Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408

Jaisalmer 408. XXX FIX HEADER XXX

More ▾
Title Haravijaya
Author Ratnākara
Physical description
Language/Script Sanskrit in Devanāgarī script.
Format pothi
Material digital
Extent something we need here.
  • ba and va not distinguished.
  • History
    Date of production 1228
    Place of origin Patan

    [floral] || cha ||

    atha jvalatkāṃcanaśailatulyāśailopamā dānavadaityanāthāḥ|
    kṛśānupiṃgabhrukuṭīkarālalalāṭapaṭṭā harim abhyupeyuḥ|
    yugāṃtakālānaladhūmarāśivinādhirūḍhaḥ kaladhautaśailaṃ||
    tārkṣye sthito megharucir yuyutsur vivalgito valguvirū_thinīṣu|
    sāsī susāsāsasusāsaso 'sāpavovavāveva vivo vavīvaḥ|
    nainānanenānanunā nanonau rarīrarūro rararāri roraṃ||
    pādaikākṣaraḥ ||
    tasyātha nistriṃśa_nipātalūnasauvarṇṇadharmmāruṇaratnapūrṇṇāḥ|
    nirīyurāyodhanamūrddhni kāyādamarṣavahner iva visphuliṃgāḥ||
    tena dviṣāṃ saṃyati dehalagnamataṃtrikāṣṭhāsakalāsanānāṃ| ꣹
    vyadhāyi senā kavālakṛttamataṃtrikāsvāsakalālasānāṃ||
    appunnataiḥ karkkaśamārgalābhaṃ samārgalābhaṃgakṛtipragalbhaiḥ|
    nitye na nūnaṃ narasālatābhai rasātalābhaikaparā_yaṇatvaṃ|
    sa vallakīvādyam ivārisainyaṃ taṃtrīguṇotkarṣavadāhavāgre|
    vistārisainyaṃ laghubhiḥ prahāraiś ciraṃ vaśasthaṃ gurubhiś ca cakre||
    abhūt paraite subhaṭair arātivi¦_ṣādavadbhinna viṣādavadbhiḥ|
    asṛṅmaṇīmāṃ prabhavas tadāvīm apāṃ ca janye samapāṃcajanye||
    tārkṣye sthitas takanakāvadātapatatraraśmicchuritottarīyaḥ| ꣹
    murārisenādalitās tadānī camūcarātsnād atha sārṃgapāṇiḥ||
    navīnanānānanivo nivonnaṃ vavānenā nanavavānvinaināṃ
    dhānānānā nunnā navīnināvannavanāvaninnaḥ|_
    dvyakṣaraḥ ||
    sphuratkirīṭapadapadmarāgamayūkharekhācchuritā murāreḥ|
    vyā¦__​_​_​_​_​_​_​_​dhāryamānesisaraktadhārāmārgāṃkiteva śriya꣹L꣹māsadadyauḥ||
    sa sādhubaṃdho nidhanānubaṃdhudhanuḥ dhunānāṃ dhvani vīnivīrāṃ|
    renutvanur mṛdhamārgarāgimānāḥ| samagrāḥ surasārasenāḥ||
    saptavyaṃjana¦_baṃdhaḥ ||
    ātastare mudgaraghātabhinnakarīṃdrakuṃbhaiḥ skhalitaiḥ saraktaiḥ|
    saṃgrāmala¦__​_​_​_​_​_​_​_​kṣmīsabarīvabhūṣāmuktāphalair mauktikamaṃḍalaiḥ kṣmā|
    saṃsāra_sūḥ sārasasārasārī sasāra sūriḥ sasurāsure 'sau||
    rasaurasāriḥ sarasaṃ niraṃsurāsaiḥ surāso 'risisāsrasāre||
    dvyakṣaraḥ ||
    ratnojvalaiś cakravayoḥ pata꣹dbhiḥ parisphuraddīdhiticakravālaiḥ|
    vyarājitānekasahasrasaṃkhyaiḥ| kṣayārkkabiṃbair iva saṃyugorvvī||
    kunnābhighātādraṇamīyavadbhis tadācakaṃpe turagair arīṇāṃ|
    ghnaṃto na te ta¦_tra kaviddadhānās tadā ca kaṃpeturagerarīṇāṃ||
    śarīrarāmāṃbudharābhirāmataḍicchaṭā__​_​_​_​_​_​piṃgatarottarīyaḥ|
