Hahn 2007

This is a transcription of the Ka­pphi­ṇā­bhyu­da­ya from Michael Hahn's 2007 critical edition. Transcription done by Yuko Yokochi for Cantos 1-17 and 20, and Peter Pasedach for canto 19. Canto 18 has been transcribed by Alessandro Battistini from Hahn 2013, therefore it is not included in this file. TEI encoding for all cantos by Peter Pasedach.

More ▾
Title Ka­pphi­ṇā­bhyu­da­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Latin script.
Format book
Material paper
Extent 239 pages.
History
Date of production 2007
Place of origin Kyoto

Published in 2007 by Hōzōkan Publishing Company in Kyoto.


III. Sa­bhā­saṃ­kṣo­bha

sa­mprā­pya pra­ṇi­dhi­gi­rāṃ ga­rī­ya­sī­nām
ity antaṃ ta­ra­li­ta­tā­mra­tā­ra­kā­nām|
saṃ­ra­mbha­bhru­ku­ṭi­ca­la­bhru­ba­bhru­bhā­sāṃ
kro­dhe­na pra­sa­bham ajṛ­mbhi bhū­pa­tī­nām|| 1 ||
sā­ra­mbhaṃ ka­ra­ta­la­tā­ḍa­naiḥ ka­ṭho­raiḥ
ke­yū­raṃ ma­ṇi­ma­yam acchi­dat kru­dhā­ndhaḥ|
doḥ­sta­mbha­pra­ṇa­yi­pa­rā­kra­ma­dvi­pa­sya
prā­ra­mbhe yu­dha iva śṛ­ṅkha­laṃ su­bā­huḥ|| 2 ||
bhū­pā­laḥ ka­ra­pu­ṭa­pe­ṣa­taḥ pra­vṛ­ddhaṃ
kro­dhā­ndho da­dhad adhi­dhā­ma­dhū­ma­da­ṇḍam|
saṃ­ha­rtuṃ bhu­va­nam ada­rśi da­rśa­kā­khyaḥ
kṣu­bdhā­tmā yama iva da­ṇḍa­vān upe­taḥ|| 3 ||
aṅge 'ṅge pra­ti­pha­li­tair ma­hī­pa­tī­nām
ākā­raiḥ pra­ti­gha­na­gha­rma­bi­ndu bi­ndhuḥ|
abhyū­he ku­ru­ku­la­ko­pi­tā­su­ra­dviṭ-
saṃ­ra­mbha­pra­ka­ṭi­ta­vi­śva­rū­pa­lī­lām|| 4 ||
ci­kṣe­pa pra­mṛ­di­ta­ma­rma­ro­rmi­ko­tthaṃ
ra­tnā­śma­pra­ka­ram ane­kam eka­la­vyaḥ|
pā­ṇi­bhyāṃ bhu­vi ku­su­mā­ñja­li­kra­me­na
pra­tya­rthi­kṣa­ya­na­va­nā­ṭya­sū­tra­dhā­raḥ|| 5 ||
āccho­ṭa­cchi­du­ra­ka­rā­la­hā­ra­mu­kto
mu­ktau­ghaḥ pra­ka­ram avā­ki­rat su­ba­ndhoḥ|
unmā­dya­dgu­ru­bhu­ja­śau­rya­vā­ra­ṇo­dyat-
pū­tkā­ra­cyu­ta­śu­ci­śī­ka­ro­tka­ra­śrīḥ|| 6 ||
āspho­ṭa­sphu­ṭa­ma­ṇi­bha­ṅgam aṅga­dā­nām
