User Tools


[Stein 187]

  • , ,
  • Known as: , (NCC).
  • Siglum: Śc

[description of manuscript]

More ▾
Title Haravijaya
Commentary [title of commentary]
Author [author]
Commentator [commentator]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • Śc

śrīgaṇeśāya namaḥ||

teṣāṃ kriyāphalavatāṃ raṇamūrdhni siddhim
āvāñchatām ayanirargalaceṣṭitānām_
uttasthurapratimatatpratibandhahetu-
bhūto vināyakagaṇā iva mattanāgāḥ||1||
yodhaṃ nihantu arim utpatitaṃ viṣāṇa-
daṇḍapratiṣṭhacaraṇaṃ kariṇas sakhaḍgam_|
ānarca siddhajanatotpaladāmacakrair
dīrghotkaṭais suravadhūś ca kaṭākṣamekṣaiḥ||2||
ādīpitā kuliśakarkaśada¯daṇḍa-
saṅghaṭṭajena śikhinotpatatā śarālī|
lagnā dṛḍhaṃ dviradakumbhataṭene rāja
dāvāgnisaṃhatir ivāñjanaśailaśṛṅge||3||
reje gajendragurusaṅgaraghaṭyamāna-
dantāgrakośakaṭakaiḥ kṣatajokṣitaiḥ kṣmā|
aprāptakāntaśataśokakṛśāmarastrī-
velladbhujāgalitakāXñcanakambuśobhaiḥ||4||
valgatpravīravinipātitakhaḍgayaṣṭi-
dhārānikṛttakaranirgataraktavartiḥ|
dhātucchaṭāruṇitanirjhavāripūra-
sañcāralagnagirivibhramam āpa nāgaḥ||5||
jyākṛṣṭimaṇḍalitakārmukamuktahema-
nārācarājivikarālaśirāḥ' karīndrāḥ|
dadhre taṭāntaritatigmakarordhvaraśmi-
rekhāvakīrṇaśikharodayaśailalīlām_||6||
āghrātum anyakarimaṇḍaladānagandha-
mūrdhvīkṛtātanukarārgaladaṇḍa ekaḥ|
śūragrahāya nabhaso vatarītum icchor
hastāvalambanamadād iva divyanāryāḥ||7||
tastāra vāraṇapatir vapuṣājivartma
vindhyāvanīdhra iva jaṅgamatām upetaḥ|
ādīrghapuṣkarakaronnatavaṃśadaṇḍa-
randhrothitapracuraśīkaranarmadāmbhāḥ||8||
vakṣomaṇisthitibhṛtaḥ sphuṭabinduka-
piñjūṣasandhisavalitrayakaṇṭhabhāgāḥ|
sattalpalā bṛhadavagrahatāmratālu-
haryalpapecakamadhucchavidantaveṣṭāḥ||9||
āsrastakukṣikalaviṅkadṛśas sugandhi-
niśśvāsabindukaṇakīrṇakarārgalāgrāḥ|
sasvastikasthitivibhaktavi¯prakṛṣṭha-
kumbhottamāṅgapṛthusāndrasamudgapādāḥ||10||
susnigdhabindunicitacchavayo vibhakta-
niryāṇadīrghakarapuṣkarabālapucchāḥ|
śūrā varāhajaghanāḫ parayugmaroma-
sāndratvaco natanirāyatasūkṣmakeśāḥ||11||
bhagnāmaradviradam utpalasaptaparṇa-
cūtātimuktakasugandhi śaranmadhūttham_|
saṃvāditāṃ nayadahargaṇamañjanena
senāmataṅgajaLgaṇā mumucurmṛdāmbhaḥ||12||
māṇikyadīdhitiśikhākapiśaprakāśam
āyodhane subhaṭahastatalavyapāstam_|
cakre papāta pariṇāhini nāgakumbha-
