[Stein 187]

[description of manuscript]

More ▾
Title Ha­ra­vi­ja­ya
Commentary [ti­tle of co­mme­nta­ry]
Author [au­thor]
Commentator [co­mme­nta­tor]
Physical description
Language/Script [Sanskrit in Latin script.]
Format e-text
Material digital
History
Date of production unclear
Place of origin
Provenance [record of ownership]
Acquisition [how it was acquired]

śrī ga­ṇe­śā­ya na­maḥ ||

oṁ tī­kṣṇaiś śi­lī­mu­kha­nakhair atha saṃ­pra­hā­ra-
ka­ṇḍū­vi­no­da­nam arā­ti­ja­na­sya tū­rṇam_ |
ku­rva­ntam anta­kapu­rī­pṛ­thu­sā­la­cā­pa-
ca­kre bhya­yu­ṅkta ma­ya­mā­ha­va­mū­rdhni śau­riḥ || 1 ||
ca­ktrā­ra­binda­ni­mi­taṃ ka­ra­gā­ḍha­ba­ddha-
pā­rśva­dva­yaṃ yu­dhi ba­bhā­ra sa pā­ñja­ja­nyam_
vai­ri­ñcama­ṇḍam iva ni­śśva­si­tā­ni­lo­bdha-
pa­rya­sya­mā­na­mu­da­rā­nta­ra­to vi­ni­ryat_ || 2 ||
ābaddha­ka­nka­ṭa­ka­pā­ṇi­ni­ru­ddha­pā­rśva-
bhā­gas su­ga­ndhi­va­da­nā­ni­la­pū­rṇa­ra­ndhra |
tenāni­mī­li­ta­vi­lo­ca­na­pa­kṣma­ba­ndham
ādhmā­yi saṃ­yu­ga­ra­sād atha pā­ñca­ja­nyaḥ || 3 ||
se­nā­bhir asya vi­ji­ta­sta­na­yi­tnu­gho­ṣam
astā­ta­tā­yi yu­dhi­tas ta­nu­ṣī­bhir uccaiḥ |
grastāṃ­śu­ma­ṇḍa­la­vi­ha­sta­ga­bha­sti­mā­li-
vi­stā­ri­ṇī­bhir atha­ta­sta­ri­re da­śā­śāḥ || 4 ||
akṣmā­yi ta­sya śi­thi­lī­kṛ­ta­nā­ga­nā­tha-
vi­stā­ri­bho­ga­ni­ga­ḍaṃ ¯kha­rvi­taṃ sat_ |
kṣmā­ma­ṇḍa­laṃ ja­la­dhi­la­ṅghi­ta­tī­ra­le­kham
āja­hru­ṣī­bhir abhi­taẖ ka­ku­bhaś caLmū­bhiḥ || 5 ||
tā­rkṣyo tha ca­ñcu­pu­ṭa­da­ṣṭa­bhu­ja­ṅga­mū­rtir
ākā­śam uḍḍa­ḍa­yi­ṣus ta­ra­sā dha­ri­tryāḥ|
pṣṭhe­na vi­gra­ha­bha­ra ma­dhu­sū­da­na­sya
ja­grā­ha dā­na­va­ca­mū­sa­ri­du­ṣṇara­śmeḥ || 6 ||
udga­ccha­tā ga­ga­na­va­rtma ja­ve­na tena
dū­rā­va­gā­ḍha­dṛ­ḍha­bhi­nna­ra­sā­ta­lāgrāḥ |