    śriyaṃ dadhānaḥ pṛthulāṃgalīnāṃ varṣāvatārapra_timo surāriḥ||
    kārkair akāro 'rikiro 'kukākurākekarair ekakukārakāruḥ|
    kirerakāri krakaraikakārā kurīrakāreka karārakokāḥ||
    dvyakṣaraḥ ||
    tat_ khaḍgadhārāvinikṛttamūlā viṣāṇināṃ pīvarahastadaṃḍāḥ|
    vidhīyamānāṃtakarājadhānīstaṃbhārirāmāḥ patitā virejuḥ||
    yodhasya tasmin_ samare tadānīṃ vinighnato 'rāticamū svadhāmnā|
    bhāsvā¦_n api sphāratarapratāpo na sāmyamālaṃbata cārudoṣṇaḥ||
    mātrācyutakaṃ ||
    nipātitasyārisarāsubaṃdhe kṛpāṇapaṭṭasya ca tena roṣāt|
    udāspadaśrīmaṇipāri_hāryaninādalīlāraṇitena tena||
    raṇaṃ gajaiḥ siṃdhum ivāmarāṇāṃ tadāpairājeṣṭhatamaṃtaraṃgaiḥ|
    virocanaś cānugatavyapetatadāparājeṣṭha tamaṃtaraṃgaiḥ||
    surārināthena garakṣapāsu prabhāmayasya dhvajinī tadānīṃ|
    yugāṃtaveleva sanīrabhāragabhīratārastanasiṃdhughoṣān||
    parāparāmarṣaparānatena navena sāpatyamapā sugāsu||
    jitājimāthiprathi¦_māstagāsu śubhāśu bhāraṃbhanasā ragena||
    prātilomyena sa evārthaḥ ||
    nipātanas tena dṛḍhāstabandhe tadbhaṃgatoṣād iva tīkṣṇadhāraḥ|
    tene digaṃtapratiphaladīrghaḥ_ kṛpāṇapaṭṭaḥ kvaṇitāṭṭahāsaṃ||
    dīnānānaṃdunadunodanuṃnā nānaṃdanodī danunaṃdanādīt|
    nānaṃdino 'nūnanadīnanādānadī nanādānnu nadannanūnaḥ||
    dvyakṣaraḥ ||
    navo¦tpalaśyāmalakāṃtibhāsvadanekapārīhitacāruśobhāḥ|
    sa pānabhūmīr iva saṃyugorvvīś cakāra nānāvaravīrabāhyāḥ||
    vyadhāyi tena kṣapitāsuśastraprapaṃcamāyāmapa¦_tā satāraṃ|
    ¯¯¯¯¯¯¯¯¯prapaṃcamāyāmapatā satāraṃ||
    tasmin_ mahārau ravasaṃkaṭe 'pi nipātitāḥ saṃyugamūrddhni dhīrāḥ|
    kṛtāpadānāḥ_ prasaradvimānavīthīgatāḥ svargganivāsamāpuḥ||
    sāṃbhobharairaṃjasabhodabhābhiḥ prāpteḥ smarāreḥ samarānakatvaṃ|
    saṃhārakālakṣubhitasya siṃdhoḥ| samānaśabdai¦r gaganaṃ tadānīṃ|
    ekā śivā dūty api cāṃtareṇa saṃyojayām āsa sahāpsarobhiḥ||
    saṃkhyā parāsuṃ suralokanārī| pravīpamādāya sarāgacetāḥ|
    sumerukuṃjaṃ pra¦_viveśa cārupiyālusāraṃ ramaṇābhilāṣāt||
    akṣaracyutakaṃ ||
    karālalekhaṃ sṛṇighātadhūtasamutkṣippatka karaṃ karīṃdraḥ|
    adarśayan nākatalā_dhirohasopānamālām iva yoddhuragre||
    māmāvirāmāmamarai꣹ramomāmurorarīrmmārimamūrmmarīrāṃ|
    mārīmamīrāṃ marumā mamarmma mārāmirāmāruramīmamūrmmim||
    dvyakṣaraḥ ||
    daityādhipās tatra yuyutsudhe yo saroṣadaṣṭādhararau_dranetrāḥ|
    kṣatābhimānāstarayā tayātha te vīravṛṣṇāḥ samare babhūvuḥ||
    vajraprabhaṃ tat_ pṛtanā tadānīṃ ||saṃsārasetuḥ surasastutāstaiḥ ꣹ Lstastāra sāstāritarā satārāḥ|
    sārāstitārātirasāḥ sasūtāḥ sāsrotsarāsāḥ sarasāstatastāḥ||
    dvyakṣaraḥ ||
    vajraprabhaṃ tat_ pṛtanā tadānīṃ veleva kūtlācalamūrmmibhaṃgaiḥ||