uttu­ṅga­dyu­ti­ni­ka­ra­ccha­le­na ji­ṣṇuḥ|
do­rda­ṇḍa­pra­sa­ra­da­sṛ­ksi­rā­sa­ha­srair
āte­na ba­lim iva ko­pa­kā­la­rā­tyai|| 7 ||
jṛ­mbhā­bhiḥ sphu­ṭa­mu­kha­ga­hva­ra­sya ji­hvā
tā­mbū­la­vya­ti­ka­ra­pi­ṅga­lā ba­la­sya|
ni­rda­gdhuṃ pa­ra­ba­la­pu­ñjam ujji­hā­nā
jvā­le­va vya­ca­lad ama­rṣa­pā­va­ka­sya|| 8 ||
ātā­mrā sa­pa­di su­śa­rma­ṇo mu­kha­śrīḥ
āla­kṣi kṣu­bhi­ta­ka­ṣā­yi­tā­ya­tā­kṣī|
pra­tya­gra­pra­ca­la­da­sṛ­kpra­ko­pa­kā­lī-
pā­rī­va pra­vi­ka­ca­pi­ṅga­pa­ṅka­jā­ṅkā|| 9 ||
da­ntā­gra­kra­ka­ca­ka­ṭho­ra­gha­ṭṭa­no­tthaṃ
sā­ma­rṣaṃ dhva­ni­tam adha­tta bhū­ri­dhā­mā|
kro­dhā­gni­sphu­ṭa­ta­ra­tī­vra­tā­pa­ta­pta-
sthū­lā­sthi­tru­ṭi­ta­ta­ṭa­tkṛ­tā­nu­kā­ram|| 10 ||
pā­ṇḍya­syā­py adhi­ta pi­śa­ṅgi­tā­ṅga­dā­nāṃ
kṣo­daḥ kṣmāṃ ka­ṭhi­na­ka­rā­gra­ku­ṭṭi­tā­nām|
āspho­ṭair vi­ka­ṭa­ta­ṭāṃ­sa­ku­ma­bha­kū­ṭāt
sai­ndū­raṃ raja iva vi­kra­ma­dvi­pa­sya|| 11 ||
yaj jṛ­mbhā­vi­ka­ṭa­mu­khā­va­ṭo­ttham au­jjhīd
uṣṇo­ṣṇaṃ śva­si­ta­sa­mī­ra­ṇaṃ su­rā­ṣṭraḥ|
sau­nda­ryaṃ la­li­ta­gu­ṇā­li­mā­li ma­mlau
te­nai­va pra­ti­ba­la­kī­rti­kā­na­nā­nām|| 12 ||
tā­lva­gra­pra­ti­pha­li­ta­pra­ti­pra­ṇā­daṃ
kru­ddhā­tmā yad akṛ­ta huṃ­kṛ­taṃ su­ke­tuḥ|
lo­kā­nāṃ tad iha jha­ṣa­dhva­jaṃ di­dha­kṣau
trai­ya­kṣe va­pu­ṣi lu­lo­ki­ṣāṃ lu­lā­va|| 13 ||
kṣmā­pā­laḥ kṣa­ṇa­dhu­ta­dhū­sa­ro­ṣṭham ujjhan
ni­śvā­sa­śva­sa­nam udū­ṣma bhī­ṣma­kā­khyaḥ|
ko­pā­gni­pra­ṇa­yi­ni ci­tta eva da­gdhuṃ
saṃ­ka­lpaiḥ sa­mu­pa­ni­nā­ya vai­ri­va­rgam|| 14 ||
bhī­ṣmo­ṣmā ma­li­ta­bhu­ja­dru­ma­pra­sa­rpad-
dhū­mau­ghaḥ pra­ha­ta­pṛ­thū­ru­gho­ra­gho­ṣaḥ|
va­vrā­jā­ru­ṇa­ta­ra­tā­ra­kā­sphu­li­ṅgaḥ
sphī­ta­tvaṃ ya­va­na­va­ne pra­ko­pa­dā­vaḥ|| 15 ||
sā­ra­mbhaṃ bhu­ja­ta­ru­pa­ñja­rā­nta­rā­le
ki­rmī­raḥ ka­ra­pa­ri­ma­rśaṃ āda­dhā­naḥ|
uttā­myat tva­ri­tam arā­ti­dā­ra­ṇā­rthaṃ
bhū­yi­ṣṭhaṃ mana iva ma­tsa­rād arau­tsīt|| 16 ||
