Hahn 2007

This is a transcription of the Ka­pphi­ṇā­bhyu­da­ya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Ka­pphi­ṇā­bhyu­da­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


XIX. Saṃ­bu­ddhā­bhi­ṣṭa­vaḥ

a-hato 'sāv uddho­ra­ṇa-vahe 'pa-hū­taṃ mi­tho 'va-dhī­re­ṇa |
puri sa-va­re­ṇa kham aṃse dū­rād ūḍho 'sa-bhā­sā hi || 1a ||
aha tosā vu­ddho raṇa-vahe pahū taṃ­mi tho­va-dhī­re­ṇa |
pu­ri­sa-va­re­ṇa kha­maṃ­se dūrā dū­ḍho sa-bhā­sā­hi || 1b ||
ā-sād era­ṇa mohe bha­va ojo maha-kale si­tam aha­ra­ṇaṃ |
tava pā­ram bhā­vā me ta ime 'sat-tāpa sa­jja­ntu || 2a ||
āsā-dera ṇamo he bha­vao jo maha ka­le­si tama-ha­ra­ṇaṃ |
tava-pā­ra­mbhā vāme tai me sa­ttā pa­sa­jja­ntu || 2b ||
ja­ntu-hate 'rasa gā mā sa­ntā­paṃ ca­la­ya­sī­ha giri ba­ndho |
sac-cetā va­sad-īhe hī ra­si­ka raṇe hito 'sita-hā || 3a ||
jan tuha te rasa-gāmā sa­ntā paṃ­ca laya-sīha-giri-ba­ndho |
sa­cce tā­va­sa-dīhe hī­ra­si ka­ra­ṇe­hi to 'si tahā || 3b ||
sa­mpat-to ma­ha­sā'raṃ sa-ha­si­ta-hā­raṃ ma­lā­sa­me­ta-ra­ṇam |
a-ga­lac-chī­lā ha­ra­se si­ddha-ma­he­lā ma­tā­va­sa­re || 4a ||
sa­mpa­tto maha-sā­raṃ sa­ha­si tahā raṃ­ma-lāsa me tara ṇam |
aga-la­cchī-lāha-rase si­ddha mahe lāma-tāva-sare || 4b ||
va­ra­ṇaṃ da­la­yā'hi-sa­maṃ ma­had aṃse sura-maṇe vahā'sa­ra­ṇam |
ba­ndha-su­khe­la ma­tan te tāra-ha­sā­gā­ra va­nde 'nte || 5a ||
vara ṇaṃ­da la­yā­hi sa­maṃ maha-daṃ­se­su ra­ma­ṇe vahā'sa­ra­ṇa |
ba­ndha­su khe­lam a-ta­nte tā ra­ha­sā gā­ra­van de­nte || 5b ||
saj-jāte java-sud-dhī kaṃ­pā­va­ra­ṇaṃ ca saṃ­pa­daṃ­pa­ttā |
ava mā hito vara-da-mā ava­sad da­mbhañ ja­pā­ra­mbhe || 6a ||
sa­jjā te java-su­ddhī kam pāva ra­ṇaṃ ca sa­mpa­daṃ pa­ttā |
ava­mā­hi to vara-damā ava­sa­ddam bha­ñja pā­ra­mbhe || 6b ||
so 'haṃ tapo 'ram ūḍho ma­ha­sām oko ma­lā­pa­ham ma­ntā |
sura ojo-je 'vi-sarā etā­re 'sava ime bha­ra­ṇaṃ || 7a ||
so­haṃ­ta pora mū­ḍho maha sāmo ko­ma­lā pa­ham-ma­ntā |
sura-o jo jevi sarā e tāre sa­vai me bha­ra ṇam || 7b ||
sura vāṇī dīpa-ramā ba­la­vat tava rā­ja­sā-hite sa­ttā |
ka­li­ta-vaco-rī­tis sā'pa­vi­tta-ci­nte 'mitā ra­ma­ṇe || 8a ||
su­ra­vā nīḍī pa­ra­mā bala-va­tta-varā ja­sā­hi te sa­ttā |
kali-tava-corī ti­ssā pa­vi­tta ci­nte­mi tāra maṇe || 8b ||
dhīr etu ha ro­han te pu­rā­bha rā­jā­va­dhīr asat-tārm |
tā­pa­sam a-moha-kī­lā­sā­raṃ mā mā ra­ṇā­rī­ṇaṃ || 9a ||
