User Tools


Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

  • Siglum: J

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    • J

    [floral] || cha ||

    saṃgrāmamūrttidalitāsuracakravālām
    ālokya tatra vikasatpulakaprabandhāḥ|
    ābuddhigo_carapariḥkṛtavākprapaṃcāṃ
    saṃtuṣṭavur bhagavatīm iti siddhasādhyāḥ||
    kiṃ citram atra dalitaṃ ripucakravāla꣹-
    Lm etat tvayā janani yat prasabhaṃ raṇāgre|
    nirbhiṃdatī bhuvanavarttiniśāṃdhakāram
    āścaryadhāma nahi dīpaśikhā kadācit||
    dorddaṃḍadṛptamanasaḥ subhaṭān nipakṣam
    anye pi yadd raṇamukheṣu parāja¦_yaṃte|
    tac chaktirūpam anaghasthitisaṃśritāyā
    leṣāṃśabhāgaparamāṇuvijṛmbhitaṃ te||
    daityaiḥ purā suracamūṣu vinirjjitāsu
    tadguptikāraṇavaśād aśamāptaśaktiḥ|
    dhyātvā_sanātanapadaṃ kila śaṃkareṇa
    sṛṣṭāsi tatpatitajīvanavaddhavṛttiḥ||
    nistriṃśam udvahasi saṃprati nīlakaṃṭha-
    kaṃṭhaprabhāsadṛśa ity anurāgahetoḥ|
    huṃkārasaṃbhramacalatsakalātatāyi-
    cakrā na jānu raṇalālasayā punas tvam|
    āyodhaneṣu sakalāmaracakravāler
    ālokitā tvam asurādhipavaṃśaketuḥ||
    vistāridarppaṇam ivodaradeśalagnam
    abhraṃkaṣoṣṇakara_maṃḍalam udvahaṃtī|
    kārkkasyam aśmanikārād iva saṃyugeṣu
    dūrvvāpravālavalayād iva kāṃtir aṃge ||
    saṃkrāntisāpad iva devahimacchalībhyo
    haṃsacchavis tu satuṣāragi_r eva pāṃḍuḥ|
    mārgaṃ purā kila sahasraruco rurutsu-
    rudyann agastyamunināpi niṣiddhavṛttiḥ||
    vindhyācalastvayi guhāgṛhabhāji sapta-
    lokādhikaṃ dhruvam avāpa samunnatatvaṃ|
    saṃciṃtya rūpam atulaṃ tava puṣpaketu-
    dāhānutāpavaśataḥ svasitoṣṇavātāṃ||
    ākṛṣṭakaṃṭhakuharāspadakālakūṭa-
    kūṭānalān iva mumoca mṛgāṃkamauliḥ|
    sadmājiraṃ tava nabhaścira_cakravāla-
    puṣpopakāranipatan madhupāvalīkaṃ|
    vicchinnabhaktabhavabaṃdhanalohapāśa-
    jālāvakīrṇṇam iva rājati mekalādrau||
    nistriṃśaghātavinikṛttapaśū_pahāra-
    jīvā ivāpya sugatiṃ paridīpyamānāḥ|
    viṃdhyādrikaṃdharajuṣo bhuvanāṃdhakāra-
    nirbhedino ṃtakagatās tava bhāṃti dīpāḥ||
    brahmāṃḍaśaṃkham upapāditakaṃṭhabhāga-
    raṃdhraṃ vi¦niḥśvasitamārutapūrṇṇagarbhaṃ|
    saṃhārarātriṣu vipūrayasi tvam etar-
    ālaṃbyater arddhavapuḥ prasaraṃ karābhyāṃ|
    āviḥkṛtapralayadurddharakālarātri-
    mūrterucagravikaṭāvayavānta¦_reṣu||
    paryāptam eti tava saṃbhṛtasaptaloka-
    lokāsthisaṃbhṛtaśatair api mamḍanaṃ kim||
    nirmmāṃsatādhavalarāhuśiraḥkapāla-
    kāṃśyāgrapīnabhuvanakṣatajāsa¦_vaśrīḥ|
    viśrāṇayasyananutatpiśitāvadaṃśa-
    leśānuviddhadaśanāṃbara kasya bhītiṃ||
    āhanyamānakanakācalalāḍarottha-
    nādānubaṃdhabadhirīkṛtasaptalokān|
    ka¦lyāṇi vādaya kālavibhāvarīṣu
    padmāsanāṃḍavikaṭorddhvakavāṭaghaṃṭāṃ|
    helāviniḥsvasitapītakaṭhorakaṃṭha-
    nāḍīnirargalagalat kṣayasāgarāṃbhaḥ||
    rūpaṃ bibharṣi vala_yīkṛtasaptasaṃkhyā-
    dvīpoṣṇaraśmikiraṇāvapi śailavakrtaṃ|
    saṃhārakālanabhasotthitadhūmaketu-
    nirdagdhasaptabhuvanendhanajo na mātaḥ||
    manye lalāṭata_ṭapuṃḍrakamātrake pi
    paryāptam eti tava bhasmaparāgapuṃjaḥ|
    aurvvo nirargalakarālaśikhāsahasra-
    bhasmīkṛtā te vajalajāṭharo gniḥ|
    śvāsās tavaiva marutaḥ pralayā¦꣹gameṣu
    lehānipātitakulā¦_calacakravālaṃ|
    vakṣasthalīvinimitām alaśailadaṃḍa-
    lagneṃdukhaṃḍanavahās vadalānupātrīṃ||
    āśrāvayasyatanuśeṣaśarīrataṃtu-
    taṃtrīguṇāṃ pralayarātriṣu _kāṃḍavīṇāṃ|
    saṃkalpakalpitavisaṃkaṭakaṃṭhabhāga-
    m aṃtasthasaptajalam eva dhivāripūrṇṇaṃ|
    brāhmāṃḍam eva sahasā vidadhāti caṃḍi
    līlākamaṃḍalum idaṃ pralayāgameṣu||
    ꣹vaikuṃṭhacakraparikalpitaśaṃkhapattra-
    saṃruddharaṃdhravikarālavilaṃbapāśaṃ|
