rā­mā­rgā­ṅki­te­va śri­ya­mā­sa­da­ddyauḥ || 12 ||
sa sā­dhu­saṃ­dho ni­dha­nā­ndha­dhu­ndhur dha­nu­rdhu­nā­no dhu­ri dhī­ni­dhī­nām |
ru­ro­dha ro­dhair mṛ­dha­mā­rga­rā­gi­ma­nāḥ sa­ma­grā­su­ra­sā­ra­se­nāḥ || 13 ||
(sa­pta­vya­ñja­na­ba­ndhaḥ)
Lāta­sta­re mu­dga­ra­ghā­ta­bhi­nna­ka­rī­ndra­ku­mbha­skha­li­taiḥ sa­ra­ktaiḥ |
sa­ṅgrā­ma­la­kṣmī­śa­ba­rī­vi­bhū­ṣā­gu­ñjā­pha­lair mau­kti­ka­ma­ṇḍa­laiḥ kṣmā || 14 ||
sa­sā­ra­sūḥ sā­ra­sa­sā­ra­sā­rī sa­sā­ra sū­riḥ sa­su­rā­su­re 'sau |
ra­sau­ra­sā­riḥ sa­ra­saṃ ri­raṃ­su­rā­saiḥ su­rā­so 'ri­si­rā­sra­sā­re || 15 ||
(dvya­kṣa­raḥ)
ra­tno­jjva­laiś ca­kra­ma­yaiḥ pa­ta­dbhiḥ pa­ri­sphu­ra­ddī­dhi­ti­ca­kra­vā­laiḥ |
vya­rā­ja­tā­ne­ka­sa­ha­sra­saṃ­khyaiḥ kṣa­yā­rka­bi­mbair iva saṃ­yu­go­rvī || 16 ||
ku­ntā­bhi­ghā­tād ra­ṇam īyi­va­dbhis ta­dā­ca­ka­mpe tu­ra­gair arī­ṇām |
ghna­nto na te ta­tra ru­ciṃ da*dhā­nā tadā ca kaṃ­pe­tu­ra­gai­ra­rī­ṇām || 17 ||
    • 1. ‘dadānāḥ’ ka.
sa nī­ra­bhā­rā­mbu­dha­rā­bhi­rā­mas ta­ḍi­ccha­ṭā­pi­ṅga­ta­ro­tta­rī­yaḥ |
śri­yaṃ da­dhā­naḥ pṛ­thu­lā­ṅga­lī­nāṃ va­rṣā­va­tā­ra­pra­ti­mo mu­rā­riḥ || 18 ||
ka­rair akā­ro 'ri­ki­ro 'ku­kā­ku­rā­ke­ka­rair eka­ku­kā­ra­kā­ruḥ |
ki­rer akā­ri kra­ka­rai­ka­kā­rā ku­rī­ra­kā­re­ka ka­rā­ra­kau­kāḥ || 19 ||
(dvya­kṣa­raḥ)
ta­tkha­ḍga­dhā­rā­vi­ni­kṛ­tta­mū­lā vi­ṣā­ṇi­nāṃ pī­va­ra­ha­sta­da­ṇḍāḥ |
vi­dhī­ya­mā­nā­nta­ka­rā­ja­dhā­nī­sta­mbhā­bhi­rā­māḥ pa­ti­tā vi­re­juḥ || 20 ||
yo­dha­sya ta­smin sa­ma­re ta­dā­nīṃ vi­ni­ghna­to 'rā­ti­ca­mūḥ sva*dhā­mnā |
bhā­svān api sphā­ra­ta­ra­pra­tā­po na sā­myam āla­mba­ta cā­ru­do­ṣṇaḥ || 21 ||
    • 2. ‘sudhāmnā’ kha.
(mā­trā­cyu­ta­kam_)
ni­pā­ti­ta­syā­ri­śi­ra­stra­ba­ndhe kṛ­pā­ṇa­pa­ṭṭa­sya ca tena ro­ṣāt |
ta­dā­spa­da­śrī­ma­ṇi­pā­ri­hā­rya­ni­nā­da­lī­lā­ra­ṇi­te­na tena || 22 ||
ra­ṇaṃ ga­jaiḥ si­ndhum ivā­ma­rā­ṇāṃ ta­dā­pa*rā­jai­ṣṭa­ta­ma­nta­ra­ṅgaiḥ |
vi­ro­ca­naś cā­nu­ga­to 'dhi­pa­tya­ta­dā­pa­rā­jai­ṣṭa ta­ma­nta­ra­ṅgaiḥ || 23 ||
    • 3. ‘parājyaiṣṭha’ ka.
(yu­gmam_)
su­rā­ri­nā­the­na ra­ṇa­kṣa­pā­su pra­bhā­ma­ya­sya dhva­ji­nī ta­dā­nīm |
yu­gā­nta­ve­le­va sa­nī­ra­bhā­ra­ga­bhī­ra­tā­ra­sta­na­yi­tnu­gho­ṣā || 24 ||
pa*rā­pa­nā­pa­kṣa­ma­nā­na­te­na na­ve­na sā­pa­tnya­pa­sā su­gā­su |
ji­tā­ji­mā­thi­pra­thi­mā­su­gā­su śu­bhā­śu sā­ra­mbha­ra­sā na­ge­na || 25 ||
    • 4. ‘parāparāmarṣasanānatenanavīna’ ka.
(prā­ti­lo­mye­na sa evā­rthaḥ)
Lni­pā­ti­tas tena dṛ­ḍhā­sthi­ba­ndhe ta­dbha­ṅga­to­ṣād iva tī­kṣṇa­dhā­raḥ |
tene di­ga­nta­pra­ti­phā­la­dī­rghaṃ kṛ­pā­ṇa­pa­ṭṭaḥ kva­ṇi­tā­ṭṭa­hā­sam || 26 ||
dī­nā­na­ne­ndūn adu­nod anu­nnā nā­na­nda­no­dī da­nu­na­nda­nā­dīn |
nā­na­ndi­no 'nū­na­na­dī­na­nā­dān na­ndī na­na­ndā­nu na­da­nn adū­naḥ || 27 ||
(dvya­kṣa­raḥ)
na­vo­tpa­la­śyā­ma­la­kā­nti­bhā­sva­da­ne­ka­pā­rī­hi­ta­cā­ru­śo*bhāḥ |
sa pā­na­bhū­mīr iva saṃ­yu­go­rvīś ca­kā­ra nā­nā­va­ra­vī­ra­bā­hyāḥ || 28 ||
    • 1. ‘śauṇḍaḥ’ ka.
vya­dhā­yi tena kṣa­pi­tā­stra­śa­stra­pra­pa­ñca­mā­yā­ma­va­tā sa­tā­ram |
ta­tsai­nyam āva­rji­ta­śa­tru­ra­kta­pra­pa­ñca­mā­yā­ma­va­tā sa­tā­ram || 29 ||
ta­smin ma­hā­rau ra­va­saṃ­ka­ṭe 'pi ni­pā­ti­tāḥ saṃ­yu­ga­mū­rdhni vī­rāḥ |
kṛ­tā­pa­dā­nāḥ pra­sa­ra­dvi­mā­na­vī­thī­ga­tāḥ sva­rga­ni­vā­sam āpuḥ || 30 ||
sā­mbho­bha­rair añja­na­bhe­da­bhā­bhiḥ prā­ptaiḥ sma­rā­reḥ sa­ma­rā­na­ka­tvam |
saṃ­hā­ra­kā­la­kṣu­bhi­ta­sya si­ndhoḥ sa­mā­na­śa­bdair ga­ga­naṃ ta­dā­nīm || 31 ||
(mā­trā­ra­hi­to gū­ḍha­kri­yā­ka­rtṛ­kaḥ)
sa­ṅgrā­ma­bhā*ge sa­ha­sā­bhyu­pe­tya kṛ*tā­bhi­yo­gān su­bha­ṭāṃs ta­dā­nīm |
ekā śivā dūty api cā*nta­re­ṇa saṃ­yo­ja­yā­mā­sa sa­hā­psa­ro­bhiḥ || 32 ||
    • 2. ‘rāgaṃ’ ka.