dhī­re tuha ro­ha­nte purā bha­rā jāva dhī­ra sa­ttā'ram|
tā pa­sa­ma-moha kīlā sā raṃ­mā māra-nā­rī­ṇaṃ || 9b ||
ayy ala­san tapa mā dā agham ma­tāv āda­re­ṇe ca rame te |
ap-pe­hi­tā­va­tā­re va­ra­dhīr asi rīṇa-ma­ndā­re || 10a ||
ayya la­sa­nta pa­mā­dā agha­mma-tāvā da­re­ṇa cara me te |
appe­hi tāva tāre vara dhī­ra si­rī­ṇa man dāre || 10b ||
sa­ma­dhā mo­ho­pa-ra­maṃ vi­sa­raj-japa-vi­tta sad-dha­sam ma­nto |
ba­la­vat tapa sa-ri­raṃ­so 'sa­ma­tta-sa­ma­ro ha­re­ha si­tam || 11a ||
sama-dhā­mo­ho pa­ra­maṃ vi-sa­ra­jja pa­vi­tta-sa­ddha sa­mma­nto |
bala-va­tta-pa­sa­ri­raṃ­so sa­ma­tta-sa­ma­ro ha re­ha­si tam || 11b ||
ahi-lāso 'ja sa-dāre vāso-vat te maho 'va­le­pa-ha­ram |
eto bhā­vo gāme ci­tte 'sama-bhā­sa­kam māhi || 12a ||
ahi­lā­so jasa-dār vāso va­tte maho-vale pa­ha­ram |
e to bhā­vo gāme ci­tte sama-bhā­sa-ka­mmā­hi || 12b ||
sal lasa me kāma-ga he 'ka­li­la-si­re­ha sa-si­to­ha evam asi |
āsaṃ­ghād āra­ma­ṇe sara-si­vi­re kā gu­rus sa puro || 13a ||
sa­lla-same kāma-gahe kali-la­si­re ha­sa­si to hae va­ma­si |
āsaṃ­ghā dāra-maṇe sa­ra­si vi­re­kā-gu­rus sa puro || 13b ||
ara­ṇī bhā­sām ama­he dhī ra­ma­ṇī sa­tta­pā raṇā-ca­ra­ṇī |
sa­ra­ṇī su-ha­saṃ bha­ra­ṇī ta­ra­ṇī vasu-dhā­ma­te­ka­ra­ṇī || 14a ||
ara­ṇī bhā­sā­ma-mahe dhī­ra­ma­ṇī sa­tta-pā­ra­ṇā-ca­ra­ṇī |
sa­ra­ṇī suha-saṃ­bha­ra­ṇī ta­ra­ṇī-va su­dhā­ma te ka­ra­ṇī || 14b ||
phu­llā­bhaṅ gavi vi­ttā ekan te 'po­ḍha-saṃ­ka­ra gu­ṇo­he |
mā­ra­va-hūṇa-ka­li­ṅgā aṅgā va­ṅgā va­sa­ntī­ha || 15a ||
phu­llā bha­ṅga-vi­vi­ttā e ka­nte po­ḍha saṃ­ka­ra gu­ṇo­he |
māra-va­hū­ṇa ka-li­ṅgā aṅgā va­ṅgā­va sa­ntī ha || 15b ||
gā ma­ntar a-ma­ntar aser a-ha­ntar acchā­su-ba­ndha vama ha­nta |
sū­ra­ta ra­ta­ra-vāse soha si­taṃ bhā­vam ā-lāhi || 16a ||
gā­ma­nta-ra­ma­nta-rase ra­ha­nta ra­cchā­su ba­ndha­va ma­ha­nta |
sūra ta­ra­ta ra­vā­se so­ha­si taṃ bhā­va-mā­lā­hi || 16b ||
ava­lā-loko vālo mahe tu haṃ­gho ra­sā­ra­tā­ran te |
kam paṃ­ka-rī­ṇam uj-jala-sa­ra­sī-ha­ra­ṇe ra­vāv addhā || 17a ||
ava-lālo ko vālo mahe tu­haṃ gho­ra-sāra-ta­ran te |
ka­mpaṃ ka­rī­ṇam ujja­la-sara-sī­ha­ra­ṇe ravā va­ddhā || 17b ||
bahu-lāsa ka­la­ṅka-harā jā­tan te 'sac ca kā­ra­ṇā­si­ddhā |
sāre ha­ntī­va raṇe vij jātu ha­taṃ tamo 'hāsā || 18a ||
ba­hu­lā sa-ka­la­ṅka-harā jā ta­nte sa­cca-kā­ra­ṇā si­ddhā |
sā re­ha­ntī va­ra­ṇe vi­jjā tuha taṃ­ta-mo­hā­sā || 18b ||
