User Tools


Stein 189

  • , ,
  • Known as: , (NCC).
  • Siglum: ŚA(A)

Stein 189

More ▾
Title Ha­ra­vi­ja­ya
Commentary Vi­ṣa­ma­pa­do­ddyo­ta
Author Ra­tnā­ka­ra
Commentator Ala­ka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • ŚA(A)

|| śu­bhaṃ ||

|| ittham ityā­di ka­lā­pa­kam_ pa­ri­bho­gas sau­ra­to ma­rdaḥ paripuṃ­ji­tā rā­śī­bhūś
ca­ra­ṇa­va­dba­ndhu­rā ma­no­jñāḥ ca­ra­ṇā­ya­mā­nā itya­rthaḥ nidāgha­dhā­mā ra­viḥ
va­lli­tair aṅgair vi­mu­kto yaḫ pa­ri­ma­lo ṅga­rā­gaḥ ta­smi­nn iva dhū­lipuṃ­je pa­kṣma­prā­nte­bhyas sa­li­lā­śa­ye­ṣu pa­ti­ta iti yo­jyam_
bhā­vāḫ pa­dā­rthās teṣāṃ vya­ktiḥ mu­kham āra­mbho va­da­naṃ ca rāgo ru­ṇi­mā kā­ntiś ca dhru­va­sya jyo­ti­ṣo dhā­ma pa­dam_
aṇḍaṃ pa­nna­gā­dī­nāṃ ga­rbha­śa­yyā
anyo­nya­saṃ­va­la­naṃ ve­ṣṭa­naṃ ya­tra ta­thā kṛ­tvā ca­li­tā­nām aṃ­ca­lā­grā­ṇāṃ vi­śle­ṣo vi­gha­ṭa­naṃ tena ni­rda­li­tā jī­va­tvam upa­nī­tā dhva­jā­gre­ṣu pa­ṭau­ghā ye­ṣām_
vi­śa­śa­ruḥ vi­pra­kī­rṇā tā­ya­mā­nā vi­stāryamā­ṇāḥ | ta­nos ter ya­kī­ty ātvam_
kaṃ­sa­syā­ta­tā­yī ri­pur vi­ṣṇuḥ ta­sya ke­śe­ṣu me­ghās sa­nni­dhī­ya­nta ity āmnā­ya­vi­da uktaṃ ca ya­sya ke­śe­ṣu jī­mū­tā na­dyas sa­rvā­ṅga­sa­ndhi­ṣu | ku­kṣau sa­mu­drāś ca­tvā­ras ta­smai to­yā­tma­ne na­maḥ |
avya­va­sthā calā sta­na­yi­tnur me­ghas tato la­gnā vi­dyud eva sva­rṇa­maṃ­ja­rī ya­sya
ta­ḍi­tva­te śi­khi­tva­te ba­hu­tvād bhū­mni ma­tup_
ana­mbu­daṃ ni­ra­bhra­candra­bi­mbam evā­na­nā­mbu­ru­haṃ mu­kha­pa­dmam_
kī­ca­kā ve­ṇu­bhe­dāḥ kū­va­rī ra­thaḥ
ka­lpaLva­llya eva pa­kṣmā­ṇi ke­sa­rā ye­ṣām_ śi­kha­rā­ṇy eva ccha­dāḫ pa­ttrā­ṇi sthi­tam acalam_
phe­na aśva­lā­lā­pi vā­hāḫ pra­vā­hā aśvāś ca ekapiṅga­lo dha­na­daḥ
skha­tā va­ha­mā­ne­na kha­la­kha­le­ty evaṃ­rū­pe­ṇa dhva­ni­nā mu­kha­rā sa­śa­bdā kai­ṭa­bha­ni­sū­dano ha­riḥ ta­sya pā­dāj jā­hna­vī saṃ­bhū­te­ti ta­tra ta­dī­ya­na­kha­pra­bhā­yās saṃ­kra­ma­ṇaṃ saṃbhā­vi­tam_
