Hahn 2007

This is a transcription of the Ka­pphi­ṇā­bhyu­da­ya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Ka­pphi­ṇā­bhyu­da­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


XV. Pra­bhā­ta­va­rṇa­na

gā­yaṃ gā­yaṃ ni­ra­va­dhi va­dhū­sau­dha­se­nām adho 'dhaḥ
kā­ma­krī­ḍā­ku­mu­da­ka­li­kā­ku­ḍma­lī­bhā­va­mū­lam|
itthaṃ­kā­raṃ ja­ni­ta­ra­ja­nī­jyā­ni­saṃ­ka­lpa­ka­lpāḥ
ka­lpaṃ bha­rtre bhu­vam aca­ka­than va­ndi­no va­nda­nā­bhiḥ|| 1 ||
ga­rjā­jā­taṃ ja­ni­ta­ja­ra­ṭhā­ve­śaṃ āśā­śla­the­daṃ
prā­ti­prā­taḥ pra­ha­ta­mu­ra­jā­mo­gha­me­ghau­gha­mu­ktam|
sa­dyaḥ saṃ­sthāṃ ni­ra­si­si­ya­te yena nai­bhṛ­tya­lī­lā
ni­drā­haṃ­sī na­li­na­na­ya­nā­ne­tra­lī­lā­bja­pu­ñje|| 2 ||
kā­raṃ kā­raṃ ni­dhu­va­na­vi­dhīn utka­la­kṣā­ti­kṛ­cchrād
ārdrāṃ ni­drām adhi­ga­ta­va­tāṃ rā­ga­bhā­jāṃ ka­thaṃ cit|
duḥ­khaṃ da­tte va­da­na­pa­va­nā­pū­ri­taḥ kā­lpa­ka­mbuḥ
śu­ddho 'py antyair bha­va­ti ca­pa­lair dū­ra­la­mbā­nta­raiḥ san|| 3 ||
dhyā­tā­sa­nna­pra­ti­ga­ma­ta­mo­mi­śra­rā­go­dga­ma­sya
śli­ṣya­ddṛ­ṣṭer abhi­ma­ta­mu­khe sau­dha­vā­tā­ya­ne ca|
sa­śvā­sa­syā­śi­thi­li­ta­bhu­jā­li­ṅga­na­syo­jji­hī­te
ko 'pi svā­do 'bhi­sa­ra­ṇa­va­dhū­tū­rṇa­ra­tyu­tsa­va­sya|| 4 ||
atyau­tsu­kyāt pa­ra­va­śa­dṛ­śo yām ani­rva­rṇi­tā­ṅgāḥ
prā­puḥ sne­he 'py avi­di­ta­ra­sā­svā­da­nāṃ pū­rva­rā­tre|
tām anyo­nyā­va­ya­va­vi­ca­ra­ddṛ­ṣṭi su­pta­pra­bu­ddhāḥ
kā­ma­krī­ḍāṃ dvi­gu­ṇi­ta­ra­sāṃ kā­mu­kā ni­rvi­śa­nti|| 5 ||
sra­sta­sva­pās tu­da­ti vi­ru­te tā­mra­cū­ḍa­sya ce­taḥ
tra­stā rā­mā­nta­ra­pa­ri­ga­mā­śa­ṅka­ne­nā­bhi­sa­rtryaḥ|
ko­ṣaṃ bi­mbā­dha­ra­ra­sa­ma­yaṃ dhai­rya­to­yā­la­vā­laṃ
bhū­yo bhū­yaḥ pra­ti­ga­ma­vi­dhau pre­ya­so yā­pa­ya­nti|| 6 ||
api āvi­ṣṭaś ca­ṭu­ṣu yu­va­ter nā­tma­ka­ṇṭhā­ti­thi­tvaṃ
yad do­rva­llī­va­la­ya­ma­śa­kaṃ ne­tuṃ ārdrā­pa­rā­dhaḥ|
ni­nye ra­ntus tad uṣa­si ka­laṃ ka­ñcu­nā kū­ja­to­ccair
antaḥ­śū­nyād api hi su­mu­khe ve­dha­si syāt pha­la­śrīḥ|| 7 ||
jṛ­mbhā­ra­mbhe vi­ca­li­ta­bhu­jā­sphā­li­tā yā ca ta­nvyā