so­mā­lo­kā­han te khe vā­saṃ sa­ra­sam ehi tā­vac ca |
sa­mma­ntā ravi-sūr asi bhā­sā raṇa ma­ṇḍa­le ha­ra­se || 19a ||
so­mā­lo kā­ha­nte khe­vā­saṃ sara-same hitā va­cca |
sa­mman tāra vi­sū­ra­si bhā-sāra ṇa ma­ṇḍa leha-rase || 19b ||
bhā­ve­bhā­ve 'nto­taṃ sā­ram bha­ja­se vi­lā­sa-hā va­ha­se |
sa­mpa­tto 'ka­mpi-raso vā­saṃ sa­ntam mi­tāv ava he || 20a ||
bhā­ve bhā­ve­nto­taṃ sā­ra­mbha-jase vi­lā­sa-hāva-hase |
sa­mpa­tto kam-pi ra­so­vā­saṃ sa­nta­mmi tāva-vahe || 20b ||
ruk-kha­la āsaṃ ba­ndhe kuñ jetā lehi-jāsi-mā­re­ṇa |
dhīr etām a-sa­mam me­mu­kko 'sava-le­pam āde­hi || 21a ||
ru­kkha-laā-saṃ­ba­ndhe ku­ñje tā­le­hi jāsi māre ṇa |
dhī­re tā­ma­sa-ma­mme mu­kko sa­va­le pa­mā­de­hi || 21b ||
ā-saṃ­sā­raṃ ma­ntā vij-jā­sa­ka-hā ka­lāv a-sa­ṅga­ntā |
sad-dhā­sa-va­sam a-ha­ntā bhā­si ha ra­ntā'rajā ante || 22a ||
āsaṃ­sā raṃ­ma­ntā vi­jjā sa-kahā-ka­lā­va-sa­ṅga­ntā |
sa­ddhā sa-vasa-ma­ha­ntā bhā-si­ha­ran tāra-jāan te || 22b ||
vāha-ra­si­kas sa­tām asad-ā-ra­ntā va­ñca­kā­ma­to 'sam-are |
pa­tto'dā­raṃ ta­ra­se 'sad-dama-laṃ­bam maho-vara me || 23a ||
vā­ha­ra­si ka­ssa tā­ma­sa-dā­ran tā­vañ ca kāma-tosa-mare |
pa­tto dā­raṃ­ta-rase sa­ddam alaṃ va­mma­ho­va­ra­me || 23b ||
dūra-sa­mā­ro­pam aho tava sa­ra­ṇo bha­va­tu sāra-vi­ttā­so |
mac-cūlā-la­sad-anto 'gā­se­man tā­pa­sā­dhe­hi || 24a ||
dū-rasa-māro pa­ma­ho tava-sa­ra­ṇo bha­va-tu­sā­ra-vi-ttā­so |
ma­ccū lā­la­sa-da­nto gāse man tā pa­sā­dhe­hi || 24b ||
sa­ka­laṅ kadā ravi-maho-ma­hi­ma-rucā'go-'pa­sā­ra­ṇo­ta ha te |
tat tapa-utthaṃ ba­ndha-vad-īham ala­mbam maho ja­ha­se || 25a ||
sa-ka­la­ṅka-dāra-vi­ma­ho mahi-maru-cāgo pa­sā­ra­ṇo taha te |
ta­tta-pau­tthaṃ ba­ndha­va dīha-ma­lam ba­mma­ho jaha se || 25b ||
gu­ru­ṇā'ṇave hava-guṇe sāre cala-bu­ddhir āga­sā'ham ite |
para-vid dhe su­kham āki­ra bhā­saṃ sa­ha­sā va­taṃ­si­ta me || 26a ||
guru ṇāṇa-ve­ha­va-guṇe sāre cala-bu­ddhi-rāga sā­ha­mi te |
para-vi­ddhe­su kha­mā kira bhā­saṃ saha sā-va taṃ-si tame || 26b ||
tava guru-pā­raṃ mi­ta­mā accha-sito deha āpa ra­ntā vā |
asu-hā­saṃ so 'kir asi vāmo hāve 'sa­man dehi || 27a ||
tava-guru pā­raṃ­mi tamā accha­si to de haā pa­ran tāvā |
a-su­hā­saṃ­so kī­ra­si vā­mo­hā­ve­sa ma­nde­hi || 27b ||
uddha­ra sevā-sa­ṅgaṃ mā rāhi ta­mām a-lā­la­sa vi­rā­mam |
sad-dhaṃ­sa me 'gha-rā­saṃ sa-vaso hara he su­saṃ­dhe 'si || 28a ||