    • 3. ‘kṛtābhiyogāḥ’ kha.
    • 4. ‘cātureṇa’ ka.
saṃ­khye pa­rā­suṃ su­ra­lo­ka­nā­rī pra­vī­ram ādā­ya sa­rā­gi­ce­tāḥ |
su­me­ru­ku­ñjaṃ pra­vi­ve­śa cā­ru­pi­yā­la­sā­laṃ ra­ma­ṇā­bhi­lā­ṣāt || 33 ||
(akṣa­ra­cyu­ta­kam_)
ka­rā­la­le­khaṃ sṛ­ṇi­ghā­ta­dhū­ta­mū­rdhā sa­mu­tkṣi­pya ka­raṃ ka­rī­ndraḥ |
ada­rśa­ya­nnā­ka­ta­lā­dhi­ro­ha­so­pā­na­mā­lām iva yo­ddhur agre || 34 ||
mā­rā­ri­rā­mā­ma­ma­rai­ra­mo­mā­mu­ro­ra­rā­rmā­ri­ma­mū­mma­rī­rām |
ma­rī­ma­mī­rāṃ ma­ru­mā ma­ma­rma mā­rā­mi­rā­mā­ru­ra­mī­ma­mo­rmim || 35 ||
(dvya­kṣa­raḥ)
dai­tyā­dhi­pās ta­tra yu­yu­tsa­vo ye sa­ro­ṣa­da­ṣṭā­dha­ra­rau­dra­ne­trāḥ |
kṣa­tā­bhi­mā­nās ta­ra­sā ta­yā­tha te vī­ta­tṛ­ṣṇāḥ sa­ma­re ba­bhū­vuḥ || 36 ||
saṃ­sā­ra­se­tuḥ su­ra­saṃ­stu­tās trais ta­stā­ra sā­stā­ri­ta­rāḥ sa­tā­rā |
sā­rā­sti­tā­rā­ti­ra­sāḥ sa­sū­tāḥ sā­sro­tsa­rā­sāḥ sa­ra­sās ta­tas tāḥ || 37 ||
(trya­kṣa­raḥ)
Lva­jra­pra­bhaṃ ta­tpṛ­ta­nā ta­dā­nīṃ ve­le­va kū­lā­ca­lam ūrmi­bha­ṅgaiḥ |
vi­śvā­py avi­śvā­sa­kṛ­dā­ha­ve­ṣu vi­vyā­dha saṃ­ra­bhya va­rā­ha­ka­rṇaiḥ || 38 ||
ni­ghnan sa śa­troḥ pṛ­ta­nā ra­ṇe­ṣu se­bhā va­rā­sa­pra­sa­rā ba­bhā­se |
saṃ­ra­mbham ambho­dha­ra­dhī­ra­nā­do ha­ro­ru­sā­ras ta­ra­sā ru­ro­ha || 39 ||
(prā­ti­lo­mye­nā­bhi­nnā­rtha­pā­daḥ)
abhyā­pa­ta­ntī stha­gi­tā­nta­ri­kṣaṃ sa­ro­ṣa­ci­ttā yu­dhi vi­pra­ci­tteḥ |
ṭāṃ­kā­ri­tā­śe­ṣa­vi­mā­na­gha­ṇṭais tadā vi­ka­rṇair bhu­ja­gair ivā­rāt || 40 ||
senā sa­bhā­mā na­va­tī­vra­tā­pe senā sa­bhā mā­na­va­tī vra­tā­pe |
sā­dhūr jitā sann ava­dhā­tu­rā­ge sā dhū­rji­tā sa­nna­va­dhā­tu­rā­ge || 41 ||
(sa*mu­dga­ya­ma­kam_)
    • 1. ‘saṃpuṭayamakam_’ ka.
dā­nā­ra­tā sa­ṅga­ta­mā­na­dā­sā nā­nā­dhu­rā va­rma­va­tā va­rā­saiḥ |
sai­rā­va­tā va­rma­va­rā dhu­nā­nā sā dā­na­mā­ta­ṅga­sa­tā­ra­nā­dā || 42 ||
(anu­lo­ma­pra­ti­lo­mā­rdha­ślo­kaḥ)
ni­pa­tya saṃ­hā­ra­vi­bhā­va­rī­va su­rā­ri­sai­nye­na sa­maṃ yu­yu­tsuḥ |
chā­yā­ndha­kā­ra­stha­gi­tā­rka­bi­mba­di­ga­nta­rā dā­na­va­ca­kra­vā­lam || 43 ||
ka­llo­li­kī­lā­la­ku­lā­ku­lā­ku­kā­ko­la­kā­kī­ku­li­kā­li­ke­kaiḥ |
kālī ku­kā­ko­ki­la­kā­la­kai­kā lo­lā­la­kā­lo­ki ka­lau ki­lo­lkā || 44 ||
(dvya­kṣa­raḥ | ti*la­kam_)
    • 2. ‘tilakam_’ ka-pustake nāsti.
kā­tyā­ya­nī dvā­da­śa­bhis ta­dā­nīm uda­ñci­tā­ṣā­ḍha­ta­yā­tha do­rbhiḥ |
vya­rā­ja­tā­yo­dha­na­mū­rdhni mā­saiḥ saṃ­va­tsa­ra­śrīr iva jṛ­mbha­mā­ṇā || 45 ||
ta­nmā­rga­ṇair ye 'bhi­ha­tāḥ pa­ta­dbhir avā­pa­tan vī­ra­ta­yā­bhi­yo­ge |
tān di­vya­nā­rī­ja­na­tā dhi­yā­rghyair avā­pa ta­nvī ra­ta­yā­bhi­yo­ge || 46 ||
ci­raṃ ni­da­dhyau pu­na­ru­kta­mū­rchā­ga­mā­ga­me­ṣu pra­vi­lo­ki­tā­nām |
ni­mī­li­tā­kṣaḥ sa­mi­ti pra­vī­raḥ su­rā­ṅga­nā­nām iva rū­pa­la­kṣmīm || 47 ||
Lsa­mu­tkha­na­tka­ści­da­pā­sta­he­tir a*jo­ta­tā­ne­ka­pa­daṃ ta­da­ṇḍam |
vai­ri­ñcam apy aśva­khu­ra­kṣa­to­tthaṃ rajo '*ta­tā­ne­ka­pa­da­nta­da­ṇḍam || 48 ||
    • 1. ‘ajotatetyasyādyotatetyarthaḥ | ‘juṭṛ bhāsane’ iti kha-pustakaṭippaṇam_.
