Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Ha­ra­vi­ja­ya
Author Ra­tnā­ka­ra
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [flo­ral] || cha ||

    śrī­du­rga­da­tta­ni­ja­vaṃ­śa­hi­mā­dri­sā­nu-
    gaṃ­gā­hra­do­da­ya­su­tā­mṛ­ta­bhā­nu­sū­nuḥ|
    ra­tnā­ka¦ro la­li­ta­baṃ­dham idaṃ vya­dha­tta
    caṃ­drā­va­tū­la­ca­ri­ta­sra­ya­cā­ru kā­vyaṃ||

    sa kila ka­vir evam ukta­vān||

    la­li­ta­ma­dhu­rāḥ sā­laṃ­kā­rāḥ pra­sā­da­ma­no­ra­māḥ
    vika¦_ṭa­ja­ma­ka­śle­ṣo­dā­ra­pra­baṃ­dha­ni­ra­rga­lāḥ|
    asa­dṛ­śa­ga­tīś ci­tre mā­rge sa­mu­dgi­ra­te giro
    na kha­lu nṛ­pa­ce­to vā­ca­spa­ter api śaṃ­ka­te||
    sāṃ­drā­naṃ­dā¦_mṛ­ta­ra­sa­pa­ri­syaṃ­da­vi­syaṃ­di­nī­nām
    asma­dvā­cām ati­sa­ya­ju­ṣāṃ va­stu­ta­tvā­bhi­dhā­ne|
    prau­ḍhā­jyo­tsnā­dha­va­la­vi­ka­sa­ddi­gva­dhū­ka­rṇṇa­pū­ra-
    bra­hma­sta­ba­ka­ya­śa­sāṃ ko 'pi ṭaṃ­kā­ra­ṭaṃ­kaḥ||
    nā­nā­kā­vya­pra­baṃ­dha­pra­ṇi­hi­ta­ma­na­saḥ śro­tra­pe­yaḥ ka­vī­nāṃ
    bhā­ṣā­paṃ­ke 'pi ya­sya kva­cid api na gatā bhā­ra­tī bhaṃ­gu­ra­tvaṃ|
    prā­pta­jñe­yā­va­sā_rddha­sphu­ra­da­ma­la­ta­ra­prā­ti­bha­jñā­na­saṃ­pat_
    so 'haṃ ra­tnā­ka­ras te sa­da­si kṛ­ta­pa­daḥ kṣmā­pa vā­gī­śva­rāṃ­kaḥ||
    ya­syo­da­ye 'ndha­ta­ma­sa­nnu­da­to viśu¦_ddhir
    āvi­rbha­va­ty ani­śam eva ja­lā­śa­yā­nāṃ|
    udgra­sta­vā­ṅma­ya­sa­mu­dram avai­hi rāja
    ra­tnā­ka­raṃ sa­da­si­sā­dyam aga­styam au­rvyaṃ|| ꣹
    Lkṣunno 'kṣu­nna­tva­bhi­nnā ga­ha­na­vi­ṣa­ya­tā ta­sya dūre 'stu tā­vat|
    ta­tsaṃ­da­rbha­pra­ga­lbha­pra­sa­ra­gu­ru­gi­rā_m agra­ṇī bāṇa eko
    rā­jan_ ra­tnā­ka­raś ca jva­la­na­va­da­na­nau jā­jva­lī­ti dvi­tī­yaḥ||

    [flo­ral] || iti ha­ra­vi­ja­yaṃ nāma ma­hā­kā­vyaṃ sa­mā­ptaṃ || [flo­ral] || cha ||_ maṃga­la­ma­hāśrīḥ || [flo­ral] || saṃ­vat_ 1228 vai­śā­kha­su­di 1 adyeha śrī­ma­da­ṇa­hi­la­pā­ṭa­ka­sthi­te­na vi­vi­dha li­pi­jñe­na paṃ­ḍi­ta­sū­pa­ṭe­na li­khi­tam iti || [flo­ral] || cha ||