bhāge staśailaśirasīva sitāṃśubimbam_||13||
mātaṅgakarṇapavanāhatakumbhakūṭa-
sidūradhūlikapilasphuradabhrapaṅktiḥ|
vyāpāryamāṇakaravālanikṛttarakta-
siktaślathatvag iva dūram adṛśyata dyauḥ||14||
abhyetya matsaravipāṭaladṛṣṭivalga-
dulkālatā yuyudhire kṛtamerukampam_|
dānāmbupātaśamitonnatadantadaṇḍa-
saṅghaṭṭapāvakaśikhānikarāẖ karīndrāḥ||15||
tārāpathaṃ gajapatiḫ pṛthukarṇatāla-
nirdhūtakumbhataṭagairikadhūlidigdhaiḥ|
rśārīcakāra karaśīkarabinduvṛndais
sandhyāruṇair nabha ivoḍugaṇaiḫ pradoṣaḥ||16||
nārācabhinnakaṭakūṭavimuktaratna-
lākṣāruṇaśravaṇacāmarabhūṣaṇo nyaḥ|
dadhre darīmukhavinirgatadāvavahni-
jvālākalāpavikaṭāñjanaśailaśobhāṃṭra||17||
cakrur gajāḥ śravaṇatālasamīradhūta-
kumbhasthalaskhalitagairikareṇudigdhāḥ|
siddhāṅganākarakuśeśayakīryamāṇa-
mandārakesaraparāgahatā ivāśāḥ||18||
saudāminībhir iva khaḍgalatāvalībhi-
rambhodharair iva gajais sphuṭapaṅkanīlaiḥ|
reje śikhaṇḍibhir ivocchikhapiñchabhāra-
śobhādharair iṣubhir ājighanartuvṛttiḥ||19||
vistāridantaparighotplutavīrayodha-
bhāsvatkarālakaravālavilūnamūlaḥ|
stambheramasya raṇamūrdhani kālatāla-
vṛntaśriyaṃ nipatito vidadhāra karṇaḥ||20||
hastena śātakarakampitam uttamāṅgam
asracchaṭāruṇaśiroruhapallavāṅkam_
nākapraveśagurumaṅgalaratnakumbham
ūrdhvīcakāra mṛtavīrajanasya nāgaḥ||21||
ullāsivīrakaramuktavilolabarhi-
śaṅkudrumasphuritakānanacakravālam_
astādriśṛṅgam iva niṣpatadardhacandra-
nakṣatramālam abhavat karikumbhapīṭham_||22||
hastārgalābhir abhitaḫ paripīvarābhir
asphālitā sakṛdabhūt surakuñjarāṇām_
pātālarandhrapatiteva vidhūtadhūli-
lāndhakārapihitākhiladigdharitrī||23||
stamberamo daśanakośakarālaraśmi-
tantrīguṇāṃ śithilakuñcitapuṣpakarāgrām_
hastārgalāmabhṛta tūryaninādahṛṣṭa-
nṛtyatkabandhasamarāṅganaraṅgavīṇām_||24||
ālakṣyamāṇavivṛtāruṇatālumūlam
uttambitāṅkuśaniruddhakarālakumbham_|
āghrāsiṣuḫ pratimataṅgajadānagandham
āmīlitekṣaṇayugaṃ pṛtanāgajaughāḥ||25||
gaṇḍasthalaiś śravaṇatālavidhūtakumbha-
sindūradhūliparipāṭalitaṃ Lmadāmbhaḥ|
meghā iva kṣatajamakṣatapakṣadaitya-
senāvināśapiśunaṃ vavṛṣur gajendrāḥ||26||
sīmantitāribhaṭamaṇḍalamaśvavāra-
muktasya saṃśritasuvarṇagires tadānīm_
lakṣmībhṛtas saramūrdhni harerahāri
cetaḥ kṣaṇād iva sudarśanadhārayārāt_||27||
bhūmer divaś ca pṛthukukṣipuṭāt tadānīṃ