    pūrṇṇaṃ _bibharṣi bhagavatyabhirāmameru-
    m anyaṃ ca _hemagirikāṃcanatālapattraṃ|
    abhyacchvasat phaṇapalāśa꣹Lkarālajihvā-
    pratyakṣapadmanikuruṃbaśarīranālaṃ|
    karṇṇā vataṃsayasi pāṃḍurapuṃḍarīka-
    śobhaṃ bhavāni bhujagādhipam apyanaṃtaṃ||
    astodayārkkanamitāṃ namitārkkacaṃdra-
    vistīrṇṇaṃ iṃdum¦_aṇikaṃdukakīrṇṇahastā|
    cikrīḍita tvam iha caṃḍi kumārabhāva-
    mātasthuṣī bhuvanavismayanīvamūrttiḥ||
    tārakvaṇannumarukā kaḍasīṣu caṃḍi
    saṃhārakālamuditā vicara_syamaṃdaṃ|
    skaṃdhādhiropitaviṭaṃ kavir iṃcakāya-
    kaṃ kālabhāganinadan samavarttighaṃṭāḥ|꣹
    eṣā vibhāti tava devi kapālapaṃkti-
    ruttaṃsitā dalitaśaṃkhavipāṃḍuratviṭ|
    saṃvarttakālakalitolvaṇavahniheti-
    bhasmīkṛtākhilakulācalamaṃḍalaśrīḥ||
    raktacchaṭāśava¦_lakuṃjararājakṛtti-
    saṃchāditastanataṭāmba bibhāsi kālī|
    pauraṃdarī dig iva bāladivākarāṃśu-
    bhinnāṃtarālatimirasthagitodayādriḥ||
    ābhīlatāṃ vrajasi pā¦_ṇinakhāgraśukti-
    līlāgṛhītasakalotthitasaptasiṃdhuḥ|
    pādāṃgadīkṛtakarālasahasraraśmiḥ
    dhāmāvadhikṣitidharā pralayāgametvaṃ||
    yogeśvarīruciracakrakarālanābhi-
    baddhāspubhairavahṛdayāṃkagatāṃ janastvāṃ|
    dhyāyan nasaṃkalitasaṃkaṭāśākaśaṃkuḥ|
    śaṃkuḥ śaśāṃkamukhi saṃkaramāmupaiti||
    brahmaprapaṃcapariniṣṭhitabhedasāma
    gāyantyaviplutama_nāḥ pralayotsavāgre|
    śarvāṇi vādayasi dīdhiticakravāla-
    taṃ trīguṇāṃcitaśaśāṃkakalāvipaṃcīṃ||
    vispaṣṭapāṭaladalaprakarāyamāṇa-
    māṇikyadīdhitivi_ṭaṃkacalāṃgulīkaḥ|
    abhyudvahan bhuvanapaṃkajam eṣa tāti
    hastastavaiṣa bhujagādhipabhogadīrghaḥ||30||
    kleśapratāpagahanā pratipannapāra-
    saṃsārakānanakaṭhorakuṭhāradhārā¦
    sphūrjjatyanuttaratiraskṛtatāpadharmma-
    medhāmṛtaśrutir aho tvayi bhaktir ekā||31
    saṃspṛśyamānam abhitastuhiṇotkareṇa
    yadyutsṛjen na kamalaṃ kamalākṣi lakṣmīṃ|
    tena sphuran na¦_khamaṇiprabhayāvalīḍha
    saṃprāpnuyāc caraṇa eṣa tapopamānaṃ||32
    saṃdehitāruṇatalāṃgulipādapadma-
    pīṭhotthasaurabhabharākulitāṃ vibhāti|
    saṃbhāvya kṛṣṇarajanī¦_ti samāgamatvāṃ
    sevārasāttama ivātanu bhṛṃgacakraṃ||33
    saṃvādibimbaphalam ajjvalakaṃbukaṃṭhi-
    tāṃbūlaraṃgaparipāṭalam oṣṭhayugmaṃ|
    ābhāsi tatkṣaṇanipītapaśūpahāra-
    viṣyaṃdi¦śoṇitarasārdram ivodvahaṃtī||34
    arddhaṃ śaśāṃkaśakalābharaṇena gāḍha-
    rāgopagūḍhamanasā vapuṣokṣitaṃ te|
    niḥśeṣam eva hṛdayaṃ punar apyalīka-
    mānopaghātagha¦_ṭanaṃ didiśe tvayāsmai||35
    preṃkhanphaṇāmaṇimayūkhaśikhābhilakṣya-
    prālaṃbakaṃbu rasanāṃ padamecakāhiḥ|
    kālī vibhāsi bhagavatyupahārapīta-
    dhūpottha_dhūmapariṇāmavaśād iva tvaṃ||36||
    uṣṇīṣabaṃdhadṛḍhapīḍitakaṃṭhapīṭha-
    phullatphaṇāphalakavāsukiphūtkṛtotthāḥ|
    tvāṃ caṇḍipāvakaśikhāḥ paritoṣayaṃti
    saṃśoṣitābhrasa꣹ritaḥ śi_rasi smarāreḥ||37
    bhāti tva [waving symbols] m aṃdharajanī śaśalakṣmasāra-
    m adhyaṃ dadhatyasakalāmṛtaraśmibiṃbaṃ|
    vispaṣṭapaṃkapaṭalāviliraṃdhramārga-
    tiryak sphirasphu¦radaraṇyakapālakalpaṃ||38꣹
    Lpreṃkhajjapākusumakomalacaṃdanāṃbu-
    carcāṃgapīnapariṇāhipayodharaśrīḥ|
    kośāṃ bibharṣi bhagavatyupagūḍhasaṃdhya-
    rāgova kṛṣṇarajanī tvam upāgatatvaṃ||39
    sevāṃbutojjva_lakarāṃburuhāṃśriyaṃ te
    tatsaṃśrayāṃ parijanatvam ivopanetuṃ|
    cchāyāṃdhakāritaguhāgṛhagarbhabhāgā
    vīrāḥ karālakaravālalatā diśaṃti||40
    āliṃgitā iva _ca vīranikhātakhaḍgaḥ
    paṭṭāṃ śubhir janani viṃdhyaguhāniketān|
    lakṣmīva haṃti śabarāḥ sajalaṃbuvāha-
    cchāyāḥ kṛtārghavidhayas tava niṣpataṃtaḥ||41
    aṃkādhirūḍhaguṇacaṃdrakiṇastavāṃba
    nṛttopahārasavikāsaśikhaṃḍagaṃḍā|
    viṃdhyātrikaṃdaraguhāgṛhasaṃniveśa-
    bhājo bhavaṃti śikhinaḥ parivālalīlāṃ||42
