User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)

|| śubhaṃ ||

|| ittham ityādi kalāpakam_ paribhogas saurato mardaḥ paripuṃjitā rāśībhūś
caraṇavadbandhurā manojñāḥ caraṇāyamānā ityarthaḥ nidāghadhāmā raviḥ
vallitair aṅgair vimukto yaḫ parimalo ṅgarāgaḥ tasminn iva dhūlipuṃje pakṣmaprāntebhyas salilāśayeṣu patita iti yojyam_
bhāvāḫ padārthās teṣāṃ vyaktiḥ mukham ārambho vadanaṃ ca rāgo ruṇimā kāntiś ca dhruvasya jyotiṣo dhāma padam_
aṇḍaṃ pannagādīnāṃ garbhaśayyā
anyonyasaṃvalanaṃ veṣṭanaṃ yatra tathā kṛtvā calitānām aṃcalāgrāṇāṃ viśleṣo vighaṭanaṃ tena nirdalitā jīvatvam upanītā dhvajāgreṣu paṭaughā yeṣām_
viśaśaruḥ viprakīrṇā tāyamānā vistāryamāṇāḥ | tanos ter yakīty ātvam_
kaṃsasyātatāyī ripur viṣṇuḥ tasya keśeṣu meghās sannidhīyanta ity āmnāyavida uktaṃ ca yasya keśeṣu jīmūtā nadyas sarvāṅgasandhiṣu | kukṣau samudrāś catvāras tasmai toyātmane namaḥ |
avyavasthā calā stanayitnur meghas tato lagnā vidyud eva svarṇamaṃjarī yasya
taḍitvate śikhitvate bahutvād bhūmni matup_
anambudaṃ nirabhracandrabimbam evānanāmburuhaṃ mukhapadmam_
kīcakā veṇubhedāḥ kūvarī rathaḥ
kalpaLvallya eva pakṣmāṇi kesarā yeṣām_ śikharāṇy eva cchadāḫ pattrāṇi sthitam acalam_
phena aśvalālāpi vāhāḫ pravāhā aśvāś ca ekapiṅgalo dhanadaḥ
skhatā vahamānena khalakhalety evaṃrūpeṇa dhvaninā mukharā saśabdā kaiṭabhanisūdano hariḥ tasya pādāj jāhnavī saṃbhūteti tatra tadīyanakhaprabhāyās saṃkramaṇaṃ saṃbhāvitam_
ūrmibhaṃgaiḥ kṣiptāḥ kaṇā yena suvarṇasikatāsahitaṃ cāmbho yasya
ambhodākhyaṃ saraḥ
kāsāradaityo mahiṣāsuraḥ tatsantānasya candrikārādhanaparatvaṃ pitṛvadhakṛtāt trāsāt_ vilabhyamānā dīyamānāḥ caṇḍī vindhyavāsinī
mekalo vindhyaḥ
revā rambhā saralā devadāravaḥ vaṃjulā vetasāḥ jāmbūnāmānāś ca kecana taravaḥ
kaṇṭhaḥ śikharasannikṛṣṭo grahas tasyopasevanam_ kaṇṭhagrahaś cāliṅganam_ śikhā raśmayaḥ mekhalā upatyakā kāṃcī ca nitambaṃ madhyabhāgaḥ śroṇī ca pādāḫ paryantaśailāḥ parisaro vā caraṇaś ca
tamālaṣaṇḍaṃ lolayati yo nilaḥ tadākulitaṃ nīlajalam evāṃśukaṃ tasya śrīḫ parihitā yathā varuṇālayas samudras sa eva vallabhas tadagram ivābhisartum_ abhisāraṇam abhisaraṇam eva sarates sarāditvāt svārthe ṇic_ yathā rāmo rājyam akārayad ity atra karoteḥ na vais saratiś ca curādiṣu paṭhyate iti cet_ na curādīnāṃ pāṭhasyodāharaṇārthatvāt_ yad uktaṃ bahulam etan nidarśanam iti
mahendrādayo giriviśeṣāḥ