    • 2. ‘ataniṣṭa’ iti kha-pustakaṭippaṇam_.
eka­sya saṃ­khye pa­ri­pū­rṇa­cā­ru­śṛ­ṅgā­ra­rā­ga­sya ba­bhū­va ta­smin |
īhā­mṛ­gā­ṅka­sya su­rā­ṅga­nā­bhir dṛ­ṣṭa­sya ce­ṣṭā­ra­bha­ṭī pra­dhā­nā || 49 ||
bha­yaṃ­ka­rai­rā­va­ṇa­da­nta­da­ṇḍa­saṃ­gha­ṭṭa­dhū­mrā­vi­la­me­ru­ku­ñjā |
ama­nda­rī*ḍho­ra­ga­bā­ṇa­vi­ddha­vi­ṭa­ṅka­ṭa­ṅkā­su­ra­bā­hu­da­ṇḍā || 50 ||
    • 3. ‘rīḍhā prahāraḥ’ iti kha-pustakaṭippaṇam_.
(bhā­ṣā­sa­mā­ve­śaḥ)
ga­bhī­ra­dhī­rā­ra­va­rī­ṇa­bhī­ru­ra­ṇā­da­rā dā­ru­ṇa­vā­ra­ṇā sā |
abha­ṅgu­rā vī­ra­vi­rū­ḍha­hā­va­su­rā­ṅga­nā­da­kṣa­ka­ṭā­kṣa­mo­kṣaiḥ || 51 ||
(pā­da­ni­ra­va­dyaḥ)
pra*bhā­ma­ye­nā­ri­ca­mūs ta­dā­nīṃ sa­lī­lam āsphā­li­ta­cā­pa­ya­ṣṭiḥ |
vi­rū­ḍha­saṃ­ra­mbha­su­rā­ri­bā­ṇa­saṃ­bhā­ra­saṃ­ru­ddha­ka­rī­ra­ku­ñjā || 52 ||
    • 4. ‘daṇḍam_’ ka. ayaṃ ślokaḥ kha-pustake nāsti.
(prā­ga­rdha­ni­ra­va­dyaḥ)
ārū­ḍha­rī­ḍhā­ma­ra­bā­ṇa­vi­ddha­tu­raṃ­ga­mā*lā ra­ṇa­rā­ga­mū­ḍhā |
nītā vi­ha­sta­tva­bhi­bhaiḥ sa­hā­tha su­va­rṇa­sā­nor ga­ha­nā­ny avi­kṣat || 53 ||
    • 5. ‘mālāṃ raṇarāgamūḍham_’ ka.
(ca­ra­mā­rdha­ni­ra­va­dyaḥ)
ruṣā tam abhyaid atha va­jra­bā­hu­va­rū­thi­nī saṃ­ga­ra­rā­gi­ce­tāḥ |
dai­tyair upe­tā kṣa­ya­kā­la­si*ndhu­ve­le­va ka­llo­la­gha­ṭā­sa­ha­sraiḥ || 54 ||
    • 6. ‘sindhoḥ’ kha.
saṃ­hā­ra­dhī­na­rda­ma­dā sa­mā­bhī rā­sā­da­rā­ti­sthi­ra­tā­ra­kā ca |
sā­taṃ va­rā­sa­pra­ka­re 'bhi­yo­jyā nā­mā­hi­tā­ji­tva­ra­sā­di­nā­mā || 55 ||
(prā­ti­lo­mye­nā­na­nta­ra­ślo­kaḥ)
mā­nā­di­sā­ra­tva­ji­tā­hi­mā­nā jyā­yo­bhir eka­pra­sa­rā­va­taṃ­sā |
ca­kā­ra tā­ra­sthi­ti­rā­da­sā­rā bhī­mā sa­dā­ma­rda­na­dhī­ra­hā­sam || 56 ||
dai­tyair athā­bhye­tya kṛ­tā­nta­mu­khyā ra­yād ayu­dhya­nta raṇe su­rau­ghāḥ |
ta­ra­ṅgi­ṇī­sro­ta­si saṃ­pa­ta­ntas ta­ra­ṅga­bha­ṅgā iva ga­ṇḍa­śai­laiḥ || 57 ||
ra­kṣo­da­ra­kṣo­da­vi­pa­nna­dai­tya­mā­nā­ga­mā­nā­ga­ta­bhī­ti­yo­dhām |
pa­ttrā­ta­pa­trā­ta­ta­ba­ddha­śo­bhāṃ vi­śvā­sa­vi­śvā­sa­pa*dā­ti­sai­nyām || 58 ||
    • 7. ‘madāti’ kha.
Labhye­tya sa­ṅgrā­ma­bhu­vaṃ vi­ṣā­ṇa­pra­bhā­ccha­le­no­da­ra­dhā­ma­pī*tam |
sa*mu­dgi­ran gā­ṅgam iva pra­vā­ham a*yo­dha­yan nā­ga­mu­kho 'bhi­yā­tīn || 59 ||
    • 1. ‘pīṭham_’ kha.
    • 2. ‘samudvahat_’ kha.
    • 3. ‘apothayat_’ ka.
bhā­ne­na nū­nā­na­ni­bhā­na­nu­nnā­ni­bhā­na­no bhā­nu­ni­bhān na­bho­bhit |
nā­bhi­nna­nā­bhī­na­ni­nā­na­nau­bhā­nā­nā­bhi­no­bhā­nna­na­nā­nu­bhū­nut || 60 ||
(dvya­kṣa­raḥ | vi*śe­ṣa­kam_)
    • 4. ‘viśeṣakam_’ ka-pustake nāsti.
pra­kā­śi­tā­yo­dha­na­sau­ṣṭha­vo 'tha mā­yā­su­ro 'nya­tra vi­pa­kṣa­lo­kam |
vi­rū­ḍha eko '*dhi­ra­ṇaṃ ba­bā­dhe pra­sa­hya dhā­tva­rtham ivo­pa­sa­rgaḥ || 61 ||
    • 5. ‘api’ ka.
da­da­rśa senā a*tha dā­na­vā­nām anu­tta­māḥ sā­dhya­va­sā ya­mas tāḥ |
śa­rī­ra­la­gnāś ca śivā bha­ṭā­nā­ma­nu­tta­māḥ sā­dhya­va­sā­ya­ma­stāḥ || 62 ||
    • 6. ‘yudhi’ ka.
mū­rchā­pa­rī­taṃ ta­ra­sā ja­gā­ma ja­hau sa­mā­śvā­sam upe­yi­vāṃ­sam |
ka*da­rthi­te­ti sma ga­tā­ga­tā­bhyāṃ bha­ṭe­na nā­ka­pra­ma­dā­ha­vā­gre || 63 ||
    • 7. ‘kadarthyateti’ kha.
te­nā­ha­tā­ny āha­va­du­rma­de­na dva­ndve ta­dā­nīṃ tu­mu­le pra­vṛ­tte |
ta­taḥ pa­dā­nī­va ba­lā­ni pū­rvam abhya­rhi­tā­ni dvi­ṣa­tāṃ ni­pe­tuḥ || 64 ||
vi­śa­ṅka­ṭaṃ ka­ṇṭha­vi­ṣaṃ da­dhā­naḥ ku­lā­dri­ni­rbhe­da­vi­śa­ṅka­ṭa­ṅkam |
ma­hā­ni ka*rtuṃ sa­ma­re ni­rā­stha­da­rā­ti­lo­kaṃ sa­ma­hā­ni ka­rtum || 65 ||
    • 8. ‘hartuṃ’ kha.