    nistriṃśaghātavinikṛttapaśuprahāra-
    _raktacchaṭācchuraṇaśobhi guhāgṛhaṃ te|
    dhatte harapraṇatiroṣagṛhītasaṃdhyāṃ|
    baṃdīśatānvitam ivāniśam amba lakṣmīm||43
    tvattaḥ prabhāvamahitā bhuvanatrayasya¦
    _nānarthalaprasavanaṃ bhṛtahetubhūtāḥ|
    vidyā prasūtimasamām adhijagmur aṃdhra
    hemādrisānusaraṇer iva kalpavallyaḥ||44
    tatvatrayīkṛtapadāṣṭavibhedavarga-
    niḥśeṣavādma¦yanibaṃdhanavarṇṇarāśiṃ|
    svargāpavargaphalasaṃpadananyahetu-
    māmnātamātaramuṣaṃti purāvidastvāṃ||45
    sarvvaprapaṃcaparivarjitanirvvikāra-
    śāṃtātivṛttaparatatvaśivātmavṛ¦_ttiḥ|
    sūkṣmātisūkṣmagahanāprakṛtiḥ śikheti
    sausuptamaṇḍalagatā paradīpyase tvaṃ||46
    lokān sisṛkṣur adhitiṣṭhati yāmabhīkṣṇa-
    m īśas tayā pra¦_kṛtikāraṇatāṃ dadhatyā|
    graṃthi sthitā puṭaparaṃparayā tvayādi-
    madhyāvasānarahitāṃ sthitimīyavatyā||47
    vispaṣṭasaptadaśakasthiti gauraliṃga-
    m āśritya tiṣṭhasi vibhoḥ phalabhoktṛśaktiḥ|
    jñānātmanas tvam akhileṣu ca vigraheṣu
    cidrūpatām upagatā tila bhautikeṣu||48
    kleśoṃdhanotkaranirargaladāhavahni-
    jvālāhatāṃdhatamasā kila bhā_vanā tvaṃ|
    abhyāsayogavasato jananī jinānā-
    m ālokahetur uditā jinaśāsanasthaiḥ||49
    bodhiprakarṣam adhirūḍhajānāvatasya
    sopānapaṃktir uditā mu¦_ditādibhūmiḥ|
    spaṣṭaprakārayugalā ca mukhaṃ samādhe-
    r adharabhraṃśabhāg bhuvanadhāraṇi dhāraṇī tvaṃ||50
    kleśoṃdhanaughapaganāsravavartmavahni-
    jvālā jinasya jananī tvam apohamohā¦
    ꣹prajñā tvam eva hatasaṃtamasāṃ ca tasya
    jainair abhīkṣṇamuditā bhavabhaṃgahetuḥ||51
    akṣuṇṇamārgayugabhaṃgadaśāvyatīta-
    vispaṣṭamārgagativartmarathādhi_rūḍhaiḥ|
    tvaṃ kīrttito bhayanirātmakatāvalagna-
    rūpā bhavānim atipāramiteti boddhaiḥ||52||
    kleśapratāgahananam ratibaddhaśūnya-
    skaṃdhapravāhaparihāninimitta_m ekaḥ|
    aṣṭāṃga eṣa parinirvṛtaya tvayaiva
    saṃdarśito hi gahanaḥ sugatasya mārgaḥ||53
    garbhīkṛtāvadhutasaṃtamasānubaṃdha꣹-
    L꣹saṃvitprakā_śaviśadīkṛtayānamārgaiḥ|
    āryāvalokabhuvi lokitasaṃbhavā ca
    tārā tvam aṃba kathitābjakulaprasūtiḥ||54
    prāptābhisaṃdhiparatām anuvṛttilagna-
    gauṇaṃ sthitaḥ _sthitasitātiśayād abhīkṣṇaṃ|
    vidyeti sarvvabahulākhilasṛṣṭasaṃjñā
    saṃkarṣaṇe nigaditā kila꣹ śāsane tvaṃ||55
    ābaddha yatra ratim uttamayogayoga-
    bhāji vrajaṃti patayo dhipateḥ sayuktvaṃ|
    sādhāraṇatvam apavargaphalaikahetu-
    r ekāyanair abhihitā bhagavatyaliṃgā||56||
    _śīrṣaiḥ sahasraśirasā puruṣeṇa sāma-
    gītir videhaganapratipannaśākhā|
    tvaṃ gīyase śrutisukhā ruciraprapaṃca-
    paṃcaprakārapariniṣṭhitacārubhaktiḥ||57
    bhogāpava_rgasukhasādhanasuptakoṭi-
    saṃkhyānamatragaṇanāyakatāṃ dadhatyā|
    kṛtsnatvayaiva gaganāmṛtadhārayaita-
    dāpyāyyate jagadaśeṣaguṇaprapaṃcaṃ||58
    śāṃtā śivāgamapadaṃ parameśitustva¦-
    mādyā kilākila jalatritayaikahetuḥ|
    tatvaṃ vyatītya bhavatī sthitim abhyupetya
    dīrghājavaṃjuvapuṣo na bhavan niyuktāḥ||59
    brahmananebhya uditā kila paṃcadhā tvaṃ
    paṃcabhya eva tu dhatraya¦_siddhihetoḥ|
    vidyāvibhāvitavicitrapavitramaṃtra-
    stotraprapaṃcarucisthitiraṃcitaśrīḥ||60
    yajñānaliṃgam ativṛttavikalpacakra-
    m utkrāṃtam uttamadhiyaḥ sakalārthacitrā_ḥ|
    udgītam āhur abhito bhinidhāya viśva-
    m ekaṃ sthitaṃ sakalasādhanadharmmaśūnyaṃ||61
    vyāpya sthite jagati yaḥ sakalā giraś ca
    yaṃ ca praviśya kila tā api dhātur īḍyaṃ|
    yaṃ sarvvato mukha¦m atharvvaśiraś ca hetu-
    jālasyamūlam avadātadhiyo vadaṃti||62
    nirbhidya gaṇḍataṭam ātmabhuvaḥ kilāsu
    yaś codayāya jagatāmudayāyi pūrvvaṃ|
    yadrūpam āsritavivarttavikārabhedaṃ