phenaiḫ pāṇḍubhir ūrmiṣaṇḍair avirataṃ saṃgataḫ payaḫplavaḥ salilapūro yayoḥ tādṛśī rodhasī yasyāḥ phenavac ca sitair navaiḥ | taraṅgabhaṅgais saṅgataṃ payaḥ kṣīraṃ tena pravaram ūdho yasyāḥ | atra pakṣe bahuvrīheḥ ūdhaso ṅīp_ ūdhaso naṅ iti ca ṅīṣanaṅau prāpnutaḥ tatra pratividhīyate anaṅ atra pravartate samāsāntavidher anityatvāt_ yathā dhṛtadhanuṣi bāhuśālini śailā na namanti yat tad āścaryam iti tadabhāvān ṅīṣu bhavaty abhidhānābhāvāt_ nahi kevale ṅīṣi kuṇḍodhasītyādyabhidhnam asti uktaṃ ca . ṅīṣvidhāv ūdhaso naṅ iti samāsānte kṛte ano bahuvrīher iti tvām pratiṣedhayoḫ prāptayor idam ucyate lāṅgalinī praśastapucchāpi tasya mahendrasyāpi pādaḫ parisaraḥ sa eva gocaraḥ viṣayaḥ gavāṃ saṃcārabhedaś ca saurabheyī gauḥ
bhīmarathyādayo nadībhedāḥ
kuntalā janapadabhedāḥ caraṇacuṃcavas saṃcāreṇa viditāḥ tena vittaḥ cuṃcupcaṇapau
śīkarā eva phaṇāḥ kallolā eva nāgāḥ veṇṇā kṛLṣṇaveṇīti prasiddhā sphurantyas timiṣu ratāḥ krīḍitā ātaya āṭikā yatra tādṛśaṃ gabhīraṃ tālupṛṣṭhaṃ mūlaṃ ca yasyāḥ sphurattimiraṃ yasya tadbhāvenātiśayena gabhīre ca tālumūle yasyā
upayuktaṃ pītaṃ anvāyinaḥ anucarāḥ
kuravī vihagayoṣidbhedaḥ raṃkur mṛgaviśeṣaḥ
hārītāḫ pakṣibhedas tasya kathārutaṃ
suratasītkārānukārīti tatra kautukān karṇārpaṇam_
niveśaḥ saṃsthānam_ ṛkṣavān nāma parvataḥ kānanaṃ ca ṛkṣavat_ bhallūkayuktam_ tamasā nadībhedaḥ tamasā cāndhakāreṇa hṛtā pralobhitā hatā ca dṛṣṭir mano netraṃ ca
pākojjvalatvāt kapolatalākṣatibhir lavalīphalaiẖ kandalaiś ca latāviśeṣair āḍhyā samṛddhā lakṣmīḥ śobhā ramā ca
sarvebhyas sakāśād unnatir ucchrāyaḥ puṇyā manojñā pavitrā ca pādaḫ prasaro ṅghriś ca
yat prasannaṃ tad aprasannaṃ katham iti virodhaḥ
atikāmām atīva kāmākrāntam_
rabhasā vāṃchā
śuktiḫ pānapātram api | ambaraṃ kṛttir api |
akhaṇḍaṃ paripūrṇam api ratnāni candraprabhṛtīn api lakṣmīḥ śobhāpi nāsti dagdhā daśā yasya dagdhā upahatā api |
indranīlaśailānāṃ prakāśaṃ tama iva galahastitaṃ paribhūtaṃ vamantaṃ
vājino gajāś ca galagatā api | sādhanaṃ phalam_
velā jalavikṛtayaḥ
kṣoṇībhṛtāḫ parvatāḥ teṣāṃ bhayakāraṇam iva paśyantam_ yato dūram utthāya sthitam iti vākyaśeṣaḥ
utkalikā utkaṇṭhā api rāgaḫ prabhā vyasanaṃ ca dugdhajalakavanmiśrībhāvāt kṣīranīrayor iva jṛmbhamāṇā sthitir yatra dugdhājalakaṃ ca kṣīranīrākhyam āliṅganam_
bandhuro nataḥ
aurvāgnir eva kālas tena nipīyamānatvāt satkāsukam asthiram āyur iva salilam ālokya kṣārajalayogād dhisvādutāṃ bhajantaṃ kānanabhūmim āpannam_ yaś ca vivekī kālena pīyamānatvād asthiram āyuḫ paśyati sa sarvakarmasu vairasyam āśrayen na kāntabhūmiṃ bhajate kūrcakesarā nālikelāḥ
hetayo jvālās tā yatra santi tatra kṛśānor agnes tāpo na bhavatīti virodhaḥ | uttānaṃ prakaṭam udgatavistāraṃ veti na virodhaḥ santo bhujagā nāgāḥ kinnarā vā yasya anavasannāś ca sukhasthitāḥ | anavaṃ kṛtvā vā sannā girayo yatreti tu na virodhaḥ | atra prakāṇḍaśabdaḥ praśaṃsāvacano virodhacchāyāṃ pratibadhnātīti svārthe vagantavyaḥ | indoḫ prabhayā tyaktaṃ candrikayā ca samṛddham iti virodhaḥ tayor ekatvāt_ indos tato nirgatatvāt tatprabhojjhitaṃ yadā ca candrodayas tadā jyotsnayāḍhyaṃ samucchalitam iti na tu virodhaḥ