    viśvā_pyaviśvāsyakṛdāhaveṣu vidhyāva saṃrabhya varāhakīrṇṇaiḥ||
    nighnan_ sa satroḥ pṛtanā raṇeṣu senā sarāsaprasarā sabhāse|
    saṃraṃbham aṃbhovaravīranādo harorusārastarasā_ ruroha||
    prātilomyenābhinnārthapāṭhaḥ
    abhyāpataṃtī sthagitāṃtarikṣaṃ| saroṣaciṃtā yudhi vipracitteḥ|
    ṭaṃkāritāsemavimānaghaṃṭos tadā vikarṇṇair bhujagair ivārāt||
    senā sabhām⦠navatīpratāpe sādhūrjjitāsannavadhāturāge|
    sādhūrjjitā sannadhāturāge sā dhūrjjitā sannavadhāturāge||
    saṃpuṭayamakaṃ ||
    dānāratā saṃgatamānadāsā nānādhurā dharmmavatā¦_rvvarāsaiḥ|
    mairāvatā dharmmadharā dhunānā sā dānamātaṃgasatāranādā||
    anulomapratilomārddhaślokaḥ ||
    nipātya saṃhāravibhāvarīva susurārisainyena sasaṃ¦_ yuyutsuḥ|
    cchāyāṃdhakārasthagitārkkabiṃbadigaṃtarā dānavacakravālaṃ||
    kallolakīlākukulākukākokākolakākīkulikākikīkaiḥ|
    kālī kukākokilakālakaikā lolālakāloki lalo kilolkāḥ||
    dvyakṣaraḥ ||
    kātyāyanī dvādaśabhis tadānīm udaṃcitāsāhatayātha veadorbhiḥ|
    vyarājitāyodhanamūrddhni māsaiḥ saṃva¦_tsaraśrīr iva jṛṃbhamānā||
    tanmārgaṇair ye 'bhihatāḥ patadbhir avāpatanvīratayābhiyoge|
    tān_ divyanārījanatā dhiyārghyaravāpa tanvī ratayābhiyoge||
    cira_n nidadhyau punar uktamūrcchāgamāgameṣu pravilokitānāṃ|
    nimīlitākṣaḥ samiti pravīraḥ surāṃganānām iva rūpalakṣmīṃ||
    samutkhanatkaścidapāstahetirajotatānekapataṃ tadaṃḍaṃ|
    vairiṃcam apy asvakhurakṣitārthaṃ rajātatānekapataṃtadaṃḍaṃ||
    ekasya saṃkhye paripūrṇṇacāruśṛṃgārarāgasya babhūva tasmin|
    īhāmṛgāṃkasya surāṃganābhir mṛ_ṣṭasya ceṣṭārabhaṭī pradhānā|
    bhayaṃkarairāvaṇadaṃtadaṃḍasaṃghaṭṭameghānilameruku¯ḥ||
    amaṃdarīpheraṇabāṇaviddhaviṭaṃkaṭaṃkāsurabāhudaṃḍāḥ||
    bhāṣāsa_māveṣaḥ ||
    gabhīravīrāravarīṇabhīrudaṇādarā dāruṇadhāraṇā sā|
    abhaṃgurā vīravirūḍhabhāvasurāṃganādakṣakaṭākṣamokṣaiḥ||
    pādarivadyaḥ ||
    prabhāmayenāricamūs tadānīṃ salīlamāsphālitacāpayaṣṭiḥ|
    virūḍhasaṃraṃbhasurāribāṇasaṃbhārasaṃruddhakareṇukuṃjāḥ||
    prasārddhaniravadyaḥ ||
    ārūḍharīḍhāmarabāṇaviddhasturaṃgamālā raṇa_rāgamūḍhā|
    nītā vihastatvamitaiḥ sahātha suvarṇṇasānorgahanānyadhikṣat|
    caramāniravadyaḥ ||
    ruṣā tamabhyedatha vajrabāhuvarūthinī saṃgararāgicetāḥ|_
    daityair upetā kṣayakālasiṃdhuveleva kallolaghaṭāsahasraiḥ||
    saṃhāradhīnarmmapadā samābhī rasādarātisthiratārakā ca|
    sātaṃ varāsaprakare 'vayojyā nāmāhi¦tājitvarasādināmā||
    prātilomyenanaṃtaraślokaḥ ||
    mānādisāratvajitābhimānā jyāyotirekaprasarāvataṃsā|
    cakāra kārasthitirādasārā bhīmā sadā¦_maṃdarāavīrahāsaṃ||
    daityairathābhyetya kṛtāntamukhyā vayādayudhyanta raṇe suraughāḥ|
    taraṃgiṇīsrotasi saṃpataṃtastaraṃgabhaṃgā iva gaṃḍaśailaiḥ||
