User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

dvā­viṃ­śaḥ sa­rgaḥ|

itya­rdha­de­ha­ra­ci­ta­sthi­ti­mu­tta­mā­ṅga-
ga­ṅgā­bhya­sū­ya­na­pa­rāṃ gi­ri­śa­sya gau­rīm|
L
nā­tho 'dhi­ga­mya sa­ri­tā­ma­tha ca­ndra­dhā­ma-
saṃ­mū­rchi­taḥ kru­dha iva kṣu­bhi­ta­sta­dā­sīt||1||
utplu­tya dū­ra­ma­nu­va­vra­ju­ṣā mṛ­gā­ṅka-
ma­ṅkā­di­vā­bhra­pa­da­vī­ma­va­gā­ha­mā­nam|
sva­sthā­na eva pa­ri­vṛ­tti­ju­ṣā mu­hū­rta-
ma­mbho­dhi­nā sti­mi­ta­śā­nta­ja­le­na ta­sthe||2||
tā­va­dvi­dhā­ya ja­la­dhiḥ sti­mi­tā­ma­va­sthā-
mu­nmī­li­tā­nu­kṛ­ta­lo­ca­na­ra­tna­śu­ktiḥ|
ścyo­ta­tsu­dhā­rdra­śi­śi­rāṃ­śu­ka­rā­va­ma­rśa-
vi­śli­ṣṭa­śe­ṣa­vi­ṣa­mū­rcha ivo­da­ti­ṣṭhat||3||
tā­rā­pa­thaṃ sa­pa­di śi­śra­yi­ṣaḥ sa­lī­la-
ma­rdhe­na yo­ja­yi­tu­mi­cchu­ri­vā­mṛ­tāṃ­śoḥ|
ulā­si­vī­ci­pha­la­ka­pra­ti­bi­mbi­taṃ sa-
da­bhyu­tsa­sa­rja pa­ya­sāṃ pa­ti­ra­ñja­sā­rdham||4||
unna­mra­mī­na­ma­ka­ra­pra­kā­ra­va­cū­la-
ka­llo­la­ke­tu­ga­ja­vā­ji­sa­mā­ku­laṃ sat|
atyau­rva­va­hni­ma­ga­ma­jja­la­dhe­ra­ma­nda-
mā­ska­nda­dā­na­ra­bha­sā­di­va to­ya­sai­nyam||5||
anta­rga­tau­rva­vi­ṣa­va­hni­śi­khā­bhi­ta­ptā
ra­tno­jjva­lāḥ śi­ti­ru­co va­va­luḥ pa­yo­dhau|
ka­llo­la­bho­gi­pa­ta­yaḥ pa­ri­ra­bdha­śī­ta-
sa­cchā­ya­ca­ndra­ka­ra­ca­nda­na­śā­khi­vṛ­ndāḥ||6||
abhyu­tthi­te­na ra­bha­so­rdhva­ta­ra­ṅga­bā­hu-
saṃ­chā­di­tā­mba­ra­ta­laṃ kṣi­ti­pṛ­ṣṭha­pī­ṭhe|
L
astraṃ­si ra­tna­ni­dhi­nā­na­dhi­ja­gmu­pā­tra
si­ndhū­pa­gū­ha­na­su­khaṃ sa­śu­ce­va dū­rāt||7||
antaḥ­sphu­ra­dvi­ka­ṭa­vi­dru­ma­da­ṇḍa­ni­rya-
cchā­ya­nu­vi­ddha­mu­da­dheḥ śa­ra­da­bhra­bhā­saḥ|
āva­rta­ma­ṇḍa­la­ma­rā­ja­ta mu­kta­ni­dra-
ra­ktā­mbu­jaṃ ma­dhu­ri­po­ri­va nā­bhi­ca­kram||8||
ma­dhyā­dhi­rū­ḍha­sa­ka­la­pra­ti­mā­ga­te­ndu-
bi­mba­sphu­ra­dvi­ka­ṭa­ra­tna­vi­ṭa­ṅka­pī­ṭhā|