ke­yū­rā­ru­ṇa­dṛ­śa­dāṃ ka­ra­pra­hā­raiḥ
pi­ṣṭā­nāṃ pi­hi­ta­va­puḥ pa­raṃ pa­rā­gaiḥ|
utpā­ta­pra­sa­ra­pi­dhā­na­dhū­sa­ra­sya
prā­re­bhe pra­la­ya­ra­ver vi­ḍa­mbam andhraḥ|| 17 ||
jṛ­mbhā­su pra­sa­bham avi­hva­la­sya ji­hvā
ja­jvā­lo­jjva­la­mu­kha­ga­hva­rā āhvṛ­ceḥ|
sā kru­ddho­rji­ta­ja­na­me­ja­yā­dhva­rā­dhva-
pre­ddhā­gni­bhra­mi­ta­bhu­ja­ṅga­vi­bhra­mā­bhūt|| 18 ||
antaḥ­stha­sphu­ra­du­ru­ma­nyu­va­hni-
ka­ṣṭa­spa­ṣṭo­ṣṇa­kva­tha­na­vi­śo­ṣa­śa­ṅka­yai­va|
bhī­ma­sya dru­ta­ta­ra­vi­dru­taṃ ni­rī­ya
sve­dā­mbho bahu ba­hir āna­śe śa­rī­ram|| 19 ||
bhrū­bha­ṅga­bhru­ku­ṭi­vi­śa­ṅka­ṭo­rmir uccair-
āva­rta­pra­ka­ṭa­mu­khā­va­ṭo­gra­gho­ṣaḥ|
cu­kṣo­bha pra­sa­ra­da­ma­rṣa­va­rṣu­kā­bhro
ni­rmu­draṃ sa­pa­di sa­mu­dra­vat su­ma­draḥ|| 20 ||
aṅge 'ṅge ka­ra­da­li­tā­ṅga­dā­ru­ṇā­śma-
kṣo­dhau­ghaṃ pra­cu­ra­pa­ra­spa­raṃ pra­tī­cchan|
āśli­kṣad dṛ­ḍha­dha­nur āpi­pṛ­cchi­ṣe­cchuḥ
ko­pā­gniṃ dru­tam iva vai­ri­dā­ra­ṇā­ya|| 21 ||
kro­dhā­gneḥ sa­da­si ya­dai­va he­ti­jā­lair
ja­jvā­la jva­li­ta­di­ga­mba­ro 'mba­rī­ṣaḥ|
nū­naṃ te 'na­va­dhi­vi­ro­dha­kāḥ ki­lā­jau
lā­jau­ghā iva pa­ri­ca­kva­thus ta­dai­va|| 22 ||
me­di­nyāḥ ka­ra­ha­ti­ja­nma­no­jja­hā­ra
prā­jyo­rjaṃ gu­ru­ta­ra­ga­hva­re­ṇa ka­hvaḥ|
pā­tā­lāt si­ta­ta­ra­śe­ṣa­bho­ga­bhā­saṃ
kro­dho­ṣma­kla­ma­śa­ma­nīṃ su­dhām ivo­ccaiḥ|| 23 ||
pu­spho­ra sphu­ṭi­ta­ru­ci­pra­ko­ṣṭham oṣṭhaḥ
sve­dā­mbhaḥ­sna­pi­ta­ta­noḥ śa­ta­dhva­ja­sya|
atyu­grāṃ ja­pa­ta iva pra­ko­pa­kṛ­tyāṃ
ni­rmā­tuṃ dvi­ṣa­da­bhi­cā­ri­ma­ntra­ta­ntram|| 24 ||
sa­sya­ndaṃ pa­ri­ṇa­ma­tā ni­pa­tya hāra-
kṣo­de­na kṣa­ṇa­kṛ­ta­pā­ṇi­pe­ṣa­je­na|
sve­dā­mbho va­pu­ṣi pu­po­ṣa ko­pa­va­hni-
kvā­tho­ttha­sphu­ṭa­pṛ­thu­phe­na­kā­ntim andhoḥ|| 25 ||
do­rda­ṇḍe ka­ra­ma­la­ne­na dhū­ma­le­khāṃ
so­llā­sām asi­la­ti­kām ivā­śri­ta­sya|