    ra¦_kṣodarakṣodavipannadaityamānāgamānāgatayo 'tibhītāṃ|
    patrātapatrātatababaddhaśobhā viśvāsaviśvāsapadāti꣹sainyān|
    abhyetya saṃgrāmabhuvaṃ viṣāṇaprabhāsthalenodaradhāmapītaṃ|
    samudgiran_ gāṃgam iva pravāhamayevayannāgamukho 'bhimānān||
    bhānena nūnānani¦_bhānanobhoānibhānano bhānunibhānnabhobhit|
    nābhinnanābhīnaninānanaibhānanābhinobhānunānubhūnvan|| ꣹
    Ldvyakṣaraḥ ||
    prakāsitāyodhanasauṣṭhavo 'tha mayāsurānyatra vipakṣalokaṃ|
    virūḍham eko 'dhiraṇe vibādhe prasahya vāḍartham ivopasargaḥ||
    dadarśa senām atha yānavānām anuttamāḥ sā_dhyavasā yamastāḥ|
    śarīralagnāś ca śivā bhaṭānām anuttamāḥ sādhyavasāyamastāḥ||
    mūrcchāparīraṃ tarasā jagāma jahau samāśvāsam upeyivāṃsaṃ|
    katarthyate smeti gatā¦_gatābhyāṃ bhaṭena nākapramadāhavāgre||
    tenāhatābhyāhavadurmmadena dvaṃdve tadānīṃ tumule pravṛtte|
    tataḥ padānīva balāni pūrvvam abhyaṃhatāvni dviṣatāṃ nipetuḥ||
    visaṃkaṭaḥ kaṃṭhavi¦saṃ dadhānaḥ kulādrinirbhedavisaṃkaṭaṃkaṃ|
    mahāni kartuṃ samare nināsthadarātilakaṃ samahāri kartuṃ||
    bhāṃti sma saṃvītaguhair vvapurbhiḥ turaṃgamāḥ saṃtatamāpataṃtaḥ|
    āvi_ḥkṛtānekasahasrasaṃkhyair ivekṣituṃ vikramam iṃdumauleḥ||
    śiro vihann uddharamādiṣūcca śikhaṃḍakāṃtaṃ śaśikhaṃḍakāṃtaṃ|
    narāja lagnaḥ surasatravānāmalī¦_kapāledamare kapālī||
    cchettuḥ śiraḥ kuṃjarapṛṣṭhabhāgaparyastamīśena sadhāma vaktraṃ|
    dadarśa rāhur nijakaṃṭhapīṭhacchidā smannutphaladaṃtarikṣe|
    sabhāmayānāṃ prasabhāmayā¦nāṃ sasiddharāgātisamiddharāgā||
    cakāra senā na ca kā rasenā samāhitānām asamāhitānāṃ|
    nabhastalodyānatamālaṣaṃḍor bhaṭāpratāpānaladhūmadaṃḍaiḥ||
    saṃgrāmadugdheo_dadhikālakūṭalekhāvibhaṃgai sphuritāṃ kṛpāṇaiḥ|
    tasmiṃs tadā bhāsvati caṃdracāruniśātaheto yudhi jṛṃbhamāṇe||
    viśīryamāṇaṃ dadṛśe surāreḥ sainyāṃdhakā_raṃ tridaśādhināthaiḥ||
    biṃducyutakaṃ ||
    sārā matāpi kṣapitāmajā sā mārā bhiyā vaktracayābhirāmā|
    navebharāsaprasarā bhavena senā tu hetikṣatihetitunāśā|
    prātilo¦myena sa evārthaḥ ||
    uttiṣṭhamānā samare sadarppaṃ saṃhāraveleva jagattrayasya||
    nistriṃśakallolakarālitābhrasiṃdhur nadaṃtī ghanaghoraghoṣaṃ|
    tenācyutārāmamṛdhābhirā¦_mā mānānatā gauravavāmarāgāt||
    senārditā sārakadhā surāṇāṃ nānāhitā dharavidhā marāsīt||
    pratipādaṃ gomūtrikā murajabaṃdhaḥ ||
    romāṃcamuccair bbibharāṃ_ cakāra tat_ khaḍgaghātaiḥ subhaṭasya saṃkhye|
    surāṃganādarśanajṛṃbhamāṇāmanobhavasyeva śarīrayaṣṭiḥ|
    vajraprabhasyātha yuyutsu sonyat tadāśu sūreṇa tadā suśūre||
    śakt⦠babhūvuḥ samare vijetuḥ mahānaṭaṃ kevi
    vicūrṇṇyamānadvipakarṇṇaśaṃkhaparāgapāṃḍukṛtamuddhatasya|
