User Tools


Kāvyamālā 22, E Text Acharya

  • , ,
  • Known as: , (NCC).
  • Siglum: K

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

  • K

aṣṭa­maḥ sa­rgaḥ|

itthaṃ ga­ṇā­dhi­pa­ti­ko­pa­kṛ­śā­nu­śā­nti-
he­to­ri­ve­ndu­ma­ṇi­hā­ra­la­tā­gu­ṇe­ṣu|
mu­ñca­tsu śaṃ­ka­ra­ki­rī­ṭa­ka­rā­la­ca­ndra-
kha­ṇḍāṃ­śu­pā­ta­va­śa­taḥ śu­ci­vā­ri­va­rṣam||1||
prā­la­mba­mau­kti­ka­pa­ri­sphu­ra­daṃ­śu­jā­la-
jyo­tsnā­ta­pa­cchu­ra­ṇa­pā­ṇḍu­ri­tā­nta­rā­su|
L
pī­tā­ri­pa­kṣa­śa­śi­śu­bhra­ya­śaḥ­svi­vā­si-
ya­ṣṭi­ṣva­ne­ka­bha­ṭa­pā­ṇi­ta­la­sthi­tā­su||2||
mā­ṇi­kya­ka­ndu­ka­ma­nda­ra­vī­ndu­bi­mba-
śo­bhā­dha­raṃ ka­ra­ta­lā­gra­vi­va­rta­nā­bhiḥ|
ālā­ni­ta­sya bhu­ja­ka­lpa­trau vi­dhā­na-
pi­ṇḍaṃ di­śa­nni­va pa­rā­kra­ma­ku­ñja­ra­sya||3||
pa­rya­ṅka­ba­ndha­gha­ṭa­nā­vi­ka­ṭe­na kāla-
kā­ya­śri­yā vi­ṣa­dha­re­ṇa pa­rī­ta­mū­rtiḥ|
pa­rya­nta­va­rti da­li­tā­ñja­na­dhū­li­pu­ñja-
sa­cchā­ya­si­ndhu­pa­ri­kha­kṣi­ti­ma­ṇḍa­la­śrīḥ||4||
ākṛ­ṣya kā­la­mu­sa­lo mu­sa­laṃ sa­lī­la-
mā­māṃ­sa­lāṃ­sa­śi­kha­ra­skha­la­du­tta­rī­yaḥ|
vā­kyaṃ ni­ra­rga­la­mu­dā­ha­ra­da­bhra­nā­da-
sā­śa­ṅka­tā­ṇḍa­vi­ta­ṣa­ṇṇa­mu­kha­nī­la­ka­ṇṭham||5||
(pa­ñca­bhiḥi ku­la­kam)
ye­ṣā­ma­va­stu­vi­ṣa­yaḥ pra­thi­taḥ ki­lā­tma-
lā­bhaḥ pa­ra­spa­ra­kṛ­taḥ pla­va­mā­na­vṛ­ttiḥ|
dū­raṃ vya­tī­tya ni­khi­lā­nkha­lu tā­nvi­ka­lpā-
ñśa­bdāṃ­śca yaḥ sthi­ti­ma­saṃ­ka­ra­mū­rti­rā­pat||6||
L
ye­nā­sa­kṛ­tpra­la­ya­kā­la­ni­śā­va­tā­ra-
prā­ra­bdha­tā­ṇḍa­va­ni­ra­rga­la­ḍa­mba­re­ṇa|
utkṣi­pta­ma­mba­ra­mi­vā­pa­ra­mū­ḍha­sāṃ­dhya-
rā­gaṃ vi­ni­rga­la­da­sṛ­gdvi­pa­ca­rma­ba­bhre||7||
ya­syā­bhra­si­ndhu­sa­li­lo­rbhi­gha­ṭā­sa­mī­ra-
pa­rya­sta­mū­la­pa­ri­va­rti­ki­rī­ṭa­ca­ndram|
che­dā­bhi­yu­kta­ka­ra­jā­gra­mi­vai­ti la­kṣmī-
ma­dyā­pi mū­rdhni pa­ra­me­ṣṭi­śi­raḥ­ka­pā­lam||8||