ūrmi­bhaṃ­gaiḥ kṣi­ptāḥ kaṇā yena su­va­rṇa­si­ka­tā­sa­hi­taṃ cā­mbho yasya
ambho­dā­khyaṃ sa­raḥ
kā­sā­ra­dai­tyo ma­hi­ṣā­su­raḥ ta­tsa­ntā­na­sya ca­ndri­kā­rā­dha­napa­ra­tvaṃ pi­tṛ­va­dha­kṛ­tāt trā­sāt_ vi­la­bhya­mā­nā dī­ya­mā­nāḥ ca­ṇḍī vi­ndhya­vā­si­nī
me­ka­lo vi­ndhyaḥ
revā ra­mbhā sa­ra­lā de­va­dā­ra­vaḥ vaṃ­ju­lā ve­ta­sāḥ jā­mbū­nā­mā­nāś ca ke­ca­na ta­ra­vaḥ
ka­ṇṭhaḥ śi­kha­ra­sa­nni­kṛ­ṣṭo gra­has ta­syo­pa­se­va­nam_ ka­ṇṭha­gra­haś cāli­ṅga­nam_ śi­khā ra­śma­yaḥ me­kha­lā upa­tya­kā kāṃ­cī ca ni­ta­mbaṃ ma­dhya­bhā­gaḥ śroṇī ca pā­dāḫ pa­rya­nta­śai­lāḥ pa­ri­sa­ro vā ca­ra­ṇaś ca
ta­mā­la­ṣa­ṇḍaṃ lo­la­ya­ti yo ni­laḥ ta­dā­ku­li­taṃ nī­la­ja­lam evāṃ­śu­kaṃ ta­sya śrīḫ pa­ri­hi­tā ya­thā varuṇā­la­yas sa­mu­dras sa eva va­lla­bhas ta­da­gram ivā­bhi­sa­rtum_ abhi­sā­ra­ṇam abhisa­ra­ṇam eva sa­ra­tes sa­rā­di­tvāt svā­rthe ṇic_ ya­thā rāmo rā­jyam akā­ra­yad ity atra ka­ro­teḥ na vais sa­ra­tiś ca cu­rā­di­ṣu pa­ṭhya­te iti cet_ na cu­rā­dī­nāṃ pā­ṭhasyodāha­raṇā­rtha­tvāt_ yad uktaṃ ba­hu­lam etan ni­da­rśa­nam iti
ma­he­ndrā­da­yo gi­ri­vi­śe­ṣāḥ
phe­naiḫ pā­ṇḍu­bhir ūrmi­ṣa­ṇḍair avi­ra­taṃ saṃ­ga­taḫ pa­yaḫ­pla­vaḥ sa­li­la­pū­ro ya­yoḥ tādṛśī ro­dha­sī ya­syāḥ phe­na­vac ca si­tair na­vaiḥ | ta­ra­ṅga­bha­ṅgais sa­ṅga­taṃ pa­yaḥ kṣī­raṃ tena pra­va­ram ūdho ya­syāḥ | atra pa­kṣe ba­hu­vrī­heḥ ūdha­so ṅīp_ ūdha­so naṅ iti ca ṅī­ṣa­na­ṅau prā­pnu­taḥ ta­tra pra­ti­vi­dhī­ya­te anaṅ atra pra­va­rta­te sa­mā­sā­nta­vi­dher ani­tya­tvāt_ ya­thā dhṛ­ta­dha­nu­ṣi bā­hu­śā­li­ni śai­lā na na­ma­nti yat tad āśca­ryam iti ta­da­bhā­vān ṅīṣu bha­va­ty abhi­dhā­nā­bhā­vāt_ nahi ke­va­le ṅīṣi ku­ṇḍo­dha­sī­tyā­dya­bhidhnam asti uktaṃ ca . ṅī­ṣvi­dhāv ūdha­so naṅ iti sa­mā­sā­nte kṛte ano ba­hu­vrī­her iti tvām pra­ti­ṣe­dha­yoḫ prā­pta­yor idam ucya­te lā­ṅga­li­nī pra­śa­sta­pu­cchā­pi ta­sya ma­he­ndra­syā­pi pā­daḫ pa­ri­sa­raḥ sa eva go­ca­raḥ vi­ṣa­yaḥ ga­vāṃ saṃ­cā­ra­bhe­daś ca sau­ra­bhe­yī gauḥ