ākṛ­ṣṭi­mu­kta­va­su­dhāḥ kṣa­ṇa­vi­ghna­khe­dam
udda­dhri­re na­kha­ra­saṃ­ha­ta­yaẖ ka­tha­ñcit_ || 7 ||
ta­tpa­kṣa­bhā­ga­ra­ci­tā­spa­da­nā­ga­nā­tha-
bhā­sva­tpha­ṇā­ma­ṇi­vi­tā­na­pa­rī­ya­mā­ṇam_ |
sa­ndhyā­ta­pā­ru­ṇi­ta­tā­ra­ka­ca­kra­vā­la-
ka­rmā­ṣa­tām iva ja­gā­ma ta­dā­nta­ri­kṣam_ || 8 ||
jyā­kṛ­ṣṭi­ma­ṇḍa­li­ta­ka­rka­śa­da­ṇḍadacaṇḍa-
ko­da­ṇḍa­ma­ṇḍa­la­ta­yā ra­ṇa­kā­nano­rvyām_
śau­rer ji­to­rji­ta­ri­pu­stri­da­śair vya­lo­ki
ba­ddhā­la­vā­la iva ko­ma­la­kīrti­va­llyāḥ || 9 ||
senā rdudhū­na­yi­ṣa­to dvi­ṣa­tām amu­ṣya
do­rda­ṇḍa­ma­ṇḍa­li­ta­kā­rmu¯ma­dhya­mu­ktaiḥ |
kā­ṇḍair akā­ṇḍa­ni­bi­ḍo­ḍḍa­ma­ra­pra­ca­ṇḍa-
nai­śā­ndha­kā­ra­vi­dhu­rā vi­da­dhe dha­ri­trī || 10 ||
ta­ccā­pa­ni­rga­ta­vi­ru­gṇa­śi­ra­stra­bandha-
pu­ṅkhā­va­śe­ṣa­vi­ni­ma­gna­śa­raiś śiro­bhiḥ |
nā­ka­dru­hāṃ dru­tam abhā­ji ra­ṇā­ji­ro­rvyā
lī­lā­va­na­ddha­na­va­pa­ttra­pi­śā­ci­kā|| 11 ||
pa­kṣā­ni­lā­va­pra­ta­nā­ka­sa­ri­tta­ra­ṅga-
bha­rga­ccha­ṭā­ma­li­ta­nā­ma­ni­vi­ṣṭa­va­rṇaiḥ |
te­nā­śu ji­hma­ga­ti­bhair apa­ju­hnu­ve rka-
tejo vi­kā­sya­tha da­śa­sv api di­kṣu bā­ṇaiḥ || 12 ||
anyo­nya­pṛ­ṣṭha­pa­ri­ra­kṣi­ta­cā­pa­ca­kra-
ni­rmu­kta­śā­ta­ta­ra­śa­lya­śa­rā­bhi­ghā­taiḥ |
sainyair aji­gra­ha­da­sā­va­su­rā­dhi­pa­sya
di­kca­kra­vā­lam asa­kṛt pra­la­ya­pra­ca­ṇḍaiḥ || 13 ||
krīḍa­tkṛ­tā­nta­bha­ṭa­mu­ṣṭi­du­ro­da­rai­ka-
lī­lā­va­rā­ṭa­ka­ga­ṇais sa­ma­rā­ṅga­no­rvyām_ |
śu­bhair aśī­śa­rad asau śa­ra­dā­rya­mā­ṇa-
se­nā­ma­taṅga­ja­śi­raḥ­cyu­ta­mau­kti­kau­ghaiḥ || 14 ||
abhyarṇa­mṛ­tyu­kṛ­ta­sa­nni­dhi­pā­śa­pā­ṇi-
ni­śśe­ṣa­hu­ṅkṛ­ta­bha­ya­ṅka­ra­ki­ṅka­rā­ṅkam_ |
āyodha­nas su­ra­ri­poḫ pra­sa­ra­tpa­ta­ttram
āsthā­na­ma­ṇḍa­pam ivā­bha­vad anta­ka­sya || 15 ||
ta­syotpata­ttrama­ru­taḥ kṣa­ṇa­mba­rā­gra-