bhā­nti sma saṃ­vī­ta­gu­ḍair va­pu­rbhis tu­ra­ṅga­māḥ saṃ­ta­tam āpa­ta­ntaḥ |
āvi­ṣkṛ­tā­ne­ka­sa­ha­sra­saṃ­khyair ive­kṣi­tuṃ vi­kra­mam indu­mau­leḥ || 66 ||
śiro va­han ba*ndhu­ram āji­ṣūc ca śi­kha­ṇḍa­kā­ntaṃ śa­śi­kha­ṇḍa­kā­ntam |
ra­rā­ja la­gnaḥ su­ra­śā­tra­vā­ṇām ane­ka­pā­lī­da­ma­ne ka­pā­lī || 67 ||
    • 9. ‘uddhura’ ka.
che­ttuṃ śi­raḥ ku­ñja­ra­pṛ­ṣṭha­bhā­jaḥ pa­rya­stam īśe­na sa­dhā­ma ca­kram |
da­da­rśa rā­hur ni­ja­ka­ṇṭha­pī­ṭha­cchi­dāṃ sma­ra­nn utpha­la­da­nta­ri­kṣe || 68 ||
sa­bhā­ma­yā­nāṃ pra­sa­bhā­ma­yā­nāṃ sa­mi­ddha­rā­gā­bhi­sa­mi­ddha­rā­gā|
ca­kā­ra senā na ca kā ra­se­nāḥ sa­mā­hi­tā­nā­ma­sa­mā­hi­tā­nām || 69 ||
na­bha­sta­lo­dyā­na­ta­mā­la­kha­ṇḍair bha­ṭa­pra­tā­pā­na­la­dhū­ma­da­ṇḍaiḥ |
sa­ṅgrā­ma­du­gdho­da­dhi­kā­la­kū­ṭa­le­khā­vi­bha­ṅgaiḥ sphu­ri­taṃ kṛ­pā­ṇaiḥ || 70 ||
Lta­smiṃs tadā bhā­sva­ti ca­ndra­cā­ru­ni­śā­ta­he­tau yu­dhi jṛ­mbha­mā­ṇe |
vi­śī­rya­mā­ṇaṃ da­dṛ­śe su­rā­reḥ sai­nyā­ndha­kā­raṃ tri­da­śā­dhi­nā­thaiḥ || 71 ||
(bi­ndu­cyu­ta­kam_)
*rā ma­tā­pi kṣa­pi­tā­ma­rā sā mārā bhi­yā ca­kra­ca­yā­bhi­rā­mā |
na­ve­bha­rā­sa­pra­sa­rā bha­ve­na senā tu he­ti­kṣa­ti­he­tu­nā­se || 72 ||
    • 1. ‘mārā’ kha.
(prā­ti­lo­mye­na sa evā­rthaḥ)
u*tti­ṣṭha­mā­nā sa­ma­re sa­da­rpaṃ saṃ­hā­ra­ve­le­va ja­ga­ttra­ya­sya |
ni­striṃ­śa­ka­llo­la­ka­rā­li­tā­bhra­si­ndhur na­da­ntī gha­na­gho­ra­gho­ṣam || 73 ||
    • 2. ‘ātiṣṭha’ ka.
te­nā­cyu­tā­cā*ra­mṛ­dhā­bhi­rā­mā mā­nā­na­tā gau­ra­va­dhā­ma­rā­gāt |
se­nā­rdi­tā sā­ra­ru­dhā su­rā­ṇāṃ nā­nā­hi­tā vā­ra­yu­dhā pa­rā­sīt || 74 ||
    • 3. ‘sāramṛtā’ ka.
(pra­ti­pā­daṃ go­mū­tri­kā mu­ra­ja­ba­ndhaś ca)
ro­mā­ñcam uccair bi­bha­rāṃ ca­kā­ra ta­tkha­ṅga­ghā­taiḥ su­bha­ṭa­sya saṃ­khye |
su­rā­ṅga­nā­da­rśa­na­jṛ­mbha­mā*ṇa­ma­no­bha­va­sye­va śa­rī­ra­ya­ṣṭiḥ || 75 ||
    • 4. ‘māṇā’ ka-kha.
va­jra­pra­bha­syā­tha yu­yu­tsu sai­nyaṃ ta­dā­śu śū­re­ṇa tadā śu­śū­re |
śa­ktā ba­bhū­vuḥ sa­ma­re vi­je­tuṃ ma­hā­na­ṭaṃ ke* 'tra ma­hā­na­ṭa­ṅke || 76 ||
    • 5. ‘ketu’ kha.
vi*cū­rṇya­mā­na­dvi­pa­ka­rṇa­śa­ṅkha­pa­rā­ga­pā­ṇḍū­kṛ­tam uddha­ta­sya |
sa­ca­nda­nā­le­pam ivā­ma­ra­strī­sa­mā­ga­mo­tka­sya va­pur vi­re­je || 77 ||
    • 6. ‘vidīrya’ ka.
sā­mā­ni­tā­yu­kpra­sṛ­tā va­rā­si si­rā­va­tā­sṛ­kpra­yu­tā­ni­mā­sā |
rā­vī­bha­rā­sa­pra­ti­ghā­pa­ro­pa­pa­ro­pa­ghā­ti­pra­sa­rām avī­rā || 78 ||
(anu­lo­ma­pra­ti­lo­ma­pā­daḥ)
ni­śān ane­nā­hi­ta­hā­ri­śo­bhaṃ śai­tya­sya dhā­mā­ma­la­mu­ṣṇa­ra­śmeḥ |
da­dhat ta­dā­nīṃ yu­dhi ma­ṇḍa­lā­graṃ tu­ṣā­ra­dhā­mā ca ja­ghā­na dai­tyān || 79 ||
vi­ma­tsa­raḥ pa­ttri­ga­ṇe­na sā­kaṃ sa­vyā­pa­sa­vyā­pa­di dai­tya­ca­kre |
vyā­pā­ra āsīc ca śa*rair bha­ṭā­nāṃ saṃ­de­ha­saṃ­de­ha­pa­rā­ya­ṇā­nām || 80 ||
    • 7. ‘śanaiḥ’ ka.
Lsme­rā­na­nā­bhyāṃ sa­ma­re sa­me­tya so­llā­sa­nā­nā­si­la­tā­la­lā­māḥ |
tā­bhyāṃ sa­saṃ­ra­mbham arā­ti­se­nā ni­rā­si­re sā­ra­ta­rā­bhi­rā­māḥ || 81 ||
ta­thā da­dhā­no 'ta­nu­tāṃ ni­dhī­nāṃ dhū­tā­na­no 'nū­na­dhu­nī­na­nā­daḥ |
te­nai­dhi­tā­nāṃ ni­dha­naṃ ta­dā­nīṃ nū­naṃ na tene na dha­nā­dhi­nā­thaḥ || 82 ||
(ta­va­rga­ba­ndhaḥ)
cū­rṇo da­dhau ta­ddṛ­ḍha­va­jra­mu­ṣṭi­ni­ṣpi­ṣṭa­sau­va­rṇa­ta­nu­tra­ja­nmā |
mu­ktā­ni­dhā­ne­ṣu ka­rī­ndra­ku­mbha­stha­le­ṣu si­ddhā­rtha­ka­rā­śi­lī­lām || 83 ||
ka­ṅkā­la­kā­ryā­rthi­śi­vā­si­lū­na­kaṃ kā­la­kā­rā­ti­ga­ṇā ra­ṇo­rvyām |
ka­ṅkā­la­kā bhā­su­ra­de­ha­la­gna­ka­ṅkā­la­kā­dhī­śa­ca­mūr na ca­kre || 84 ||
yo­dhāḥ ka­lā­paiḥ kṛ­ta­cā­ru­śo­bhā vi­mu­kta­siṃ­ha­dhva­ni­tā­ra­ke­kāḥ |
ko­ṣo­da­re­bhyaś ca­kṛ­ṣuḥ kṛ­pā­ṇā­na­hī­nma­yū­rā iva ko­ṭa­re­bhyaḥ || 85 ||
pre­ṅkha­nna­khāṃ­śū­tka­ra­ma­ñja­rī­kā ka­rṇā­nta­kṛ­ṣṭo­nna­ta­cā­pa­ya­ṣṭiḥ |
saṃ­khyā­va­to 'pi dvi­ṣa­to ra­ṇe­ṣu ja­ghā­na kālī ga­ṇa­nā­vya­tī­tān || 86 ||
ja­ga­ttra­ye 'pi spṛ­ha­ṇī­ya­rū*pā vi­la­kṣa­ṇaṃ rū*pam upā­ji­hī­rṣuḥ |
lā­va­ṇya­sau­bhā­gya­gu­ṇai­ra­ni­ndyaiḥ pu­ra­ndhri­cū­ḍā­ma­ṇi­tām upe­tya || 87 ||
    • 1. ‘rūpaṃ’ ka.