ya­syā­dri­rā­ja­su­ta­yā ra­ti­ma­ṇḍa­le­ṣu
vi­nya­sta­yā­va­ka­ra­saḥ ka­ra­jaḥ sa­lī­lam|
he­lā­vi­lū­na­na­li­nā­sa­na­va­ktra­nā­la-
vi­ṣya­ndi­sā­ndra­ru­dhi­rā­rdra ivā­lu­lo­ke||9||
saṃ­dhyā­su ya­sya na­ya­nā­gni­śi­khā­sa­ha­sra-
sī­ma­ntya­mā­na­ti­mi­raṃ su­ra­va­rtma dha­tte|
pa­rya­nta­va­rti­sa­li­la­sphu­ra­dau­rva­va­hni-
he­ti­pra­kā­śa­ka­pi­śo­da­ra­si­ndhu­lī­lām||10||
ya­syo­rdhva­lo­ca­na­ma­ni­ndha­na­dhū­ma­rā­śi-
ra­dhyā­sta eta­da­na­pe­kṣi­ta­re­ṇu­la­kṣmā|
akṣu­ṇṇa eva da­ha­naḥ skha­la­du­tta­mā­ṅga-
ga­ṅgā­ja­o­kṣa­ṇa­śa­mā­nu­gu­ṇe­ta­rā­rciḥ||11||
ya­sya vya­lo­kya­ta su­raiḥ pu­ra­dā­ha­kā­le
he­lo­rdhva­kṛ­ṣṭa­ma­bhi­saṃ­hi­ta­sā­gni­bā­ṇam|
L
bā­ṇā­sa­naṃ sa­ra­la­sa­ṅga­bhu­jaṃ­ga­gho­ṇa-
bhā­sva­ttṛ­tī­ya­na­ya­na­bhru­ku­ṭī­ka­rā­lam||12||
lī­lā­ki­rā­ta­va­pu­ṣo da­dṛ­śe śa­rī­ra-
cchā­yā ca ya­sya ra­bha­se­na va­ne­ca­rau­ghaiḥ|
anta­rni­gū­ḍha­ga­la­go­ca­ra­kā­la­kū­ṭa-
kū­ṭa­pra­bhā­pa­ri­ṇa­te­ri­va me­ca­ka­śrīḥ||13||
mu­kte 'pi kā­ra­ṇa­ki­rā­ta­va­pu­ṣyu­da­gni-
ne­tra­pra­bhā­ru­ṇi­ta­mau­kti­ka­hā­ra­le­kham|
ya­syā­dri­rā­ja­du­hi­tā­bhi­mu­khī ba­bhā­ra
gu­ñjā­pha­la­stra­gu­pa­gū­ḍha­mi­va sta­nā­gram||14||
mā­dhu­rya­ma­kṣa­ta­gu­ṇaṃ da­dha­taṃ ra­sa­sya
saṃ­kṣo­bi­tā­khi­la­su­rā­su­ra­ca­kra­vā­lam|
akṣu­ṇṇa­me­va ma­ka­ra­dhva­ja­mū­rdhva­ca­kṣu-
rau­rvā­na­laḥ sa­pa­di ya­sya vi­bho­ra­dhā­kṣīt||15||
na spṛ­śya­te 'pi ka­ma­la­pra­bha­vo ya­dī­ya-
mā­yā­ka­vā­ṭa­pu­ṭa­pā­ṭa­na­pā­ṭa­ve­na|
asmi­npra­bhau tri­bhu­va­na­sya ni­kā­ra­le­śa-
saṃ­bhā­va­nā­pi ku­ru­te pa­ra­to 'nu­tā­pam||16||
(ekā­da­śa­bhiḥ ku­la­kam)
asyā­ha­ve ka iva śū­la­mi­daṃ sa­he­ta
śā­khā­na­la­kva­tha­na­duḥ­sthi­ta­sā­ga­rā­mbhaḥ|
L
bi­bhra­jja­ga­tka­va­la­no­tthi­ta­kā­la­rā­tri-
ko­po­tka­ṭa­bhru­ku­ṭi­bha­ṅga­bha­yaṃ­ka­ra­tvam||17||