saṃ­cā­ri­ṇo mu­kha­ri­tān da­dha­taḫ pṛ­ṣa­tkāḥ |
dai­tyā­dhi­pa­kṣa­ta­ja­śo­ṇamu­khā ba­bhū­vur
ma­ndā­ki­nī­ta­ṭa­ni­ke­ta­na­rā­ja­haṃ­sāḥ || 16 ||
śau­rer ni­śā­ta­ta­ra­śa­lyaśa­tair arā­ti-
se­nā­śi­rāṃ­si yu­dhi ci­cchi­di­va­dbhir ārāt_
di­kca­kramauya­ta­ta­rāṃ ratarasā va­ha­dbhir
anyo­nyam āha­va­mu­khe­ṣu śi­lī­mu­khau­ghaiḥ || 17 ||
saṃ­ṅkū­ṇi­te­kṣaṇa­mu­khaiḫ pa­ri­bhā­ga­dṛ­śya-
nā­ḍī­ni­ro­ka­ga­li­ta­kṣa­ta­jā­kta­ka­ṇṭhaiḥ |
āśyā­mi­kāgra­da­śa­nais ta­da­pā­sta­bā­ṇa-
kṛ­ttair alo­ṭhi yu­dhi dai­tya­ca­mū­tu­ra­ṅgaiḥ || 18 ||
utkṣi­pta­mū­laLku­ṭi­la­bhru­vi­jṛ­mbha­mā­ṇa-
ro­ṣā­ru­ṇaṃ yad abha­vat su­bha­ṭa­sya va­ktram_ |
vai­la­kṣya­tā nu paripā­ṇḍu­ra­tām avā­pa|
ta­tkṛ­tta­ka­ṇṭha­ga­li­ta­kṣa­ta­ja­pra­vā­ham_ || 19 ||
trailokyam arci­ca­yi­ṣo dha­va­lair ya­śo­bhir
āna­ñju­ṣas sa­ma­ra­ca­ñcu­ra­tāṃ mu­rā­reḥ |
bā­ṇāḫ pra­sa­srur abhi­taẖ ka­ma­lā­sa­nā­ṇḍa-
va­lmī­ka­kū­ṭa­vi­ka­ṭo­da­ra­dā­nda­śū­kāḥ || 20 ||
ta­ccā­pa­cakra­ni­pa­ta­nni­śi­tā­rdra­ca­ndra-
ni­rlū­ni­te­ndu­ka­ra­gau­ralasa­tpa­tā­kāḥ|
vi­cchi­nna­kī­rta­ya ivā­ñja­na­tā na re­jur
āyo­dha­ne­su bha­ṭa­kū­ba­ri­ke­tu­da­ṇḍāḥ || 21 ||
de­dī­pya­mā­na­va­pu­ṣā da­li­tā­ndha­kā­ra-
kūṭā ni­vṛ­tta­pu­na­rā­ga­ta­yo vi­śu­ddhāḥ |
te­nā­bha­van va­la­yi­to­nna­takā­rmu­ke­ṇa
mu­ktāś śa­rā­sta­ra­ṇi­ma­ṇḍa­la­bhe­da­da­kṣāḥ || 22 ||
ta­sta­mbhi­re pra­ti­di­śaṃ tarasā virmāna-
vī­thyo bhyu­pe­tya ra­ṇa­va­rtma­di­dṛ­kṣa­mā­ṇāḥ |
ta­nmā­rga­ṇais sa­bha­ya­kau­tu­ka­nā­kibhī­ru-
mu­ktā­hi­tā­spa­da­ni­śā­nta­ga­vā­kṣa­mā­rgāḥ || 23 ||
āda­dhmi­re pra­ti­ra­va­pra­ti­pa­nnadai­rghyaiś
śai­lā­dhi­rā­ja­ku­ha­rā­ṇy abhi­tas ta­dā­nīm_
ta­ccā­pa­ca­kra­vi­va­rā­na­gha­ghā­ta­pā­ta-