prakṛtiḥ Lsvabhāvaḥ
anantaḥ śeṣaḥ | adhikam adhijalam api
paṃcaphaṇā eva maṇḍalaṃ valayo yasya tādṛgbhujaga eva hastas sa utkṣipto yena paṃcāṅgulaẖ karasyotkṣepeṇa bhandanasambhavāt_
kukundare nitambasya pārśvayoḥ kūpakau smṛtau |
sannāgaṃ nimagnaparvatam_ akṣatair ahatais timibhiś śritam_ utpravālam udgatavidrumam_ udrāẖ kecana prāṇinas teṣu mudgamenākulaṃ viṣamam_ alaṃghanatām avāptam alaṅghyam śriyaḥ phalaṃ bhogādi tatra spṛhayā saha ye vartante te tarantaḥ sāṃyātrikā yasmin_ ullāsam udbhaṭam_ uccaṃ nabhovyāpi arasatvaṃ visādutāṃ juṣate śrayati | yaḥ tam evaṃvidhaṃ vanaughaṃ jalapravāhaṃ vahantam_ vanaughaṃ taṭeṣu kānanasamūham api sannāgaṃ sadibhaṃ śobhanapunnāgataruṃ vā | akṣāṇāṃ vibhītakānāṃ tatibhir miśritam_ utpravālam udgatapallavam_ ata evodrāgam aruṇam_ ākulaṃ caṭulaṃ alam atyarthaṃ ghanatvam avāptaṃ ghanam_ saha śrīphaleṣu bilveṣu spṛhayā ye vartante te tarantaḥ plavagā markaṭā yatra tam_ uttālam udgatālākhyatarum_ uddhatāṃś camaranāmnaś ca satvān bhajati yas tādṛśaṃ dhārayantam_
bālatvena śaśinā pāṭalatvam uktam_ āyānam aśvālaṅkāraḥ |
aśvān iva vīcīn dahatā vāḍavenāśvavaidyenāa vā tyaktam_ bindavo ṅgo dāhakarmaniṣpādyās tilakā api śuktayo matsyāś cāvartaviśeṣā api makarāṇāṃ prāṇino dantā eva dantakāḥ makaradantāś ca kuṇḍalākṛtayas svastikāḥ kramo śvaśāstraprasiddho pi paripāṭī dahatā svedayatāpi
raso nurāgo pi
vicchāṭakās saṃhatībhavantaḥ prasaranto vāṃśavo yeṣām_
udbhinnāḫ padmarāgakiraṇā evāruṇadhātumayī vartis tūlikā yatra valantīḥ parāvartamānāḥ ūrmiphalakeṣu nadīlekhanāt sotkaṇṭham iva ivaśabdo trāpy upajīvyaḥ yo hy utkaṇṭhitas sa vinodāya phalake vartikām ādāya priyāṃ likhati
kuḍyaṃ bhittiḥ
āvartacakkram āvartarūpaṃ sudarśanam api | maṇīnāṃ prakarasyāṃśubhiḥ maṇeś ca kaustubhasya prakarapradhānair aṃśubhiś śāraṃ śabalam_ śaṃkhaḥ pāṃcajanyo pi
hetaya eva vartayo dīpadaśāḥ tāś ca sarṣapavan nidhibhūmiṣu patitā nidhānāni sūcayantīti nidhiśāstreṣu prasiddham_
abhrakaṃ dhātubhedaḥ
timīnāṃ pṛṣṭheṣu pakṣāḥ śailaśikharabhrāntim utpādayantaḥ janena niracāyiṣata | niścitās samīpaṃ prāpyeti bhāvā cinoteḥ karmaṇi luṅi syasicsīyuṅktāsiṣv itīṭ ciṇvadbhāvaś ca |
abhiyogo rataṃ Lpravālamaṇayo bindumālāś ca dantauṣṭhakṣataviśeṣāḥ | yad uktaṃ dantauṣṭhayogātiśayāt pravālamaṇiẖ kapole nipuṇena sādhyāḥ sarvāgradantair maṇibindupāle iti
turagādhipater uccaiś śravaso mānam ivotthāya sthitatvād īkṣamāṇaṃ yatra vaḍavāmukham | aurvāgnir ācakāsti | vaḍavāyāś ca | mukhaṃ rāgavaśād bhartur adhvānam īkṣyate