eta­tka­rā­spa­da­ma­rā­la­śi­khā­ka­rā­la-
śā­khā­nta­rā­la­ta­ra­lā­na­la­vi­sphu­li­ṅgāḥ|
eta­sya mu­ñca­ti ja­ga­tkṣa­ya­kā­la­va­hni-
bī­ja­ccha­ṭā iva diśo daśa śā­ra­ya­ntīḥ||18||
pa­śya­tsu bhī­ti­vi­dhu­raṃ vi­bu­dhā­dhi­ṣe­ṣu
tī­kṣṇā­gra­ko­ṭi­ka­ra­ja­kra­ka­ce­na ko­pāt|
asyo­tta­mā­ṅga­ma­ra­vi­nda­sa­do 'pya­ma­nda-
mu­cchi­nda­taḥ sa­da­si kaḥ pra­ti­ba­ndha­ko 'bhūt||19||
daṃ­ṣṭrā­ka­rā­la­mu­kha­kaṃ­da­ra­ko­ṭi­bhā­ga-
he­lā­vi­dā­ri­ta­ga­jā­su­ra­gho­ra­mū­rtiḥ|
pa­ñcā­na­na­tva­ma­na­ghaṃ su­ra­siṃ­ha eṣa
cū­ḍā­śa­śā­ṅka­ka­li­kā­sa­ṭa­yā bi­bha­rti||20||
asya sthi­tā śi­ra­si śe­kha­ra­ca­ndra­kha­ṇḍa-
saṃ­pa­rka­śī­ta­ta­ra­tu­ṅga­ta­ra­ṅga­bha­ṅgā|
uddā­ma­dhā­ma­ra­vi­śo­ṣi­ta­sa­pta­si­ndhau
saṃ­śo­ṣa­me­ti na ja­ga­tpra­la­ye 'pi ga­ṅgā||21||
asya kṣa­ye­ṣva­li­ka­lo­ca­na­tī­vra­va­hni-
tā­pa­sphu­ṭa­tka­na­ka­ka­rpa­ra­da­rpa­ṇā­gre|
vi­spa­ṣṭa­ma­dri­ta­na­yā va­da­naṃ vi­lo­kya
pa­dmā­sa­nā­ṇḍa­ma­khi­laṃ sa­pha­lī­ca­kā­ra||22||
saṃ­va­rta­kā­la­ra­ja­nī­ṣu vi­jṛ­mbha­mā­ṇa-
ma­syā­li­me­ca­ka­ru­ci sphu­ra­de­ta­dā­syam|
L
vi­śvaṃ vi­śa­tpra­la­ya­me­ti ta­da­ndha­kā­ra-
bī­jā­ya­mā­na­ma­bhi­to diśi da­kṣi­ṇa­syām||23||
dūre 'tha­vai­ṣa vi­ṣa­yī­kṛ­ta­sa­pta­lo­ka-
duḥ­khā­na­la­pra­bha­va­bhā­va­vi­kā­ra­śū­nyaḥ|
āstā­ma­śe.ama­ha­dā­di­vi­śe­ṣa­ni­ṣṭha-
vi­śvo­da­ya­sthi­ti­vi­nā­śa­da­śai­ka­he­tuḥ||24+||
la­kṣmī­ma­pū­ri­ta­pa­da­tra­ya eva dai­tya-
nā­tha­sya saṃ­pra­ti ba­le­ri­va śā­rṅga­pā­ṇiḥ|
pa­śya­tsu dā­na­va­bha­ṭe­ṣva­ha­mā­kṣi­pā­mi
ca­krāṃ­śu­pi­ñja­ri­ta­pī­va­ra­bā­hu­da­ṇḍaḥ||25||
(yu­ga­la­kam)
kṣu­nda­nri­po­rvi­gha­ṭa­mā­na­dṛ­ḍhā­sthi­saṃ­dhi-
ba­ndhāṃ­śca­mū­pa­ri­vṛ­ḍhā­na­ha­mū­ḍha­rī­ḍhaḥ|
kā­la­sya kiṃ mu­sa­la­tā­ma­dhu­nā vi­dhā­ya
nā­mno bi­bha­rmi yu­dhi ta­tpu­ru­ṣā­rtha­ta­ttvam||26||