ni­ryā­ta­śā­ta­śa­ra­sa­mbhṛ­ta­tā­ra­nā­daiḥ || 24 ||
mā­ṇi­kya­ra­śmi­śa­ka­lo­jjhi­ta­nā­ka­ca­kra-
cā­pā­kṛ­tī­ṣva­sa­na­mu­kta­śa­rau­gha­bhi­nnāḥ |
śā­rṅgā­yu­dhas sa­pa­di nā­nu­ba­ba­ndha dai­tya-
senā diśas sa­mi­ti śi­śri­yu­ṣī­rbha­yā­ntāḥ || 25 ||
ta­syā­śu vi­vra­ṇa­yu­ṣo dvi­ṣa­tāṃ va­pūṃ­ṣi
ka­rṇā­nta­kṛ­ṣṭi­va­la­yī­kṛ­ta­cā­pa­mu­ktāḥ |
sā­rā­vam etya ta­ra­sā ta­nu­pu­ṅkha­pa­kṣa-
pā­tā­va­dhūta­ja­la­dā vi­śi­khā ni­pe­tuḥ || 27 ||
ta­syā­ha­vā­ti­ra­bha­sād avi­śi­śri­vāṃ­si
sai­nyāni ni­rja­ya­da­śā­vi­dhu­ra­tvam ārāt_ |
nā­bhyū­hi­re ni­śi­ta­śa­lya­śi­lī­mu­khau­gha-
ghorā­ndha­kā­ra­vi­dhu­rān atha di­gvi­bhā­gān_ || 28 ||
utkhā­ta­na­nda­ka­vi­kṛ­tta­vi­pa­kṣa­ka­ṇṭha-
nā­ḍī­ni­ro­ka­ga­li­te­na ni­rā­ku­lā­tmā |
vi­śva­ksa­sa­mbhra­ma­pa­ri­pla­va­mā­na­sai­nyam
āpi­pla­va­tkṣi­ti­ta­laṃ kṣa­ti­je­na śau­riḥ || 29 ||
śau­rer ama­ndam uda­ḍī­ya­ta pa­kṣa­pā­ta-
vātābhi­ghā­ta­vi­dhu­tā­bhra­pa­lā­śa­ṣa­ṇḍam_ |
sa­ṅkhye śi­lī­mu­kha­ga­ṇe­na vi­mu­kta­sa­ṅkhya-
ni­nyu­ṣā tu ga­ga­no­tpa­lam āta­na­tvam_ || 30 ||
tena nya­ghā­ni­ṣa­ta bhi­nna­gha­nā­gha­nau­gha-
saudāmākṣa­ṇa­pa­rī­ta­kṛ­ṣā­ṇu­śa­lyaiḥ |
dai­tyā­dhi­rā­ja­pṛ­ta­nā vra­ta­nā­ki­lo­ki-
ka­mpraiś śa­nair aśa­ni­śā­ta­ta­raiẖ ka­rā­ghaiḥ || 31 ||
pra­tya­gra­pāṃ­su­pa­ru­ṣāḫ pra­ti­pa­nna­di­kkam
udbhūta­pa­ttra­pa­ṭalā vi­ya­du­tpa­ta­ntyāḥ |
bhre­mu­sta­rāṃ bha­ya­kṛ­to bhu­va­nā­va­sā­na-
vā­tyā iva pra­tidi­śaṃ su­ra­dai­tya­se­nāḥ || 32 ||
pre­ṅkha­dda­vā­na­la­pa­rī­ta­vi­ṭa­ṅka­kū­ṭa-
vi­ndhyā­ca­lā­vaLya­va­vi­bhra­ma­mū­hi­va­dbhiḥ|
pi­ṅgo­rdhva­ke­śaniva­hair na­va­nī­la­bhā­bhis
saṅgrāmavartma ta­dā­yā­ya­ta yā­tu­dhā­naiḥ || 33 ||
sa­ṅgrā­ma­sī­mni pa­ti­tas su­bha­ṭa­pra­hā­ra-