yā ca dhmā­tā dhva­na­ti ra­ja­ner atya­ye ka­mbu­pa­ṅktiḥ|
ra­ntuś ceto vya­tha­ya­ti ta­yoḥ pū­rvi­kā no­tta­rā­vat
sā­yū­thye 'pi pra­bha­va­ti ruje kaḥ su­vṛ­tto­tsa­vī­va|| 8 ||
ni­drā­śe­ṣā­ru­ṇa­ja­ḍa­dṛ­śo 'dhyā­sya ta­lpā­pa­rā­ntaṃ
prāk sa­mbu­ddhāḥ su­ra­ta­su­hṛ­dām aṅkaṃ āro­pya pā­dān|
khe­la­pre­ṅkha­tsa­va­la­bhu­jā­va­lli saṃ­vā­ha­ya­nti
prā­taḥ pre­ma­śri­ya iva gṛhe vi­gra­hi­ṇyo gṛ­hi­ṇyaḥ|| 9 ||
la­bdhvā bo­dhaṃ di­va­sa­ka­ri­ṇaḥ kī­rṇa­na­kṣa­tra­mā­laṃ
dī­rghād asmād ga­ga­na­śa­ya­nād ujji­hā­na­sya da­rpāt|
sa­jja­ddā­no­da­ka­tu­la­ma­lo ja­rja­rā­bhī­ṣu­ra­jjur
bhra­śya­ty eṣa pra­śi­thi­la iva śro­tra­śa­ṅkhaḥ śa­śā­ṅkaḥ|| 10 ||
ālo­ke­nā­ta­nu­ta­ma­ta­mo­mo­ṣa­ke­nā­py amū­ṣāṃ
nai­vā­smā­bhir ji­tam uru­dṛ­śāṃ vi­pra­yo­gā­ndha­kā­ram|
itthaṃ bi­bhra­ty ava­na­ta­śi­khair ātma­bhir da­hya­mā­nā
vrī­ḍā­ve­śād iva ra­ti­gṛ­he pā­ṇḍi­mā­naṃ pra­dī­pāḥ|| 11 ||
jyo­tsnā­jā­lā­nva­yi­ka­ra­ku­laṃ gau­ra­va­syai­kam oko
jyo­ti­śca­kraṃ pa­ri­ci­tam amūm aṅga­la­gnāṃ ni­śāṃ ca|
saṃ­tya­jye­nduḥ pra­va­sa­ti ja­vāl lā­gha­vaṃ dū­raṃ āptaḥ
pā­nthaiḥ pa­nthā na hi na su­ga­mo 'nū­ḍha­bhū­yi­ṣṭha­bhā­raiḥ|| 12 ||
rā­ga­krī­ḍā­ma­li­ta­ku­su­mā­mo­da­dhū­pā­ṅga­rā­gā-
śle­ṣa­ślā­ghyaṃ pa­ri­ma­lam asa­tku­tsaṃ ādi­tsa­te­va|
abhyā­ve­ṣṭuṃ ra­ti­gṛ­ha­gu­hāṃ ga­ndha­vā­he­na kā­lyaṃ
pre­rya­nte 'mī pa­ram ara­ra­yo ha­rmya­vā­tā­ya­nā­nām|| 13 ||
ta­lpa­tyā­gā­va­sa­ra­vi­dhu­tād dū­ram ai­rā­va­ṇā­ṅgād
utsa­rpa­ntī di­va­sa­pa­va­nair bhū­ti­dhū­li­ccha­te­va|
dī­rghī­kṛ­tvo­da­ya­gi­ri­śi­raḥ­śre­ṇi­sī­ma­nta­le­khāṃ
prā­hṇā­lo­ka­ccha­vir atha diśi vya­jya­te vā­sa­va­sya|| 14 ||
āna­ndā­śru­pra­sa­ra­sa­ra­sair īkṣi­taiś ca­kra­nā­mnām
abhyā­vṛ­tti­pra­gu­ṇa­ni­hi­tair dhau­ta­dhau­tā­nti­ke­va|
āvi­rbhā­va­pra­ṇa­yi­di­va­sā­lo­ka­li­ptā ma­lau­ghair
me­ghair dū­raṃ di­ga­ma­ra­pa­tes tā­ma­sais tya­jya­te 'sau|| 15 ||
lī­lo­da­stā­ru­ṇa­ka­ra­pa­rā­ma­rśa­va­ttā­ra­kā­ntā
vyā­tte­nā­hnaḥ śva­sa­na­su­ra­bhi­śvā­sa­bhā­jā mu­khe­na|
bhā­sva­tpā­da­pra­sa­ra­ṇa­sa­mā­ta­nya­mā­nā­mba­re­yaṃ