    sacaṃdanālepamivāmarastrīsamāgamorkkasya vapurvvireje||
    samā_nitāyuk_ prasṛtā varāsi śirāvatāsṛk_ prayutānimāsā|
    rāvībharāsaprati¯¯¯¯paropaghātiprasarābhavīrā||
    pratilomānulomapādaḥ ||
    niśā_tanenāhatahāriśobhaṃ sainyasya dhāmāmalamuṣṇaraśmiḥ|
    dadhattadānīṃ yudhi maṃḍalāgraṃ tuṣāradhāmā ca jaghāna daityān||
    viyatsaraḥ patragaṇena sākaṃ savyāpasavyoāpadi¦ daityacakre|
    vyāpāra āsīrda śanair bhaṭānāṃ saṃdehasaṃdehaparāyaṇānāṃ||
    smarānanābhyāṃ samare sametya sollāsanānāsilatālalāmā|
    tābhyāṃ sasaṃraṃbhamanātise¦_nā nirāsire sānatarāmirāmā|
    tathā dadhānānnanutā nidhīmāṃ dhūtānano 'nūnadhunīninādaḥ|
    tenaivitānāṃ nidhanaṃ tadānīṃ nūnaṃ na tene na dhanāvinādhvaḥ_||
    tavarśabaṃdhaḥ ||
    cūto dadhau taddṛḍhavajramuṣṭiniṣpiṣṭasauvarṇṇatanutrajanmā|
    muktānidhāneṣu karīṃdrakuṃbhasthaleṣu siddhārthakarāśi꣹līlāṃ||
    kaṃkālakāryārthiśivāsilūnakaṃ kālakārātigaṇe raṇorvyāṃ|
    kaṃkālakā bhāsuradehalagnakaṃkālakāvīśacamūṃ na cakre||
    yodhāḥ kalāpaiḥ kṛta¦_cāruśobhā vimuktasiṃhadhvanitārakaikāḥ|
    deśodarebhyaś cakṛṣuḥ kṛpāṇārnahīrmayūrā iha koṭarebhyaḥ|| ꣹
    L꣹ preṃkhannakhāṃśūtkaramaṃjarīka karṇṇāṃtakṛṣṭernnatacāpayaṣṭiḥ|
    saṃkhyāvato 'pi dviṣato raṇeṣu| jaghāna kālī gaṇanāthavyatītān||
    jagatraye 'pi spṛha¦_ṇīyarūpaṃ vilakṣaṇaṃ veṣam upājihīrṣuḥ|
    lāvaṇyasaubhāgyaguṇair aniṃdyaiḥ puraṃdhricūḍāmaṇitām upohya||
    rodhadharā rodhradharairirādhrairarorudhā dhūvaradhvaruroruḥ|
    ru_rodha raidhādhiruradhādhidhārādharīrārudhirā dharādhat||
    dvyakṣaraḥ ||
    kṣiptaṃ kareṇātha tayā dhidūramarvvāvamagnaṃ vinipatya tiryak|
    babhāra cakraṃ karikuṃbhabhāsvadaṭṭālaśālakramaśī¦rṣakatvaṃ|
    tasyāṃ raṇāraṇyabhuvi prakṛṣṭakṛpāṇakṛttāribhaṭā tadānīṃ||
    mārīcimāyākṛtatīvramohā raghūdvahasyeva cacāra vṛttiḥ|
    saṃbhovarairaṃjanabhedabhābhiḥ prāptaiḥ smarāreḥ¦_ samarānakatvaṃ|
    saṃhārakālakṣubhitasya siṃdhoḥ samānasabdair gaganaṃ tadānīṃ||
    mātrārahito gūḍhakriyākartṛkaḥ |
    stanaty upetāḥ pṛtanāḥ surāres tadā na keyūraci¦_tāṃ sabhābhiḥ|
    suradviṣaḥ saṃvalitārkkapādās tadānake 'yū racitā sabhābhiḥ||
    tato 'tyatīyāya tayā yutātitāyyatyayāyāyātitetiyattat|
    tradvyā yayau taṃ yatiyeyatāyī tāyītayāto yayuyāyitatyā||
    dvyakṣaraḥ ||
    karṣaṃdhanuḥ saṃhitadīpravāṇaṃ sasajjarāsaṃdhavadho raṇena|
    āvarjjito bhīma ivābabhāse sasajjarāsaṃdhavadhoraṇena||
    saṃkhye vṛṣāṃ_kaḥ prasṛto na tejastadāsa haṃtavyavadhāyatasya|
    saṃgrāmarāgaprasareṇa dūraṃ
    nirmucyamāneṣv atha nākasatsu||
    kaudaṃḍavallīstarasā dhunānā varūthinī śītama¦_rīcimaulaiḥ|
    sajjā ninādāvanatāpiteṣu sākaṃ patākāśatalāṃcchiteṣu||