adhya­mbu­rā­śi ra­ci­tā ja­la­de­va­tā­bhi-
rdo­le­va rā­ja­ti­ta­rāṃ sma ta­ra­ṅga­le­khā||9||
nī­hā­ra­gau­ra­ru­ci­bhi­rma­ka­rā­ka­ra­sya
tā­rā­ga­ṇai­ra­dhi­ja­laṃ pra­ti­mā­ni­ṣa­ṇṇaiḥ|
da­dhre ta­ra­ṅga­bhu­ja­da­ṇḍa­dṛ­ḍho­pa­gū­ḍha-
jyo­tsnā­ni­dā­gha­ja­la­śī­ka­ra­bi­ndu­la­kṣmīḥ||10||
chā­yā­ga­tā­vi­ka­la­nū­ta­na­ca­ndra­bi­mba-
vi­spa­ṣṭa­ca­kra­gha­ṭa­naṃ kṣu­bhi­ta­sya si­ndhoḥ|
mu­ktā­mba­raṃ ni­pa­ta­ti sma vi­nī­la­kā­nti
dai­tyā­dhi­pa­sya bhu­ja­vṛ­nda­mi­vo­rmi­jā­lam||11||
ca­kre 'ṅka­gā­ma­ra­na­dī­śu­ci­hā­ra­gau­ra-
ka­llo­la­pī­va­ra­pa­yo­dha­ra­pṛ­ṣṭha­bhā­jaḥ|
vī­cī­ka­rai­rja­la­ni­dhiḥ pha­ṇi­phū­tkṛ­tā­ri-
dhū­ma­ccha­ṭā­si­ta­na­vā­gu­ru­pa­ttra­va­llīḥ||12||
pā­ri­pla­vo­rdhva­va­li­tā­ta­nu­ra­tna­ka­mbu-
sā­va­rta­ca­kra­ka­ra­va­rta­na­vī­ci­bā­huḥ|
ve­lā­ṅga­nā vi­lu­li­tā­ñja­na­nī­la­nā­ga-
ve­ṇī­la­tā­ści­ra­ma­na­rta­ya­te­va si­ndhuḥ||13||
vya­ktaṃ ra­sā­ta­la­mu­khaṃ kṣa­ṇa­mu­dva­ha­ntī
niḥ­śe­ṣa­ne­tra­ku­mu­do­tsa­va­he­tu­mi­ndum|
dra­ṣṭuṃ ku­tū­ha­la­va­śā­di­va nā­ga­lo­ka-
la­kṣmī­rvyu­dā­sa ja­la­rā­śi­ja­lo­tta­rī­yam||14||
ve­lā­ni­lā­ha­ti­vi­ja­rja­ri­ta­sya si­ndhoḥ
pra­tya­gra­ra­tna­ku­su­ma­sta­ba­kā­nya­ma­ndam|
ka­llo­la­ka­mpra­ta­nu­kā­na­na­ma­ṇḍa­lā­ni
bha­smī­ca­kā­ra va­ḍa­vā­mu­kha­saṃ­kṣa­yā­gniḥ||15||
pre­ṅkha­tpra­vā­la­va­la­yā­ru­ṇa­mi­ndu­mau­li-
pa­rya­sta­la­gna­vi­śi­khā­gni­śi­khā­sa­ha­sram|
si­ndhoḥ pu­ra­tra­ya­mi­va sphu­ra­dai­ndra­nī­la-
sta­mbhā­ya­to­rmi na­bha­saḥ sa­li­laṃ nya­pa­ptat||16||
vai­mā­ni­kā­ma­ra­va­dhū­rga­ma­ne ta­ra­ṅgaiḥ
kṣi­ptāḥ sa­rā­ga­ma­va­lo­kya pa­yo­ma­nu­ṣyāḥ|
adhyau­rva­va­hni ta­da­lā­bha­vi­jṛ­mbha­ma­ṇa-
śokā ivā­śu ja­la­dhau da­da­ti sma jha­mpām||17||
kṣi­ptā­sta­tho­rdvha­mu­da­dhe­sta­ra­lai­sta­ra­ṅga-