uddha-rase vā­sa­ṅgaṃ mā­rā­hi tamā ma­lā­la­sa vi­rā­maṃ |
sa­ddhaṃ same gha­rā­saṃ sava-soha ra­he­su saṃ­dhe­si || 28b ||
sura-sat ta­ma­so mālā'sa­mpā­dā me su­khe 'vamo rasa-hā |
ko­śa­la-vit tapa-āde guṇe su-ka­ra­ṇe hi ma­tam ehi || 29a ||
sura-sa­tta­ma so­mā­lā sa­mpā-dā­me­su khe­va mora-sahā |
ko­śa­la-vi­tta paā de gu­ṇe­su ka­ra­ṇe­him a-ta­me­hi || 29b ||
ma­ndā­ru­ṇo 'sa­ma­ñja­sa-kī­lā­lā­sā­ra-saṃ-sa­rād āsam |
sa­ma­re ha­nta ma­ham me para-mut ta­ma­sām apū­re­hi || 30a ||
man dā­ru­ṇo sa­mañ jasa-kīlā-lā­sā­ra­saṃ sa­rā­dā­saṃ |
sama-re­ha­ntam aha­mme pa­ram utta­ma-sāma pū­re­hi || 30a ||
ava he sa­tta­ma gāhe bha­va­ntam āla­mbam accha-ra­sam iddhaṃ |
dūrā-ka­la­ṅki-va­ṅko­sa­do 'sado-'sa­raj-ja­ntu-pāle 'si || 31a ||
ava­he sa­ttam agā he bha­van ta­mā­la­mba-ma­ccha­ra-sa­mi­ddhaṃ |
dūrā ka­laṅ kiv-aṅko­sa­do sa-dosa-ra­jjan tu pā­le­si || 31b ||
dhīr āsa ra­sam kho­he sa-muc-cha­lan te 'su-mat-tapo-ra­ṅgā |
etā'pa-hāva-va­ttā sa māsi vācā ru­ci­ra-ma­yyā || 32a ||
dhī­rā sara-saṃ-kho­he sa­mu­ccha­la­nte su-ma­tta-por-aṅgā |
e tā pa­hā­va-va­ttā samā sivā cāru ci­ram ayyā || 32b ||
ava­ho vā­sa­sa āse kare su­ma­ndo 'sa­mū­ḍha-sa­ra­ka-ra­ṇaṃ |
sat-tā vi­bha­vād ārād evam ahan te vase 'su-pa­ram || 33a ||
ava­ho­vā­sa-sa­ā­se ka­re­su man soda-mū­ḍha-sara-ka­ra­ṇaṃ |
sa­ttā vi­bha­vā dārā deva ma­han te va­se­su pa­ram || 33b ||
sa­ntā­re ka­ntī­vā­sā­ram bhā­van dhur-aṅga-sud-dhī­te |
accha-sita-mug game 'nto 'va ha­nta pha­lad-iddha-vut-ta­nto || 34a ||
sa­ttā re­ha­ntī­vā sā­ra­mbhā va­ndhur-aṅga su­ddhī te |
accha­si tam ug-ga­me­nto va­ha­nta-pha­la-di­ddha-vu­tta­nto || 34b ||
ka­ru­ṇā hi tava pade sā su-ra­ter uccā vi-sa­mma­de 'ra­ntā |
su-ha­sat-tā-kala ga­la­si hi sā­ra­sa­mo­rā ra­vā­ra­ddhā || 35a ||
ka­ru­ṇā­hi tava-pa­de­sā sura te ru­ccā vi-sa­mma-der-antā |
suha-sa­ttā ka­la­ga­la-sihi-sā­ra­sa-mo­rā­ra­vā­ra­ddhā || 35b ||
rāmo 'tat-ta-pa vi­ttaṃ su-ra­tha va­dā­mo ha­tā­la­saṅ ka­nto |
ci­tte­lo­he vāmo 'sac-cha­la-lāmo vi-māra da­mam || 36a ||
rāmo ta­tta-pa­vi­ttaṃ sura-tha­va-dā­mo­ha-tāla-sa­ṅka­nto |
ci­tte lohe vāmo sa­ccha-la­lā­mo­vi mā rada mam || 36b ||
saha ita­raṅ gehi-pa­raṃ gāha ihā-saṃ­va­raṃ kalā-jan te |
vasa itam evā-ka­ra­ṇaṃ bhā­sa ito 'kāma-ma­tta bha­vam || 37a ||
sa­hai ta­ra­ṅge­hi pa­raṃ gā­hai hā­saṃ va­raṃ kalā-ja­nte |