    samudgakaṃ ||
    śilīmukhoghaiḥ kṣayasaptasaptirmmarīcidīprais tṛdaśārilokaḥ|
    prasarppatārāt sa¦kalāsu dikṣu rajoṃdhakāreṇa vijṛṃbhitāyāḥ|
    vyāpādayaṃtaṃ nisitaiḥ sa saṃkhye samānavakrasyavarāhatāpī||
    sadorjjitānekavadāri pātisamiddharāgaś caturaṃsakū_ṭaḥ||
    mahāyamakaṃ ||
    varāṃgane kaiśikamārgacāru śikṣārasāviṣkṛtasauṣṭhavānāṃ|
    tatsainikānāṃ dhutacarmmakhaṃḍā vyajṛṃbhata sthānaviśeṣalakṣmīḥ||
    hīno_hinainā nahanena nainā nīhohanānonahanānanehāḥ|
    hī nurnnahāne hananā hanenānahāni nānāhananānahaṃhaḥ||
    dvyakṣaraḥ ||
    tadvāṇanirbhinnakapolamuktaraktacchaṭāpāṭalakarṇṇaśaṃkhaḥ||
    guhopakaṃṭhāspadanūtaneṃdubiṃbodayādriśriyam āpa nāgaḥ||
    dhīnāṃ nidhānan nidhanāndhadhundhanadhūnano 'nūnadhunīnadhūniḥ|
    nunnādhidhandhānadhunai_r nanainārnaniṃdhanādhāvi dhanaivano 'ṃdhān||
    dvyakṣaraḥ ||
    mūrcchāpanītaṃ rabhasāj jighṛkṣuḥ surāṃganāḥ saṃgaramūdhni dhīraṃ|
    ujjīvayaṃtaṃ karasīkaraughair amarṣaji_hma gajamoluloke||
    repe puruprīraparo 'pi pāpariprorurūpā꣹꣹ripapīra¦_pāraṃ|
    purāri rāpāparapipsarārppirepo ripūroraripūriropaḥ|
    dvyakṣaraḥ ||
    muktānidheḥ kuṃjararājakuṃbhakūṭasya paryaṃtataleṣv aśaṅkaṃ||
    Lhūṃkāramaṃtrair abhijapya yodhiḥ sasaṃdhikāmo nicakhāna śaṃkuṃ||
    tejotatājo jajato 'tijetā tato jitejotitajātijātaṃ|
    jātīti toṃte jitajittantāji jātī jitaā_tītajitītitattaṃ||
    dvyakṣaraḥ ||
    rodhiṣṇutaccāpacariṣṇucaṃḍanārācacakrāstavirocanārciḥ|
    jajñe jagattatkṣaṇam aṃdhakārasaṃdhānanirdhūtadigaṃtakāri||
    rocī¦_rirāro ruruce narocicarācarārcā rucirorucarcaḥ| ꣹
    cārīcaro rārirucī rucoccairacūciraccācirarecacauraṃ||
    dvyakṣaraḥ ||
    gīrvvāṇabhaṃgodhurakaṃdharatvamāyodhanāgre dadhatoṃtralīnāṃ|
    saratnacāpāṃjaladhānidhārātuttaḍi¦_dguṇānāśu cidhūpa daityān||
    lolālimālollalamaulimūlamīlallalāmāmalamāma^lai2lī|
    maulīmalālālālami lālalāmaklamāmamollolamalālimī¦_maḥ||
    dvyakṣaraḥ ||
    sakārmukājyānavatārakekānidānasaṃpūritadigvibhāgān|
    suradviṣo baddharuṣaḥ karālakalāpaśobhān abhito jighāṃśuḥ||
    nunnaikanānānakanākinīkānanīkanīkānanakekino 'kān|
    konākanannākakakānakānānakokakiṃkānananūkakākuḥ||
    dvyakṣaraḥ ||
    sainyaṃ tadānīm asaniprabhena suradviṣaṃ saṃprati rakṣyamā¦_ṇam|
    yuyutsu dūrād upayatpayodher vvimuktaśīśeva vilolasaṃbhaḥ||
    tadā tu dātaita dadātu tuttotādītito tāditaduddatodī|
    tutoda dātādatidattadūtī¦_dūtīti tāto dadadetatuttīḥ||
    dvyakṣaraḥ ||
    saṃgrāmamūrddhni tridaśāricakramudgūrṇṇahetisthagitāṃtarikṣaṃ|
    jighāṃśu yadyadvṛjarājaketum abhyāgaman maṃdiradurnnirīkṣaṃ||
    ta¦ttatutotītapatatpatīti pitotupāpipi tupūtapāpiḥ|