śi­śli­kṣuḥ sra­ji pa­ri­ma­ṇḍa­la­bhra­mo 'bhād
bhṛ­ṅgau­ghaḥ pha­ra iva vi­sphu­ran na­la­sya|| 26 ||
do­rda­ṇḍe śa­ta­dha­nur aṃ­sa­ku­ṭṭa­no­tthaiḥ
saṃ­gha­ṭṭair vi­gha­ṭi­ta­hā­ṭa­kā­ṅga­de 'pi|
kro­dho­lkā­ku­la­ka­pi­lair vi­vṛ­tya pa­śyan
ke­yū­raṃ vya­ra­ca­ya­te­va dṛ­ṣṭi­pā­taiḥ|| 27 ||
ta­tra­tyaiś ca­ki­ta­ta­raṃ ni­rī­kṣya­mā­ṇā
sa­mbhā­vya­tri­bhu­va­na­gha­sma­ro­gra­śa­ktiḥ|
kṛ­tye­va bhru­ku­ṭir ati­sphu­ṭā la­lā­ṭe
sā­lva­sya pra­sa­ra­da­ma­rṣam ulla­lā­sa|| 28 ||
yaj jṛ­mbhā­pra­thi­ma pṛ­thu­dhva­je­na va­ktraṃ
vyā­dā­yi tru­ṭa­da­ca­le­ndra­ra­ndhra­rau­dram|
na prā­pat ka­tham api ta­tkṣa­ṇe­na ta­tra
trā­sā­rtā ka­va­la­la­vā­pa­daṃ tri­lo­kī|| 29 ||
ja­mbha­sya jva­la­da­vi­ka­lpa­ka­lpi­to­lkā-
ka­lkā­ktaṃ pra­vi­ta­taṃ āsyam anva­hā­rṣīt|
ta­ptāṃ­śoḥ pra­la­ya­na­vā­va­tā­ra­ve­lā-
pai­śu­nya­pra­sṛ­ta­bi­lā­vi­la­śri bi­mbam|| 30 ||
ākā­ṅkṣan sa­ma­ram uraḥ ka­rā­va­ma­rśe
pra­dyo­taḥ su­mu­kha­na­kho­nmu­khair ma­yū­khaiḥ|
ūṣmā­ṇaṃ ka­ṣi­tum iva pra­ko­pa­va­hneḥ
sva­cchaiḥ sma cchu­ra­ya­ti ca­nda­na­ccha­ṭau­ghaiḥ|| 31 ||
sve­dā­mbu­pra­śa­ma­vi­jṛ­mbhi vī­ja­nā­rthaṃ
yad ba­bhruḥ pra­sa­bham abi­bhra­mad du­kū­lam|
kro­dhā­gner adhi­va­pur ucca­kair atṛ­pyan
saṃ­dhu­kṣī­ka­ra­ṇam ivā­ta­tā­na tena|| 32 ||
utkhā­tā­hi­ta­ka­ṭa­kāṃ ni­ve­da­yi­ṣye
kṣmām evā­tyu­ci­tam upā­ya­naṃ sva­bha­rtre|
prā­kā­rṣīd ata iva ma­ṇḍa­nāṃ gado 'syā
vi­cchi­nnā­ṅga­da­ma­ṇi­hā­ra­mau­kti­kau­ghaiḥ|| 33 ||
ha­ntuṃ dvi­ḍdvi­pa­ku­laṃ āsya­ka­nda­rā­yāṃ
sā­va­jña­smi­ta­ki­ra­ṇa­ccha­ṭā­sa­ṭau­ghaḥ|
huṃ­kā­ra­dhva­ni­ta­gu­rur vya­lo­ki mū­rtaḥ
pro­tha­sya pra­ti­gha­ha­rir vra­jan vi­jṛ­mbhām|| 34 ||
ta­nvā­ne ta­ta­ka­ra­pa­ṭṭa­pi­ṭṭya­mā­na-
krū­ro­ru­dhva­ni­tam uda­ga­ram ugra­se­ne|
ta­tkā­laṃ ni­bi­ḍam akā­ṇḍa­bha­ṅga­bhī­tāś
ca­kra­nduḥ pra­ti­ni­na­da­ccha­le­na kā­ṣṭhāḥ|| 35 ||
