Yokochi

Kapphiṇābhyudaya, Yuko Yokochi

More ▾
Title Kapphiṇābhyudaya
Author Śivasvāmin
Physical description
Language/Script Sanskrit in Latin script.
Format digital
Material digital
Extent 3 cantos so far.
History
Date of production 2020
Place of origin Kyoto

Published in 2020 by in Kyoto.


provisional version to be revised later this year

atha sudṛśāṃ priyapraṇayavibhramabhāvanayā
samudabhavac ca naiśasuratotsavasaspṛhatā|
ravir api saṃjahāra karaḍambaram ambarataḥ
phalam abhivāñchitānupadabhāvi hi bhavyadhiyām|| 11.1
avasitavāsarāvasaranṛttarasollasita-
tripuraripūttamāṅgatalatāḍanato vidhutam|
niravadhi vedhasaḥ kanakadhāma samiddham adho
nyapatad akhaṇḍam aṇḍam iva maṇḍalam uṣṇarucaḥ|| 11.2
diśi diśi vṛddhaye prahitam ambujakoṣaruci
prasṛtakaro dadhat kanakadhāturasasya tulām|
vapur atimandam aikṣya ravir āsthitapātabhayo
vaṇig iva maṇḍale 'tha samajīghaṭad aṃśudhanam|| 11.3
adhikaviṣaktakūbariyugānamadaṃsabhuvo
vicalitakarṇacāmaratirohitatāntadṛśaḥ|
katham api nātikarkaśakhalīnadhṛtā viyataḥ
savitur avātarann aparaśailaśiras turagāḥ|| 11.4
anusṛtam ārdrayā kamalinīmakarandarucā
pariṇatakokaśokavaśavīkṣaṇabāṣpabharam|
ratarasikāṅganānayanaharṣajalasnapitaṃ
samadhita mandatāṃ sapadi dhāma gabhastimataḥ|| 11.5
ravirucitāpanadrutamahārajatādriśilā-
bahalarasāṅkapaṅkapaṭasannaśaphaṃ patatām|
samajani vājināṃ gatir apāstajavāstagirāv
aharahar atyaye 'pi parivṛddhim ivānayatām|| 11.6
adhigatajihmabhāvam upapāditasaṃghaṭanāḥ
sapadi bhaviṣyadandhatamasaughabhiyeva bhṛśam|
paragiriśṛṅgam āruruhur uṣṇakarasya karāḥ
paraparibhūtiṣu prathamam eva na jāgrati ke|| 11.7
sphuradaruṇaprabhābharaṇabhāsvarabhāvabhṛtā
bhṛśaparimaṇḍalena bahaloṣmaviśeṣamucā|
ura iva śārṅginaḥ kham atha kuṅkumakāntijuṣā
jaladhisutāstanena kṛtam ākapiśaṃ raviṇā|| 11.8
tridivasadāṃ sadā prakaṭitāśatayā prathito
vijitatamogatir viditaviṣṇupadaḥ patanam|
ravir api nāma sāmpratam asāmpratam āpad aho
bata duratikramā kṛtadhiyām api kālagatiḥ|| 11.9
gururathapātasaṃkṣubhitasindhusamucchalita-
sphuraduruvāḍavānalaśikhāpaṭalītulayā|
kapiśimaśālinīm abhiniviśya daśām aśanair
aśiśiraśociṣo daśaśatī ruruce 'tha rucām|| 11.10
caramamahīdhramastakataṭasthagitasya raver
anavatatiṃ gatāḥ sarasakuṅkumakāntarucaḥ|
upadadhur aṃśavaḥ paruṣapūṣapadūṣmavaśa-
drutajagadaṇḍakhaṇḍakanakasrutisundaratām|| 11.11
nipatitam ujjihīrṣur abhisaṃgatapiṅgalima