    pītātapopāpatitopatāpipātotutottāpitapatiptataḥ||18
    dvyakṣaraḥ ||
    pipāṃḍubhiḥ ketuśikhāṃśukau_ghainanekagaṃgām iva kurvvatī dyāṃ|
    nirghātaghorānaghacakranemirathātraketoḥ śaśimaulinārāt||
    senāsusūnāsunasānanena nanūninaṃsuḥ
    sā sūnanānā_saninainasaṃsannunainasā sānuni sāmināseḥ||
    dvyakṣaraḥ ||
    vicchedanoḥ kevalamāhavajyāṃ valgaṃjayāsām api yoddhur agre
    vihastatāmeva na kuṃjarasya tatsvāminovya vyadhateṃdumauliḥ||
    nunnānirenonanarūnarānnānānārarīrūnaṃ danonānīnnā
    rorāranānnoruranūranārīrārirenānanurairinannā||
    dvyakṣaraḥ ||
    tat_ khaḍgadhārāvinipaā_takṛttair āyodhanovīsarasī patadbhiḥ|
    śilīmukhānāṃ virarāja śalyair nnīlotpalānām iva patrajālaiḥ||
    stadāsasāsādisadaṃsadoḥsadadosadasūdi_sadaḥ sadāsaṃ|
    sa sādisādaṃ dadadāsasāda sadāsusaḥ sīdad asau sadaṃsaḥ||
    dvyakṣaraḥ ||
    sasatvasālī samadatvam āpto nibaddhamūlaḥ sthirabhūtibaṃdhaḥ|
    utsedivānaskhaliLtaḥ śucitvātsanāgaśriyam āpa gurvvīṃ||
    arthacatuṣṭayavācī ||
    śastrāṃśubhir bhānukarāvamarṣāt saṃmūrcchitaiḥ sakṣitisailasānuṃ|
    ulkākalāpākulitām iva dyāṃ suketusainyaṃ vidadha_ttamabhyet||
    tattātitattotitatuttitotitotaittitātītitatotituttiḥ|
    tato 'titātuta tu tattato 'ttā tuttotatotātitato 'titotut||
    ekākṣaraḥ ||
    saśūlaca¦_krāṃkuśaśaktibāṇacakrāvamūlābhirathāhavorvyāṃ|
    sthito jagatkujaradaṃtarājiviḍaṃbinībhinnavarūthinībhiḥ||
    sadānavāṇām avadhīritānāṃ sadānavānām avadhīritānāṃ|
    sa¦dānavāṇām avadhīritānāṃ sadānavānām avadhīritānāṃ||
    pādābhyāsaḥ ||
    dhūlīvitānam abhitaḥ sthagitāṃtarikṣa-
    māyādhane sapadi pākavipākasaṃjñāḥ|
    daityādhipāvadhi¦_ yuyutsutayā sametya
    samyak_ samīkamasamāṃsadharo vyadhātān||
    vettā tato vitatadhītitatāvivīta-
    vātī vavāviti tu vittaviatā vitottā|
    vīteti tutti¦_ vatitāvati tāvaveti-
    tattottivittatavati tuti dhītitottā||
    dvyakṣaraḥ ||
    sainyāni yāni raṇamūrddhni kṛpāṇamegha-
    dhārānipātasamitoḥ salaghūni śatroḥ|
    āyāṃti cakrurabhito gaganaṃ vikīrṇṇaiḥ|
    śastrāṃśunihnutadivākaradhāma bāṇaiḥ||
    tānītāni nanūnūtāni nanituttuttinnataunīti tat|
    tātenātitatānanena natātītena nunetinā|
    teno_ttāninanūtanātinānaṃtena nūnan tato
    nānānuttinitātutāntatanunā nītāni tatūtatāṃ||
    dvyakṣaraḥ ||
    visrastakesarakarālasaṭākalāpa-
    saṃcchāditāṃśaśi¦_kharo yudhi maṃcavaktraḥ|
    tīkṣṇāgramārgaṇarūkhaprakarāvaragga-
    gaṃdhebhasmakuṃbhakaṭakaḥ surasiṃharaikaḥ|
    vavre dhirāvavivarāvivarauravauvi-
    vāvaravāvaravorarūrāḥ|
    prāptā niścyotadattidānapravāhavyāsaṃgenoccair dhautasūryātapaśrīḥ
    tatto tāṃ matimattati matāmātāmimītātatāt||