nirdāritā niśitapattraśarair nipetuḥ|
valgatpadātikaravālavilūyamānās
sthūlānnatantrya iva kāñcanakārmukajyāḥ||28||
nānāśirosravinipātavirugṇakhaḍga-
dhārāraja kaluṣitoṣṇakaraprakāśam|
vyāpāritā yudhi bhiyeva gṛhītadikkam
ālakṣyatāmbaram api prapalāyamānam_||29||
ātenuṣāṃ śiśiradīdhitidhāmapāṇḍum
āścaryakarmaṭhatayā pramadoddhatānām_
saṅgrāmabhūmirasipattravanāvṛtāpi
nākopabhogasukhahetur abhūd bhaṭānām_||30||
senāmataṅgajagaṇasya kaṭhorakumbha-
bhāgāspadāsu raṇamaṅgalamālikāsu|
preṅkhatpatatramarutastarasā nipetur
eke śilīmukhagaṇā apare vyudasthuḥ||31||
chinnāẖ kathañcid adhibhūmigatapratiṣṭhāḥ
preṅkhanmayūkhanikurambakṛtaprakāśāḥ|
āsansamīkanikaṣopalapaṭṭahema-
lekhās suraughagajatākaladhautakakṣyāḥ||32||
tīkṣṇārdhacandraśaradāritamāhavāgra-
lakṣmīpayodharayugaṃ karikumbhayugmam_
uttuṅgapīvaramaliptatarāmabhīkaẖ
kḷptena śoṇaruciśoṇitakuṅkumena||33||
kḷptā vacūlamaṇidaṇḍaśikhāvalagnaẖ
ketoḫ paṭor vigalati sma samīkalakṣmyāḥ|
ahnāya paṭṭaka ivedumarīcipāṇḍur
uttuṅgapīnakarikumbhakucāspadaśrīḥ||34||
sanmattavāraṇaviṭaṅkakarālaśobha-
saṅgrāmaharmyaśikhino dadhati sma lakṣmīm_|
śaṅkuvrajāẖ khacitacandrakacakravāla-
kalmāṣitāmbudapathās subhaṭair vimuktāḥ||35||
mādyanmataṅgajasaroṣavimṛdyamāna-
yaudhācchalatkṣatajakuṅkumapaṅkacakrāḥ|
vyātenurarcicayiṣantya ivādareṇa
cakreṣu kūbarigaṇasya raraṇāṅganorvyaḥ||36||
vīkṣyāgrato nipatitaṃ yudhi nāgarājam
uttambhitaṃ samaramūrdhni radārgalābhyām_
ālolapuṣkarapuṭāñjalinā saśokas
sambhāvayann iva gajas subhaṭair vyaloki||37||
āpāṇḍuraśravaṇacāmararājahaṃsa-
saṅgrāmasindhupulinadviradādhirūḍhaḥ|
vaikuṇṭham apy atiśayāluranekacakra-
kṛttārimaṇḍalaśirāś śriyam āpa yodhaḥ||38||
preṅkhatkarālakarapuṣkarabindujāla-
paryucchvasaddaśanamaṇḍalacāruśobhāḥ|
vyāpāritā yudhi bhaṭair dviṣatāṃ vadhāya
khaḍgāḥ mataṅgajagaṇāś ca samaṃ virejuḥ||39||
Lmātaṅgakumbhayugalaṃ samavartipāda-
pīṭhadvayākṛti niśātakṛpāṇabāhuḥ|
utplutya kaścid ahitasya guruprahāra-
mūrchākulasy subhaṭo cchinad uttamāṅgam_||40||
manyuṃ vyaneṣata na saṃyati nāpi darpād
acyeṣatājiha¯¯¯ś ca bhītim_|
śauryāttathātraṣiśita sphuratāśināpi
nākadviṣo paṇiṣatāsubhir e¯ saṅkhye||41||
anyonyamājuhuvuṣāṃ viṣameṣu dhairyaṃ
bandhādviśṛṅkhalamacaskhaluṣā ca teṣām_
prāvartatātirabhasena tirohitārka-