bha­ṅgaiḥ pla­vāḥ saha vi­mā­na­ga­ṇai­rvi­ce­ruḥ|
L
ālo­kya sa­spṛ­ha­ma­mī­ṣu ya­thā su­ra­strīḥ
sāṃ­yā­ttri­kā­ścyu­ti­ma­maṃ­sa­ta nā­ka­dhā­mnaḥ||18||
ga­rbhī­kṛ­ta­sphu­ri­ta­vi­dru­ma­tā­mra­to­ya-
tā­lū­ni re­ju­ru­da­dhe­rvi­vṛ­tā­ni pā­tum|
tā­lū­ra­ma­ṇḍa­la­mu­khā­nya­sa­mau­rva­tā­pa-
tṛ­ṣṇā­va­śā­di­va ni­śā­ka­ra­ca­ndri­kā­mbhaḥ||19||
abhraṃ­ka­ṣaiḥ sphu­ṭa­ma­lai­rja­la­dhi­sta­ra­ṅga-
bha­ṅge­ṣu śī­ta­ki­ra­ṇa­sya ba­bhā­ra bi­mbaiḥ|
śyā­mā­ṅga­nā­ja­na­kṛ­tā­spa­da­cā­ru­ra­tna-
vā­tā­ya­nā­si­ta­śi­lā­ci­ta­ha­rmya­lī­lām||20||
prā­pte vi­vṛ­ddhi­mu­da­dhau sphu­ṭa­phe­na­hā­sa-
si­ndhu­pra­bhā­dha­va­la­ka­ñcu­ka­pū­rṇa­pā­tram|
ve­lā­ṅga­nāḥ pha­ṇa­bhṛ­tāṃ ta­ra­sā­pa­ja­hru-
rji­hma­pra­vā­la­ni­ka­rā­ṅgu­li­ko­ṭi­kṛ­ṣṭam||21||
ālo­kya­to­ddha­ta­pa­ra­spa­ra­saṃ­pra­hā­ra-
ka­ṇḍū­ya­nā­ku­la­bhu­jai­rmu­kha­rā­ga­la­kṣmīḥ|
saṃ­sa­kta­śa­ṅkha­śa­ka­la­tsa­ru­vī­ci­bha­ṅga-
kha­ḍgo­da­re­ṣva­dhi­pa­yo­dhi pa­yo­ma­nu­ṣyaiḥ||22||
abhyu­ddhṛ­ta­pra­cu­ra­ra­tna­ni­dhā­na­ku­mbha-
ga­mbhī­ra­ga­rta­ni­ka­rai­ri­va si­ndhu­rā­bhāt|
L
āva­rta­ma­ṇḍa­la­śa­taiḥ pra­sa­bhā­pa­vi­ddha-
pa­rya­nta­va­rti­bhu­ja­gā­ya­sa­śṛ­ṅkha­lau­ghaiḥ||23||
kā­śmī­ra­ke­sa­ra­pa­rā­ga­ru­ci­rvya­lo­ki
lo­ke­na śī­ta­ki­ra­ṇa­sya ni­śā­mu­khe yat|
ta­ddhā­vya­mā­na­mi­va nī­ra­ni­dhe­ru­dra­gra-
vī­ci­ccha­ṭā­bhi­ra­bha­va­tpa­ri­pā­ṇḍu bi­mbam||24||
abhraṃ­ka­ṣa­kṣu­bhi­ta­si­ndhu­ta­ra­ṅga­bha­ṅga-
dhau­tā­nmṛ­gā'nka­va­pu­ṣo 'vi­ra­laṃ ga­la­dbhiḥ|
phu­llā­ni kai­ra­va­ku­lā­ni ka­la­ṅka­bi­ndu-
vṛ­ndai­ri­vā­li­va­la­yaiḥ śa­ba­lī­ba­bhū­vuḥ||25||
ka­llo­la­ca­kra­mu­da­dhe­sta­ṭa­śai­la­sā­nu-
ni­rdhau­ta­dhā­tu­ra­sa­ra­ñji­ta­mā­ba­bhā­se|
prā­taḥ sa­mu­nmi­ṣa­da­nū­ru­ka­rā­ta­pā­ṅka-