    brahma_rṣidhāsthitamuṣaṃti parāvarajñāḥ||63
    yaddvāramuṣṇakiraṇasya vadaṃti saura-
    mauduṃbaraṃ ca kathayaḥ kila tālusāhvaṃ|
    tastriprakāram api nāsulabhatvam iti
    yogābhiyukta_manasāṃ ca samavyavasthaṃ||64
    vyāpīti haṃsa iti tāra iti sma śukra
    ityucyate ya iha vaidyuta ityanaṃtaḥ|
    tristhānatādi viṣayaṃ ca yāmāsanaṃti
    brahmāmalaṃ trividhabhedavivartta yu¦ktāḥ||65
    brahmā maheśvaraguruś ca purā kilaitā-
    vākāśavat svakṛtisannidhim etya saṃgaṃ|
    vedaṃ prajāpatayar ūcatur ekam eva
    tasyāpi yo mū¯m api prathitaḥ pṛthivyāṃ||66
    nirdiśya¦_te jagati yaḥ kila śabdatattva-
    bhāvārthanāmasugurupraṇidhānadṛśyaḥ|
    yasmin nilīnamanasā sukhaduḥkhamoha-
    saṃvedanena rahitāś ca bhavaṃti yuktāḥ||67
    yaḥ kī¦_rttyate stutiśucopaniṣatsu śeṣa-
    vidyāṃtareṣu ca phaladvayahetur ekaḥ|
    utthāpitapraguṇasaṃskṛtayaś ca yena
    yadvācyatām upagatāḥ kila saṃti vedāḥ||68||
    brahmādidaivatam ayaṃ pa¦ramaṃ pavitra-
    m icchaṃti yaṃ sutapasāmayanaṃ dvijendrāḥ|
    āruhya yaṃ sapadi kūbariṇāṃ vrajaṃti
    mārgaṃ sudurgam amanargalayeva yuktāḥ||69
    jaṃ saṃvidādimasam āhur anekabhedaṃ
    yaś cākṣu¦_ṣaḥ puruṣa ityabhidhīyate ca|
    yatnair nināyaka usaṃti rasādikoṣa-
    cakrasya mūlam avadātadhiyaś ca kośam||70
    aspṛṣṭavaikṛtaviviktavikārabheda-
    hetor nniya_mya na kadācid atādavasthyaṃ|
    kṛcchreṇa nābhihṛdayāṃbujakoṭarasthaṃ|
    paśyaṃtyaviplutasamādhidṛśo yamāryāḥ||71
    vispaṣṭam ātmaniratāḥ sudhiyo vikalpa-
    śūnyaṃ samādhi¦꣹m avalaṃbya samūḍhasatvāḥ|
    viṃdaṃti yaṃ vitamasaḥ kila nistaraṃga-
    bhaṃgodadhipratinidhisthitam ātmatatvaṃ||72
    svargopabhogasukhadānam ana¦_rgalaṃ ya-
    m icchaṃti yajñapuruṣaṃ munayaḥ ṣaḍaṃgaṃ|
    kṣiptvāhutiḥ śikhimukhe kila yasya samya-
    g utsṛṣṭavṛṣṭim upatiṣṭhata uṣṇaraśmiṃ||73
    syāt kāraṇaṃ yadi na śāsva¦_tikatvayukta-
    mucyeta nityam iti cen nahi kāraṇaṃ taṃ|
    ākṣepayugmam iti bādhakamānaśūnyaṃ
    śaktiṣvabhīkṣṇa꣹Lm avaropitavṛtti yasya||74
    tādātmyabhedanihitāvanicaṃdrabhāsva-
    dātmānilānalanabhaḥ śalilena dehe|
    vyāpyākhilaṃ sthitavatā parameśvareṇa
    yena nyaṣedhi jagate parakarnṛbhāvaḥ||75||
    evam adya ca ghoṣākṣarasvaravirākṛtam apyakaṃṭhya-
    tālaṃvyam avyayam anāsikam apratiṣṭam|
    niḥsaṃcaravyatikarapratisaṃcarātma-
    dehaprabhaṃjanavi¦_śālarathādhirūḍham||76
    athavā||thajñāghanasthiracatuścaraṇatvam āpta-
    m advaitatāsaparanasyarimṛṣṭakūṭam|
    jyotiḥ paraṃ yadamṛtaṃ hṛdi cārasīti
    nediṣṭham apyavigalaṃ tama¦sād aviṣṭham||77||
    tathāhi||sthityartham asya jagataḥ kathayaṃtyapādhi-
    bhedād abinnam api yaṃ pratipannabhedaṃ|
    yaṃ cāpi satyam anisaṃ hṛdayapratiṣṭha-
    m ānaṃdarūpam amṛtaṃ munayo gṛṇa_nti||79
    nodbhāsyate śaśidivākarapāvakaiś ca
    vyādbhāsya ca yasya sakalaṃ vyavabhāsyate daḥ|
    vidyāsatatvam iti ca prakṛtiḥ pareti
    śaktiś ca yasya bhagavā_n araviṃdanābhaḥ||80||
    varṇṇeṣvavācakatayā rahiteṣu satsu
    vāktatvam akramam apākṛtabhedarūpaṃ|
    sphoṭabhidhānam iha yaṃ kathayaṃti śābdāḥ
    pratyakṣatāvikalavastusatatvayo¦gāḥ||81||
    tatra ca yathādravyādibhedaparikalpanayā pramāṇa-
    sūtrair vvibhajya bhuvi ṣoḍaśabhedabhinnaṃ|
    vyākhyātavān kanakabhujaś ca samakṣamakṣa-
    pādaś ca yasya bhagavān stanum apra¦_kaṃpyāṃ||82
    yasmāj jalād iva da buddbudacakravāla-
    m etaj jagatsamudapādi vibhicitrannarūpaṃ|
    niḥśeṣabījāni karāṃtalabdhaśakti
    vāgīśvare ca vinivarttita eva ya¦_smāt||83
    yasyodapādi manasaḥ kila śītaraśmi-
    rakṣāṃśumān kaṭitaṭād api cāṃtarikṣaṃ|
    anyākṛto dhikurute bhagavān avidyā-
    graṃthiṃ ca yo vinihataḥ puruṣo guhā¦yāṃ||84