prā­tas tū­ryair iva kha­ga­ru­tair jṛ­mbha­te vā­sa­ra­śrīḥ|| 16 ||
yā­vad yā­vad yu­va­ti­va­li­to­tsa­ṅga­vi­dyā­dha­rā­ṅga-
krī­ḍā­kḷ­pta­kla­ma­śa­ma­su­khāḥ sva­rga­vā­tā va­ha­nti|
tā­vat tā­vat ta­ra­la­ta­ra­laṃ tā­ra­kā­ca­kram eti
klā­ntiṃ vṛ­nta­śla­tham iva pa­ri­bhraṃ­śi phu­llaṃ dyu­va­llyāḥ|| 17 ||
āvī­śvā­so­pa­ma­ma­rud adhi­prā­cya­śai­lā­śma­śa­yyaṃ
ku­rvā­ṇā­yāṃ divi na­va­na­vāṃ vā­sa­ra­sya pra­sū­tim|
āvi­rbhā­vo bha­va­ti ru­dhi­rā­sā­ra­vi­sra­sya sa­dyaḥ
sāṃ­kra­nda­nyāṃ ka­ku­bhi ka­la­la­sye­va sa­ndhyā­ta­pa­sya|| 18 ||
dai­nyaṃ dai­nyād upa­kṛ­ti­kṛ­ti klā­nti­kī­rṇe 'va­tī­rṇe
nā­śvā­sā­ya pra­kṛ­ti­ma­ha­tāṃ āśa­yo no­jjhi­hī­te|
yat te jo­bhis ta­ra­li­ta­ta­mo­vi­pla­vaiḥ plā­vi­to­rmir
indor aṅkaṃ di­śa­ti pa­ta­to ni­śca­yāt pa­ści­mā­bdhiḥ|| 19 ||
āśā­va­llī­ki­sa­la­ya­ta­tir vyo­ma­lī­lā­bhra­vi­dyut
prā­cyā­drī­ndra­dvi­pa­pa­ti­śi­raś cī­na­pi­ṣṭā­bhi­vṛ­ṣṭiḥ|
dhvā­nta­cchā­yā­ta­pa­ru­cir ahaḥ­kā­la­kā­lā­hi­ji­hvā
rā­ja­ty eṣā gha­na­ka­ṣa­dṛ­ṣa­tsva­rṇa­le­khā­gra­sa­ndhyā|| 20 ||
śo­kaṃ ko­kāḥ ku­mu­dam ala­yaś ca­ndra­pā­dā di­ga­ntān
dīpā va­rtīr abhi­ma­ta­bhu­jā­bhya­nta­raṃ cā­bhi­sa­rtryaḥ|
jyo­tsnāṃ kā­ṣṭhā ni­ṣa­da­nam ibhā ba­rhi­ṇo vā­sa­ya­ṣṭīr
vyo­mo­pā­ntās ti­mi­ra­pa­ṭa­līṃ tu­lyam eva tya­ja­nti|| 21 ||
vā­raṃ vā­raṃ ma­li­ta­ku­su­mā­mo­da­sa­mma­rda­mi­śraṃ
pī­tvā pī­tvā ma­dhu­pa­ri­ma­laṃ vā­sa­ge­he­ṣu vā­yuḥ|
kṣī­baḥ kṣī­baḥ kṣa­ṇam api mṛ­ga­pre­kṣa­ṇī­nām atṛ­pyan
bhū­yo bhū­yaḥ su­ra­bhi­ṣu lu­ṭha­ty unna­te­ṣu sta­ne­ṣu|| 22 ||
ānī­ta­syā­va­ta­ma­sa­ma­lair maṃ­sa­lair vi­pra­la­mbhaṃ
jyo­tsnā­jā­le jala iva śu­ci­ni ādi­to ma­jja­yi­tvā|
kā­ṣṭhā­sa­ṅga­jva­la­na­ta iva kvā­thya­mā­naṃ ka­ṣā­yaṃ
sa­ndhyā­rā­gaṃ di­va­sa­ra­ja­kaḥ ka­lpa­ya­ty amba­ra­sya|| 23 ||
āva­śyā­yā­ti­śa­ya­śi­śi­rair āplu­tās tī­rtha­to­yair
yu­ktā mu­ktā­ma­la­ja­la­ka­ṇa­sya­ndi­nī­bhiḥ śi­khā­bhiḥ|
ha­stair ho­mo­pa­ka­ra­ṇa­sa­mi­tpu­ṣpa­ba­rhi­vi­ha­staiḥ
vi­prā vedā iva sa­va­pu­ṣo va­hni­śā­laṃ vi­śa­nti|| 24 ||
