Kāvyamālā 22, OCR

Kāvyamālā from OCR-Here only canto 3

More ▾
Title Haravijaya
Commentary Viṣamapadoddyota
Author Ratnākara
Commentator Alaka
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

pañcāśaḥ sargaḥ |

bhagneṣv adhokṣajapitāmahavāsaveṣu
daityādhipena sakalaiḥ saha lokapālaiḥ |
pa*ñcākṣam ity abhidadhe bhagavān saroṣa-
m āsphālya niṣṭhuram athonnatakoṭicāpam || 1 ||
    • 4. ‘pāñcākṣaṃ’ ka.
paśyādhunāmum uragāśanaketum atra
bhagnaṃ virugṇaraṇarāgam ito 'ndhakena |
yasya vyadhāyiṣata candramarīciśubhraiḥ
sādhāraṇāṃśukabhṛtaḥ kakubho yaśobhiḥ || 2 ||
daityaindramārgaṇagaṇābhihatasya paśya
ratnacchaṭāruṇitam ātmabhuvaḥ śarīram |
Lnidrāvimuktamadhusūdananābhipadma-
niṣpandisāndramadhudigdham ivādhunāpi || 3 ||
paśyātatāyikaṭhināsthiśilāvibheda-
kuṇṭhīkṛtāśri kuliśaṃ yudhi nirjitasya |
daityaiḥ kare śatamakhasya bhayodayottha-
gharmāmbusiktam iva saṃtanute na tejaḥ || 4 ||
daityāsthivajrakaṣaku*ṇṭhatarāracakraṃ
cakraṃ trapāparicayacyutacaṇḍacaryam |
viṣṇor bhayākulatayā vyapalīnavahni-
dhūmāyamānam avalokaya pāṇilagnam || 5 ||
    • 1. ‘kuṇṭhitatāracakracakraṃdapāpanicayacyuta’ ka.
ābaddhakopaditijādhipabāhucakra-
cakrīkṛtātanuśarāsanabāṇapātaiḥ |
bhaṅgīśataiḥ prakaṭara*ndhraparītamadhya-
m ā*pūrṇam eti vitataśriyam arkabimbam || 6 ||
    • 2. ‘ratna’ ka.
    • 3. ‘ācūrṇaṃ’ kha.
nārācanirdalitabimbatayaiṣa bhagna-
saṅgrāmadurlalitadurdharadhairyabandhaḥ |
adhyāsyamānahṛdayo hariṇena paśya
saṃkrāntakātaratadīyamanā ivenduḥ || 7 ||
paśyāstaparvatam ivābhrakapaṅkanīla-
m āsādya dānavacamūpatim etad agre |
paryākulo 'dhikam anūṣmatayā raṇe 'tra
bhagnaḥ pratapavibhavena sahaiva bhānuḥ || 8 ||
bibhradgadāṃ vidalitārikapālagurvīṃ
līlāvilambitamanoharaśaṅkhapadmaḥ |
vyāpāritāyudhaśato 'ndhakabāṇavarṣai-
r nābhāti śaurir iva jarjarito 'rthanāthaḥ || 9 ||
Lpaśyaiṣa nirjayakṛtabhrukuṭīvibhaṅga-
cchāyopabṛṃhitanavāñjanapuñjavarṇām |
vaktraśriyaṃ ghaṭitanīlapaṭāṃ hriyeva
dhatte yamaḥ pariharan mama dṛṣṭimārgam || 10 ||
dhatte mukheṣu varuṇo ripuroṣavahni-
jvālāruṇāṃ tanum asāv asamāptakampaḥ |
nityāvabaddham akarālayavāsalagna-
durvāravāḍavakṛśānuśikhām ivaitām || 11 ||
utsṛṣṭadiggajagalanmadavārigaṇḍa-
piṇḍīkṛ*tair aviralaṃ bhramaraiḥ patadbhiḥ |
paśyaiṣa kiṃśukavanabhramamohamandai-
r anvīyate 'gnir asurair vihitoṣmabhaṅgaḥ || 12 ||
    • 1. ‘talaiḥ’ kha.
sāndrībhavaty amalamecakakhaḍgamegha-
ghorāndhakārani*karaḥ sthagitāntarikṣaḥ |
saṃtrāsavihvalavalatpratipattimūḍha-
gāḍhānilocchvasitadhūmaśikhāsahasraiḥ || 13 ||
    • 2. ‘nikara’ ka.
ya*tkīrtanād api nijeṣu niketaneṣu
bhītair marudbhir udavijyata baddhakampam |
udyacchamānam avalokya tam āhavāgre
saṃbhremuṣā suragaṇena yato 'pasasre || 14 ||
    • 3. itaḥ prabhṛty aṣṭāviṃśatiślokāḥ ka-pustake truṭitāḥ santi.