    jñānāgnivipruṣa imāḥ kila yaḥ sukhotthā
    yaś cākṣaraḥ kṣaṇam atha kṣaratām upetaḥ|
    saṃyogato jagati bhāvagatād vibhāti
    yadrūpaśūnyam api saṃhitasarvvarūpaṃ||8_5
    hrasva na dīrgha patha na plutam anyaliṃga-
    m ekaṃ vibhaktivacanapratibhāgaśūnyaṃ|
    saṃtarppitākhilajagatparameṇa dhāmnā
    yasyāsti tārahitabhāvavikāraśūnyaṃ||8_6
    vyāvṛttir asti na kutaścidapīha yasya
    yasmād avastuviṣayasthitivipralabdhāḥ|
    āvirbhavanti vividhasthitihetukārya-
    cakraprapaṃcapariṇāmayujaḥ padārthaḥ||87
    bhogāpavargasukhasādhanahetubhāva-
    m abhyāgatā bhuvanadhādhanatādadhānāḥ|
    yasmāś ca biṃdusarasaḥ kila saptamaṃtra-
    koṭyo bhrasidhdhava ivāskhalitā nirīyuḥ||88
    ātmāṃtarā¦_vagamakartṛtayāpratīto
    vāgātmani sthiti ivātiśayena sūkṣmī
    rūpasya yaḥ prakaṭanāya vijasya śabda-
    bhāvena bhāvitajagatparivarttate sma||89
    prāptān imāṃ prakṛtijālakhilān vikārā-
    n yo laṃkārātyaniśam apravibhānarūpaḥ|
    tīrthapravādagahaneṣu pṛthag vidheṣu|
    yadṛṣṭibhedavinibaṃdhamanā namanti||90
    tristhānatādiyutamādi¦꣹virāmaśūnya
    viśvasya nābhim acaraṃ carato dhruvasya|
    nisṭhūtavāṅmayamajo harir ātmabhūś ca
    saṃsaṃti yaṃ kṛtadhiyo guṇadhāraṇārghyam||91
    uṃ tat sa¦_d ityamitatatparamā tṛtīya-
    kāyāvedhamarśagahanāgamadhopasaṃvit|
    āvedhavaṃdhyatadhṛtidhrūtaguṇānupāśo
    vācyeśvaro janani śa praṇavo mukhan ne||9_2
    evaṃ cāpi || kulakaṃ ||
    nāḍīsahasrasusirāṃvaragarbhavartma
    saṃcāracāturakarī hṛdi saṃniviṣṭā|
    śaktis tvam eva paramā꣹꣹tmapa_rāparārtha
    brahmārkkamaṃḍalagamāgamagūḍhaguptiḥ||93
    tatra satām aspaṣṭaritadgagaṇagaṃjagad iti prakarṣa| [waving symbols]
    m ātmīkṛtākhilasatatvagatiprapaṃ¦_ca|
    kāmi tvam eva nanu dāsaL꣹valāvavodha¦
    _satyānubhāvaparameśvaradevatādyāḥ||94
    jihvā triviṣṭapasadām amṛtasya mārga-
    m ādyatrayījuhuvuṣāṃ śikhinaḥ pradīpte|
    yattigmaraśmikiraṇāḥ paramasya puṃsaḥ
    sthāne nayaṃti tad asau tad aśaktijṛṃbhā||95
    dyotir mmayīmakaraṇeṃdriyavṛttimādya-
    haṃsākṣarasmṛtimatīṃ vighātamahārghyaṃ|
    śrīkaṇṭhamukhya¯ruṣoḍaśavīramukti-
    m utphullasaktikamalāsanatām upe_tān||96
    śaktitrayaprathitaśūlakarāṃ śivāya
    dhāmnā jagaṃti sakalānyavahāsayaṃtī|
    kallolasaṃkulitaparāmṛtasaṃpadaṃ tvāṃ
    dhyāyaṃtī bhairavatanuṃ kila kolikasthā_ḥ||97
    pratyaṃgasaṃgatapataṃgakarābhibhāvi-
    koṭitrayonnataviṣaṃka itigmahetiḥ|
    sūkṣmā sanatvanuś ca nanu tvam eva
    māyākalāsu sakalīkaraṇaikahetuḥ||98
    cakrāśritaḥtri¦śikhakoṭiśatāraviṃda-
    satkarṇṇikāsanamatān kila kolikastāt|
    dhyātvaikaśaktipatitāṃ sthirabhairavāṃka-
    vṛttiṃ parāparavibhedavatīya jano yaṃ||99
    ātasthuṣaḥ ṣaḍavidhiḥ sthitiva¦_rtmamātṛ-
    cakrasya caṇḍi pṛthusūkṣmaśarīravṛttiḥ|
    khyātatvam eva jagati pratipannaviśva-
    rūpā kilakṣaramayī para¯meśaktiḥ||100
    āsthāya ruddhabhavanā vasudhādikāś ca
    sa_rvvāṇi vigrahatayānavamāḥ svamūrttiḥ|
    tās tāḥ kriyā vidadhato janatāhatāya
    śaktiḥ kilāpratihatā parameśabhus tvaṃ||101
    tvaṃ kāraṇasya jananīti bhavāni śakti-
    r uktātmanīryagatayākhilabījamātrā|
    viśvaṃ krameṇa jananātmikayā vicitra-
    m etasṛjatyavihitaprasaratvayaitat||2
    brahmā prajāpatir adhukṣadṛg ādivartma
    yadvātavahnitaruṇīḥ kila yajñasi_ddhyaiḥ|
    tasmin na śakti bhavatīṃ bhuvanasya hetu-
    m ekām ajāṃ janani lohitaśuklakṛṣṇāṃ||3
    śaktiḥ tvam apratihatā kila mānasīti
    vāgīśvarī nigaditātisabiṃdu¦_citrā|
    tvān nābhim āhur amṛtām amṛtasya sapta-
    kaumārikaṃ kimapi cakram upāśritāṃ taḥ||4
    saṃdarśitākhilajagadgatagocarā ca
    tatvaprakāśananirargaladīpikā tvaṃ|
    vidyā parāpa꣹ravibhedavatī bhavāni
