Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    śrīdurgadattanijavaṃśahimādrisānu-
    gaṃgāhradodayasutāmṛtabhānusūnuḥ|
    ratnāka¦ro lalitabaṃdham idaṃ vyadhatta
    caṃdrāvatūlacaritasrayacāru kāvyaṃ||

    sa kila kavir evam uktavān||

    lalitamadhurāḥ sālaṃkārāḥ prasādamanoramāḥ
    vika¦_ṭajamakaśleṣodāraprabaṃdhanirargalāḥ|
    asadṛśagatīś citre mārge samudgirate giro
    na khalu nṛpaceto vācaspater api śaṃkate||
    sāṃdrānaṃdā¦_mṛtarasaparisyaṃdavisyaṃdinīnām
    asmadvācām atisayajuṣāṃ vastutatvābhidhāne|
    prauḍhājyotsnādhavalavikasaddigvadhūkarṇṇapūra-
    brahmastabakayaśasāṃ ko 'pi ṭaṃkāraṭaṃkaḥ||
    nānākāvyaprabaṃdhapraṇihitamanasaḥ śrotrapeyaḥ kavīnāṃ
    bhāṣāpaṃke 'pi yasya kvacid api na gatā bhāratī bhaṃguratvaṃ|
    prāptajñeyāvasā_rddhasphuradamalataraprātibhajñānasaṃpat_
    so 'haṃ ratnākaras te sadasi kṛtapadaḥ kṣmāpa vāgīśvarāṃkaḥ||
    yasyodaye 'ndhatamasannudato viśu¦_ddhir
    āvirbhavaty aniśam eva jalāśayānāṃ|
    udgrastavāṅmayasamudram avaihi rāja
    ratnākaraṃ sadasisādyam agastyam aurvyaṃ|| ꣹
    Lkṣunno 'kṣunnatvabhinnā gahanaviṣayatā tasya dūre 'stu tāvat|
    tatsaṃdarbhapragalbhaprasaragurugirā_m agraṇī bāṇa eko
    rājan_ ratnākaraś ca jvalanavadananau jājvalīti dvitīyaḥ||

    [floral] || iti haravijayaṃ nāma mahākāvyaṃ samāptaṃ || [floral] || cha ||_ maṃgalamahāśrīḥ || [floral] || saṃvat_ 1228 vaiśākhasudi 1 adyeha śrīmadaṇahilapāṭakasthitena vividha lipijñena paṃḍitasūpaṭena likhitam iti || [floral] || cha ||