gavām ambhasāṃ raśmīnāṃ ca timīnāṃ rakṣayā pālanena timirasya ca kṣayeṇa ca nāśena candrikā alpaś candro jyotsnā ca hariṇā viṣṇunā hariṇena cādhyuṣitam ākrāntam_
grāvasu lagnā ūrmayo yasyāḥ śeṣād vibhāṣeti kap_ agre ca karasyāvalagnā ūrmikā vālikā yasyāḥ rucirāṇi saikatāni yasyās tayā vyavasthā vīṇāṃ pakṣiṇāṃ sthitiḥ rucirasābhyāṃ cābhilāṣaśṛṅgārābhyām ekatā harasyātmanaś ca śarīrayoḥ | aikyaṃ tena vyavasthā niyamaḥ bhogināṃ valayās samūhāḥ bhogina eva ca valayāẖ kaṭakāḥ
ṛkṣapatiḥ śaśī vidhānaṃ hastyannam_ sphurito vidrumāṇāṃ tāmrarāgo yeṣāṃs tais tālūrair āvartais satī sthitir yasya vidrumavattāmratālaḥ rasantī ca sthitir yasya
gāḍhāruṇair ūrmibhiḥ lāṃchitam_ gāḍhānurāgayā ca ūrmilayā lakṣmaṇavadhvā āñchitam ākṛṣṭam_
kulīraiẖ karkaṭākhyaiḫ prāṇibhiś citayā lakṣmyā yāś śrito māhātmyam āpa satvaiś ca sthitim eti | rājeva yodhais so dhikulī mahākulo lakṣmyā ca racitayā tatra tatra dantayā śritaḥ dhāma sthānaṃ tejaś ca amandaṃ kṛtvā pātāle vasanti tacchīlāḥ | amandaś ca pāto yeṣāṃ te alavās sthūlāḥ asayo yeṣāṃ tais
sāreṇotkarṣeṇādhikaḥ prakṛṣṭe yas timibhis tatāsarasāṃ ca sādhikāni cātyutkṛṣṭāni stimitāni tāmarasāni yasyāṃ tādṛśīṃ ca jalasthitim adhāt_ pulinam aṃcati prasarpati pulināṃcī tadbhāvena śriyā śobhayā śritena vīcinicayena | hariṇā | pulineṣv aṃcitayā śriyā sevitena sphuritam_
varṣeṣu bhāratādiṣu bhūmibhāgeṣu girayo himavadādyāḥ vīcimatī nadī ilāvṛtaṃ nāma varṣam_ ilayā ca bhūmyā vṛtaṃ dhāraṇāya prārthitam_ avipannā meroś chāyā ātapābhāvo yatra ||
dhatta ityādi navabhiḥ kulakam_ ya iti sāmarthyān meroḥ parāmarṣaḥ karpūraṃ mahāsthi rukmaṃ suvarṇam_
kuruvindaṃ padmarāgabhedaḥ vilānaḫ pravṛttaḥ kesarā ūrdhvamukhāni skandhalomāni adhomukhāni tu saṭāḥ
yena maṃḍitam ilāvṛtaṃ brahmaṇā ca paṅkajaṃ cakāstīty antargatopamaṃ dīpakam_ palāśāẖ kiṃśukataravaḥ pallavāś ca karṇikāyā aṅko lakṣaṇaṃ tad atyaLrthaṃ yena ilāvṛtasya karṇikāvṛtyā kṣiter madhye vasthānāt_ karṇikaiva cāntaḥ
puṣkaram antarikṣaṃ karikarāgraṃ ca | arvāk_ paścime bhāge cchayaiva kareṇur hastinī
vitardikā vedikā
vajrā herakamaṇayaḥ maṃjurā hṛdyāḥ khaṃjanā gativikalāḥ khaṃjarīṭākhyāḫ pakṣiṇaḥ śiṃjā kvaṇitam_
śātakuṃbhaṃ suvarṇaṃ kumbhī ghaṭikā śevadhir nidhiḥ |
anuvelaṃ muhurmuhuḥ | kalikā vyāptā
gacchann ityādiviśeṣakam_
tārakamṛgo mṛgaśirāḥ tena vicittrena nabhasi saṃśayitaṃ candraśakalaṃ yena so rdhacandras toraṇālaṅkāra āśliṣṭo yena taṃ
nākamaṇer arkasya puradvāratoraṇaṃ prāpat_
tasya gaṇasya nabhonibhadehacchāyayā pītā taṭeṣu diktateṣu kṣiptanayanā yoṣitaḥ pradoṣaśaṃkayā maṇḍanāvidhiṃ prati tvarām agaman_ ||
|| iti haravijaye viṣamapadoddyote triṃśas sargaḥ ||