grahapatipadmarāgamaṇikandukam ambunidhau|
samavatarann atiṣṭhapad ahaḥpuruṣo 'tipaṭuḥ
paṭam iva pāṭalātapam adhidyutaṭi prakaṭam|| 11.12
dhṛtavitatoṣmaṇaḥ samabhipatya bhuvo nibiḍaṃ
vruḍitatanor dinadvipapateḥ prasabhaṃ jaladhau|
upacitacīnapiṣṭaparipuṣṭavibhāvibhavaṃ
vapur atha kumbhakūṭam iva dṛśyam abhāt taraṇeḥ|| 11.13
idam udayopayogi punar apy abhibhāvi hi mā
jvalanamayaṃ jalair mama virodhibhir āpatataḥ|
asamarucāv itīva vinidhāya rucāṃ paṭalaṃ
payasi virocano niviviśe vivaśo 'mbunidheḥ|| 11.14
paṭukaṭukoṣmabhiḥ kaṭakadhāturasasya gireḥ
kuharakaṭāhakeṣu ravidhāmabhir utkvathataḥ|
upari bharād ivocchalitayā cchaṭayā gaganaṃ
pratinavasandhyayā sapadi saṃvalitaṃ śuśubhe|| 11.15
kṛtavikarālakālakaravālavilūnaviyad-
vikaṭaśironukāraravimaṇḍalaniḥsṛtayā|
asulabharodhayā rudhiradhārikayeva samaṃ
samajani saṃdhyayā ghaṭitapāṭalima dyutaṭam|| 11.16
pariṇamatā dṛḍhaṃ dinapatidviradena tathā
dahad iti dīrghadīdhitimayair daśanair aśanaiḥ|
dalitam abhūt parādrimaṇisānu rajaśchaṭayā
cchaṭiti yathodamajji divi sāṃdhyarucicchalataḥ|| 11.17
praṇatiparāyanā parikalayya dināpacaye
pariṇatim īyivāṃsam abhisaṃdhyam aśītakaram|
karapuṭakuṭmalāni niyamena dadhe janatā
na hi mahatāṃ kṣaye 'pi guṇagauravam eti hatim|| 11.18
acalataṭītirohitatayonmukhabhāvabhṛtām
upari rucāṃ gatā vitatatāṃ sthitasāṃdhyaruciḥ|
akaluṣapuṣparāgagurudaṇḍabhṛtābhraghaṭā
dyutim atanod vimānagavitānapaṭīva raveḥ|| 11.19
ravirathapātanirdhutapayodhitaraṅgatati-
vyatikaradhāvyamāna iva yāvad agād galanam|
dinavigamāruṇātapakusumbhakaṣāyarasaḥ
kṣataruci tāvad ambaram adhāt paridhūsaratām|| 11.20
timiraviṣāṇakoṭibhir ahaskarahemataṭe
madaparuṣaṃ pradoṣavṛṣabheṇa ruṣollikhite|
viyad abhito babhāra kṛśasāṃdhyarucipracayaiḥ
pracurasuvarṇacūrṇapaṭalair iva pāṭalatām|| 11.21
gaganavane gabhastidalasaṃtatibhis taruṇaḥ
taraṇitaruḥ pradoṣasamadadviradoddalitaḥ|
ciram acalat tathānupadam asya yathā viśadaṃ
diśi diśi śīryamāṇam uḍupuṣpakulaṃ dadṛśe|| 11.22
anatiśayena bhuktasahavāsasukhāḥ sudhiyaḥ
dhruvam anuyānti sauhṛdabhuvāṃ vikṛtiprakṛtī|
yad abhivibhāvya bhāskaraviyogahatāṃ nalinīṃ
jahur iha cakravākamithunāny api saṃgatatām|| 11.23
sphurati tad eva maṇḍanavidhau madhupāyikulaṃ
vikasati saiva sāndramakarandarasojjvalatā|
atha ca gate 'stam aṃśumati naiva babhau nalinī
dhruvam asupāta eva dayitacyutir eṇadṛśām|| 11.24
ślathadaliveṇayaḥ patati bhartari tigmakare