ma­bhraṃ­ka­ṣaṃ śi­kha­ra­jā­la­mi­vā­śma­dhā­mnaḥ||26||
he­lā­vi­dā­ri­ta­ta­ṭā­ca­la­dai­tya­va­pra-
va­kṣaḥ­stha­la­pra­ka­ṭa­śu­kti­na­kho­rmi­ha­staḥ|
si­ndhu­rnṛ­siṃ­ha iva tā­ra­vi­rā­va­vṛ­tti-
ru­ddhū­ta­vā­ḍa­va­kṛ­śā­nu­śi­khā­sa­ṭo 'bhūt||27||
bhā­ti sma ga­rbha­gi­ri­kā­ñca­na­kū­ṭa­ko­ṭi-
ni­rya­nma­yū­kha­ni­ku­ra­mba­ka­ra­mbya­mā­ṇam|
mā­yā­śa­yā­lu­ma­dhu­sū­da­na­nā­bhi­pa­dma-
pa­rya­sta­ke­sa­ra­sa­ha­sra­mi­vā­mbu si­ndhoḥ||28||
vi­bhrā­ji­re ja­la­ni­dhe­rbhu­ja­go­tta­mā­ṅga-
mā­ṇi­kya­kha­ṇḍa­ki­ra­ṇa­cchu­ri­tā­sta­dā­nīm|
L
tī­re­ṣu la­gna­va­ḍa­vā­gni­śi­khā­sta­ra­ṅga-
bha­ṅgāḥ pa­lā­ya­na­pa­rā­ya­ṇa­tā­mi­vā­ptāḥ||29||
si­ndho­ru­dī­yu­ṣi hi­ma­tvi­ṣi ca­ndra­kā­nta-
vi­ṣya­ndi­vā­ri­bhi­ri­vā­hi­ta­vṛ­ddhi­yo­gāḥ|
āsphā­la­ne­na ta­ṭa­śai­la­śi­lā­ta­le­ṣu
pa­sphā­yi­re sphu­ri­ta­ra­tna­ru­ca­sta­ra­ṅgāḥ||30||
bho­gī­ndra­bho­ga­vi­ni­ṣa­ṇṇa­ta­no­sta­dā­nīṃ
pra­tya­kṣa­me­va bhu­ja­gā­śa­na­ke­ta­na­sya|
bha­smī­ca­kā­ra ma­ka­rā­ka­ra­mau­rva­va­hniḥ
śa­kto na ra­kṣi­tu­mi­hā­pa­di ko 'pi kaṃ­cit||31||
la­kṣma­ccha­la­bhra­ma­ra­ma­ṇḍa­la­śā­ra­tā­ra-
bhā­sā śa­śi­pra­ti­ma­yo­tthi­ta­yā ca­kā­śe|
pa­rya­nta­ghū­rṇi­ta­ta­ra­ṅga­pa­lā­śa­jā­la-
tā­lū­ra­tā­ma­ra­sa­ka­rṇi­ka­yā­rṇa­va­śrīḥ||32||
jvā­lā­ja­ṭā­la­va­ḍa­vā­mu­kha­va­hni­sā­ndra-
dhū­mā­bhi­ghā­ta­gha­ṭa­na­vya­thi­tai­ri­vā­cchām|
mu­ktā­pha­lā­śru­ka­ṇa­saṃ­ta­ti­mu­tsa­sa­rja
vi­stā­ri­bhi­rja­la­ni­dhi­rma­ṇi­śu­kti­ne­traiḥ||33||
pra­tya­gra­śo­ṇa­ma­ṇi­dī­dhi­ti­ca­kra­vā­la-
ga­ṇḍū­ṣa­śī­dhu­vi­sa­rāḥ pu­li­nā­ni sa­sruḥ|
aprau­ḍha­tī­ra­va­na­ke­sa­ra­śā­khi­kha­ṇḍa-
se­ka­kri­yā­rtha­mi­va si­ndhu­ta­ra­ṅka­le­khāḥ||34||
ūu­huḥ pra­vā­la­vi­ṭa­pā­ṅku­ra­ko­ṭi­bhā­ga-
la­gnā vi­lo­la­va­ḍa­vā­na­la­dhu­ma­di­gdhāḥ|
L