bhī­mara­thyā­da­yo na­dī­bhe­dāḥ
ku­nta­lā ja­na­pa­da­bhe­dāḥ ca­ra­ṇa­cuṃ­ca­vas saṃ­cā­re­ṇa viditāḥ tena vi­ttaḥ cuṃ­cu­pca­ṇa­pau
śī­ka­rā eva pha­ṇāḥ ka­llo­lā eva nā­gāḥ ve­ṇṇā kṛLṣṇa­ve­ṇī­ti pra­si­ddhā sphu­ra­ntyas ti­mi­ṣu ra­tāḥ krī­ḍi­tā āta­ya āṭi­kā ya­tra tā­dṛ­śaṃ ga­bhīraṃ tālu­pṛ­ṣṭhaṃ mū­laṃ ca ya­syāḥ sphu­ra­tti­mi­raṃ ya­sya ta­dbhā­ve­nā­ti­śa­ye­na ga­bhī­re ca tā­lu­mū­le ya­syā
upa­yu­ktaṃ pī­taṃ anvā­yi­naḥ anu­ca­rāḥ
ku­ra­vī vi­ha­ga­yo­ṣi­dbhedaḥ raṃ­kur mṛ­ga­vi­śe­ṣaḥ
hā­rī­tāḫ pa­kṣi­bhe­das ta­sya ka­thā­ru­taṃ
su­ra­ta­sī­tkā­rā­nu­kā­rīti ta­tra kau­tu­kān ka­rṇā­rpa­ṇam_
ni­ve­śaḥ saṃ­sthā­nam_ ṛkṣa­vān nāma pa­rva­taḥ kā­na­naṃ ca ṛkṣa­vat_ bha­llū­ka­yu­ktam_ ta­ma­sā na­dī­bhe­daḥ ta­ma­sā cā­ndha­kā­re­ṇa hṛtā pralo­bhi­tā hatā ca dṛ­ṣṭir mano ne­traṃ ca
pā­ko­jjva­la­tvāt ka­po­la­ta­lā­kṣa­ti­bhir la­va­līpha­laiẖ ka­nda­laiś ca la­tā­vi­śe­ṣair āḍhyā sa­mṛ­ddhā la­kṣmīḥ śo­bhā ramā ca
sa­rve­bhyas sakāśād unna­tir ucchrā­yaḥ pu­ṇyā ma­no­jñā pa­vi­trā ca pā­daḫ pra­sa­ro ṅghriś ca
yat pra­sa­nnaṃ tad aprasa­nnaṃ ka­tham iti vi­ro­dhaḥ
ati­kā­mām atī­va kā­mā­krā­ntam_
ra­bha­sā vāṃ­chā
śu­ktiḫ pā­na­pā­tram api | amba­raṃ kṛ­ttir api |
akha­ṇḍaṃ pa­ri­pū­rṇam api ra­tnā­ni ca­ndra­pra­bhṛ­tīn api la­kṣmīḥ śo­bhā­pi nā­sti da­gdhā daśā ya­sya da­gdhā upa­ha­tā api |
indra­nī­la­śailā­nāṃ pra­kā­śaṃ tama iva ga­la­ha­sti­taṃ pa­ri­bhū­taṃ va­ma­ntaṃ
vā­ji­no ga­jāś ca galagatā api | sā­dha­naṃ pha­lam_
velā ja­la­vi­kṛ­ta­yaḥ
kṣo­ṇī­bhṛ­tāḫ pa­rva­tāḥ te­ṣāṃ bhayakāraṇam iva pa­śya­ntam_ yato dū­ram utthā­ya sthi­tam iti vā­kya­śe­ṣaḥ