pa­rya­nta­va­rti­ja­la­rā­śi­ta­ra­ṅga­bha­ṅga-
cī­nāṃ­śu­kā­ra­ci­ta­ca­ñca­la­cī­ra­ci­hnam|
kṣmā­ma­ṇḍa­laṃ ka­ra­gṛ­hī­ta­su­me­ru­da­ṇḍo
lī­lā­ta­pa­tra­mi­va kiṃ sa­ha­so­ddha­rā­mi||27||
L
di­ksu­nda­rī­ru­pa­di­hā­na­ma­hā­ni­bhā­gbhi-
ra­cchā­ccha­ca­nda­na­ra­sai­ri­va māṃ ya­śo­bhiḥ|
pa­śya­ntu saṃ­pra­ti bha­ṭā dṛ­ḍha­pā­rṣṇi­ghā­ta-
pa­rya­sta­he­ma­gi­ri­bha­gna­su­rā­ri­saṃ­stham||28||
eko bhu­jaḥ sa­ra­sa­ca­nda­na­pa­ṅka­di­gdhaḥ
ka­rtuṃ kṣa­mo vi­ra­hi­ṇī­rma­ma da­kṣi­ṇo 'yam|
ka­mpā­ku­lā ma­la­ya­vā­yu­ri­vā­ta­tā­yi-
nā­rī­la­tā ga­li­ta­bā­ṣpa­ka­ṇau­gha­pu­ṣpāḥ||29||
di­kca­kra­vā­la­ra­bha­sa­gra­ha­ṇa­pra­ga­lbha-
dai­tyā­ndha­kā­ra­ni­ka­ra­vya­va­dhā­na­ma­grām|
bhā­svā­ni­vā­śu di­va­sa­ccha­vi­mu­ddha­rā­mi
ji­ṣṇoḥ śri­yaṃ ru­dhi­ra­pā­ṭa­la­ma­ṇḍa­lā­graḥ||30||
sve­da­ccha­ṭā­rdra­ka­ra­pi­ṣṭa­ka­rā­la­hā­ra-
dhū­li­ccha­ṭā­ru­dhi­ra­ca­nda­na­pa­ṅka­ca­rcāḥ|
ne­ṣya­nti śo­ṣa­ma­ci­rā­nma­ru­to ma­mā­ri-
ba­ndī­ka­rā­va­dhu­ta­cā­ma­ra­ma­ṇḍa­lo­tthāḥ||31||
ka­mpā­ku­lī­bha­va­da­ne­ka­pa­lo­ka­pā­la-
pā­lī­ka­pā­la­da­la­no­tpu­la­kaṃ ka­po­lam|
eko 'pi ko­pa­ka­pi­laṃ da­dha­du­tkṛ­pā­ṇa-
pā­ṇiḥ kṛ­ṇo­mi ka­ru­ṇā­kṛ­pa­ṇo 'ri­ca­kram||32||
gā­mbhī­rya­śā­li­ṣu ra­ṇā­mbu­ru­hā­ka­re­ṣu
mu­ktvā gu­ṇā­nbha­va­ti kiṃ ka­ra­la­gna­ma­nyat|
L
pa­ṅkā­vi­lā bi­sa­la­tā iva dai­tya­rā­ja-
senā vṛ­ṣā­ṅka mama kha­ṇḍa­ya­to vi­śa­ṅkam||33||
saṃ­ra­mbhi­ṇo mama vi­dhū­ta­ta­mā­la­kha­ṇḍa-
cchā­yā­su dā­na­va­va­rū­tha­va­tī­ṣu saṃ­khye|
ni­striṃ­śa­ya­ṣṭi­ṣu ni­dā­gha­ru­ce­ri­vā­su
tejo 'dhu­nā sphu­ra­tu ti­gma­ta­ra­pra­tā­pam||34||
bi­bhra­tya­bhī­kṣṇa­ma­ti­śā­yi hi sau­ku­mā­ryaṃ
śa­ktā na ka­ṇṭa­ka­kṛ­tāṃ kṣa­ti­me­va so­ḍhum|
vi­smā­pi­nī vi­ni­da­dhā­tu ni­śā­ta­kha­ḍga-
dhā­rā­pa­the­na pa­da­ma­skha­li­taṃ na la­kṣmīḥ||35||
dvā­ri śri­yo mama bhu­jā­rga­la­da­ṇḍa eṣa
niḥ­sya­nda­tāṃ na­ya­tu saṃ­pra­ti saṃ­pra­hā­re|
anyo­nya­mā­tta­gha­ṭa­nā­va­ta­nū ka­vā­ṭa-
pa­ṭṭā­vi­vo­bha­ya­va­rū­tha­va­tī­ni­ve­śau ||36||
lī­lā­va­rā­ha iva ni­rva­ra­pī­va­rāṃ­sa-
kū­ṭa­sphu­ra­tpra­vi­ka­ṭā­ṅga­da eṣa bā­huḥ|
pa­rya­sta­kā­ñca­na­gi­riḥ kṣa­pa­ya­nvi­pa­kṣā-
nu­jjṛ­mbha­tāṃ mama na­vā­mbu­da­me­ca­ka­śrīḥ||37||
L
anyo­nya­ma­tsa­ra­du­ru­tsa­ha­bā­hu­da­ṇḍa-
da­rpo­da­yo­ddhu­ra­su­rā­su­ra­kṛ­ṣya­mā­ṇām|
la­kṣmī­mu­pe­ndra iva ma­nda­ra­śai­la­mū­rti-
me­kaḥ ka­ro­mi bhu­ja­pa­ñja­ra­saṃ­ni­ba­ddhām||38|
sva­cchaṃ ya­śo­ni­va­ha­mā­va­ha­tu tri­lo­kī-
lī­lā­tma­da­rśa­ma­ci­re­ṇa vi­śe­ṣa­to me|
sa­ṅgrā­ma­dhā­ma­ni­ha­tā­ta­nu­bā­hu­da­ṇḍa-
da­rpo­ddha­tā­hi­ta­ci­tā­ra­ja­sai­va ha­staḥ||39||
śa­kno­tya­nu­gra­ha­ma­bhī­kṣṇa­ma­pa­gra­haṃ ca
ka­rtuṃ ma­hā­nhi ma­ha­taḥ sa­ma­ye ma­ha­svī|
bhā­nuḥ kṣa­ye vi­pa­ri­pū­ra­ya­tī­ndu­mā­śu
vi­cchā­ya­tāṃ ca na­ya­ti pra­sa­bhaṃ pra­bhā­te||40||
ambho­da­rā­ji­ma­li­nā­ta­nu­kā­la­kū­ṭa-
le­khe­va ma­nma­tha­ri­poḥ sa­ma­va­rti­sī­mā|
ka­ṇṭha­gra­haṃ sa­ma­ra­va­rtma­ni pū­rva­de­va-
nā­tha­sya saṃ­pra­ti ka­ro­tu ma­mā­si­ya­ṣṭiḥ||41||
te kū­ṭa­śa­lma­li­vi­śa­ṅka­ṭa­ka­ṇṭa­kau­gha-
tī­kṣṇā­gra­ni­ṣṭhu­ra­ni­ka­rtu­ni­kṛ­tta­ka­ṇṭhāḥ|
nā­lo­ki­tā pra­bhu­vi­pa­tti­ri­tī­va nā­tha
nṛ­tya­ntu saṃ­bhṛ­ta­mu­daḥ sa­ma­re ka­ba­ndhāḥ||42||
āyo­dha­ne śra­va­ṇa­tā­la­vi­dhū­ta­ku­mbha-
si­ndū­ra­dhū­li­pa­ri­pā­ṭa­li­taṃ ma­dā­mbhaḥ|
mu­ñca­ntu śo­ṇi­ta­mi­va pra­ti­pa­kṣa­ca­kra-
se­nā­vi­nā­śa­pi­śu­naṃ ga­ja­ga­ṇḍa­me­ghāḥ||43||
L
ta­syā­dhu­nai­va pi­śi­tā­śa­na­lo­bha­la­gna-
he­lo­lla­sa­dvi­ka­ṭa­ka­ṅka­mu­khaiḥ śa­rī­rāt|
ākṛ­ṣṭa­śa­kta­śa­ka­lau­gha­śa­lā­ka­ma­stu
sā­nā­thya­la­gna­mi­va nā­tha śa­ku­nta­ca­kram||44||
kiṃ vā mayā bhu­va­na­kā­na­na­sī­ma­dā­ha-