    bhogāpavargasukhahetur apiplutā noḥ||105
    bhinnaprakāram_asavāyaviviktavarṇṇa-
    saṃphullaśabdakusumas tava kācitaśrīḥ|
    brahmottamadrumalatāmalatābhirāma-
    vistāramūrttir apavargaphalapradā tvaṃ||6
    māyāniśīṣatama¦_sistimitāṃśurāśi-
    rudrānumaṇḍalamalaṃ paridīpyate yat|
    tasya prakāsi bhagavatyativṛttasūrya-
    koṭīsahasrarucirastimitāṃdhakārā||7
    sarvvopabhogasukhasādhanahetur a꣹mba
    puṃ¦_sas tvām eva vidhiṣaṇāṣṭavidhā bhavaṃtī|
    sūkṣmaṃ pradhānapuruṣāṃtaram apyalakṣya-
    m ekā tvam eva viśinakṣi samādhibhājaḥ||108
    sadvṛttasaṃsthitisuviplutavahnibīja-
    garbhā gṛhītaLhṛdayā kaladhautagaurī|
    brahmādharasya varṇṇini karṇṇikā tva-
    m abhyudgatā sakalavāṅmayapaṃkajasya||9
    yeṣā jīvan pravijayādhigamāmupaiti
    mālākyam āśum atimatyana_ghāśrutīnāṃ|
    tvaṃ hardaśāṃ kila gatyadhidaivatā tvat
    teṣām aghaughagamahetur upājihīrṣā||110
    khyātā mahādhvaniniraṃjanatān dadhānā-
    sūrādikā jagati kāyāḥ kila śaktayo ṣṭau|
    tanmadhyavṛttir amalā paridīpyase tva-
    mekaṃ ca vargaphaladā śivabhaktir ādyā||111
    tatvaṃ bhavāni taraśaktiśivātmakaṃ yat
    d etat tridhā sthitamuṣaṃti parāvarajñā|
    rudvānumaṃḍalamalaṃ samabūbhudhas tva-
    m ādyā matiḥ samanuvarttitakāraṇecchā||12
    niśrīṇirīśituranugrahasauṣṭhavena
    viśleṣitatrividhabaṃdhanaviplavānāṃ|
    prāptyai sanātanapa_dasya ca ṣaṭprakāra-
    sopānapaṃktir asi prathito si mūrdhvaṃ||13
    lokeṣv anādinidhanaṃ parivarttite rtha-
    tatvena yatprakṛtikāraṇaśabdatatvaṃ|
    brahmākṣaraśivamayaṃ gu¦_ṇagauri tasya
    nirjjagmithānanatalāt sitamādrikā tvaṃ||14
    yogābhiyogimanaso dhisamādhimūrrcha
    d ghaṃṭodarasthibhiraṇatpatitāradīrghaṃ|
    uṣṇoṣam om iti yad akṣaram āmanaṃti
    yasya tvam eva nirupaplutim īnayiṃtrī||115
    jyotir makheti taraṇādiṣu paṃcabheda-
    vispaṣṭakāraṇatayāmba vivarttate yat|
    brahma svataṃtram iha kevalam asyakartṛ
    ta¦_sya kriyā bhagavatī tvam amoghaśaktiḥ||16
    yasya kṣitiś ca caraṇau gaganaṃ ca nābhiḥ
    śrotre diśas taraṇirīkṣaṇam agnināsyaṃ|
    dyaur uttamāṃgam asi tasya vibho_ḥ kila tva-
    m uktaṃ sitoḍukusumastavakojvalaśrak||17||
    paṃcāśad aṃcitatarākṣaracakravāla-
    saṃpreritodaraguhā tanu mātṛkā tvaṃ||
    tāny eva vāṅmayanibaṃdhanatāṃ gatā¦꣹ni
    śiṃbīva gauri phalakāni puna_ḥ prasūṣe||18
    śaktiḥ sthitoparipathaḥ kila ṣaḍvidhasya
    bhedatrayasthitimatī pa[crossed sign for long ā]rameṣṭhinas tvaṃ|
    nirvviplavā vikalamaṃtragaṇapraroha-
    hetur nnamaskṛtir iti praṇa¦vādir uktā||19
    atyagnibhagnatimiraprasarā bhavāni
    viśvaḥ paṭhaṃti bhavatīm abhisāmidhenī|
    dhenus tvam apratighakāmadughānaghā ca
    niḥśeṣanirjjaramayī prathitā madhu꣹gdhuṃ||120||
    pītvāsu divyam amṛtaṃ sukhino bhavaṃti
    yo_gābhiyogamanaso yadapoḍhaduḥkhāḥ|
    tvat tanmayī bhagavati kṣayamīyivāṃsa-
    māpyāyayasyaniśam āsu himāṃśum ekān||21||
    śaktyā tvayāmavamayā kila śaṃkarasya
    ꣹niḥkṛṣya pudgalagaṇād bhavabaṃdhasiṃdhoḥ|
    dīkṣāvibhagnavikarīsadurattamāsa-
    cakraṃ nayaty aniśam ūrddhamanaṃtanāthaḥ||122
    bhrūmadhyavartti bhaLgavaty upadhāmayoga-
    śakteḥ kila sphaṭikavatsaṭacitravarṇṇān|
    dhyātaṃ nṛṇāṃ phalati tatvam anekadhāyi
    tasyāmalā śivapadasya śikhā tvam ekā||123
    ekāyikasphuradaśītipada tvam eva
    _vidyāvitānajananī parameśaśaktiḥ|
    bhogāpavargaphaladā bhuvanatrayasya
    tvayy eva maṃtranicayā racitapratiṣṭhāṃ||24
    yatsūtram asya jagato꣹ bahudhāgamaṃ ca
    śāṃkhyair anādiparikalpitam amba tatvaṃ|
    tasyotthitā paramakāraṇataḥ kilātma-
    lābhekahetur uditā śivaśāsane tvaṃ||125
    ānaṃdarūpam amṛtaṃ nirupākhyamūrtti-
    ṣaṭkā¦_tigaṃ stimitavāridhidhārikalpaṃ|