pū­ṣṇā na­ktaṃ ni­ji­ta­ma­ha­saś ci­tya­ci­trā­rci­ṣo 'mī
pī­tvā pī­tvā vi­hi­tam upā­sa­nna­sā­nnā­yyaṃ ājyam|
te­jaḥ­pra­tya­rpa­ṇam iva pu­raḥ saṃ­vi­dhā­tuṃ kha­rāṃ­śor
āro­ha­nti jva­la­du­ru­śi­khā­śre­ṇi­niḥ­śre­ṇi­bhir dyām|| 25 ||
go­pī­ha­staiḥ sta­na­mu­kha­ra­sa­śle­ṣi­ta­cyā­vi­tā­syāḥ
ta­rṣāt kṣī­ra­sru­ti­ru­tim atho­tka­rṇaṃ āka­rṇa­ya­ntaḥ|
go­bhir lī­ḍhā­ja­ṭha­ra­ka­ku­dāḥ sa­mpra­ti­kṣa­nta ete
gho­ṇā­svā­do­lla­si­ta­ra­sa­nās ta­rṇa­kā do­ha­ni­ṣṭhām|| 26 ||
ne­trā­kṛ­ṣṭi­vya­ti­ka­ra­ca­la­dda­ṇḍa­da­ṣṭā­ṅgu­lī­nāṃ
ca­krā­ccho­ṭo­ccha­li­ta­ka­la­śī­śī­ka­rā­rdrā­mba­rā­ṇām|
bhu­gnā­bhu­gna­bhra­mi­bhu­ja­la­tā­bha­ṅgi­bhi­nna­sta­nī­nāṃ
ma­nthe ku­ntha­dda­dha­ni ha­ra­te ve­lli­taṃ va­lla­vī­nām|| 27 ||
hī­nā­ṅgā­nām api hi ni­ya­tā­se­vi­nāṃ nū­naṃ ādau
vya­ṅgya­nty eva śri­yam ala­gha­vaḥ svām upe­kṣyā­pi la­kṣmīm|
nī­taḥ pū­ṣṇā yad ayam uda­yat svo­da­yāt pū­rvam eva
prā­ptas te­jo­bhu­va­na­ra­ca­nā­sū­ri dū­rād anū­ruḥ|| 28 ||
yā­vad yā­val la­li­ta­ra­ca­nā­cā­ru ca­ṅkra­mya­te 'sau
sī­mni vyo­mnaḥ śi­ti­ma­ṇi­śi­lā­ku­ṭṭi­mā­bhe di­na­śrīḥ|
tā­vat tā­vat ta­ru­ṇa­ta­pa­nā­tā­mra­tā­pa­ccha­le­na
drāg ārdrā­rdraṃ pa­ta­ti ca­ra­ṇā­la­kta­ka­cchā­yam asyāḥ|| 29 ||
ambho­je­ṣu śla­tha­da­la­vi­śa­nnai­śa­to­yāṃ­śa­śī­ta-
spa­rśa­bhra­śya­tsva­pa­na­ma­li­nāṃ jha­ṅkṛ­taṃ śrū­ya­te 'ntaḥ|
pre­ṅkha­tpā­da­pra­sa­ra­ṇa­vi­dhi prā­pnu­va­ntyāḥ pra­bo­dhaṃ
ma­ñjī­rā­ṇām jha­ṇa­jha­ṇā­śi­ñji­taṃ ma­ñju la­kṣmyāḥ|| 30 ||
aṅge strī­bhiḥ pri­ya­pa­ri­ma­lā­śa­ṅka­yā ślā­ghi­ta­śrīḥ
ki­ñja­lkā­śā­śa­ṅki­bhir ali­bhiḥ saṃ­gha­śaḥ saṃ­ghi­tau­ghaḥ|
kṣī­ba­kṣī­baiḥ sthi­ta­ma­dhu­dhi­yā ru­kma­pā­rī­ṣu dṛ­ṣṭaḥ
ka­lyaṃ kā­lī­ya­ka­ka­pi­li­mā­bhye­ti bā­lā­ta­po 'yam|| 31 ||
te­jo­rā­śau bhu­va­na­ja­la­dheḥ plā­vi­tā­śā­ta­ṭā­ntaṃ
bhā­nau ku­mbho­dbha­va iva pi­ba­ty andha­kā­ro­tka­rā­mbhaḥ|
sa­dyo mā­dyan ma­ka­ra­ma­ṭha­sthū­la­ma­tsyā ivai­te
yā­nty antaḥ­sthāḥ ku­la­śi­kha­ri­ṇo vya­kti­va­rtma ka­re­ṇa|| 32 ||
dhvā­ntaṃ dhā­mnā dha­vi­tum avi­tuṃ lo­kaṃ ālo­ka­la­kṣmyā