vapur avanamrapadmavadanāḥ śatapatrabhuvaḥ|
viyutarathāṅganāmapṛthupakṣatinirdhutibhiḥ
karatalatāḍanābhir iva jaghnur atha vyathitāḥ|| 11.25
śritavati śāntim ūṣmaṇi kaṭhoratare taraṇes
taralitatārakotkarakuśeśayakośakulaiḥ|
samam udamajji paṅkapaṭalīmalinacchavibhir
vanamahiṣair iva dyusarasas timiraprasaraiḥ|| 11.26
gatavati kālameghaparivṛṣṭatamaḥsalilaiḥ
pracayibhir ambare vana ivāśu pariplutatām|
śikhiśikhayeva dhūmaparidhūsarabhāvabhṛtā
na caramasaṃdhyayā niviviśe na śanair naśanam|| 11.27
muṣitavivekavṛttir upapannabahuskhalitaḥ
suratasukhābhilāṣajanano jitadṛṣṭidhṛtiḥ|
mada iva vallabhāvasathagatyupadeśaguruḥ
parivavṛdhe pradoṣabahulaḥ prasaras tamasām|| 11.28
samadamahebhabhinnakaṭadānanadīmalinair
jagad avagāhyate sma divasāntatamovisaraiḥ|
asucirabhāviśītakarasaṃgamadigvanitā-
ratigṛhadagdhadhūpavisṛtair iva dhūmapaṭaiḥ|| 11.29
diva iva niḥsṛtair girinadībhya ivocchvasitair
bhuva iva samplutaiḥ kṣititalād iva collasitaiḥ|
jaladhijalodbhavair iva kakubbhya ivotphalitais
timirakulair anīṣad udameṣi masīkaluṣaiḥ|| 11.30
kusumakarālitāsu kabarīṣu kuraṅgadṛśāṃ
kuvalayakūṭakuṭmalakuṭīṣu saritsu tamaḥ|
madamuci dantināṃ kaṭakaṭāhakakoṭarake
kuṭitam ajīghaṭad vikaṭaṣaṭpadapeṭakatām|| 11.31
anukaraṇābhimukhyabharabhairavabhairavatā-
vahabahubāhuṣaṇḍaparipuñjanayā nu param|
ajani parasparānvayavidhir jagadākramaṇa-
pravaṇamahodayena tamasā nu tadā kakubhām|| 11.32
jagad udare nidhāya sasamudranagādrivanam+
payasi niṣeduṣā kramavilaṅghitalokabhuvā|
anavasitaśriyā duravabodhalayodgatinā
sapadi na kṛṣṇatā na samabhāri tamītamasā|| 11.33
yad uruhiraṇyagarbhakanakāṇḍakavāṭatale
dinakaradīpakajjalajam ahni sasajja rajaḥ|
tad idam uṣāvatāramarudāhatiśātanayā
vigalitam andhakārapaṭalacchalam ucchalitam|| 11.34
priyavasatiprayāṇasamaye pidadhat padavīm
idam upakāri nas tama itīva nimagnagamāḥ|
alimalinasya veṇivalayasya rucāṃ nicayair
abhisaraṇotsukāḥ priyatayā pupuṣuḥ sudṛśaḥ|| 11.35
timiram abādhatātha viyutaṃ mithunaṃ patator
vidhivad upākṛtābhisaraṇotkadhiyas tu vadhūḥ|
viṣayaviśeṣabhedapariṇāmi guṇāguṇayor
na hi jagataḥ svabhāvasamavāyi samunmiṣitam|| 11.36
ity udvṛttasamuddhatāndhatamasavyādhūtaviśvasthitau
kalpāpāyamahābhaye 'pi sahasā magnā tamisrāmukhe|
dhyātvāgre śivaśekharodayam anudvignaiva tasthau prajā
pratyāsannasukhodayo hi na manaḥ kliśnāti duḥkhodgamaḥ|| 11.37

kapphiṇābhyudaye mahākāvye dinānatavarṇano nāmaikādaśaḥ sargaḥ||