    • 2. ‘veṣaṃ’ ka.
ro­dho­dha­rā ro­dhra­dha­rai­ri­rā­dhrai­ra­ro­ru­dhā dhū­rdha­ra­dhū­ru­rū­rāḥ |
ru­ro­dha rai­dhā­dhi­ru­dho ra­dhā­dhi­rā­dhā­ra­dhī­rā­ru­dhi­rā dha­rā­rdham || 88 ||
(dvya­kṣa­raḥ | yu­gma­kam_)
kṣi­ptaṃ ka­re­ṇā­tha tayā vi­dū­ra­ma­rdhā­rdha­ma­gnaṃ vi­ni­pa­tya ti­ryak |
ba­bhā­ra ca­kraṃ ka­ri­ku­mbha­bhā­sva­da­ṭṭā­la­sā­la­kra­ma­śī­rṣa­ka­tvam || 89 ||
ta­syāṃ ra­ṇā­ra­ṇya­bhu­vi pra­kṛ­ṣṭa­kṛ­pā­ṇa­kṛ­ttā­ri­bha­ṭā ta­dā­nīm |
mā­rī­ca­mā­yā­kṛ­ta­tī­vra­mo­hā ra­ghū­dva­ha­sye­va ca­cā­ra vṛ­ttiḥ || 90 ||
sā­mbho­bha­rair añja­na­bhe­da­bhā­bhiḥ prā­ptaiḥ sma­rā­reḥ sa­ma­rā­na­ka­tvam |
saṃ­hā­ra­kā­la­kṣu­bhi­ta­sya si­ndhoḥ sa­mā­na­śa­bdair ga­ga­naṃ ta­dā­nīm || 91 ||
(mā­trā­ra­hi­to gū­ḍha­kri­yā­ka­rtṛ­kaḥ)
Lsta­na­ty upe­tāṃ pṛ­ta­nāṃ sma­rā­res tadā na ke­yū­ra­ci­tāṃ­sa­bhā­bhiḥ |
su­ra­dvi­ṣaḥ saṃ­va­li­tā­rka­pā­dās ta­dā­na­ke 'yū ra­ci­tāṃ sa­bhā­bhiḥ || 92 ||
tato 'tya­tī­yā­ya tayā yu­tā­ta­tā­yya­tya­yā­yā­ya­ti­to­ti­ya­ttam |
tu­tyā ya­yau taṃ ya­ti­ye­ya­tā­yī tā­yī­ta­yā­to ya­yu­yā­yi­ta­tyā || 93 ||
(dvya­kṣa­raḥ)
ka­rṣan dha­nuḥ saṃ­ha­ta­dī­pra­bā­ṇaṃ sa­sa­jja­rā­sa­ndha­va­dho ra­ṇe­na |
āva­rji­to bhī­ma ivā­ba­bhā­se sa­sa­jja­rā­sa­ndha­va­dho­ra­ṇe­na || 94 ||
saṃ­khye vṛ­ṣā­ṅkaḥ pra­sṛ­to na te­jas ta­dā­sa ha­nta­vya­va­dhā­ya­ka­sya |
sa­ṅgrā­ma­rā­ga­pra­sa­re­ṇa dū­raṃ ta­dā­sa­ha­nta vya­va­dhā­ya­ka­sya || 95 ||
sa­ttva­pra­kā­śa­pra­sa­re­ṇa dū­raṃ ni­rmu­cya­mā­ne­ṣv atha nā­ka­sa­tsu |
ko­da­ṇḍa­va­llīs ta­ra­sā dhu­nā­nā va­rū­thi­nī śī­ta­ma­rī­ci­mau­leḥ || 96 ||
sa­jjā ni­nā­dā­na­va­tā­pi­te­ṣu sā­kaṃ pa­tā­kā­śa­ta­lā­ñchi­te­ṣu |
sa­jjā­ni­nā dā­na­va­tā­pi­te­ṣu sā­ka­mpa­tā­kā­śa­ta­lā­ñchi­te­ṣu || 97 ||
(sa­mu­dga­ya­ma­kam_)
śi­lī­mu­khau­ghaiḥ kṣa­ya­sa­pta­sa­pti­ma­rī­ci­dī­prais tri­da­śā­ri­lo­kaḥ |
pra­sa­rpa­tā­rāt sa­ka­lā­su di­kṣu ra­jo­ndha­kā­re­ṇa vi*jṛ­mbhi­tā­su || 98 ||
    • 1. ‘vijṛmbhitāyām_’ kha.
vyā­pā­da­ya­ntaṃ ni­śi­taiḥ sa saṃ­khye sa­mā­na­ca­kra­vya­va­hā­ra­tā­pe |
ma­do­rji­tā­ne­ka­pa*dāri pā­ti­sa­mi­ddha­rā­gaś ca­tu­raṃ­sa­kū­ṭam || 99 ||*
    • 2. ‘padāni’ ka.
    • 3. ‘ka-pustake 'smāc chlokād agre ‘mahāyamakam_’ ity asti.
ra­ṇā­ṅga­ne kai­śi­ka­mā­rga­cā­rā śi­kṣā­ra*sā­vi­ṣkṛ­ta­sau­ṣṭha­vā­nām |
ta­tsai­ni­kā­nāṃ dhu­ta­ca*rma­kha­ṇḍā vya­jṛ­mbha­ta sthā­na­vi­śe­ṣa­la­kṣmīḥ || 100 ||
    • 4. ‘ravāviṣkṛta’ ka.