tatsyandanaṃ sapadi codaya darpamūḍha-
daityādhipābhimukhamūrjitasiṃhavāham |
ūṣmāṇam etam adhunā viṣameṣuvarṣaṃ
saṃtyājayāmi yudhi śailam ivātra yāvat || 15 ||
Lity ūcuṣi smararipau tarasā mumoca
sūto 'ndhakaṃ pratirathaṃ kṛtamerukampam |
daityādhipasya na cacāla ratho 'pi yantṛ-
saṃcoditaḥ kimapi bhāvi bhiyeva paśyan || 16 ||
vyasyann ivāśu bhuvanatritayādhirājya-
lakṣmīṃ patattramarutātha sumerukuñjāt |
gṛdhraḥ paretapatidūta iva dhvajāgra-
m adhyāsta tasya rabhasād aruṇottamāṅgaḥ || 17 ||
sasyandire jalabhṛto bhuvanāravinda-
koṣapratiṣṭhamakarandarasāyamānam |
sānandagṛdhrakulaṣaṭpadacakravāla-
vāñchāvipūraṇam anargalam astravarṣam || 18 ||
khaḍgājughū karaṇaghāñjughuru(?)r ghanaughā
nirghātaghoraghaṭanāsthitim āpa pṛthvī |
vajrābhighātaparuṣaṃ piśitāśinaś ca
cakrur mahāpralayaśaṃsinam aṭṭahāsam || 19 ||
dhairyāvadhīritaśubhetaraghorarūpa-
cihnasya dānavapateḥ samarājirorvyām |
śaṃbhoś ca dṛṣṭajayaliṅganirākulasya
vegāt samīyatur athātirathau tatha tau || 20 ||
ahrādi dundubhibhir āhananādaguñji
guñjāgaṇena vidhurair mukharair abhāvi |
akvāṇi gomukhaśataiḥ paṇavairarāṇi
tasmiṃs tayor atha raṇe pravijṛmbhamāṇe || 21 ||
āhanyamānakikharānakagomukhādi-
vāditraghoṣamukharāḥ kakubho babhūvuḥ
Ldaityāś ca śailakuharapratiśabdadīrgha-
ghorā trayeṇa (?) mumucur yudhi siṃhanādam || 22 ||
yodhā yudhe kṛtadhiyo rabhasena valgu-
saṃvādiphalgunam aphalguphalaṃ vavalguḥ |
pāṇisthitākṛpakṛpāṇanipātapīta-
mattadvipākṛpakṛpāṇakṛpīṭapaṭṭāḥ || 23 ||
saṅgrāmamaṅgalam upetya jaguḥ sakampa-
hastāṅgulīśithilakoṇahatā vipañcīḥ |
śaṃbhovilokananirargalajṛmbhamāṇa-
pīnadhvajāḥ sarasam apsaraso dadhatyaḥ || 24 ||
tasyātha mūrdhni madamantharitadvirepha-
pakṣānilābhihatakampitakesarāgrā |
ānandanirbharanabhaścaracakrahasta-
muktā papāta surapādapapuṣpavṛṣṭiḥ || 25 ||
ābhādakheṭakhaṭakāmukhahastadīrgha-
raktāṅgulīnakhamaṇipratibimbagarbham |
pratyuptadīptatararatnam ivocchikhāccha-
raśmicchaṭaṃ kanakakuṇḍalam andhakasya || 26 ||
tasmin dudhūvuṣi dhanurdharadhairyabandha-
m āyodhane dhanadayodhajanena sārdham |
senānakā iva tadā girayo vinedu-
r maurvīninādamukharīkṛtarandhrabhāgāḥ || 27 ||
kodaṇḍakoṭighaṭitoragarājamaurvī-
vellatphaṇāmaṇigaṇapratibimbagarbham |
māṇikyaśekharam ivāmṛtaraśmikhaṇḍa-
m īṣat kirīṭaghaṭitaṃ bibharāṃcakāra || 28 ||
Ltasyormibhaṅgaviṣamonnatabāhudaṇḍa-
khaṇḍān dahan dhanuṣi dānavasindhunāthān |
jvālākarālitamukhas tarasātigāḍha-
maurvīkṛtasthitir arājata bhogirājaḥ || 29 ||
kodaṇḍadaṇḍaghaṭitāṭanigāḍhabandha-
tāntena tasya vikasatphaṇacakravālam |
nāgeśvareṇa papire śiśirāḥ śiraḥstha-
mandākinījalataraṅgaghaṭāsamīrāḥ || 30 ||
śūtkāripakṣamarutaḥ sphuradagniśāta-
śalpāḥ śarāḥ śaśikalāṅkitabāhumadhyāt |
niścakramur ditisutābhimukhaṃ himādri-
kuñjāntarālagahanād iva rājahaṃsāḥ || 31 ||