mū­rchā­kulas sa­pa­di rā­tri­ma­ṭo mu­mū­rṣuḥ |
kha­ḍgā­va­kṛ­tta­ni­pa­tatka­ri­ka­rṇa­tā­la-
vṛ­ntā­ni­lena sa­ma­vī­jya­ta yā­tu­dhā­nyā || 34 ||
ni­stri­śa­ghā­ta­vi­ni­kṛ­ta­bha­ṭo­tta­mā­ṅga-
pī­nāṃ­ca­krara­ci­tā­spa­da­pū­ja­ṅghāḥ |
ca­kruẖ kṛ­tā­nta­pu­ru­ṣā iva ta­tra bhī­tim
āvṛ­ttya sai­ni­ka­ja­na­sya raṇe ka­ba­ndhāḥ || 35 ||
sa­ṅgrā­ma­sī­mni ¯¯¯¯vi­lū­na­vī­ra-
se­nā­ma­ta­ṅga­ja­sa­ha­sra­kara­pra­kā­ṇḍaiḥ |
tā­rkṣī­ya­tu­ṇḍa­pa­ri­kha­ṇḍi­ta­bho­gi­bho­ga-
pā­tā­la­tālāula­li­ta­tvi­ṣi­ranva­ro­dhi || 36 ||
ka­mpā­nu­ba­ndhi­hṛ­da­yaṃ pra­ti­pa­nna­śo­ṣa-
bi­mbā­dha­raṃ su­bha­ṭa­da­rśa­na­to bhra­nā­ryāḥ |
pu­ṣpā­yu­dhai­ka­la­li­taṃ va­li­tā­ṅga­bha­ṅga-
ni­ssa­ṅga­ma­ntha­ra­vi­jṛ­mbhi­kam āvi­rā­sīt_ || 37 ||
ro­ci­ṣṇu­ra­tna­ni­ku­ru­mba­vi­ṣa­ṅga­pi­ṅga-
kī­la­ka­la­ṅka­ṭi­ta­vī­ci­bhu­jas tadānīm_ |
ambho­dha­yo di­ti­ja­nā­ya­ka­ca­kra­vā­lam
āyo­dha­ya­npra­ha­ra­ṇī­kṣa­ta­na­kra­ca­krāḥ || 38 ||
saṃ­vī­ta­lo­ha­ka­va­cā­bhir ivo­da­bhā­ra-
sa­mbhā­ra­nī­la­ru­ci­bhir ha­ri­cā­pa­bhāgbhiḥ |
abhyā­ga­mā­ya sa­ta­ḍi­tka­ra­vā­li­kā­bhir
abhyā­ya­yau ja­la­da­jā­la­va­rū­thi­nībhiḥ || 38 ||
kṣṇārdha­ca­ndra­śa­ra­dā­ri­ta­mā­ha­vā­gra-
lakṣmīpa­yo­dha­ra­bha­raṃ ka­ri­ku­mbhayu­gmam_ |
uttu­ṅga­pī­va­ram ali­pta­tā­ma­bhī­ka-
kṛ­ttā­rdra­śo­ṇa­ru­ci­śo­ṇi­ta­ku­ṅkumena || 40 ||
ro­mā­ñca­pī­na­ta­nu­tā ca sa­ka­mpa­tā ca
dā­rḍhyā­nu­ba­ndhi ca sa­khī­ṣv api loṭhana­tvam_
sve­do­da­bi­ndu­ni­ka­raś ca sa­ma­nma­thā­yā
dṛṣṭe ba­bhū­va su­bha­ṭe su­ra­lo­ka­nā­ryāḥ || 41 ||
sa­ṅgrā­ma­bhūḥ sphu­ri­ta­kha­ḍga­ta­ra­ṅga­bha­ṅga
va­lga­nni­ra­rga­la­ra­yo­ddha­ta­vā­hi­nī­kā |
āpā­ṇḍu­ke­tu­va­sa­nā­ma­la­ni­rjha­rā­ṅka
vi­stā­ri­ku­ba­ri­ku­lā­ca­la­ma­ṇḍa­lā­sīt_ 41 ||