tārāpathas saśapatho raṇasamprahāraḥ||42||
yodhāḫ parasparamapāraparamparāka-
paryākulāś śaraparamparayā tadānīm_|
kampānukampyabhayakātarasamparāya-
pārāyaṇapraṇayinastvarayā parīyuḥ||43||
utpupluve sapadi maṇḍalam abhyadhāva-
dasthād vicittraracanaiẖ karaṇaprapañcaiḥ|
saṅgrāmaraṅgabhuvi yodhajano gṛhīta-
carmāsiyaṣṭir iti nṛttam iva vyatānīt_||44||
saṃskārahānirahitā dadhato viśuddhim
āsāditaśrutipathās sphuṭasandhiyogāḥ|
śabdā ivātanuphalā ghaṭitaprabandhāś
cakrur mahodayajuṣo viśikhāḫ prayoktṝn_||45||
valgatsu vājiṣu calatsu ratheṣv amanda
dhāvatsu kuñjarakuleṣu surāpagāsīt_|
nirdhūtanirdalitamerunitambadhūli-
sāndrībhavat kanakavālukakūlakacchā||46||
senāturaṅgakhurakoṭivipāṭyamāna-
hemācalāsitaśiloddhatadhūlidigdhā|
āsañjagatpralayakālaniśāvatāra-
ghorāndhakārakaluṣā iva digvibhāgāḥ||47||
sāvarṇyanihnutataya dalitendranīla-
dhūlicchaṭāpihitadigvidiśi trilokyām_
āsanpravīrakarapaṅkajasanniviṣṭāḥ
khaḍgāẖ karālamaṇimaṇḍitamuṣṭimeyāḥ||48||
senāvimardadalitakṣitidhūtadhūli-
jālāndhakārapihitākhilavigrahāṇām_
līnaṃ kaṭeṣu madasaurabhalupyamāna-
sandehamauhaghaṭanaiẖ kariṇāṃ dvirephaiḥ||49||
senāvimardavidalanmaṇicakravāla-
cūḍhotthitais sitasitetararaktapītaiḥ|
śailasya dhātunikarair iva nākamārga-
māsedivadbhir udasecitarāṃ rajobhiḥ||50||
tasmin rajastamasi tigmamarīcibimbam
ācchādya tasthuṣi diśas sakalāś ca sāndre|
anyonyamauhiṣata heṣitagaghauraghoṣa-
bṛṃhāravānumitavājigajā bhaṭaughāḥ||51||
ākāśasindhumakarī naganāgadāna-
paṅkacchaṭāvanivadhūtpalamaṅgalasrak_
dikkāminīsakalasaṅgatacārarudīrgha-
veṇīlatā samaradurdinamegharājiḥ||52||
piṅgaprabhāvikaṭahetihiraṇmayādri-
skandhāgnidhūmapaṭalī viyadutpapāt_|
senāturaLṅgakhuravajraśikhābhighāta-
piṣṭendranīlamaṇimaṇḍaladhūlilekhā||53||
uttiṣṭhati sma dalitāruṇaratnareṇu-
rāśir vicitramaṇicūrṇakaṇāvakīrṇaḥ|
vindhyāvanīdhra iva vartma rurutsuruṣṇa-
raśmeḫ punar vividhadhātuśatānuviddhaḥ||54||
valgatturaṅgakhurakoṭinipātapiṣṭa-
satpadmarāgamaṇireṇukarālitaśrīḥ|
reje tarāṃ taruṇividrumarāgadigdha-
dugdhodadhipratimitas sphaṭikāśmareṇuḥ||55||
vyomodapaptadathataptamarīcidīptis
sāvarṇyanihnutatayānupalakṣitaśrīḥ|
sāndarśayañjalamayīm iva sṛṣṭim āśu
vaidūryareṇunikaraḥ sthagitākhilāśaḥ||56||
diṅmaṇḍalaṃ navavidūrajaratnarāśi-