śa­ṅkhāḥ ka­rā­ja­la­vī­ci­ṣu tā­mra­nā­la-
nī­lā­ra­vi­nda­mu­ku­la­śri­yam ambu­dhā­mnaḥ||35||
ca­kruḥ sthi­tā na­bha­si kū­rma­ku­ṭī­ra­ka­sya
ki­rmī­ri­tāḥ pha­ṇi­pha­ṇā­ma­ṇi­ra­śmi­rā­gaiḥ|
sau­dā­mi­nī­śa­ba­li­tā­mbu­da­vṛ­nda­mo­ha-
vi­drā­ṇa­haṃ­sa­vi­sa­raṃ ta­ṭa­mū­rmi­bha­ṅgāḥ||36||
sthū­la­sphu­li­ṅga­ni­ka­rā­ru­ṇa­rā­ga­pu­ṣpa-
śā­rī­kṛ­tāḥ pa­va­na­ve­ga­vi­ta­nya­mā­nāḥ|
la­kṣmīṃ da­dhu­rja­la­ni­dhe­rva­ḍa­vā­gni­dhū­ma-
le­khā­sta­da­ṅka­sa­ri­tā­mi­va dī­rgha­ve­ṇyaḥ||37||
kā­ko­la­ka­ṇṭha­ru­ci­bhi­rvi­ka­sa­tka­rā­la-
ra­tnā­ṅka­śī­ka­ra­ka­ṇaiḥ sa­dṛ­śī­bha­va­dbhiḥ|
pre­ṅkho­li­tai­rdi­vi ni­ju­hnu­vi­re ta­ra­ṅga-
bha­ṅgai­rbhu­jaṃ­ga­pa­ta­yaḥ kṣu­bhi­ta­sya si­ndhoḥ||38||
vi­stā­ri­bhiḥ sphu­ri­ta­ra­tna­ma­rī­ci­rā­ga-
dhā­tu­ccha­ṭā­śa­ba­li­tai­sta­ra­sā ta­ra­ṅgaiḥ|
pre­ṅkha­dbhi­ra­mba­ra­ma­ta­sta­ra­da­mbu­rā­śi-
ru­cchrā­ya­mā­pya śi­kha­rai­ri­va vi­ndhya­śai­laḥ||39||
vī­cī­vi­gha­ṭṭa­na­vi­kī­rṇa­vi­lo­la­śu­kti-
rmu­ktāṃ­śu­bhi­rma­ka­ra­ke­tu­ra­vā­pa la­kṣmīm|
saṃ­cā­ra­va­rtma­bhi­ri­vā­bhi­na­vo­tthi­ta­sya
śī­ta­tvi­ṣaḥ pra­ma­tha­nā­tha­ki­rī­ṭa­dhā­mnaḥ||40||
L
abhyā­ha­tā­ni­va vi­ghū­rṇi­ta­ma­nda­rā­dri-
sā­nu­cyu­tai­rni­śi­ta­ko­ṭi­bhi­ra­śma­kū­ṭaiḥ|
ucchvā­sa­la­kṣya­ru­dhi­ra­sru­ti­tā­mra­rā­ga-
cche­dā­jjha­ṣā ja­la­ni­dhau da­dha­ti sma ka­ṇṭhān||41||
vyā­te­nu­ṣī­bhi­ra­bhi­taḥ sphu­ta­phe­na­hā­sa-
la­kṣmīṃ ra­rā­ja ja­la­dhiḥ sa­ri­da­ṅga­nā­bhiḥ|
pa­ścā­du­pe­tya pa­ri­hā­sa­vi­dha­tsa­ye­va
ka­llo­la­pā­ṇi­pi­hi­tā­ta­nu­śu­kti­ne­traḥ||42||
ma­ndī­kṛ­ta­sya śi­khi­no ja­ṭha­rā­spa­da­sya
to­yā­ti­pā­na­va­śa­taḥ pṛ­thu­vī­ci­ha­staiḥ|
utte­ja­nā­rtha­mi­va tī­ra­va­nā­nta­rā­la-
tā­lī­sa­cū­rṇa­ni­ka­raṃ vi­ca­ka­rṣa si­ndhuḥ||43||
ujjṛ­mbhi­tā­vi­ra­la­ve­pa­tha­vo 'dhi­ja­gmu-