    yatneti netyapaniṣatsu vidhīyate ca
    vijñaptimātram anupādhi nirīhamanyaiḥ||26
    tasyeśitaḥ sakaladharmmavinākṛtatva-
    m avyākṛ_teḥ śritavato dbhutavṛttirūpā|
    vyāpāraśaktir anaghā vasudhādiṣu tva-
    m ekaiva tiṣṭhasi vibhor jagatāṃ janitrīṃ||27
    sthūlātmanātiśayasūkṣmatayā ca gauri
    brahmasthitaṃ sakalam ekam a¦pi dvidhāyi|
    jyotirmmayaṃ janani tasya vapur vvisāhyaṃ|
    tvam aṃtaraṃ mathāśriyam eṣa śaktiṃ||28||
    sūkṣmā kalāmṛtakalāmṛtasaṃbhavā tva-
    m ekaṃ śriyātipatitasthitiyāgadṛśyā|
    śī_tāṃ śubhāskarahutāśasamutthitā ca
    dedīpyase¯bhiśirasthidurāmalārciḥ||129||
    chaṃdodhidaivatam iti prathitā kila tva-
    m ādhyātmikī hilihilāṃba sarasvatī_ti|
    bāhyāparā tu pṛthupīnanitaṃbabiṃba-
    keśastanādharayugādimanoramaśrīḥ||130
    āseduṣī śrutisukhatva¯¯¯kabhinnaṃ
    saṃkhyākṣaraprakṛtir apratim avyavasthā|
    tvad brahma¦varcasamayī ca vikāśatejaḥ
    prāptāt kila dvijamukhāṃbujarājahaṃsī||31
    bhāsvat sahasrakalakaustubhakālakṛṣṇa-
    vakṣasthalapraṇayadurdalitā vibhāvi|
    lakṣmīs tvam eva ka_rapallavasanniviṣṭa-
    padmāsanāṃḍaravavibhramapuṃḍarīkā||132
    rātris tvam eva navavibhramamaṃḍanāccha-
    ratnāyamānamudumaṃḍalamuṃdayūkhaṃ|
    mātar vyadhāpṛthukapāla¦_kapāṭasaṃdhi-
    baṃdhābhirāmabhuvanāṃḍasamudgakasya||33
    vistāraśāliśaśimaṃḍalaskarṇṇikāṃka-
    tārāpathāṃburuhamadhyakṛtapratiṣṭhāṃ|
    tvāṃ kiṃtu yan na mṛtavṛṣṭim ivākiraṃtī-
    m aty eti sādhakajanaḥ sahasaiva mṛtyuṃ||34
    ye cāpibaṃti surates tava kāludeśa-
    madhyasthiteḥ sunamadhīśvari laṃbamānaṃ|
    adhyāyitās tadamṛtebha vimuktamārga-
    māyāṃti _te sakalabhāvavikāraśūnyā||135||
    saṃvarttavāridaghaṭāsu gatahudā tva-
    m āsādya visphurasi kāṃcanakāśagaurī|
    arcis tvam eva vaḍavāmukhapāvakasya
    _bhasmīkaroṣi sakalām api siṃdhunāthāṃ||36
    saṃkocaśaktisithilīkṛtapatrasaṃdhi-
    raṃdhrotthitapracurakesarasaurabhāṇāṃ|
    naiśāṃdhakāribhidurāruṇadhāmni bodhas
    tvam eva ꣹rucirāṃburu¦_hākarāṇāṃ||37
    tvaṃ caṃdrika kumudakānanacakravāla-
    nidrānubaṃdhaśithilātv animittam indoḥ|
    lakṣmīs tvam eva navakaustubharaśmisāra-
    vakṣaḥsthalapraṇaya¦_durlalitā murāreḥ||138
    brahmī tvam ucchvasitapaṃkajaviṣṭarastha-
    mūrttir vimānaracitās padarājahaṃsāḥ|
    vispaṣṭasāmaghaṭanair vvadanaiś caturbhi-
    r ābhāsi nībhir iva cāruguṇābhyuLpāyaiḥ||39
    krodhābhitāmranayanatrayajṛṃbhamāṇa-
    jvālājaḍīkṛtapiṇākaśikhākṛśānuḥ|
    māheśvarīṃ namasi maulimṛgāṃkaraśmi-
    saṃdehitāmarasarijjaladhautajūṭāḥ||140||
    _śobhāṃ bibharṣi śikhivāhanatevatā tvaṃ
    bojakomalakarāgragṛhītaśaktiḥ|
    veleva siṃdhumathanasya bhujaṃgabhoga-
    kāsāhitakraśivamadhyamahīdhramūrttiḥ||41
    taṃdhūla¦_paṃkarathanātham ivoṣṭhabiṃba
    mudrā niveśaghaṭitādhiratapraveśaṃ
    śaṃkhenagauradadhatā hṛdaye nurāgam
    ābhāsi saṃyugamukheṣu ca vaiṣṇavatvaṃ||42
    vistāriśotrapihitāṃtavijṛṃbhamāna-
    daṃṣṭrāṃ subhinnatimirāṃbaradiṅmukhaśrīḥ|
    chāyā cchalena bhagavaty avagāḍhasiṃdhu-
    madhye virājasi varāhamukhī tvam eva||143
    jvālākalāpavikaṭāṃjalipītadaitya-
    senāgatakṣatajavahni_karāladhārāṃ|
    vajra tvam eva dadhatī nayanair vvibhāsi
    nīlotpalair iva śiradvikasadbhir eṃdrī||44
    cāmuṃḍayā viracitāṃjalibaṃdhahasta-
    śākhānakhāṃśubharanihnutacaṃdra¦_mauliḥ|
    mātas tvayā nataśirāḥ kriyate smabhasma
    bhājāḥ śmaśānagṛhadevatayeva śaṃbhuḥ||145
    svargāpavargaphalasādhanahetubhāva-
    mātasthuṣo mukhamadhīśvari vedarāśeḥ|
    ¦yaṃti siddhijajanānanapuṃḍarīka-
    ṣaṃḍābhirāmaviniketanarājahaṃsī||146
    sāvaktry asi sphuritavaktram ivāṃkabiṃba-
    cchāyānimīlitavilocanapaṃkajaśrīḥ|