    • 5. ‘darpa’ kha.
hī­no­hi­nī­nāṃ na­ha­ne­na nai­nā nī­ho­ha­nā­no­na­ha­nā­na­ne­hā |
hī nu­nna­hā­nā ha­na­ne ha­ne­nā­na­hā­ni nā­nā­ha­na­nā­na­naṃ­haḥ || 101 ||
(dvya­kṣa­raḥ)
ta­dbā­ṇa­nir bhi­nna­ka­po­la­mu­kta­ra­kta­ccha­ṭā­pā­ṭa­la­ka­rṇa­śa­ṅkhaḥ |
gu­ho­pa­ka­ṇṭhā­spa­da­nū­ta­ne­ndu­bi­mbo­da­yā­dri­śri­yam āpa nā­gaḥ || 102 ||
Ldhī­nāṃ ni­dhā­naṃ ni­dha­nā­ndha­dhu­ndhū­na­dhū­na­no 'nū­na­dhu­nī­na­dhū­niḥ |
nu­nnā­dhi­dhe­nū­na­dhu­no­nna­nai­nā­na­ni­ndha­nā­nā­dhi dha­nai­dha­no 'ndhān || 103 ||
(dvya­kṣa­raḥ)
mū­rchā­pa­rī­taṃ ra­bha­sāj ji­ghṛ­kṣuḥ su­rā­ṅga­nā saṃ­ga­ra­mū­rdhni dhī­ram |
ujjī­va­ya­ntaṃ ka­ra­śī­ka­rau­ghair ama­rṣa­ji­hmaṃ ga­jam ālu­lo­ke || 104 ||
repe pu­ru­prī­ra­pa­ro 'pi pā­pa­ri­pro­ru­rū­pā­ri­pa­pī­ra­pā­ram |
pu­rā­ri rā­pā­pa­ra­pi­ppa­rā­rpi­re­po ri­pū­ro­ra­ra­pū­ri­ro­paḥ || 105 ||
(dvya­kṣa­raḥ)
mu­ktā­ni­dheḥ ku­ñja­ra­rā­ja­ku­mbha­kū­ṭa­sya pa­rya­ṅka­ta­le­ṣv aśa­ṅkam |
huṃ­kā­ra­mā­trair abhi­ja­pya yo­dhaḥ saṃ­si­ddhi­kā­mo ni­ca­khā­na śa­ṅkūn || 106 ||
te­jo­ta­tā­jo ja­ja­to 'ti­je­tā tato ji­to­jo­ti­ta­jā­ti­jā­tam |
jā­tī­ti to­tte ji­ta­ji­tta­tā­ji jājī ji­tā­tī­ta­ji­tī­ti­ta­ttat || 107 ||
(dvya­kṣa­raḥ)
ro­ci­ṣṇu­tac cā­pa­vi­mu­kta­ca­ṇḍa­nā­rā­ca­ca­krā­sta­vi­ro­ca­nā­rciḥ |
ja­jñe ja­gat ta­tkṣa­ṇam andha­kā­ra­saṃ­dhā­na­ni­rdhū­ta­di­ga­nta­kā­nti || 108 ||
roce 'ri­ro­ro ru­ru­ce ra­ro­cci­cca­rā­ca­rā­rcā­ru­ci­ro­ru­ca­rcaḥ |
cā­rī­ca­ro rā­ri­ru­cī ru­co­ccair acū­cu­ra­ccā­rci­ra­re­ra­cau­ram || 109 ||
(dvya­kṣa­raḥ)
gī­rvā­ṇa­bha­ṅgo­ddhu­ra­kaṃ­dha­ra­tvam āyo­dha­nā­gre da­dha­to 'bhra­lī­nā |
sa­ra­tna­cā­pā­ñja­la­dā­ni­vā­rā­tta­ḍi­dgu­ṇe­nā­śu vi­dhū­ya dai­tyān || 110 ||
lo­lā­li­mā­lo­lla­la­mau­li­mū­la­mī­la­lla­lā­mā­ma­la­mā­ma­le­lī |
mau­lī­ma­mā­lā­la­mi­lāṃ la­lā­ma­lā­mā­ma­mo­llo­la­ma­mā­li­mī­maḥ || 111 ||
(dvya­kṣa­raḥ)
sa­kā­rmu­ka­jyā­ra­va­tā­ra­ke­kā­ni­nā­da­saṃ­pū­ri­ta­di­gvi­bhā­gān |
su­ra­dvi­ṣo ba­ddha­ru­ṣaḥ ka­rā­la­ka­pā­la­śo­bhām abhi­to ji­ghā­suḥ || 112 ||
Lnu­nnai­ka­nā­nā­na­ka­nā­ki­nī­kā­na­nī­ki­nī­kā­na­na­ke­ki­no 'kān |
ko­nā­ka­na­nnā­ka­ka­kā­na­kā­nā­na­ko­ka­ki­ṅkā­na­na­nū­ka­kā­kuḥ || 113 ||
(yu­gmam_ | dvya­kṣa­raḥ)
sai­nyaṃ ta­dā­nīm aśa­ni­pra­bhe­ṇa su­ra­dvi­ṣaḥ saṃ­ya­ti ra­kṣya­mā­ṇam |
yu­yu­tsu dū­rād upa­ya­tpa­yo­dher vi*mu­kta­sī­me­va vi­lo­lam ambhaḥ || 114 ||
    • 1. ‘viṣikta’ kha.
tadā tu dā­tai­ta da­dā­tu tu­tto­ta­dī­ti­to tā­di­ta­du­dda­to­dī |
tu­to­da dā­tā­ti­ta­tā­di­da­tta­dū­tī­ti tāto da­da­de­ta­tu­ttīḥ || 115 ||
(dvya­kṣa­raḥ)
sa­ṅgrā­ma­mū­rdhni tri­da­śā­ri­ca­kram udgī(dgū)rṇa­he­ti­stha­gi­tā­nta­ri­kṣam |
ji­ghāṃ­su ya­dyad vṛ­ṣa­rā­ja­ke­tum abhyā­ga­ma­nma­nda­ra­du­rni­rī­kṣyam || 116 ||
ta­ttat ta­to­tī­ta­pa­ta­tpa­tī­ti pi­to­tta­tā­pā­pi tu­pū­ta­pā­paḥ |
pī­tā­ta­po­pā­pa­ti­to­pa­tā­pi­pā­to­tta­to­ttā­pi­ta­pa­tti­pū­taḥ || 117 ||
(yu­gmam_ | dvya­kṣa­raḥ)
vi­pā­ṇḍu­bhiḥ ke­tu­śi­khāṃ­śu­kau­ghair ane­ka­ga­ṅgām iva ku­rva­tī dyām |
ni­rghā­ta­gho­rān agha­ca­kra­ne­mi­ra­thā­bhra­ke­toḥ śa­śi­mau­li­nā­rāt || 118 ||
se­nā­su­sū­nā­su­na­sā­na­ne­na sa­sū­nu­nā­ne­na na­nū­nni­naṃ­suḥ |
sā nū­na­nā­nā­sa­ni­nai­na­saṃ­sa­nnu­nnai­na­sā sā­nu­ni sā­si­nā­se || 119 ||
(dvya­kṣa­raḥ)
ci­cche­da­no ke­va­lam āha­ve­ṣu va­lgāṃ­ja­yā­śām api yo­ddhur agre |
vi­ha­sta­tām eva na ku­ñja­ra­sya ta­tsvā­mi­no 'pi vya­dhi­te­ndu­mau­liḥ || 120 ||
nu­nnā­ri­re­no­na­na­rū­rna­rā­nna­nā­nā­ra­rī­rū­ra­nṛ­nau­ra­rī­rān |
ro­nā­na­nā­nno­ru­ra­nū­na­nā­rī­nī­rā­ri­re­nā­na­nu­nai­ri­ra­nna || 121 ||
(dvya­kṣa­raḥ)
ta­tkha­ḍga­dhā­rā­vi­ni­pā­ta­kṛ­ttair āyo­dha­no­rvī­sa­ra­sī pa­ta­dbhiḥ |
śi­lī­mu­khā­nāṃ vi­ra­rā­ja śa­lyair nī­lo­tpa­lā­nām iva pa­ttra­jā­laiḥ || 122 ||
Lsū­dā­sa­sā­sā­di­sa­daṃ­sa­doḥ­sa­da­do­sa­daḥ sū­di­sa­daḥ sa­dā­sam |
sa sā­di­sā­daṃ da­da­dā­sa­sā­da sa­dā­su­sūḥ sī­dad asau sa*daṃ­sam || 123 ||
    • 1. ‘sadaṃsaṃ sasaṃnāham iti ṭīkāyām_’ iti kha-pustake ṭippaṇam_.