cai­ta­nyam āpya mu­kha­rā­na­ka­tū­rya­śa­ṅkha-
śa­bde­na di­kṣu sa­pa­di vra­ja­tā vi­kā­sam_ |
utti­ṣṭha­ti sma vi­ṣa­da­ṣṭa iva pra­hā­ra-
mū­rchā­ku­laḫ pra­pa­ti­tas su­bha­ṭo ra­ṇo­rvyām_ 43 ||
jyo­tsnā­va­dā­ta­ru­ci­rū­rji­ta­ga­rji­tā­bhir
āva­rji­taḥ kṣa­ya­gha­nā­gha­na­ma­ṇḍalī­bhiḥ |
sra­staḥ kṣi­tau ca ka­ri­ku­mbha­vi­bhe­da­mu­kta-
mu­ktā­pha­la­śri­yam ayāḥ ka­ra­kāka­ṇau­ghāḥ || 44 ||
me­ghā­va­lī­bhir abhi­to py api­ne­hu­ṣī­bhis
saṃ­va­rdhi­tā­bhir iva toya­ma­lī­ma­sa­tvāt_ |
vyā­pā­ri­tāḫ pṛ­thu­la­pī­la­śi­ra­stha­lī­ṣu
vi­dyu­tkṛ­pā­ṇa­la­tikās ta­ra­sā ni­pe­tuḥ || 45 ||
phū­tkā­ra­mu­kta­śi­khi­cū­rṇa­ta­yā­tha tā­mra-
daṃ­ṣṭrā­vi­ḍa­mbi­ta­saLsa­ndhya­śa­śā­ṅka­le­khaiḥ |
va­ktrair gha­nā­gha­na­gha­ṭā­gha­na­gho­ṣa­gho­ra-
sa­ṅgha­ṭṭam aṭṭa­ha­si­taṃ da­nu­jair ni­rā­se || 46 ||
yo­dhaṃ nṛ­siṃ­ha­na­kha­ko­ṭi­ni­śā­ta­śa­lya-
nā­rā­ca­bhi­nna­ru­dhiro­kṣi­ta­de­ha­ya­ntram_
saṃ­hā­ra­bhā­ska­ra­sa­ha­sra­du­rī­kṣa­mū­rtim
ārāt_ ni­rī­kṣi­tum api vṛvyathitā na śe­kuḥ || 47 ||
tā­va­dvi­yo­ga­bha­ya­vi­hva­la­ca­kra­vā­ka-
sa­ṅghā­ta­kā­ta­rata­re­kṣa­ṇa­pā­ta­pī­taḥ |
kṣī­ṇe hni pu­ṇya iva nā­ka­ta­lāt pa­ti­ṣyan-
bhā­svā­na­pā­mbu­nidhi kī­rṇa­ka­ro la­la­mbe || 48 ||
astā­ca­la­vya­va­hi­to vi­ra­lā­ndha­kā­ra-
cchā­yā­nu­viddham abhi­to vṛ­ta­sau­ku­mā­ryam_ |
ākṛ­ṣṭa­dī­rgha­di­va­saṅ ka­ra­jā­lam arkaḥ
spa­ṣṭā­bhila­kṣya­ki­ṇa­le­kham ivo­dya­ba­rha || 49 ||
devo pi śī­ta­ki­ra­ṇā­bha­ra­ṇas ta­dā­nīm
ālo­kya va­tsa­ra­sa­ha­sram atha vya­tī­tim_ |
sa­ndhyā­sa­mā­dhi­vi­ni­vi­ṣṭa­ma­nā ja­jā­pa
kiñcin ni­mī­li­ta­vi­lo­ca­nam ❝ta­ttvam_ || 50 ||
vi­sra­sta­sā­ndra­ki­ra­ṇo vi­ka­ṭā­staśai­la-
kūṭā¯la­mbi vi­da­dhe sa­ha­so­ṣṇa­ra­śmiḥ |