chāyāmayīṃ vidadhato bhuvaneṣv akāṇḍa-
kalpāvasānarajanīm iva tasya saṃkhye |
ākarṇakṛṣṭavalayīkṛtacārucāpa-
caktracyutā bhuvanamānaśire śaraughāḥ || 32 ||
maurvīkṛtasya khaṭakāmukhapāṇikṛṣṭa-
madhyaṃ krameṇa phaṇinaḥ phaṇacakravālam |
phūtkārapāvakaśikhā dhanuṣo 'tha tasya
cakrīkṛtād iṣugaṇāś ca samaṃ nipetuḥ || 33 ||
rūḍhāruḍhaṃ(ṣaṃ) tadurasi sphuṭakekipiccha-
puṅkhāḥ śarā ditijakārmukacakramuktāḥ |
kalpadrumā iva mahīdhrataṭīvicitra-
saṃphullaratnakusumastabakā nipetuḥ || 34 ||
kṛttopavītabhujagādhipamūrdharatna-
puṣpopakārakṛtasaṃyugavartmaśobhaiḥ |
Lvakṣaḥsthale puraripor asurendracāpa-
cakracyutaiḥ śaraśataiś caturaṃ nipete || 35 ||
kallolajālakalilā vivalatkapāla-
kūrmodarāḥ śirasi tasya śarāśrayāśaiḥ |
mandākinījalarayāḥ papire patadbhi-
r ahnāya sindhava iva pralayārkapādaiḥ || 36 ||
saṃdhāsyamānakṛtamārgaṇasaṃdhiyoga-
cakrībhavanmaṇiśarāsanabāhujālaḥ |
daityādhipaḥ sphuradanekaśaśāṅkakhaṇḍa-
mārtaṇḍamaṇḍala ivāmbaramārga āsīt || 37 ||
manye ca tasya valayīkṛtakārmukasya
saṅgrāmakarmaṭhakaṭhorakarālavāhoḥ |
prāgātatāyipṛtanāsubhir abhyapāti-
paścānniśātatarśalyamukhair vipāṭhaiḥ || 38 ||
ābaddhakopaditijādhipabāhudaṇḍa-
madhyān nirīyur atha saṃyugavartma bāṇāḥ |
saṃhāramārutaparāhatasindhuvīci-
cakrād ivojjvalitavahnimukhā bhujaṃgāḥ || 39 ||
niṣṭhyūtatīvraśikhinaḥ śitikaṇṭhamaulī-
mālākapālaśakaleṣu niśātaśalyāḥ |
niṣpetur arkakiraṇā iva karkaśeṣu
kailāsaśailaśikhareṣu surāribāṇāḥ || 40 ||
tatpātanirdalitamaulikapālapaṭṭa-
dhūmacchaṭāmalikalocanam āviśantīm |
sevāvicakṣaṇa iva śvasitair nirāsa
karṇāvataṃsabhujagaḥ śaśikhaṇḍamauleḥ || 41 ||
Luddāmadāhaparivartitajihmakoṭi-
r uttaṃsacandrakalikā śirasi smarāreḥ |
daityādhirājaviśikhāgniśikhāsahasra-
niryatsudhāsrutir abhūt saviśeṣatanvī || 42 ||
tasyāhave vikaṭapicchakalāpabhāra-
śaṅkucchalasphuṭitacandrakikhaṇḍyamānāḥ |
uddāmakopaditijādhipacāpacakra-
muktāḥ śarā viṣadharā iva saṃnipetuḥ || 43 ||
abhyāpatan muditakhecaracakravāla-
sāmājikastimitalocanacakradṛṣṭaḥ |
daityādhipo 'dbhutavidhāyi vijṛmbhamāṇa-
viśliṣṭasaṃdhiḍimaḍambaracāraṇo 'bhūt || 44 ||
ānemuṣo vijahatā dadhuṣaś ca darpa-
m ānighnatā juhuvuṣo 'bhimukhaṃ yatārāt |
tenākhilā yudhi parasparam ūyire 'tha
gāḍhaṃ śarair daśadiśo dṛḍhacāpamuktaiḥ || 45 ||
ākarṇakuṇḍalitakarkaśakāladaṇḍa-
cakrāyamāṇamaṇikārmukanirgatena |
bāṇena vakṣasi jaghāna mṛgāṅkamauli-
m ābaddhamatsaram athāvasare 'surāriḥ || 46 ||
devo 'pi dānavapateḥ pṛthujatrusīmni
tiṣṭhety udīrya śaraghātavivṛddhamanyuḥ |
preṅkhanmukhāgraśi*khinaṃ nicakhāna bāṇa-
m utsaṃkhyasaṃkhyakṛtapuṅkhatayorupuṅkham || 47 ||
    • 1. ‘śikharaṃ’ kha.
tāv uttarottaraduruttaratāratamya-
tām yaddinākṛśakṛśānuparītabāṇau |
Lsaṅgrāmavartmani paraspararandhralābha-
bandhābhisaṃdhi ciram akramatām avandhyam || 48 ||