utka­li­kā utka­ṇṭhā api rā­gaḫ pra­bhā vya­sa­naṃ ca du­gdha­ja­la­ka­va­nmi­śrī­bhā­vāt kṣī­ra­nī­ra­yor iva jṛ­mbha­mā­ṇā sthi­tir ya­tra du­gdhā­ja­la­kaṃ ca kṣī­ra­nī­rā­khyam āli­ṅga­nam_
ba­ndhu­ro na­taḥ
au­rvā­gnir eva kā­las tena ni­pī­ya­mā­na­tvāt sa­tkā­su­kam asthi­ram āyur iva sa­li­lam ālo­kya kṣā­ra­ja­la­yo­gād dhi­svā­du­tāṃ bha­ja­ntaṃ kā­na­na­bhū­mim āpa­nnam_ yaś ca vi­ve­kī kā­le­na pī­ya­mā­na­tvād asthi­ram āyuḫ pa­śya­ti sa sa­rva­ka­rma­su vaira­syam āśra­yen na kā­nta­bhū­miṃ bha­ja­te kū­rca­ke­sa­rā nā­li­ke­lāḥ
he­ta­yo jvā­lās tā ya­tra sa­nti ta­tra kṛ­śā­nor agnes tāpo na bha­va­tī­ti vi­ro­dhaḥ | uttā­naṃ pra­ka­ṭam udga­ta­vistā­raṃ veti na vi­ro­dhaḥ sa­nto bhu­ja­gā nā­gāḥ ki­nna­rā vā ya­sya ana­va­sa­nnāś ca su­khasthi­tāḥ | ana­vaṃ kṛ­tvā vā sa­nnā gi­ra­yo ya­tre­ti tu na vi­ro­dhaḥ | atra pra­kā­ṇḍa­śa­bdaḥ pra­śaṃ­sā­va­ca­no vi­ro­dha­cchā­yāṃ pra­ti­ba­dhnā­tī­ti svā­rthe va­ga­nta­vyaḥ | indoḫ pra­bha­yā tya­ktaṃ ca­ndri­ka­yā ca sa­mṛ­ddham iti vi­ro­dhaḥ ta­yor eka­tvāt_ indos tato ni­rga­ta­tvāt ta­tprabho­jjhi­taṃ yadā ca ca­ndro­da­yas tadā jyo­tsna­yā­ḍhyaṃ sa­mu­ccha­li­tam iti na tu vi­ro­dhaḥ
pra­kṛ­tiḥ Lsva­bhā­vaḥ
ana­ntaḥ śe­ṣaḥ | adhi­kam adhi­ja­lam api
paṃ­ca­pha­ṇā eva ma­ṇḍa­laṃ valayo ya­sya tā­dṛ­gbhu­ja­ga eva ha­stas sa utkṣi­pto yena paṃ­cā­ṅgu­laẖ ka­ra­syo­tkṣe­pe­ṇa bha­ndana­sa­mbha­vāt_
ku­ku­nda­re ni­ta­mba­sya pā­rśva­yoḥ kū­pa­kau smṛ­tau |
sa­nnā­gaṃ ni­ma­gna­parva­tam_ akṣa­tair aha­tais ti­mi­bhiś śri­tam_ utpra­vā­lam udga­ta­vi­dru­mam_ udrāẖ kecana prā­ṇi­nas teṣu mu­dga­me­nā­ku­laṃ vi­ṣa­mam_ alaṃ­gha­na­tām avā­ptam ala­ṅghyam śri­yaḥ pha­laṃ bho­gā­di ta­tra spṛ­ha­yā saha ye va­rta­nte te ta­ra­ntaḥ sāṃ­yā­tri­kā yasmin_ ullā­sam udbha­ṭam_ uccaṃ na­bho­vyā­pi ara­sa­tvaṃ vi­sā­du­tāṃ ju­ṣa­te śra­ya­ti | yaḥ tam evaṃ­vi­dhaṃ va­nau­ghaṃ ja­la­pra­vā­haṃ va­ha­ntam_ va­nau­ghaṃ ta­ṭe­ṣu kā­na­na­sa­mūham api sa­nnā­gaṃ sa­di­bhaṃ śo­bha­na­pu­nnā­ga­ta­ruṃ vā | akṣā­ṇāṃ vi­bhī­ta­kā­nāṃ tati­bhir mi­śri­tam_ utpra­vā­lam udga­ta­pa­lla­vam_ ata evo­drā­gam aru­ṇam_ āku­laṃ ca­ṭu­laṃ alam atya­rthaṃ gha­na­tvam avā­ptaṃ gha­nam_ saha śrī­pha­le­ṣu bi­lve­ṣu spṛ­ha­yā ye va­rtante te ta­ra­ntaḥ pla­va­gā ma­rka­ṭā ya­tra tam_ uttā­lam udga­tā­lā­khya­ta­rum_ uddha­tāṃś cama­ra­nā­mnaś ca sa­tvān bha­ja­ti yas tā­dṛ­śaṃ dhā­ra­ya­ntam_
bā­la­tve­na śa­śi­nā pā­ṭa­la­tvam uktam_ āyā­nam aśvā­la­ṅkā­raḥ |
aśvān iva vī­cīn da­ha­tā vā­ḍa­ve­nā­śva­vai­dyenāa vā tyaktam_ bi­nda­vo ṅgo dā­ha­ka­rma­ni­ṣpā­dyās ti­la­kā api śu­kta­yo ma­tsyāś cā­va­rtavi­śe­ṣā api ma­ka­rā­ṇāṃ prā­ṇi­no da­ntā eva da­nta­kāḥ ma­ka­ra­da­ntāś ca ku­ṇḍa­lākṛ­ta­yas sva­sti­kāḥ kra­mo śva­śā­stra­pra­si­ddho pi pa­ri­pā­ṭī da­ha­tā sve­da­ya­tā­pi
raso nu­rā­go pi
vi­cchā­ṭa­kās saṃ­ha­tī­bha­va­ntaḥ pra­sa­ra­nto vāṃ­śa­vo ye­ṣām_
udbhi­nnāḫ pa­dmarā­ga­ki­ra­ṇā evā­ru­ṇa­dhā­tu­ma­yī va­rtis tū­li­kā ya­tra va­la­ntīḥ pa­rā­va­rta­mā­nāḥ ūrmi­pha­la­ke­ṣu na­dī­le­kha­nāt so­tka­ṇṭham iva iva­śa­bdo trā­py upa­jī­vyaḥ yo hy utka­ṇṭhitas sa vi­no­dā­ya pha­la­ke va­rti­kām ādā­ya pri­yāṃ li­kha­ti
ku­ḍyaṃ bhi­ttiḥ
āva­rtaca­kkram āva­rta­rū­paṃ su­da­rśa­nam api | ma­ṇī­nāṃ pra­ka­ra­syāṃ­śu­bhiḥ ma­ṇeś ca kau­stu­bhasya pra­ka­ra­pra­dhā­nair aṃ­śu­bhiś śā­raṃ śa­ba­lam_ śaṃ­khaḥ pāṃ­ca­ja­nyo pi
he­ta­ya eva va­rtayo dī­pa­da­śāḥ tāś ca sa­rṣa­pa­van ni­dhi­bhū­mi­ṣu pa­ti­tā ni­dhā­nā­ni sū­ca­ya­ntī­ti ni­dhi­śā­stre­ṣu pra­si­ddham_
abhra­kaṃ dhā­tu­bhe­daḥ
ti­mī­nāṃ pṛ­ṣṭhe­ṣu pa­kṣāḥ śai­la­śi­khara­bhrā­ntim utpā­da­ya­ntaḥ ja­ne­na ni­ra­cā­yi­ṣa­ta | ni­ści­tās sa­mī­paṃ prā­pye­ti bhā­vā cino­teḥ ka­rma­ṇi luṅi sya­si­csī­yu­ṅktā­si­ṣv itīṭ ci­ṇva­dbhā­vaś ca |