kro­dho­lkaiḥ sa­da­si sa­da­sya­dṛ­ṣṭi­pā­tair
mā bhūd bhūḥ pra­sa­bham akā­ṇḍa­ca­ṇḍa­dā­hā|
ity asmād iva va­vṛ­ṣe­ta­rām ama­rṣāt
sve­dā­mbhaḥ­ka­ṇa­ni­ka­raḥ ka­ra­ndha­me­na|| 36 ||
saṃ­tra­sya­tkṣi­ti­ta­ta­da­nti da­nta­va­kraś
ca­kre yad bhu­vi ka­ra­pa­ṭṭa­ku­ṭṭa­nā­ni|
sa­smā­rā­su­ra­ri­pu­ke­li­ko­la­ghū­rṇad-
gho­ṇā­gra­pra­ha­tim ataḥ sphu­ra­tpha­ṇī­ndraḥ|| 37 ||
saṃ­tā­pair gu­ru­da­śa­nā­dha­ra­cchi­dā­bhiḥ
pā­ṇya­gra­pra­ka­ṭa­la­lā­ṭa­pa­ṭṭa­kā­ṣaiḥ|
mā­rṣṭi sma kṣi­ti­pa­ca­mū­pra­sā­dha­nā­ya
kro­dhā­gnau ni­ja­bhu­ja­vī­rya­ru­kma ru­kmī|| 38 ||
vyā­vṛ­tya sthi­ra­bhu­ja­pī­ḍi­to­ru yad yad
di­gva­ktraṃ kṣu­bhi­tam udī­kṣa­te sma tat tat|
dṛ­ṣṭī­nām ana­la­ka­ṇair aka­lkam au­lkaiḥ
sau­va­lkaḥ sa­ka­lam aji­jva­laj jva­la­dbhiḥ|| 39 ||
ci­kṣe­pa sra­jam abhi­jṛ­mbha­mā­ṇa­ma­nyuḥ
kau­ra­vyaḥ ku­va­la­ya­ka­lpi­tām ura­staḥ|
saṃ­ka­lpā­ka­li­ta­pu­raḥ­sthi­tā­ri­se­nā-
saṃ­hā­ra­pra­ka­ṭi­ta­kā­la­pā­śa­śa­ṅkām|| 40 ||
duḥ­ṣe­ṇaḥ ka­ṭhi­na­ca­pe­ṭa­pi­ṣṭa­lu­ṭhyat-
ke­yū­ro­ccha­li­ta­ra­ja­ścha­ṭā­ccha­le­na|
yat plu­ṣṭa­tri­bhu­va­na­ma­ṇḍa­lo­ṣma­ma­ṇḍaṃ
do­rda­ṇḍāt tad ana­va­maṃ va­vā­ma dhā­ma|| 41 ||
kṣmā­pā­lāḥ kiṃ mṛ­ṇā­la­mra­di­ma­su ma­la­naṃ ni­rdhu­nā­nā dha­ri­trīṃ
kro­dho­nna­ddhāḥ ku­ru­dhve pha­ṇi­ṣu pa­ram itī­vā­rtha­nā­rthe­na te­ṣām|
prā­ptāḥ pā­tā­la­mū­lāc chi­du­ra­ma­ṇi­gu­ṇa­ccha­dma­nā pā­da­mū­le
pe­tuḥ pā­da­pra­hā­ra­pra­bha­va­bha­ra­bha­va­dbho­ga­bha­ṅgā bhu­ja­ṅgāḥ|| 42 ||
itthaṃ saṃ­ra­mbha­jṛ­mbhā­vi­bha­va­sa­ra­bha­sa­bhrā­nta­bhū­yi­ṣṭha­bhū­bhṛd-
bhū­ri­prā­ga­lbhya­bhī­mā­bha­ra­ṇa­bhu­ja­bha­rair bha­ṅgu­ra­sta­mbha­ga­rbhā|
so­llā­saṃ lā­sya­ve­lla­dvi­ka­ṭa­śi­va­bhu­jā­da­ṇḍa­ṣa­ṇḍo­ttha­vā­ta-
kṣu­bdha­kṣo­ṇī­dha­ra­kṣmā­va­la­ya­vi­la­si­taṃ sā sa­bhā sa­mba­bhā­ra|| 43 ||

ka­pphi­ṇā­bhyu­da­ye ma­hā­kā­vye sa­bhā­saṃ­kṣo­bho nāma tṛ­tī­yaḥ sa­rgaḥ||