rā­sa­jya­mā­na­vi­ka­ṭo­tka­li­kā­nu­ba­ndhāḥ|
abhyu­lla­sa­nma­ka­ra­ke­tu­śa­rā­bhi­ghā­ta-
kro­ḍī­kṛ­tā­sta­ṭa­bhu­vo bhṛ­śa­mā­ku­la­tvam||44||
ya­syo­da­yā­dhi­ga­ma eva ku­lā­dri­tu­ṅga-
bha­ṅgī­śa­taiḥ śri­yam avā­pa vi­śe­ṣa­gu­rvīm|
ta­sya pra­mā­rṣṭu­mi­va bi­mba­ka­la­ṅka­mi­ndo-
ra­mbho­da­va­rtma ja­la­dhi­sta­ra­sā ja­gā­he||45||
L
ca­ndrā­va­dā­ta­ru­ca­yo ja­la­dhe­rvi­re­ju-
ru­jjṛ­mbhi­tā diśi diśi sphu­ta­phe­na­pā­lyaḥ|
pre­ṅha­tta­ra­ṅga­bhu­ja­gā­dhi­pa­dī­rgha­bho­ga-
ni­rmu­kta­ka­ñcu­ka­ka­lā­pa­pu­lā­ka­śo­bhāḥ||46||
saṃ­kṣo­bha­mā­da­dha­ta­mu­dva­ta­vī­ci­cā­pa-
mau­rvī­ni­ra­rga­la­śa­ra­sthi­ti­mau­rva­va­hneḥ|
gau­rī­pa­te­ri­va vi­lo­ca­na­mū­rdhva­saṃ­stha-
mo­ṣaṃ­ca­kā­ra ma­ka­ra­dhva­ja­mi­ddha­ma­rciḥ||47||
uddā­ma­vā­ḍa­va­kṛ­śā­nu­śi­khā­sa­ha­sra-
tā­pā­nu­ba­ndha­śa­ma­nā­rtha­mi­vo­rmi­ha­staiḥ|
nītā na­dī­bhi­ra­ru­ca­jjha­ṣa­ke­ta­na­sya
phe­na­ccha­ṭā­ru­ci­ra­ca­nda­na­pa­ṅka­ca­rcā||48||
abhyu­tpa­ta­tsa­ra­bha­saṃ su­ra­ca­kra­pī­ta-
śe­ṣo­da­ra­stha­ma­di­rā­vya­ti­ṣa­ṅga­he­toḥ|
mu­ktā­mba­raṃ ni­pa­ta­ti sma ta­ra­ṅga­jā­la-
mu­jjṛ­mbha­mā­ṇa­ma­da­mo­ha­mi­vā­mbu­dhā­mnaḥ||49||
niḥ­śe­ṣa­lo­ka­na­ya­no­tsa­va­he­tu­me­ka-
mā­lo­kya ca­ndra­mi­va saṃ­bhṛ­ta­gā­ḍha­to­ṣaḥ|
ambho­ni­dhi­rga­li­ta­mau­kti­ka­bā­ṣpa­bi­ndu-
saṃ­do­ha­śā­ra­śu­ci­śu­kti­vi­lo­ca­no 'bhūt||50||
si­ndho­śca­kā­sa­ti­ta­rāṃ sma ma­ṇi­pra­kā­ṇḍa-
ra­śmi­ccha­ṭā­vi­sa­ra­vi­cchu­ri­tā­sta­dā­nīm|
ha­rtuṃ ra­sā­ta­la­ta­māṃ­si gṛ­hī­ta­dī­pra-
dīpā iva pra­ti­di­śaṃ pṛ­thu­vī­ci­ha­stāḥ||51||
L
tā­rā­pa­thaṃ ca­tu­ra­pā­ta­sa­mī­ra­ve­ga-
dhū­tā ta­tho­da­pa­ta­da­mbu­dhi­vī­ci­pa­ṅktiḥ|
ta­nma­dhya­va­rti­bhi­ra­lā­bhi ya­thā mu­hū­rta-
mā­rā­dgra­hai­sta­ra­la­bu­dbu­da­vṛ­nda­la­kṣmīḥ||52||