reṇūtkarair nabhasi santamasībhavadbhiḥ|
ācakrame taraṇikūbaricakranemi-
niṣpiṣṭanākaparamāṇugaṇāyamānaiḥ||57||
niśśvāsamārutasamīraṇakoṭarastha-
senāturaṅgakhurapiṣṭamahīrajaskān_|
ādhmāsiṣuẖ katham api tridaśāmarāri-
yodhā jaḍīkṛtaravānsamarāya śaṅkhān_||58||
saṃvītakṛtsnabhuvanatritathāntarāla-
ndrībhavatkṣitirajaḥsthagitaprakāśāḥ|
āhvāsatādhiraṇavartma parasparaṃ te
bhogāvalībhir upalakṣitanāmadheyāḥ||59||
utthāya cāvanitalātkamalāsanāṇḍa-
paryantadarśanakutūhalineva dūram_
skandheṣv akāri marutāṃ padamoghalepa-
luptāṃśumālimahasā rajasoddhatena||60||
saṃśiśriye vidalitāsitaratnahema-
paṭṭotthitātanurajaḫpaṭalāvagāḍhaiḥ|
dhūmrībhavadbhir abhito dhavalātapattra-
ṣaṇḍair upaplutaniśākaramaṇḍalaśrīḥ||61||
chattrair nyapāti śitaśalyaśarābhighāta-
rugṇābhirāmakaladhautamayoc ca daṇḍaiḥ|
āyodhanāvanitaloddhatapṛṣṭhalagna-
dhūlīvitānagurubhārabharād ivoccaiḥ||62||
ścyotanbharādayamapahnutavāsaraśrīś
śāntiṃ purā nayati dānajalaplavo mām_|
ityaurvareṇa rajasā karikarṇarandhra-
durgeṣv anāgatam ivābhivicintya lilye||63||
saṅgrāmavartmani rajaḫpaṭalāvakīrṇe
nirmagnaveśaparivartanaśūnyacakram_|
kṛcchreṇa kūbarikulaṃ yamadārḍhyaśāli
naivendriyair iva manaścakṛṣe turaṃgaiḥ||64||
ākampitāvaninirargalavegapāta-
nispandamūkinaviṭaṅkaṭapārśvaghaṇṭaiḥ|
anyonyam apy anavalokya rajondhakāre
hastāvamarśaghaṭitair yuyudhe gajendraiḥ||65||
pralayābhramalīmasāṃ dadhānaś śriyam āyodhanavartmani nyarautsīt_|
atanur gurusainyareṇurāśir grahakallola ivoṣṇaraśmibimbam_||66||
siktena saktakaṭaLnirgatabhūridhāna-
dhārāpravāhakṛtabaṃhimabhis tadānīm_|
sainyo nyaśāmi rajasā tarasoddhatena
gambhīrakuñjarakarojjhitavārivarṣaiḥ||67||
aste rajovisaravāsasi nāgadaṇḍa-
viṣyandibhir madajalair apavastritāṅgyaḥ|
saṃvivyire daśa diśas suracāpacakra-
niṣṭhyūtaniṣṭhuraśarātanupuṅkhapakṣaiḥ||68||
kaṭavigalitadānāmbhobhirāvartamānaṃ
pratimapatitacakraiḥ kṣmātale kuñjarāṇām_|
nabhasi ca karamuktaiś śīkarair ucchaladbhiḥ
kṣapitaghanaparāgo ratnasānustadāsīt_||69||
itthaṃ darpāndhagandhadviradakaṭataṭīniṣṭhyaniṣṭhyūtadāna-
srotassantānamiśrīkṛtavikṛtakaraprāntavāntāmbusekaiḥ|
śānteṣv aśāntakāntivyuparamaparamāpārapūreṣu yuddha-
kṣoṇīkṣodeṣu ratnācalaśirasi punas saṅgaro
bhūd bhaṭānām_||70||

iti haravijaye mahākāvye catuścatvāriṃśattamas sargaḥ||