(yu­gmam_ | dvya­kṣa­raḥ)
sa­sa­ttva­śā­lī sa­ma­da­ttvam āpto ni­ba­ddha­mū­laḥ sthi­ra­bhū­ti­ca­rcaḥ |
utse­dha­vān askha­li­taḥ śu­ci­tvāt sa­nnā­ga­rā­ja­śri­yam āpa gu­rvīm || 124 ||
(a*rtha­ca­tu­ṣṭa­ya­vā­cī)
    • 2. ‘ṭīkāyām arthatrayavācīty evoktam_’ iti ca kha-pustake ṭippaṇam_. etaṭṭippaṇadvayavilokanena haravijayasya rājānakālakena saṃpūrṇaiva ṭīkā praṇītā, sā ca kāladoṣeṇa paścād antimabhāge khaṇḍitety anumīyate. ‘arthatrayavācī’ ka.
śa­strāṃ­śu­bhir bhā­nu­ka­rā­bhi­ma­rṣāt saṃ­mū­rchi­taiḥ sa­kṣi­ti­śai­la­sā­num |
ulkā­ka­lā­pā­ka­li­tām iva dyāṃ su­ke­tu­sai­nyaṃ vi­da­dha­ttam abhyait || 125 ||
ta­ttā­ti­tā­to­ti­ta­tu­tti­to­ti­to­ttai­ti­tā­tī­ti­ta­to­tti­tu­ttiḥ |
tāto 'tito 'tu­tta tu ta­tta­to 'ttā tu­tto­tta­tā­tā­ti­ta­tiṃ tu to­ttum || 126 ||
(ekā­kṣa­raḥ)
sa­mū­la­ca­krā­ṅku­śa­śa­kti­bā­ṇa­ca­krā­va­cū­lā­bhi­ra­thā­ha­vo­rvyām |
sthi­to ja­ra­tku­ñja­ra­da­nta­rā­ji­vi­ḍa­mbi­nī­bhir na­va­rū­thi­nī­bhiḥ || 127 ||
sa­dā­na­vā­nā­ma­va­dhī­ri­tā­nāṃ sa­dā­na­vā­nā­ma­va­dhī­ri­tā­nām |
sa­dā­na­vā­nā­ma­va­dhī­ri­tā­nāṃ sa­dā­na­vā­nā­ma­va­dhī­ri­tā­nām || 128 ||
(pā­dā­bhyā­saḥ *saṃ­pu­ṭa­ya­ma­kaṃ ca)
    • 3. ‘saṃpuṭayamakaṃ ca’ ka-pustake nāsti.
dhū­lī­vi­tā­nam abhi­taḥ stha­gi­tā­nta­ri­kṣa-
m āyo­dha­ne sa­pa­di pā­ka­vi­pā­ka­saṃ­jñau |
dai­tyā­dhi­pā­va­dhi yu­yu­tsu­ta­yā sa­me­tya
sa­mya­ksa­mī­ka­ma­sa­māṃ­sa­dha­rau vya­dhā­tām || 129 ||
ve­ttā tato vi­ta­ta­vī­ti­ta­tā­va­tī­ta-
vāto va­vā­vi­ti tu vi­tta­va­tā vi­to­ttā |
vī­te­ti tu­tti va­ta­tā­va­ti tā­va­ve­ta-
ta­ttvo­ti­vi­tta­ta­va­ti tvi­ti vī­ti­to­ttā || 130 ||
(dvya­kṣa­raḥ)
Lsai­nyā­ni yāni ra­ṇa­mū­rdhni kṛ­pā­ṇa­me­gha-
dhā­rā­ni­pā­ta­śa­mi­to­ṣma­la­ghū­ni śa­troḥ |
āyā­nti ca­krur abhi­to ga­ga­naṃ vi­kī­rṇaiḥ
śa­strāṃ­śu­ni­hnu­ta­di­vā­ka­ra­dhā­ma bā­ṇaiḥ || 131 ||
tā­nī­tā­ni na­nū­nna­tā­ni ta­ni­tuṃ tu­ttiṃ na­to­tī­ni no
tā­te­nā­ti­ta­tā­na­ne­na na­ta­tā­tī­te­na nu­nne­ti­nā |
te­no­ttā­ni­ta­nū­ta­nā­ti­nu­ti­nā­na­nte­na nū­naṃ tato
nā­nā­nu­tti­ni­tā­nta­tā­nta­ta­nu­nā nī­tā­ni ta­ntū­na­tām || 132 ||
(dvya­kṣa­raḥ)
vi­sra­sta­ke­sa­ra­ka­rā­la­sa­ṭā­ka­lā­pa-
saṃ­chā­di­tāṃ­sa­śi­kha­ro yu­dhi pa­ñca­va­ktraḥ |
tī­kṣṇā­gra­mā­rga­ṇa­na­kha­pra­ka­rā­va­ru­gṇa-
ga­ndhe­bha­ku­mbha­ka*ṭa­kaḥ su­ra­siṃ­ha ekaḥ || 133 ||
    • 1. ‘karakaḥ’ kha.