ka­llo­la­pa­ṅkti­bhi­ra­tho­ra­ga­phū­tkṛ­tā­gni-
dhū­ma­ccha­ṭā­śa­ba­li­tā­bhi­ra­pā­ti nā­kāt|
bi­mbaṃ tu­ṣā­ra­ki­ra­ṇa­sya da­dhā­vu­ṣī­bhi-
rā­la­gna­ta­dga­ta­ma­lā­bhi­ri­vā­mbu­rā­śeḥ||53||
au­rvā­gni­dā­ha­ma­na­pe­kṣya ra­sā­nu­ba­ndha-
bhā­jo ja­vā­dvi­vi­śu­ṣīḥ ka­ku­bhāṃ mu­khe­bhyaḥ|
si­ndhu­śca­kā­ra ta­ra­sā sa­ri­taḥ pa­rā­cīḥ
sni­gdhe 'pi jātu na ja­ḍa­sya bha­va­tya­pe­kṣā||54||
anta­stha­śe­ṣa­pha­ṇa­ma­ṇḍa­la­phū­tkṛ­to­ttha-
niḥ­śvā­sa­vā­ta­va­śa­to nu sa­ra­tna­rā­gāḥ|
si­ndho­ra­va­rdhi­ṣa­ta dhau­ta­di­śaḥ śa­śā­ṅka-
dhā­mā­va­ma­rśa­ja­ni­tā­sta­ra­sā ta­ra­ṅgāḥ||55||
saṃ­kṣo­bha­mā­ga­ta­va­taḥ pra­sa­ra­tta­ra­ṅga-
bha­ṅgo­tthi­taṃ kra­ma­vi­śa­ṅka­ṭa­ma­mbu­rā­śeḥ|
tā­lū­ra­ma­ṇḍa­la­dha­tta ku­lā­la­ca­kra-
ni­rva­rtya­mā­na­pa­ri­ṇā­hi­śa­rā­va­lī­lām||56||
ve­lā­pa­rya­sta­ku­kṣi­pra­ka­ra­vi­ga­li­ta­sthū­la­mu­ktā­pha­lā­ccha-
jyo­tsnā­lo­ko­pa­li­pta­gra­ha­ma­ṇi­śa­ba­la­vyo­ma­vī­thī­vi­la­gnāḥ|
ta­sthuḥ si­ndho­sta­ra­ṅgāḥ kṣa­ṇa­ma­ta­nu­śi­khā­śe­kha­rau­rvā­na­lā­rci-
stā­pa­plo­ṣa­pra­śā­ntyai śi­śi­ra­śa­śa­dha­ra­spa­rśa­ta­rṣā­di­vo­rdhvam||57||
L
vi­ta­nva­nto la­kṣmī­ma­vi­ra­la­da­rī­da­tta­gha­ṭa­nāṃ
sphu­ra­dra­tna­cchā­yā­ru­ci­ra­ta­ṭa­va­llī­va­na­bhu­vaḥ|
vi­re­juḥ ka­llo­lāḥ kṣi­ti­bhṛ­ta iva vyā­la­va­sa­tiṃ
vi­hā­yo­tti­ṣṭha­ntaḥ kṣu­bhi­ta­ja­la­jā­la­sya ja­la­dheḥ||58||
saṃ­dhyā­nṛ­ttā­nu­ba­ndha­dru­ta­ra­ya­śi­thi­la­gra­nthi­ni­rmu­kta­ma­dhyaṃ
sthā­ṇo­rvai­yā­ghra­mā­rā­da­ji­na­mi­va bhu­vi sraṃ­sa­mā­naṃ vi­re­je|
va­jra­trā­sā­ku­lā­ntaḥ śri­ta­śi­kha­ri­ka­ca­tkā­ñca­nā­dhi­tya­ko­rvī-
ni­ṣṭhyū­tā­bhī­ṣu­vaṃ­śa­vya­ti­ka­ra­śa­ba­la­cchā­ya­ma­mbho
'mbu­rā­śeḥ||59||
dhu­ta­ta­ṭa­gi­ri­dhā­tu­vrā­ta­dhū­li­ccha­ṭā­bhi-
śchu­ri­ta­pṛ­thu­mu­khā­nāṃ si­ndhu­ra­mbho­ga­jā­nām|