va­sai dame vā­ka­ra­ṇaṃ bhā­sai to kā­mam atta-bha­vam || 37b ||
asi-sira-ka­llo­le­he sa-ra­ma­ṇa-ci­nte 'mitā raṇe sūro |
su-ra­va­ṇa-kalā'vi­rā­sīd evaṃ me 'ja­ntar āla­mba || 38a ||
asi­si­ra-ka­llo le­he­sa­ra-maṇa ci­nte­mi tā­ra­ṇe sūro |
sura-vaṇa-ka­lā­vi-rāsī de­vaṃ me­han-ta­rā­lam va || 38b ||
asa­ma­ñja­so 'hi-tejo 'raṅ ga­nto 'soma-sud-dha­re­hā­va |
bha­va-sa­ra­si hi ti­mir a-ja­raṃ si­ñva idam moha-dhīr aṅgam || 39a ||
asa­mañ jaso hi te jo ra­ṅga­nto soma-su­ddha-re­hā­va |
bha­va-sara-sihi ti­mi­ra-ja­raṃ si­ñcai daṃ­mo­ha-dhīr-aṅgam || 39b ||
jā­tā­ra­va-hāsa-maṇe sama-lāsi-rave 'ri-vāsa etā he |
devo hā­saṅ ka­ku­bhām āpat tā­sām alaṃ­bo­hī || 40a ||
jā tāra-vahā sa­ma­ṇe sa­ma­lā­si­ra-veri-vāsa e tāhe |
de­vo­hā­sa­ṅka ku-bhā mā pa­ttā sā-ma­laṃ vohī || 40b ||
a-sa­mas sa­ra­jja­vā­re sa­mma­nte­tā vase 'hitā ra­ṅga |
aha­sat tamī-sa­khe­maṃ ka­ra­ṇa-hu­tā­dan tu ra­sam ehi || 41a ||
asa­ma­ssa ra­jja-vāre sa­mman te tā­va­se­hi tār-aṅga |
aha sa­tta-mīsa-khe­maṃ-kara ṇa hu tā da­ntu­ra-sa­me­hi || 41b ||
sat-ta­ra­sā'ka­mpo­rā attā'bu­ddhin tu me samo ra­vi­ṇā |
ahar-aṃ­kā­le­ya-mahā vasa hara vā­mam ba­hu­la-ha­ntā || 42a ||
sa­tta-rasā kam porā attā bu­ddhin tume sa­mo­ra viṇā |
aha­raṃ kā­le­ya­ma­hā va­sa­ha­ra-vā­mam va hu la­ha­ntā || 42b ||
aṅga­si rī­ṇam asac ced evaṃ sa-kalā-vi­jā­ta moha-ra­ṇam |
ka­mpā­va­ra­ṇe hiṃ­sām ahi-sa­ra­ṇo vaha ihā-sa-gu­ṇam || 43a ||
aṅga-sirī ṇama sa­cce de­vaṃ sa-kalā-vi jā tamo-ha­ra­ṇam |
kam pāva-ra­ṇe­hiṃ sā mahi-sa­ra­ṇo va­hai hāsa-gu­ṇam || 43b ||
jūr asir āgo bho­go vara me ci­tte pa­ras sa sam-māhi |
sa­nto 'sa­ṅgām ante me­dhām etā vi-vat te hi || 44a ||
jū­ra­si rāgo bho­go­va-rame ci­tte pa­ra­ssa sa­mma­hi |
sa­nto­saṅ gā­ma­nte­me dhā­me tāvi va­tte­hi || 44b ||
ta­ra­si hari-sa­ve­rām ucca­se­to vi­pa­ttāv
ava-kira kham ama­tto 'sāmi kāle hi­tā­vam |
sa-rasa-ma­hi­ma-sad-dhā­mā'ri-bha­ṅgaṃ ta­vā­haṃ
hala utam avi­ru­ddhā­sa­mma­de 'hāsi va­nde || 45a ||
tara-si­ha­ri sa-verā mu­cca­se to 'vi pa­ttā
vava kira kha­mam atto sāmi kā­le­hi tā­vam |
sara-sama-hima-sa­ddhā māri-bha­ṅgaṃ­ta vā­haṃ
ha­lau tama-vi­ru­ddhā sa­mma-de­hā­si­van de || 45b ||

śrī­ka­pphi­ṇā­bhyu­da­ye ma­hā­kā­vye saṃ­skṛ­ta­prā­kṛ­ta­bhā­ṣā­sa­mā­ve­śe­na sa­mbu­ddhā­bhi­ṣṭa­vo nā­mai­ko­nna­viṃ­śaḥ sa­rggaḥ ||