abhi­yo­go ra­taṃ Lpra­vā­la­ma­ṇayo bi­ndu­mā­lāś ca da­ntau­ṣṭha­kṣa­ta­vi­śe­ṣāḥ | yad uktaṃ da­ntau­ṣṭha­yo­gā­tiśa­yāt pra­vā­la­ma­ṇiẖ ka­po­le ni­pu­ṇe­na sā­dhyāḥ sa­rvā­gra­da­ntair ma­ṇi­bi­ndu­pā­le iti
tu­ra­gā­dhi­pa­ter uccaiś śra­va­so mā­nam ivo­tthā­ya sthi­ta­tvād īkṣa­mā­ṇaṃ ya­tra va­ḍa­vā­mukham | au­rvā­gnir āca­kā­sti | va­ḍa­vā­yāś ca | mu­khaṃ rā­ga­va­śād bha­rtur adhvā­nam īkṣya­te
ga­vām ambha­sāṃ ra­śmī­nāṃ ca ti­mī­nāṃ ra­kṣa­yā pā­la­ne­na ti­mi­ra­sya ca kṣa­ye­ṇa ca nā­śe­na ca­ndri­kā alpaś ca­ndro jyo­tsnā ca ha­ri­ṇā vi­ṣṇu­nā ha­ri­ṇe­na cā­dhyu­ṣi­tam ākrā­ntam_
grā­va­su la­gnā ūrma­yo ya­syāḥ śe­ṣād vi­bhā­ṣe­ti kap_ agre ca ka­ra­syā­va­lagnā ūrmi­kā vā­li­kā ya­syāḥ ru­ci­rā­ṇi sai­ka­tā­ni ya­syās tayā vya­va­sthā vīṇāṃ pa­kṣi­ṇāṃ sthi­tiḥ ru­ci­ra­sā­bhyāṃ cā­bhi­lā­ṣa­śṛ­ṅgā­rā­bhyām eka­tā ha­ra­syā­tma­naś ca śa­rī­ra­yoḥ | ai­kyaṃ tena vya­va­sthā ni­ya­maḥ bho­gi­nāṃ va­la­yās sa­mū­hāḥ bho­gi­na eva ca va­la­yāẖ ka­ṭa­kāḥ
ṛkṣa­pa­tiḥ śaśī vi­dhā­naṃ ha­stya­nnam_ sphu­ri­to vi­dru­mā­ṇāṃ tā­mrarāgo ye­ṣāṃs tais tā­lū­rair āva­rtais satī sthi­tir ya­sya vi­dru­ma­va­ttā­mra­tā­laḥ ra­sa­ntī ca sthitir ya­sya
gā­ḍhā­ru­ṇair ūrmi­bhiḥ lāṃ­chi­tam_ gā­ḍhā­nu­rā­ga­yā ca ūrmi­la­yā la­kṣma­ṇa­vadhvā āñchitam ākṛ­ṣṭam_
ku­lī­raiẖ ka­rka­ṭā­khyaiḫ prā­ṇi­bhiś ci­ta­yā la­kṣmyā yāś śri­to mā­hā­tmyam āpa sa­tvaiś ca sthi­tim eti | rā­je­va yo­dhais so dhi­ku­lī ma­hā­ku­lo la­kṣmyā ca raci­ta­yā ta­tra ta­tra da­nta­yā śri­taḥ dhā­ma sthā­naṃ te­jaś ca ama­ndaṃ kṛ­tvā pā­tā­le va­sa­nti ta­cchī­lāḥ | ama­ndaś ca pāto ye­ṣāṃ te ala­vās sthū­lāḥ asa­yo ye­ṣāṃ tais