prā­pta­syā­dre­rva­ha­ti śi­ra­sā bhā­ska­ra­syai­ṣa pā­dān|
prā­yas tu­ṅga­pra­kṛ­ti­bhir iha ślā­gha­nī­yo­dya­me­bhyaḥ
sa­tkā­rā­rtha­vya­ti­ka­ra­śu­ci vya­jya­te gau­ra­vaṃ hi|| 33 ||
pra­tya­kpā­da­pra­ka­ṭa­ka­ṭa­ki­nyā­sa­pū­rva­vyu­da­sta-
prā­cyā­prā­ñca­cca­ra­ṇa­ta­ṭa­no­ttā­ni­tā­ma­nda­tu­ndaḥ|
āro­ha­nti śla­tha­ca­la­va­la­ccā­ma­raiḥ ka­ndha­rā­graiḥ
phe­na­cchā­yā­cchu­ri­ta­ha­ri­to hā­ri­da­śvāḥ kham aśvāḥ|| 34 ||
saṃ­dhyā­dhyā­na­pra­gu­ṇi­ta­ja­pair ma­ntra­vā­di­pra­dhā­nair
dṛ­ṣṭā­mṛ­ṣṭe ga­ga­na­mu­ku­re 'mu­tra kṛ­tvā­va­tā­ram|
na­ṣṭān na­ṣṭāñ jha­gi­ti ja­ga­to la­mbha­ya­ntī pa­dā­rthān
eṣā to­ṣaṃ di­śa­ti ma­na­saḥ pū­ṣa­mū­rti­pra­se­nā|| 35 ||
śai­le­ṣv arko­pa­la­ta­la­la­la­dva­hni­ta­lpa­stha­le­ṣu
sthi­tvā sthi­tvā tata iva ta­taṃ saṃ­ga­taiḥ plo­ṣa­do­ṣam|
āśvā­sā­ya sphu­ṭam iva śa­naiḥ śī­ta­le pa­dma­ṣa­ṇḍe
sa­mpra­ty etair ava­ta­ra­vi­dhiḥ sā­dhya­te sū­rya­pā­daiḥ|| 36 ||
āmṛ­dna­ntas tama iva sa­raḥ­sī­mni sa­mbhū­ya pa­ṅkaṃ
tā­rā­sā­rthair iva pra­ti­śu­cā phe­na­kaiḥ śli­ṣṭa­pā­dāḥ|
bhā­nti āda­ṣṭā­sphu­ṭa­bi­sa­la­tā­cu­ñcu­bhiś ca­ñcu­ca­kraiś
ca­krā va­ndī­kṛ­ta­vi­ra­ha­kṛ­cca­ndra­le­khā ivai­te|| 37 ||
vṛ­tte pa­tyuḥ pra­sa­va­na­vi­dhau rā­tri­rā­jaḥ ka­la­traṃ
klā­nta­klā­ntām abhi ku­mu­di­nīṃ ma­ntha­raṃ ta­sthi­vāṃ­saḥ|
ta­tki­ñja­lka­pra­sa­ra­dha­va­lā bi­bhra­tī­ha dvi­re­phāś
ci­ntā­ji­hma­sthi­ta­pa­li­ta­va­ka­ñcu­ki­cchā­yam ete|| 38 ||
sva­cchā­yā­ta­rji­te­ndu­dyu­ti ni­khi­la­ja­nā­na­nda­saṃ­dhā­na­ba­ndhu
la­kṣmī­sā­raṃ śi­raḥ­su sthi­tam ava­ni­bhṛ­tām uhya­mā­naṃ sa­mū­haiḥ|
utkhā­tā­śe­ṣa­do­ṣaṃ saha tava ya­śa­sā la­bdha­di­kca­kra­ca­ryaṃ
stād bhā­sva­nma­ṇḍa­lā­gra­sphu­ri­ta­kṛ­tam adaḥ su­pra­bhā­taṃ su­khā­ya|| 39 ||
iti gi­ram upa­ka­rṇya mā­ga­dhī­yaṃ
śla­tha­śa­ya­naḥ su­hṛ­do gṛhe 'pi ra­tvā|
sva­pu­ram atha śi­vaṃ pra­tī­pam etya
kṣi­ti­pa­tir āsta sa da­rśa­ka­pra­tī­kṣaḥ|| 40 ||

ka­pphi­ṇā­bhyu­da­ye ma­hā­kā­vye pra­bhā­ta­va­rṇa­no nāma pa­ñca­da­śaḥ sa­rgaḥ||