    itthaṃ samīkaśirasi smaragāḍharāga-
    nākāṃganāṃga¦_nihitāmaradaityayodhaiḥ|
    bibhratparisphuritanirmmalacaṃdrahāsa-
    muccaiḥ śiraḥ karatalaṃ ca pinākapāṇeḥ||
    nyūnānāṃ nānuyāyī nanu nayanayanānunnayannā_yino nu-
    nyāyenānāyi nānānayuni niyānunayānena nūnaṃ|
    yūnononānaneyānanayayini yayāyāyiyo 'nyā-
    nanāyyo 'yineyonananunayini nonāyino 'nūnayunnau||
    dvyakṣaraḥ ||
    āyodhane ditisutakṣitijṛṃbhamāṇa-
    bhīmaikarudragahane 'py apasaṃkhyarudre|
    gīrvvāṇasainikajanaiḥ sakalābhibhāvi-
    dordaṃḍadṛptamanasastripureṃdha_nāgnau||
    totrāritrairatītāturarati tarati trātarīrāṃ tato 'ṃta-
    rāṃtīre tottarī tairataratarataroreritairuttarītīḥ|
    tatrārāttattitāraṃ tatatatataritairtūritārerarā_te-
    ruttere tāratūrair iti taritari tair uttarītuttiratreḥ||
    dvyakṣaraḥ ||
    saṃgrāmameghasamaye 'rkkakarāvapṛṣṭha-
    vidyullatānikarabhāsurakhaḍga lekhe|
    abhyāpatat sa saridogha i¦vā kṣaṇena
    cakre vipakṣajanatākulakūlavātaṃ||
    vrātītakṣodapakṣe suratihatirasukṣepadakṣobhataṃprā
    sthāmāśaktāricaryā viratiradhiryātiraktāsamasthā|
    nāmāyastāti_havyāhatistāyamānāḥ
    savyāḥ samastātigamarasagatistāmasavyāptanākā||
    prātilomyena sa evārthaḥ ||
    saṃgrāmamūrddhni karavālavilūnapīna-
    senāpataṃgaja¦_karālakarārgalāṃke|
    tārkṣīyatuṃḍaparikhaṃḍitabhogabhoga-
    pātālatālusadṛśaśriya tena śatrau||
    senāsarvvāsanasthānatisurapatinnut_ sādhibhinnā śaśaṃsā|
    sāpā¦꣹kṛtyā¦_ kṛtajñāviyutamadasanasthānajanyena pāyā
    sātāsirvvegagatyā navanagarabhasatrāsacaryā dhunānā
    sārānaṃtāsamagrā jagati sanutatasthāsamaṃtānvanādā|
    prā_tilomyenāṃtaraślokaḥ ||
    dānānuttā mamasthā tanusaratigajagrāmasaṃtānarāsāḥ|
    nānādhuryā ca satrā sabharagaṇacaratyāgagarvve sitāsā|
    yāpānatye janasthā ramadamataL꣹yudhi jñātakṛtyākṛpā sā|
    sāsaṃśaṃnābhidhi^ nutiparasutanasthānasarvvāsanā¦_se||
    iti śaśadharalekhāsekharaḥ saṃprahāre
    praharaṇaparisarppadvīṣadhārairdvidhāsā
    asurabhaṭamayīnāṃ kālavahniḥ prajānām
    iva kavalanalīlājṛṃbhitoddāmaheti||
    satsūto 'staātitāsāsaitasasutasatīsūtisāsaṃtisīta
    sattāsī sūtisaṃsatsutasatisasitotāsutottetitāsū|
    setustuttītitāṃsutatatitutsāsitottaṃsitāsa-
    stātto 'satāṃsasotsāteta_ satatasitaḥ satsisāsustutāsāṃ||
    dvyakṣaraḥ ||
    itthaṃ dānānvigaṃdhadviradaradaśikhābhinnamūrcchan_ pravīra-
    premākṛṣṭābhidhāvanmuditasuravadhūsārtharuccaṃbaraśrīḥ|
    yodhānāṃ ra_tnasānau samamasurabhaṭai ramyasaṃgrāmalīlā-
    paryāyopāttahelājayamuditabhaṭīcakravālā jajṛṃbhe||

    cha ||

    śrībālabṛhaspatyanujīvinauo vāgīśvarāṃkasya kṛtau haravijaye mahākāvye citrayuddhaṃ nāmāṣṭācatvāriṃśaḥ sargaḥ||