va­vre vi­rā­va­vi­va­rā­vi­ra­rau­ra­vau­rva-
revā vi­vā­ra­va­ra­vā­ri­ra­ve­ra­rū­rā |
vī­rā­ru­rā­vi­ra­ra­rū­rva­ra­vai­ri­vī­rai-
r vai­rī ru­ror iva vivī ra­vi­vā­rva­rau­rvaḥ || 134 ||
(dvya­kṣa­raḥ)
senā saṃ­khye [sā] va­jra­mu­ṣṭes ta­dā­nīṃ gho­rā di­ksaṃ­dhī­ndā­ra­ya­ntī­va nā­daiḥ |
prā­ptā ni­śryo­ta­dda­nti­dā­na­pra­vā­ha­vyā­sa­ṅge­no­ccai­rdhau­ta­sū­ryā­ta­pa­śrīḥ || 135 ||
to­ttā tāṃ ma­ti­ma­tta­mo ma­ma­ta­tā­tī­tā­ma­tām utta­mā
mā­tto mū­ma­mi­tā­ma­tā­ma­ti­ta­māṃ mī­mā­ti­to 'tu­tti­mān |
ma­ttā­mū­ti­ma­tī­ma­mā­ti­ma­mi­tā­mā­tī­ti­ma­ttā­ta­tā
meto 'ttā­ti­tu­mī­ti­ma­tta­ti­ma­tāṃ mā­tā­mi­mī­tā­ta­tām || 136 ||
(dvya­kṣa­raḥ)
itthaṃ sa­mī­ka­śi­ra­si sma­ra­gā­ḍha­rā­ga-
nā­kā­ṅga­nā­ṅga­ni­hi­tā­ma­ra­dai­tya­yo­dhaiḥ |
Lbi­bhra­tpa­ri­sphu­ri­ta­ni­rma­la­ca­ndra­hā­sa-
m uccaiḥ śi­raḥ ka­ra­ta­laṃ ca pi­nā­ka­pā­ṇiḥ || 137 ||
nyū­nā­nāṃ nā­nu­yā­yī nanu na­ya­na­ya­nā­nu­nna­ya­nnā­yi­no nu-
nnyā­ye­nā­nā­yi nā­nā­ya­na­ya­yu­ni ni­yā­nu­nna­yā­ne­na nū­nam |
yū­nā­nū­nā­na­ne­yā­na­na­ya­yi­ni ya­yā­ne­ya­yā yā­yi­no 'nyā-
nā­nā­yyo 'yā­yi­ne­yā­na­na­nu­na­yi­ni no­nnā­yi­no 'na­nya­yu­nnauḥ || 138 ||
(dvya­kṣa­raḥ)
āyo­dha­ne di­ti­su­ta­kṣa­ya­jṛ­mbha­mā­ṇa-
bhī­mai­ka­ru­dra­ga­ha­ne 'py apa­saṃ­khya­ru­dre |
gī­rvā­ṇa­sai­ni­ka­ja­naiḥ sa­ka­lā­bhi­bhā­vi-
do­rda­ṇḍa­dṛ­pta­ma­na­sas tri­pu­re­ndha­nā­gnau || 139 ||
to­trā­ri­trair atī­tā­tu­ra­ra­ti ta­ra­ti trā­ta­rī­rāṃ tato 'ttī
rā­rtī­re to­tta­rī tai­ra­ta­ra­ta­ra­ta­ro­rī­ri­tai­ru­tta­rī­tīḥ |
ta­trā­rā­ttū­rti­to 'raṃ ta­ta­ta­ti­ta­ri­tai­rū­ri­tā­re­ra­rā­te-
ru­tte­re tā­ra­tū­rair iti ta­ri­ta­ri tai­ru­tta­rī­tuṃ ta­ri­traiḥ || 140 ||
(dvya­kṣa­raḥ)
sa­ṅgrā­ma­me­gha­sa­ma­ye 'rka­ka­rā­va­mṛ­ṣṭa-
vi­dyu­lla­tā­ni­ka­ra­bhā­su­ra­kha­ḍga­le­khe |
abhyā­pa­tan sa sa­ri­do­gha iva kṣa­ṇe­na
ca­kre vi­pa­kṣa­ja­na­tā­ku­la­kū­la­pā­tam || 141 ||
vrā­tī­bha­kṣo­da­pa­kṣe su­ra­ti­ha­ti­ra­su­kṣe­pa­da­kṣo­bha­tī­vrā
sthā­mā­sa­ktā­ri­ca­ryā vi­ra­ti­ra­ti­ra­vi­ryā ca ri­ktā­sa­mā­sthā |
nā­mā­ya­stā­ti­ha­vyā­na­la­ka­śa­ka­la­na­vyā­ha­ti­stā­ya­mā­nā
kā­nā­pta­vyā sa­ma­stā­ti­ga­sa­ra­sa­ga­tis tā­ma­sa­vyā­pta­nā­kā || 142 ||
(prā­ti­lo­mye­na sa evā­rthaḥ)
Lsa­ṅgrā­ma­mū­rdhni ka­ra­vā­la­vi­lū­na­pī­na-
se­nā­ma­ta­ṅga­ja­ka­rā­la­ka­rā­rga­lā­ṅke |
tā­rkṣyī­ya­tu­ṇḍa­pa­ri­kha­ṇḍi­ta­bho­gi­bho­ga-
pā­tā­la­tā­lu­sa­dṛ­śa­śri­yi tena śa­troḥ || 143 ||
se­nā­sa­rvā­sa­na­sthā­na­ta­su­ra­pa­ti­nu­tsā­di­bhi­nnā sa­śaṃ­sā
yā­pā­kṛ­tyā kṛ­ta­jñā­dhi­yu­ta­ma­da­sa­ra­sthā­na­ja­nye­na māyā |
śā­tā­sir ve­ga­ga­tyā ra­va­ṇa­ga­ra­bha­sa­trā­sa­ca­ryā dhu­nā­nā
sā­rā­na­ntā­sa­ma­grā ja­ga­ti ra­sa­nu­ta­sthā­ma­ma­ttā­nu­nā­dā || 144 ||

prā­ti­lo­mye­nā­na­nta­ra­ślo­kaḥ—

dā­nā­nu­ttā ma­ma­sthā ta­nu­sa­ra­ti­ga­ja­grā­ma­saṃ­tā­na­rā­sā
nā­nā­dhu­ryā ca sa­trā sa­bha­ra­ga­ṇa­va­ra­tyā­ga­ga­rve si­tā­śā |
yā­mān anye ja­na­sthā ra­sa­da­ma­ta­yu­dhi jñā­ta­kṛ­tyā­kṛ­pā sā(yā)
sā­śaṃ­sa­nnā­bhi­dhi(di)tsā nu­ti­pa­ra­su­ta­na­sthā­na­sa­rvā­sa­nā­se || 145 ||
(ca*kka­la­kam_)
    • 1. ‘kalāpakam_’ kha.
iti śa­śa­dha­ra­le­khā­śe­kha­raḥ saṃ­pra­hā­raṃ
pra­ha­ra­ṇa­pa­ri­sa­rpa­dvī­ra­vā*rī­ddha­dhā­mā |
asu­ra­bha­ṭa­ma­yī­nāṃ kā­la­va­hniḥ pra­jā­nā-
m iva ka­va­la­na­lī­lā­jṛ­mbhi­to­ddā­ma­he­tiḥ || 146 ||
    • 2. ‘dhāreddhadhāmā’ ka.
sa­tsū­to 'stā­ti­tā­sā­si­ta­sa­su­ta­sa­tī­sū­ti­sā­sa­tti­sī­taḥ
sa­ntā­sī sū­tti­saṃ­sa­tstu­ta­sa­ti­sa­si­to­tā­sa­to­ttā­ti­sā­sūḥ |
se­tu­stu­ttī­sti­tāṃ­su­sta­ta­su­ta­ta­ti­tu­tsā­si­to­ttaṃ­si­tāṃ­sa-
stā­to 'sā­taṃ­sa­so­tso 'tata sa­ta­ta­si­taḥ sa­tsi­sā­su­stu­tā­sam || 147 ||
(dvya­kṣa­raḥ)
itthaṃ dā­nā­ndha­ga­ndha­dvi­ra­da­ra­da­śi­khā­bhi­nna­mū­rcha­tpra­vī­ra-
pre­mā­kṛ­ṣṭā­bhi­dhā­va­nmu­di­ta­su­ra­va­dhū­sā­rtha­ru­ddhā­mba­ra­śrīḥ |
Lyo­dhā­nāṃ ra­tna­sā­nau sa­mam asu­ra­bha­ṭai ra*mya­sa­ṅgrā­ma­lī­lā-
pa­ryā­yo­pā­tta­he­lā­ja­ya­mu­di­ta­bha­ṭī­ca­kra­vā­lā ja­jṛ­mbhe || 148 ||
    • 1. ‘rasya’ ka-kha.
iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye ci*tra­yu­ddha­va­rṇa­naṃ nā­mā­ṣṭa­ca­tvā­riṃ­śaḥ sa­rgaḥ |
    • 2. ‘citrayuddhavarṇanaṃ’ ka-pustake nāsti.