dā­vā­gna­yo ri­pu­ca­mū­ca­ma­rī­mṛ­ge­ndrāḥ|
ti­ṣṭha­ntya­mī di­ti­ja­rā­ja­sa­mi­jja­ya­śrī-
ke­śa­gra­ho­tsu­ka­ka­rā­sta­va deva yo­dhāḥ||45||
kha­rvī­kṛ­tā­dri­ja­la­ni­rbha­ra­vā­ri­ga­rbha-
ga­mbhī­ra­bhai­ra­va­ra­vo­lba­ṇa­vā­ra­ṇā­su|
ni­rva­rṇya­tāṃ sa­ma­ra­ni­rva­ra­vī­ra­bha­dra-
du­rvā­ra­tā va­ra­da vai­ri­va­rū­thi­nī­ṣu||46||
śa­trū­tta­mā­ṅga­śa­ka­lī­kṛ­ti­mu­cya­mā­na-
ra­ktā­mbu­se­ka­su­ku­mā­ra­ta­rā­da­bhī­kṣṇam|
kha­ḍgā­la­vā­la­va­la­yā­tsa­śi­lī­mu­khau­gha-
sa­ṅgrā­ma­kā­na­na­ta­le ci­ra­mu­llsa­ntī||47||
āśri­tya śū­ra­bhu­ja­pā­da­pa­mi­ndu­gau­ra-
cchā­yaṃ ya­śaḥ ku­su­ma­rā­śi­mu­pā­da­dhā­nā|
vi­stā­ri­ṇī pha­la­bha­ra­pra­sa­vai­ka­he­tu-
rla­kṣmī­la­tā sa­pa­di vṛ­ddhi­mu­pai­tu nū­nam||48||
(yu­gmam)
L
te­ja­svi­naḥ sa­mu­di­tāḥ sphu­ṭa­me­ka­me­va
dhu­ryā­va­la­mba­na­mi­ho­jjva­la­ya­nti kā­ryam|
saṃ­hā­ra­kā­la­sa­vi­śe­ṣa­ru­co 'ti­tī­va-
mu­ṣṇa­tvi­ṣo di­na­mi­vo­da­ya­du­rni­rī­kṣyāḥ||49||
āka­rṇa­nā­ku­la­gha­na­dvha­ni­mo­ha­ma­nda-
ma­ndā­ki­nī­pu­li­na­ma­ndi­ra­rā­ja­haṃ­sam|
āko­pa­ka­mpi­ta­su­rā­su­ra­ca­kra­vā­la-
mu­ktve­ti kā­la­mu­sa­lo va­ca­naṃ vya­raṃ­sīt||50||
sa va­ca­na­ku­ru­vi­nda­vya­ñji­to­ddā­ma­dhā­ma-
vya­ti­ka­ra­gu­ru­bhā­sva­cci­tta­ra­tna­sta­dā­sīt|
sa­da­si ga­ṇa­pa­tī­nāṃ sū­ci­tā­nta­rvi­va­kṣā-
sphu­ra­da­dha­ra­pu­ṭā­nāṃ va­ktra­vi­nya­sta­ddṛ­ṣṭiḥ||51||
atha sa­ka­la­ta­dī­yo­rja­svi­vā­kya­pra­pa­ñca-
śra­va­ṇa­pu­la­ki­tā­ṅgo vī­ra­lo­ka­śca­cā­la|
upa­na­ta­ra­ṇa­lī­lā­ni­śca­yā­sphā­li­tāṃ­sa-
sphu­ṭi­ta­ru­ci­ra­ra­tna­cchā­ya­ke­yū­ra­bā­huḥ||52||

iti śrī­bā­la­bṛ­ha­spa­tya­nu­jī­vi­no vā­gī­śva­rā­ṅka­sya vi­dyā­dhi­pa­tya­pa­ra­nā­mno ma­hā­ka­ve rā­jā­na­ka śrī­ra­tnā­ka­ra­sya kṛ­tau ra­tnā­ṅke ha­ra­vi­ja­ye ma­hā­kā­vye kā­la­mu­sa­la­da­ṇḍa­vyā­hṛ­ti­va­rṇa­no nā­mā­ṣṭa­maḥ sa­rgaḥ|