bi­mbaṃ vi­la­mbam anu­pe­tya ca­kā­ra co­śces
sa­ndhyā­sa­mā­dhim ava­dhū­ya haro nu­kā­ram_ || 51 ||
ta­smin pra­nṛ­tya­ti ta­dī­ya­vi­lo­ca­nāgni-
jvā­lā­śi­khā­ha­tam ivā­hi­ma­ra­śmi­bi­mbam_
ni­rvā­pa­nā­rtham iva dā­ha­da­śo­daya­sya
pro­ccaiḫ pa­rā­ci na ci­rāj ja­la­dhau ma­ma­jja || 52 ||
śo­bhāṃ ba­bhā­ra ci­ra­bha­ṅga­vi­gāḍha­rā­ga-
ra­ktā­mba­raṃ sma­ra­ri­pāv atha tā­ṇḍa­va­sthe |
ta­dbā­hu­ya­ntra­pa­ri­ghū­rṇi­ta­nā­ga­kṛtti-
vi­ṣya­ndi­sā­ndra­ru­dhi­rā­ṅkam ivāntari­kṣam_ || 53 ||
ni­rda­gdha­du­rma­ti­da­śe sa­ma­yāni­le­na
nīte pra­dī­pa iva ni­rvṛ­tim arka­bi­mbe |
āvi­rba­bhū­va gha­na­ka­jja­la­jā­laka­lpam
andha­tta­maḫ­pa­ṭa­lam āvi­la­yaṃs tri­lo­kīm_ || 54 ||
āli­ṅgi­to ja­la­ni­dher atha ra­tna­ka­mbu-
śo­bhā­dha­rā­ta­nu­ta­ra­ṅga­bhu­jā­va­lī­bhiḥ |
ve­lā­ṅga­nā­bhir uda­yā­ca­lam āruru­kṣur
utti­ṣṭha­ti sma śa­ya­nād iva śī­ta­ra­śmiḥ || 55 ||
jyo­tsnāṅku­rā­va­lir ivā­vi­rabhūd dyu­va­llyā
reje gra­pa­lla­va ivā­ta­nu­sā­ndhya­rā­gaḥ |
pu­spho­ra pu­ṣpa­ni­ku­ru­mba iva gra­haughaḫ
pī­na­tvam āpa pha­la­ba­ndha ivā­mṛ­tāṃ­śuḥ || 56 ||
da­dha­te­va ra­sā­ta­lā­nta­la­gna sapadi kṣā­li­tam ūrmi­bha­ṅgaiḥ|
sphu­ṭa­la­kṣma­ni­bhe­na pa­ṅka­jā­laṃ śa­śi­no­dai­ya­ta to­ya­rāśi­ma­dhyāt_ || 57 ||
abhyu­tthi­te śa­śa­bhṛ­ti kra­ma­bhi­nna­pī­na-
nai­śā­ndha­kā­ram ava­lo­kya pa­ra­spa­raṃ te |
āsphā­li­ta­sphu­ri­ta­dī­dhi­ti­ra­tna­da­ṇḍa-
cā­pāḫ pu­nar yu­yu­dhi­re sva­ra­daitya­yo­dhāḥ || 58 ||
iti ni­śi­ta­kṛ­pā­ṇa­prā­sa­nā­rā­ca­ca­kra-
pra­ṇidatavi­bu­dha­se­nā­saLṅka­ṭe dai­tya­lo­ke |
pra­sṛ­ta­ru­dhi­ra­si­ndhu­kṣo­bha­ni­rbhi­nna­ra­tna-
dru­ma­ra­ṇi­ta­ni­ta­mbā me­ru­bhi­ttis ta­dā­bhūt_ ||

iti ha­ra­vi­ja­ye ma­hā­kā­vye eko­na­pa­ñcā­śas sa­rgaḥ ||