dru­ta­ma­kṛ­ta śi­raḥ­su sva­cha­na­kṣa­tra­mā­lā-
śri­yam ata­nu­ta­ra­ṅga­kṣi­pta­ra­tnā­va­lī­bhiḥ||60||
kṣi­ptvā tī­re­ṣva­na­rghā­ngla­pi­ta­śa­śi­ru­caḥ saṃ­ca­yāṃ­stā­nma­ṇī­nāṃ
ta­cco­nmū­lyā­nu­kū­laṃ sa­ra­sa­pha­la­bhṛ­tāṃ ma­ṇḍa­laṃ pā­da­pā­nām|
dū­rā­rū­ḍhā ni­pe­tu­rja­la­dhi­ja­la­ra­yā­sta­tkṣa­ṇaṃ vā­ḍa­vā­gnau
ke vā na prā­pnu­va­nti vya­sa­na­mu­pa­ga­tā vi­kri­yāṃ jā­ḍya­he­toḥ||61||
ādā­yau­rvā­na­la­ka­va­li­taṃ śa­ṅkha­cū­rṇaṃ ta­dā­nī-
ma­ka­rṣa­nta­sta­ṭa­va­na­bhu­vo nā­ga­va­lī­da­lau­ghān|
bha­gnā­ne­ka­kra­mu­ka­śa­ka­la(kha­di­ra)gra­ntha­yo vī­ci­bha­ṅgā-
stā­mbū­la­sya sthi­ti­ma­vi­ka­lāṃ ca­kru­ra­bdhe(ri­ndo)ri­ve­ttham||62||
L
prā­ptaḥ kā­ma­pya­bhi­kyāṃ ya­du­da­ya­sa­ma­yā­ra­bdha­ve­lā­vi­jṛ­mbhā-
saṃ­bhā­ro­ddā­mi­tā­mbhaḥ ku­la­gi­ri­śi­kha­ra­śre­ṇi­tu­ṅgai­sta­ra­ṅgaiḥ|
ta­syā­śa­ktaḥ pra­mā­rṣṭuṃ ma­la­ma­mṛ­ta­ru­co na­kta­ma­ṅko­tthi­ta­sya
sthā­ne dhū­mā­ya­mā­naṃ hṛ­da­ya­mi­va da­dhau si­ndhu­rau­rvā­na­lā­rciḥ||63||
saṃ­bho­go­ddā­ma­lī­lā­ra­sa­ra­bha­sa­ha­sa­dva­ktra­ca­ndrāḥ pu­raṃ­dhrīḥ
ku­rvā­ṇa­syā­pa­rā­dha­smṛ­ti­vi­mu­kha­dhi­yo va­lla­bhe­ṣva­sta­mā­nāḥ|
kaṃ­da­rpa­sye­va ke­tuṃ sa­ma­ka­ra­mu­da­dhi­rvī­ci­da­ṇḍaṃ ja­lau­gha-
kṣo­bha­vi­rbha­vi­dho­pa­sphu­ṭa­ja­ya­pa­ṭa­hā­rā­va­ra­myaṃ vyu­dā­se||64||
pra­ti­ka­ku­bhaṃ ga­vā­kṣa­gha­ṭi­tā vi­kā­si­ku­mu­da­śri­yaṃ vi­da­dha­taḥ
sphu­ṭa­ta­ra­mai­nda­vā­na­ra­hi­tā gṛ­hī­ta­vi­ka­ṭa­dru­mā­dri­śi­kha­rāḥ|
pu­na­ra­pi se­tu­ra­bha­sā­dva­lī­mu­kha­ga­ṇā ivā­śu­ki­ra­ṇāḥ
sa­ka­la­ma­cu­kṣu­bha­npa­ti­ma­pāṃ vi­kī­rṇa­na­va­ra­tna­śā­ra­pu­li­nam||65||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka­śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye sa­mu­dro­llā­sa­va­rṇa­no nāma dvā­viṃ­śaḥ sa­rgaḥ|