    ratnākṣasūtra¦_valayaṃ parivarttayaṃtī
    tārākulaṃ janani rātrir ivāvabhāsi||147
    āpīya saptabhuvanopahitopahāra-
    nirdagdhadhūpapavanotthitaṃ babhūyaḥ|
    ācchāditākakaramuddi_rasīva dhūma-
    mūrddhvekṣaṇānilaśikhāvalikajjalaughaiḥ||48
    saṃciṃtya kāsarasurārivadhaṃ kaṭoka-
    m utpaśyati tridaśadaityakṛt¯¯tte|
    ātmīyasainikavināśabhiyeva caṃḍi
    saṃyacchati sma na yamas tvayi bhaktinamraṃ||149
    pādānatās tava bharāni nakhātmadarśa-
    biṃbābhirūḍhatadudehahayā prapannāḥ|
    sadyaḥ praṇāmasukṛtāhitavālakhilyaḥ
    rūpā bhava _śriyamudaṃ jalayā bhajaṃte||50||
    phūtkāramuktahutabhuk bhujageṃdrahāra-
    saṃsaktaśṛṃkhalapayodharakuṃbhabhāgā|
    śobhāṃ bibharṣi guruniścayayogasiddhi-
    r utkṛṣṭamaṃ¦_gaṇanāthanidhānabhūs tvaṃ||151
    vīkṣāgrataḥ sabarakṛt tapaśūpahāra-
    raktacchaṭārdrapiśitāsanasauṃḍatāṃ teḥ|
    jātāsthiśeṣivapurujjhitamāṃsadeha-
    yaṃtrā bhiyād iva virājati re¦vatīyaṃ||52||
    śobhāṃ bibhartti bhava nidmaladaṃtapaṃkti-
    niryanmayūkhanikuruṃbhatayāmba vaktraṃ|
    līlāgṛhītakavalīkṛtamāṃsakuṃda-
    gaurāsthidaṃḍavima lolakarālajihvaṃ||¦_53
    pādāgrakoṇahataduṃdubhitāranāda-
    m ākarṇṇya saṃyugamukhe tava vajrabāṇāḥ|
    anyānakāhatiparāṅmukhatāṃ jagāma
    nūnaṃ vipakṣarahitā punar aṃba senā||54
    _anyonyayuddharabhasāhatibhinnacūḍā-
    viṣyaṃdiśoṇitarasair iva laṃghayaṃti|
    saṃsiktaviṃdhyagirikaṃdaramaṃdirāgra-
    bhāgā na biṃbi tava tāmracūḍaḥ||155
    preṃkhatkapālakusuma¦Lsragupoḍhabhogi-
    hāraṃ bhayānakamadhīśvari rūpam etat|
    cetaḥ punas tava tayā mṛdu saptaloka-
    bhogāpavargasukhasādhanabaddhakakṣyaṃ||57||
    pādāraviṃdayugasaṃsmaraṇābhilāṣa-
    pūtā¦_tmanāṃ tava sureśvari mānavānāṃ|
    utsṛjya lohanigaḍā nijarūpamāśu
    māṇikyapādakaṭakaśriyam āśrayaṃte||58||
    tvatpādapadmam aniśaṃ smaratāṃ karāla-
    dhūmāvalīsa¦_balitasphuramuddhatārcvaḥ|
    niṣyaṃdisāṃdramakaraṃdahutālivṛṃda-
    maṃdārakānanatalatvam upaiti vahniḥ||59||
    viṣyaṃdimānasadadurdinagaṃḍabhitti-
    bhāgāstavāṃba vipineṣv api vidravaṃti|
    staṃbeś caraṇasaṃsmaraṇena siṃha-
    saṃhātaraudraravajātabhayā ivārāt||160||
    daṃṣṭrākarālavadanā sphurad agniheti-
    piṃgordvakeśarucayo rucaraudranetrāḥ|
    anyattahiṃsramanaso¦ _pi tavānatānāṃ
    naktaṃcarā jagati gauri vahaṃti maitrīṃ||61
    tvat saṃsrayāṃgirinadīkuharāṃtarāla-
    vṛttiḥ sakaṃcitamukhe na hinasti nūnam|
    uddāmadānajalakuṃjarakuṃbha¦_kūṭa-
    kuṭṭākakoṭikarajakrakaco pi siṃhaḥ||62
    phūtkāramuktadalanā vididaṅkṣavo pi
    roruṇekṣaṇarucis tvayi bhaktibhājāṃ|
    āsīviṣāḥ sphuritakeśararūpaghora-
    jihv⦠vahaṃti vikacotpaladāmalīlāṃ||63
    utkhātasātakaravālalatāḥ karāla-
    kodaṃḍadaṃḍavisarāṃ rijighāṃsavo pi|
    baṃdhutvam ety avinatāṃ stava tārayaṃti
    kāṃtāradurggapa¦_titān dhruvam amba caurāḥ||64
    itthaṃ pramāviṣayalaṃghi laghutvayukta-
    māhātmyamohitavabodhitaviṣṭapāyaiḥ|
    tubhyaṃ namaḥ pratibalāvalitāmareṃdra-
    dṛṣṭiprasādana_kṛte nanu caṃḍikāyaiḥ||165
    itthaṃ stutestava rayaṃ niradastv asavya-
    tv ato na bhagavaty abhilāṣabhaṃgāt|
    āsvādayaṃty amṛtasīkarabiṃduvarṣa-
    m abhyeti¯¯rasanāvirasām avasthāṃ||66
    ittaṃ bhava guṇavādataḥ kilāsmāj janani yadarjitam asti puṇyajātaṃ|
    pratisamayam iyatv adaṃhripūjānir ataphalā tvayi tena no sti||67
    praśamaya mahāmohātaṃkaṃ vi_dhatsva nirmmalāṃ
    dṛśam anuṃkūṭīkūṭībhūtaṃ tiraskuru kilbiṣaṃ|
    vighaṭaya dṛḍhān pāśagraṃāthīr bhava vyatiṣaṃgiṇā
    nataviphalā pādāṃbhojaāsmṛtiḥ praṇatātmanām||168||¦

    _cha || iti haravijaye mahākāvye ratnākarakṛtau caṇḍīstotraṃ nāma saptacatvāriṃśaḥ sargaḥ || [floral] || cha ||