sā­re­ṇo­tka­rṣeṇā­dhi­kaḥ pra­kṛ­ṣṭe yas ti­mi­bhis ta­tā­sa­ra­sāṃ ca sādhi­kā­ni cā­tyu­tkṛ­ṣṭā­ni stimi­tā­ni tā­ma­ra­sā­ni ya­syāṃ tā­dṛ­śīṃ ca ja­la­sthi­tim adhāt_ pu­li­nam aṃ­ca­ti pra­sa­rpati pu­li­nāṃ­cī ta­dbhā­ve­na śri­yā śo­bha­yā śri­te­na vī­ci­ni­ca­ye­na | ha­ri­ṇā | pu­li­neṣv aṃ­ci­ta­yā śri­yā se­vi­te­na sphu­ri­tam_
va­rṣe­ṣu bhā­ra­tā­di­ṣu bhū­mi­bhā­ge­ṣu gi­ra­yo hima­va­dā­dyāḥ vī­ci­ma­tī nadī ilā­vṛ­taṃ nāma va­rṣam_ ila­yā ca bhū­myā vṛ­taṃ dhā­ra­ṇāya prā­rthi­tam_ avi­pa­nnā me­roś chā­yā āta­pā­bhā­vo ya­tra ||
dha­tta ityā­di na­va­bhiḥ kulakam_ ya iti sā­ma­rthyān me­roḥ pa­rā­ma­rṣaḥ ka­rpū­raṃ ma­hā­sthi ru­kmaṃ su­va­rṇam_
ku­ru­vi­ndaṃ pa­dma­rā­ga­bhe­daḥ vi­lā­naḫ pra­vṛ­ttaḥ ke­sa­rā ūrdhva­mu­khā­ni ska­ndha­lo­mā­ni adho­mu­khāni tu sa­ṭāḥ
yena maṃ­ḍi­tam ilā­vṛ­taṃ bra­hma­ṇā ca pa­ṅka­jaṃ ca­kā­stī­ty anta­rga­to­pa­maṃ dīpa­kam_ pa­lā­śāẖ kiṃśuka­ta­ra­vaḥ pa­lla­vāś ca ka­rṇi­kā­yā aṅko la­kṣa­ṇaṃ tad atyaLrthaṃ yena ilā­vṛ­ta­sya ka­rṇi­kā­vṛ­tyā kṣi­ter ma­dhye va­sthā­nāt_ ka­rṇi­kai­va cā­ntaḥ
puṣka­ram anta­ri­kṣaṃ ka­ri­ka­rā­graṃ ca | arvāk_ pa­ści­me bhā­ge ccha­yai­va ka­re­ṇur ha­sti­nī
vi­ta­rdi­kā ve­di­kā
va­jrā he­ra­ka­ma­ṇa­yaḥ maṃ­ju­rā hṛ­dyāḥ khaṃ­ja­nā ga­ti­vi­ka­lāḥ khaṃ­ja­rī­ṭā­khyāḫ pa­kṣi­ṇaḥ śiṃ­jā kva­ṇi­tam_
śā­ta­kuṃ­bhaṃ su­va­rṇaṃ ku­mbhī gha­ṭi­kā śeva­dhir ni­dhiḥ |
anu­ve­laṃ mu­hu­rmu­huḥ | ka­li­kā vyā­ptā
ga­ccha­nn ityā­di­vi­śe­ṣa­kam_
tā­ra­ka­mṛ­go mṛ­ga­śi­rāḥ tena vi­ci­ttre­na na­bha­si saṃ­śa­yi­taṃ ca­ndra­śa­ka­laṃ yena so rdha­ca­ndras to­ra­ṇā­la­ṅkā­ra āśli­ṣṭo yena taṃ
nā­ka­ma­ṇer arka­sya pu­ra­dvā­ra­to­ra­ṇaṃ prā­pat_
ta­sya ga­ṇa­sya na­bho­ni­bha­de­ha­cchā­ya­yā pītā ta­ṭe­ṣu di­kta­te­ṣu kṣi­pta­na­ya­nā yoṣitaḥ pra­do­ṣa­śaṃ­ka­yā ma­ṇḍa­nāvi­dhiṃ pra­ti tva­rām aga­man_ ||
 || iti ha­ra­vi­ja­ye viṣamapa­do­ddyo­te triṃ­śas sa­rgaḥ ||